Templesinindiainfo

Best Spiritual Website

Nahusha Gita Lyrics in English

Nahusha Gita is a conversation that takes place in the ancient Indian epic, the Mahabharata. It is between a king named Nahusha, who becomes arrogant after gaining great power, and the wise sage Yudhishthira.

During their talk, Nahusha learns about the dangers of pride and ego and the importance of being humble and doing one’s duties with righteousness. It’s a story that reminds us of the consequences of arrogance and the value of being kind and responsible. The Nahusha Gita teaches us important life lessons through this conversation in the Mahabharata.

Nahusha Gita in English:

॥ nahushageetaa ॥
॥ atha nahushageetaa ॥

adhyaaya 177
vaishampaayana uvaacha ।
yudhisht’hirastamaasaadya sarpabhogena vesht’itam ।
dayitam bhraataram veeramidam vachanamabraveet ॥ 1 ॥

kunteemaatah’ kathamimaamaapadam tvamavaaptavaan ।
kashchaayam parvataabhogapratimah’ pannagottamah’ ॥ 2 ॥

sa dharmaraajamaalakshya bhraataa bhraataramagrajam ।
kathayaamaasa tatsarvam grahanaadi vichesht’itam ॥ 3 ॥

yudhisht’hira uvaacha ।
devo vaa yadi vaa daitya urago vaa bhavaanyadi ।
satyam sarpo vacho broohi pri’chchhati tvaam yudhisht’hirah’ ॥ 4 ॥

kimaahri’tya viditvaa vaa preetiste syaadbhujangama ।
kimaahaaram prayachchhaami katham munchedbhavaanimam ॥ 5 ॥

sarpa uvaacha ।
nahusho naama raajaa’hamaasam poorvastavaanagha ।
prathitah’ panchamah’ somaadaayoh’putro naraadhipa ॥ 6 ॥

kratubhistapasaa chaiva svaadhyaayena damena cha ।
trailokyaishvaryamavyagram praapto vikramanena cha ॥ 7 ॥

tadaishvaryam samaasaadya darpo maamagamattadaa ।
sahasram hi dvijaateenaamuvaaha shibikaam mama ॥ 8 ॥

aishvaryamadamatto’hamavamanya tato dvijaan ।
imaamagastyena dashaamaaneetah’ pri’thiveepate ॥ 9 ॥

na tu maamajahaatprajnyaa yaavadadyeti paand’ava ।
tasyaivaanugrahaadraajannagastyasya mahaatmanah’ ॥ 10 ॥

shasht’he kaale mamaahaarah’ praapto’yamanujastava ।
naahamenam vimokshyaami na chaanyamabhikaamaye ॥ 11 ॥

prashnaanuchchaaritaamstu tvam vyaaharishyasi chenmama ।
atha pashchaadvimokshyaami bhraataram te vri’kodaram ॥ 12 ॥

yudhisht’hira uvaacha ।
broohi sarpa yathaakaamam prativakshyaami te vachah’ ।
api chechchhaknuyaam preetimaahartum te bhujangama ॥ 13 ॥

vedyam yadbraahmaneneha tadbhavaanvetti kevalam ।
sarparaaja tatah’ shrutvaa prativakshyaami te vachah’ ॥ 14 ॥

sarpa uvaacha ।
braahmanah’ ko bhavedraajanvedyam kim cha yudhisht’hira ।
braveehyatimatim tvaam hi vaakyairanumimeemahe ॥ 15 ॥

yudhisht’hira uvaacha ।
satyam daanam kshamaa sheelamaanri’shamsyam damo ghri’naa ।
dri’shyante yatra naagendra sa braahmana iti smri’tah’ ॥ 16 ॥

vedyam sarpa param brahma nirduh’khamasukham cha yat ।
yatra gatvaa na shochanti bhavatah’ kim vivakshitam ॥ 17 ॥

sarpa uvaacha ।
chaaturvarnyam pramaanam cha satyam cha brahma chaiva hi ।
shoodreshvapi cha satyam cha daanamakrodha eva cha ।
aanri’shamsyamahimsaa cha ghri’naa chaiva yudhisht’hira ॥ 18 ॥

vedyam yachchaatha nirduh’khamasukham cha naraadhipa ।
taabhyaam heenam padam chaanyanna tadasteeti lakshaye ॥ 19 ॥

yudhisht’hira uvaacha ।
shoodre chaitadbhavellakshyam dvije tachcha na vidyate ।
na vai shoodro bhavechchhoodro braahmano na cha braahmanah’ ॥ 20 ॥

yatraitallakshyatesarpa vri’ttam sa braahmanah’ smri’tah’ ।
yatraitanna bhavetsarpa tam shoodramiti nirdishet ॥ 21 ॥

yatpunarbhavataa proktam na vedyam vidyateti ha ।
taabhyaam heenamateetyaatra padam naasteeti chedapi ॥ 22 ॥

evametanmatam sarpa taabhyaam heenam na vidyate ।
yathaa sheetoshnayormadhye bhavennoshnam na sheetataa ॥ 23 ॥

evam vai sukhaduh’khaabhyaam heenamasti padam kva chit ।
eshaa mama matih’ sarpa yathaa vaa manyate bhavaan ॥ 24 ॥

sarpa uvaacha ।
yadi te vri’ttato raajanbraahmanah’ prasameekshitah’ ।
vyarthaa jaatistadaa”yushmankri’tiryaavanna dri’shyate ॥ 25 ॥

yudhisht’hira uvaacha ।
yaatiratra mahaasarpa manushyatve mahaamate ।
sankaraatsarvavarnaanaam dushpareekshyeti me matih’ ॥ 26 ॥

sarve sarvaasvapatyaani janayanti yadaa naraah’ ।
vaangmaithunamatho janma maranam cha samam nri’naam ॥ 27 ॥

idamaarsham pramaanam cha ye yajaamaha ityapi ।
tasmaachchheelam pradhaanesht’am vidurye tattvadarshinah’ ॥ 28 ॥

praangnaabhirvardhanaatpumso jaatakarma vidheeyate ।
tatraasya maataa saavitree pitaa tvaachaarya uchyate ॥ 29 ॥

vri’ttyaa shoodra samo hyesha yaavadvede na jaayate ।
asminnevam matidvaidhe manuh’ svaayambhuvo’braveet ॥ 30 ॥

kri’takri’tyaah’ punarvarnaa yadi vri’ttam na vidyate ।
sankarastatra naagendra balavaanprasameekshitah’ ॥ 31 ॥

yatredaaneem mahaasarpa samskri’tam vri’ttamishyate ।
tam braahmanamaham poorvamuktavaanbhujagottama ॥ 32 ॥

sarpa uvaacha ।
shrutam viditavedyasya tava vaakyam yudhisht’hira ।
bhakshayeyamaham kasmaadbhraataram te vri’kodaram ॥ 33 ॥

adhyaaya 178

yudhisht’hira uvaacha ।
bhavaanetaadri’sho loke vedavedaangapaaragah’ ।
broohi kim kurvatah’ karma bhavedgatiranuttamaa ॥ 1 ॥

sarpa uvaacha ।
paatre dattvaa priyaanyuktvaa satyamuktvaa cha bhaarata ।
ahimsaaniratah’ svargam gachchhediti matirmama ॥ 2 ॥

yudhisht’hira uvaacha ।
daanaadvaasarpovaacha ।satyaadvaa kimato guru dri’shyate ।
ahimsaa priyayoshchaiva gurulaaghavamuchyataam ॥ 3 ॥

sarpovaacha ।
daane ratatvam satyam cha ahimsaa priyameva cha ।
eshaam kaaryagareeyastvaaddri’shyate gurulaaghavam ॥ 4 ॥

kasmaachchiddaanayogaaddhi satyameva vishishyate ।
satyavaakyaachcha raajendra kinchiddaanam vishishyate ॥ 5 ॥

evameva maheshvaasa priyavaakyaanmaheepate ।
ahimsaa dri’shyate gurvee tatashcha priyamishyate ॥ 6 ॥

evametadbhavedraajankaaryaapekshamanantaram ।
yadabhipretamanyatte broohi yaavadbraveemyaham ॥ 7 ॥

yudhisht’hira uvaacha ।
katham svarge gatih’ sarpa karmanaam cha phalam dhruvam ।
ashareerasya dri’shyeta vishayaamshcha braveehi me ॥ 8 ॥

sarpa uvaacha ।
tisro vai gatayo raajanparidri’sht’aah’ svakarmabhih’ ।
maanushyam svargavaasashcha tiryagyonishcha tattridhaa ॥ 9 ॥

tatra vai maanushaallokaaddaanaadibhiratandritah’ ।
ahimsaarthasamaayuktaih’ kaaranaih’ svargamashnute ॥ 10 ॥

vipareetaishcha raajendra kaaranairmaanusho bhavet ।
tiryagyonistathaa taata visheshashchaatra vakshyate ॥ 11 ॥

kaamakrodhasamaayukto himsaa lobhasamanvitah’ ।
manushyatvaatparibhrasht’astiryagyonau prasooyate ॥ 12 ॥

tiryagyonyaam pri’thagbhaavo manushyatve vidheeyate ।
gavaadibhyastathaa’shvebhyo devatvamapi dri’shyate ॥ 13 ॥

so’yametaa gateeh’ sarvaa jantushcharati kaaryavaan ।
nitye mahati chaatmaanamavasthaapayate nri’pa ॥ 14 ॥

yaato jaatashcha balavaanbhunkte chaatmaa sa dehavaan ।
phalaarthastaata nishpri’ktah’ prajaa lakshanabhaavanah’ ॥ 15 ॥

yudhisht’hira uvaacha ।
shabde sparshe cha roope cha tathaiva rasagandhayoh’ ।
tasyaadhisht’haanamavyagro broohi sarpa yathaatatham ॥ 16 ॥

kim na gri’hnaasi vishayaanyugapattvam mahaamate ।
etaavaduchyataam choktam sarvam pannagasattama ॥ 17 ॥

sarpa uvaacha ।
yadaatmadravyamaayushmandehasamshrayanaanvitam ।
karanaadhisht’hitam bhogaanupabhunkte yathaavidhi ॥ 18 ॥

nyaanam chaivaatra buddhishcha manashcha bharatarshabha ।
tasya bhogaadhikarane karanaani nibodha me ॥ 19 ॥

manasaa taata paryeti kramasho vishayaanimaan ।
vishayaayatanasthena bhootaatmaa kshetranih’sri’tah’ ॥ 20 ॥

atra chaapi naravyaaghra mano jantorvidheeyate ।
tasmaadyugapadasyaatra grahanam nopapadyate ॥ 21 ॥

sa aatmaa purushavyaaghra bhruvorantaramaashritah’ ।
dravyeshu sri’jate buddhim vividheshu paraavaraam ॥ 22 ॥

buddheruttarakaalam cha vedanaa dri’shyate budhaih’ ।
esha vai raajashaardoola vidhih’ kshetrajnyabhaavanah’ ॥ 23 ॥

yudhisht’hira uvaacha ।
manasashchaapi buddheshcha broohi me lakshanam param ।
etadadhyaatmavidushaam param kaaryam vidheeyate ॥ 24 ॥

sarpa uvaacha ।
buddhiraatmaanugaa taata utpaatena vidheeyate ।
tadaashritaa hi sanjnyaishaa vidhistasyaishinee bhavet ॥ 25 ॥

buddhergunavidhirnaasti manastu gunavadbhavet ।
buddhirutpadyate kaarye manastootpannameva hi ॥ 26 ॥

etadvisheshanam taata mano buddhyormayeritam ।
tvamapyatraabhisambuddhah’ katham vaa manyate bhavaan ॥ 27 ॥

yudhisht’hira uvaacha ।
aho buddhimataam shresht’ha shubhaa buddhiriyam tava ।
viditam veditavyam te kasmaanmaamanupri’chchhasi ॥ 28 ॥

sarvajnyam tvaam katham moha aavishatsvargavaasinam ।
evamadbhutakarmaanamiti me samshayo mahaan ॥ 29 ॥

sarpa uvaacha ।
suprajnyamapi chechchhooramri’ddhirmohayate naram ।
vartamaanah’ sukhe sarvo naavaiteeti matirmama ॥ 30 ॥

so’hamaishvaryamohena madaavisht’o yudhisht’hira ।
patitah’ pratisambuddhastvaam tu sambodhayaamyaham ॥ 31 ॥

kri’tam kaaryam mahaaraaja tvayaa mama parantapa ।
ksheenah’ shaapah’ sukri’chchhro me tvayaa sambhaashya saadhunaa ॥ 32 ॥

aham hi divi divyena vimaanena charanpuraa ।
abhimaanena mattah’ sankam chinnaanyamachintayam ॥ 33 ॥

brahmarshidevagandharvayaksharaakshasa kimnaraah’ ।
karaanmama prayachchhanti sarve trailokyavaasinah’ ॥ 34 ॥

chakshushaa yam prapashyaami praaninam pri’thiveepate ।
tasya tejo haraamyaashu taddhi dri’sht’ibalam mama ॥ 35 ॥

brahmarsheenaam sahasram hi uvaaha shibikaam mama ।
sa maamapanayo raajanbhramshayaamaasa vai shriyah’ ॥ 36 ॥

tatra hyagastyah’ paadena vahanpri’sht’o mayaa munih’ ।
adri’sht’ena tato’smyukto dhvamsa sarpeti vai rushaa ॥ 37 ॥

tatastasmaadvimaanaagraatprachyutashchyuta bhooshanah’ ।
prapatanbubudhe”tmaanam vyaalee bhootamadhomukham ॥ 38 ॥

ayaacham tamaham vipram shaapasyaanto bhavediti ।
ajnyaanaatsampravri’ttasya bhagavankshantumarhasi ॥ 39 ॥

tatah’ sa maamuvaachedam prapatantam kri’paanvitah’ ।
yudhisht’hiro dharmaraajah’ shaapaattvaam mokshayishyati ॥ 40 ॥

abhimaanasya ghorasya balasya cha naraadhipa ।
phale ksheene mahaaraaja phalam punyamavaapsyasi ॥ 41 ॥

tato me vismayo jaatastaddri’sht’vaa tapaso balam ।
brahma cha braahmanatvam cha yena tvaahamachoochudam ॥ 42 ॥

satyam damastapoyogamahimsaa daananityataa ।
saadhakaani sadaa pumsaam na jaatirna kulam nri’pa ॥ 43 ॥

arisht’a esha te bhraataa bheemo mukto mahaabhujah’ ।
svasti te’stu mahaaraaja gamishyaami divam punah’ ॥ 44 ॥

vaishampaayana uvaacha ।
ityuktvaa”jagaram deham tyaktvaa sa nahusho nri’pah’ ।
divyam vapuh’ samaasthaaya gatastridivameva ha ॥ 45 ॥

yudhisht’hiro’pi dharmaatmaa bhraatraa bheemena sangatah’ ।
dhaumyena sahitah’ shreemaanaashramam punarabhyagaat ॥ 46 ॥

tato dvijebhyah’ sarvebhyah’ sametebhyo yathaatatham ।
kathayaamaasa tatsarvam dharmaraajo yudhisht’hirah’ ॥ 47 ॥

tachchhrutvaa te dvijaah’ sarve bhraatarashchaasya te trayah’ ।
aasansuvreed’itaa raajandraupadee cha yashasvinee ॥ 48 ॥

te tu sarve dvijashresht’haah’ paand’avaanaam hitepsayaa ।
maivamityabruvanbheemam garhayanto’sya saahasam ॥ 49 ॥

paand’avaastu bhayaanmuktam prekshya bheemam mahaabalam ।
harshamaahaarayaam chakrurvijahrushcha mudaa yutaah’ ॥ 50 ॥

॥ iti nahushageetaa samaaptaa ॥

Also Read:

Nahusha Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Nahusha Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top