Templesinindiainfo

Best Spiritual Website

Rudra Gita Lyrics in English

Rudra Geetaa in English:

॥ rudragItA ॥

bhadraashva uvaacha।
bhagavan kim kri’tam lokam tvayaa tamanupashyataa।
vratam tapo vaa dharmo vaa praaptyartham tasya vai mune ॥ 70.1 ॥

anaaraadhya harim bhaktyaa ko lokaan kaamayed budhah’।
aaraadhite harau lokaah’ sarve karatale’bhavan ॥ 70.2 ॥

evam sanchintya raajendra mayaa vishnuh’ sanaatanah’।
aaraadhito varshashatam kratubhirbhooridakshinaih’ ॥ 70.3 ॥

tatah’ kadaachid bahunaa kaalena nri’panandana।
yajato mama devesham yajnyamoortim janaardanam।
aahootaa aagataa devaah’ samameva savaasavaah’ ॥ 70.4 ॥

sve sve sthaane sthitaa aasan yaavad devaah’ savaasavaah’।
taavat tatraiva bhagavaanaagato vri’shabhadhvajah’ ॥ 70.5 ॥

mahaadevo viroopaakshastryambako neelalohitah’।
so’pi raudre sthitah’ sthaane babhoova parameshvarah’ ॥ 70.6 ॥

taan sarvaanaagataan dri’sht’vaa devaanri’shimahoragaan।
sanatkumaaro bhagavaanaajagaamaabjasambhavah’ ॥ 70.7 ॥

trasarenupramaanena vimaane sooryasannibhe।
avasthito mahaayogee bhootabhavyabhavishyavit ॥ 70.8 ॥

aagamya shirasaa rudram sa vavande mahaamunih’।
mayaa pranamitastasthau sameepe shoolapaaninah’ ॥ 70.9 ॥

taanaham samsthitaan devaan naaradaadeenri’sheemstathaa।
sanatkumaararudrau cha dri’sht’vaa me manasi sthitam ॥ 70.10 ॥

ka eshaam bhavate yaajyo varisht’hashcha nri’pottama।
kena tusht’ena tusht’aah’ syuh’ sarva ete sarudrakaah’ ॥ 70.11 ॥

evam kri’tvaa sthite raajan rudrah’ pri’sht’o mayaa’nagha।
evamartham ka ijyo’tra yushmaakam surasattamaah’ ॥ 70.12 ॥

evamukte tadovaacha rudro maam surasannidhau ॥ 70.13 ॥

rudra uvaacha।
shri’nvantu bibudhaah’ sarve tathaa devarshayo’malaah’।
brahmarshayashcha vikhyaataa sarve shri’nvantu me vachah’।
tvam chaagastya mahaabuddhe shri’nu me gadato vachah’ ॥ 70.14 ॥

yo yajnyaireed’yate devo yasmaat sarvamidam jagat।
utpannam sarvadaa yasmimlleenam bhavati saamaram ॥ 70.15 ॥

naaraayanah’ paro devah’ sattvaroopo janaardanah’।
tridhaatmaanam sa bhagavaan sasarja parameshvarah’ ॥ 70.16 ॥

rajastamobhyaam yukto’bhood rajah’ sattvaadhikam vibhuh’।
sasarja naabhikamale brahmaanam kamalaasanam ॥ 70.17 ॥

rajasaa tamasaa yuktah’ so’pi maam tvasri’jat prabhuh’।
yatsattvam sa harirdevo yo haristatparam padam ॥ 70.18 ॥

ye sattvarajasee so’pi brahmaa kamalasambhavah’।
yo brahmaa saiva devastu yo devah’ sah’ chaturmukhah’।
yadrajastamasopetam so’ham naastyatra samshayah’ ॥ 70.19 ॥

sattvam rajastamashchaiva tritayam chaitaduchyate।
sattvena muchyate jantuh’ sattvam naaraayanaatmakam ॥ 70.20 ॥

rajasaa sattvayuktena bhavet sri’sht’ee rajo’dhikaa।
tachcha paitaamaham vri’ttam sarvashaastreshu pat’hyate ॥ 70.21 ॥

yadvedabaahyam karma syaachchhaastramuddishya sevyate।
tadraudramiti vikhyaatam kanisht’ham gaditam nri’naam ॥ 70.22 ॥

yaddheenam rajasaa karma kevalam taamasam tu yat।
tad durgatiparam nree’naamiha loke paratra cha ॥ 70.23 ॥

sattvena muchyate jantuh’ sattvam naaraayanaatmakam।
naaraayanashcha bhagavaan yajnyaroopee vibhaavyate ॥ 70.24 ॥

kri’te naaraayanah’ shuddhah’ sookshmamoortirupaasyate।
tretaayaam yajnyaroopena pancharaatraistu dvaapare ॥ 70.25 ॥

kalau matkri’tamaargena bahuroopena taamasaih’।
ijyate dveshabuddhyaa sa paramaatmaa janaardanah’ ॥ 70.26 ॥

na tasmaat parato devo bhavitaa na bhavishyati।
yo vishnuh’ sa svayam brahmaa yo brahmaa so’hameva cha ॥ 70.27 ॥

vedatraye’pi yajnye’smin yaajyam vedeshu nishchayah’।
yo bhedam kurute’smaakam trayaanaam dvijasattama।
sa paapakaaree dusht’aatmaa durgatim gatimaapnuyaat ॥ 70.28 ॥

idam cha shri’nu me’gastya gadatah’ praaktanam tathaa।
yathaa kalau harerbhaktim na kurvanteeha maanavaah’ ॥ 70.29 ॥

bhoorlokavaasinah’ sarve puraa yasht’vaa janaardanam।
bhuvarlokam prapadyante tatrasthaa api keshavam।
aaraadhya svargatim yaanti kramaanmuktim vrajanti cha ॥ 70.30 ॥

evam muktipade vyaapte sarvalokaistathaiva cha।
muktibhaajastato devaastam dadhyuh’ prayataa harim ॥ 70.31 ॥

so’pi sarvagatatvaachcha praadurbhootah’ sanaatanah’।
uvaacha broota kim kaaryam sarvayogivaraah’ suraah’ ॥ 70.32 ॥

te tam pranamya deveshamoochushcha parameshvaram।
devadeva janah’ sarvo muktimaarge vyavasthitah’।
katham sri’sht’ih’ prabhavitaa narakeshu cha ko vaset ॥ 70.33 ॥

evamuktastato devaistaanuvaacha janaardanah’।
yugaani treeni bahavo maamupeshyanti maanavaah’ ॥ 70.34 ॥

antye yuge praviralaa bhavishyanti madaashrayaah’।
esha moham sri’jaamyaashu yo janam mohayishyati ॥ 70.35 ॥

tvam cha rudra mahaabaaho mohashaastraani kaaraya।
alpaayaasam darshayitvaa phalam deergham pradarshaya ॥ 70.36 ॥

kuhakam chendrajaalaani viruddhaacharanaani cha।
darshayitvaa janam sarvam mohayaashu maheshvara ॥ 70.37 ॥

evamuktvaa tadaa tena devena paramesht’hinaa।
aatmaa tu gopitah’ sadyah’ prakaashyo’ham kri’tastadaa ॥ 70.38 ॥

tasmaadaarabhya kaalam tu matpraneeteshu sattama।
shaastreshvabhirato loko baahulyena bhavedatah’ ॥ 70.39 ॥

vedaanuvarttinam maargam devam naaraayanam tathaa।
ekeebhaavena pashyanto muktibhaajo bhavanti te ॥ 70.40 ॥

maam vishnorvyatiriktam ye brahmaanam cha dvijottama।
bhajante paapakarmaanaste yaanti narakam naraah’ ॥ 70.41 ॥

ye vedamaarganirmuktaasteshaam mohaarthameva cha।
nayasiddhaantasanjnyaabhirmayaa shaastram tu darshitam ॥ 70.42 ॥

paasho’yam pashubhaavastu sa yadaa patito bhavet।
tadaa paashupatam shaastram jaayate vedasanjnyitam ॥ 70.43 ॥

vedamoortiraham vipra naanyashaastraarthavaadibhih’।
nyaayate matsvaroopam tu muktvaa vedamanaadimat।
vedavedyo’smi viprarshe braahmanaishcha visheshatah’ ॥ 70.44 ॥

yugaani treenyaham vipra brahmaa vishnustathaiva cha।
trayo’pi sattvaadigunaastrayo vedaastrayo’gnayah’ ॥ 70.45 ॥

trayo lokaastrayah’ sandhyaastrayo varnaastathaiva cha।
savanaani tu taavanti tridhaa baddhamidam jagat ॥ 70.46 ॥

ya evam vetti viprarshe param naaraayanam tathaa।
aparam padmayonim tu brahmaanam tvaparam tu maam।
gunato mukhyatastveka evaaham moha ityuta ॥ 70.47 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre saptatitamo’dhyaayah’ ॥ 70 ॥

agastya uvaacha।
evamuktastato devaa ri’shayashcha pinaakinaa।
aham cha nri’pate tasya devasya pranato’bhavam ॥ 71.1 ॥

pranamya shirasaa devam yaavat pashyaamahe nri’pa।
taavat tasyaiva rudrasya dehastham kamalaasanam ॥ 71.2 ॥

naaraayanam cha hri’daye trasarenususookshmakam।
jvaladbhaaskaravarnaabham pashyaama bhavadehatah’ ॥ 71.3 ॥

tam dri’sht’vaa vismitaah’ sarve yaajakaa ri’shayo mama।
yayashabdaravaamshchakruh’ saamari’gyajushaam svanam ॥ 71.4 ॥

kri’tvochuste tadaa devam kimidam parameshvara।
ekasyaameva moortau te lakshyante cha trimoorttayah’ ॥ 71.5 ॥

rudra uvaacha।
yajnye’smin yaddhutam havyam maamuddishya maharshayah’।
te trayo’pi vayam bhaagam gri’hneemah’ kavisattamaah’ ॥ 71.6 ॥

naasmaakam vividho bhaavo vartate munisattamaah’।
samyagdri’shah’ prapashyanti vipareeteshvanekashah’ ॥ 71.7 ॥

evamukte tu rudrena sarve te munayo nri’pa।
paprachchhuh’ shankaram devam mohashaastraprayojanam ॥ 71.8 ॥

ri’shaya oochuh’।
mohanaartham tu lokaanaam tvayaa shaastram pri’thak kri’tam।
tat tvayaa hetunaa kena kri’tam deva vadasva nah’ ॥ 71.9 ॥

rudra uvaacha।
asti bhaaratavarshena vanam dand’akasanjnyitam।
tatra teevram tapo ghoram gautamo naama vai dvijah’ ॥ 71.10 ॥

chakaara tasya brahmaa tu paritosham gatah’ prabhuh’।
uvaacha tam munim brahmaa varam broohi tapodhana ॥ 71.11 ॥

evamuktastadaa tena brahmanaa lokakartri’naa।
uvaacha sadyah’ panktim me dhaanyaanaam dehi padmaja ॥ 71.12 ॥

evamukto dadau tasya tamevaartham pitaamahah’।
labdhvaa tu tam varam viprah’ shatashri’nge mahaashramam ॥ 71.13 ॥

chakaara tasyoshasi cha paakaante shaalayo dvijaah’।
looyante tena muninaa madhyaahne pachyate tathaa।
sarvaatithyamasau vipro braahmanebhyo dadaatyalam ॥ 71.14 ॥

kasyachit tvatha kaalasya mahati dvaadashaabdikaa।
anaavri’sht’irdvijavaraa abhavallomaharshinee ॥ 71.15 ॥

taam dri’sht’vaa munayah’ sarve anaavri’sht’im vanecharaah’।
kshudhayaa peed’yamaamaastu prayayurgautamam tadaa ॥ 71.16 ॥

atha taanaagataan dri’sht’vaa gautamah’ shirasaa natah’।
uvaacha stheeyataam mahyam gri’he munivaraatmajaah’ ॥ 71.17 ॥

evamuktaastu te tena tasthurvividhabhojanam।
bhunjamaanaa anaavri’sht’iryaavat saa nivri’taa’bhavat ॥ 71.18 ॥

nivri’ttaayaam tu vai tasyaamanaavri’sht’yaam tu te dvijaah’।
teerthayaatraanimittam tu prayaatum manaso’bhavan ॥ 71.19 ॥

tatra shaand’ilyanaamaanam taapasam munisattamam।
pratyuvaacheti sanchintya meereechah’ paramo munih’ ॥ 71.20 ॥

maareecha uvaacha।
shaand’ilya shobhanam vakshye pitaa te gautamo munih’।
tamanuktvaa na gachchhaamastapashchartum tapovanam ॥ 71.21 ॥

evamukte’tha jahasuh’ sarve te munayastadaa।
kimasmaabhih’ svako deho vikreeto’syaannabhakshanaat ॥ 71.22 ॥

evamuktvaa punashchochuh’ sopaadhigamanam prati।
kri’tvaa maayaamayeem gaam tu tachchhaalau te vyasarjayan ॥ 71.23 ॥

taam charanteem tato dri’sht’vaa shaalau gaam gautamo munih’।
gri’heetvaa salilam paanau yaahi rudretyabhaashata।
tato maayaamayee saa gauh’ papaata jalabindubhih’ ॥ 71.24 ॥

nihataam taam tato dri’sht’vaa muneen jigamishoomstathaa।
uvaacha gautamo dheemaamstaan muneen pranatah’ sthitah’ ॥ 71.25 ॥

kimartham gamyate vipraah’ saadhu shamsata maachiram।
maam vihaaya sadaa bhaktam pranatam cha visheshatah’ ॥ 71.26 ॥

ri’shaya oochuh’।
govadhyeyamiha brahman yaavat tava shareeragaa।
taavadannam na bhunjaamo bhavato’nnam mahaamune ॥ 71.27 ॥

evamukto gautamo’tha taan muneen praaha dharmavit।
praayashchittam govadhyaayaa deeyataam me tapodhanaah’ ॥ 71.28 ॥

iyam gauramri’taa brahman moorchchhiteva vyavasthitaa।
gangaajalaplutaa cheyamutthaasyati na samshayah’ ॥ 71.29 ॥

praayashchittam mri’taayaah’ syaadamri’taayaah’ kri’tam tvidam।
vratam vaa maa kri’thaah’ kopamityuktvaa prayayustu te ॥ 71.30 ॥

gataistairgautamo dheemaan himavantam mahaagirim।
maamaaraadhayishuh’ praayaat taptum chaashu mahat tapah’ ॥ 71.31 ॥

shatamekam tu varshaanaamahamaaraadhito’bhavam।
tusht’ena cha mayaa prokto varam varaya suvrata ॥ 71.32 ॥

so’braveenmaam jakat’aasamsthaam dehi gangaam tapasvineem।
mayaa saardham prayaatveshaa punyaa bhaageerathee nadee ॥ 71.33 ॥

evamukte jat’aakhand’amekam sa pradadau shivah’।
taam gri’hya gatavaan so’pi yatraaste saa tu gaurmri’taa ॥ 71.34 ॥

tajjalaplaavitaa saa gaurgataa chotthaaya bhaaminee।
nadee cha mahatee jaataa punyatoyaa shuchihradaa ॥ 71.35 ॥

tam dri’sht’vaa mahadaashcharyam tatra saptarshayo’malaah’।
aajagmuh’ khe vimaanasthaah’ saadhuh’ saadhviti vaadinah’ ॥ 71.36 ॥

saadhu gautama saadhoonaam konyo’sti sadri’shastava।
yadevam jaahnaveem deveem dand’ake chaavataarayat ॥ 71.37 ॥

evamuktastadaa taistu gautamah’ kimidam tviti।
govadhyaakaaranam mahyam taavat pashyati gautamah’ ॥ 71.38 ॥

ri’sheenaam maayayaa sarvamidam jaatam vichintya vai।
shashaapa taan jat’aabhasmamithyaavratadharaastathaa।
bhavishyatha trayeebaahyaa vedakarmabahishkri’taah’ ॥ 71.39 ॥

tachchhrutvaa krooravachanam gautamasya mahaamuneh’।
oochuh’ saptarshayo maivam sarvakaalam dvijottamaah’।
bhavantu kim tu te vaakyam mogham naastyatra samshayah’ ॥ 71.40 ॥

yadi naama kalau sarve bhavishyanti dvijottamaah’।
upakaarini ye te hi apakartaara eva hi।
itthambhootaa api kalau bhaktibhaajo bhavantu te ॥ 71.41 ॥

tvadvaakyavahninirdagdhaah’ sadaa kaliyuge dvijaah’।
bhavishyanti kriyaaheenaa vedakarmabahishkri’taah’ ॥ 71.42 ॥

asyaashcha gaunam naameha nadee godaavareeti cha।
gaurdattaa varadaanaachcha bhaved godaavaree nadee ॥ 71.43 ॥

etaam praapya kalau brahman gaam dadanti janaashcha ye।
yathaashaktyaa tu daanaani modante tridashaih’ saha ॥ 71.44 ॥

simhasthe cha gurau tatra yo gachchhati samaahitah’।
snaatvaa cha vidhinaa tatra pitree’m starpayate tathaa ॥ 71.45 ॥

svargam gachchhanti pitaro niraye patitaa api।
svargasthaah’ pitarastasya muktibhaajo na samshayah’ ॥ 71.46 ॥

tvam khyaatim mahateem praapya muktim yaasyasi shaashvateem।
evamuktvaa’tha munayo yayuh’ kailaasaparvatam।
yatraahamumayaa saardham sadaa tisht’haami sattamaah’ ॥ 71.47 ॥

oochurmaam te cha munayo bhavitaaro dvijottamaah’।
kalau tvadroopinah’ sarve jat’aamukut’adhaarinah’।
svechchhayaa pretaveshaashcha mithyaalingadharaah’ prabho ॥ 71.48 ॥

teshaamanugrahaarthaaya kinchichchhaastram pradeeyataam।
yenaasmadvamshajaah’ sarve varteyuh’ kalipeed’itaah’ ॥ 71.49 ॥

evamabhyarthitastaistu puraa’ham dvijasattamaah’।
vedakriyaasamaayuktaam kri’tavaanasmi samhitaam ॥ 71.50 ॥

nih’shvaasaakhyaam tatastasyaam leenaa baabhravyashaand’ilaah’।
alpaaparaadhaachchhrutvaiva gataa baid’aalikaa bhavan ॥ 71.51 ॥

mayaiva mohitaaste hi bhavishyam jaanataa dvijaah’।
laulyaarthinastu shaastraani karishyanti kalau naraah’ ॥ 71.52 ॥

nih’shvaasasamhitaayaam hi lakshamaatram pramaanatah’।
saiva paashupatee deekshaa yogah’ paashupatastviha ॥ 71.53 ॥

etasmaad vedamaargaaddhi yadanyadiha jaayate।
tat kshudrakarma vijnyeyam raudram shauchavivarjitam ॥ 71.54 ॥

ye rudramupajeevanti kalau vaid’aalikaa naraah’।
laulyaarthinah’ svashaastraani karishyanti kalau naraah’।
uchchhushmarudraaste jnyeyaa naaham teshu vyavasthitah’ ॥ 71.55 ॥

bhairavena svaroopena devakaarye yadaa puraa।
nartitam tu mayaa so’yam sambandhah’ kroorakarmanaam ॥ 71.56 ॥

kshayam nineeshataa daityaanat’t’ahaaso mayaa kri’tah’।
yah’ puraa tatra ye mahyam patitaa ashrubindavah’।
asankhyaataastu te raudraa bhavitaaro maheetale ॥ 71.57 ॥

uchchhushmanirataa raudraah’ suraamaamsapriyaah’ sadaa।
streelolaah’ paapakarmaanah’ sambhootaa bhootaleshu te ॥ 71.58 ॥

teshaam gautamashaapaaddhi bhavishyantyanvaye dvijaah’।
teshaam madhye sadaachaaraa ye te machchhaasane rataah’ ॥ 71.59 ॥

svargam chaivaapavargam cha iti vai samshayaat puraa।
vaid’aalikaa’dho yaasyanti mama santatidooshakaah’ ॥ 71.60 ॥

praag gautamaagninaa dagdhaah’ punarmadvachanaad dvijaah’।
narakam tu gamishyanti naatra kaaryaa vichaaranaa ॥ 71.61 ॥

rudra uvaacha।
evam mayaa brahmasutaah’ proktaa jagmuryathaagatam।
gautamo’pi svakam geham jagaamaashu parantapah’ ॥ 71.62 ॥

etad vah’ kathitam vipraa mayaa dharmasya lakshanam।
etasmaad vipareeto yah’ sa paashand’arato bhavet ॥ 71.63 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre ekasaptatitamo’dhyaayah’ ॥ 71 ॥

shreevaraaha uvaacha।
sarvajnyam sarvakarttaaram bhavam rudram puraatanam।
pranamya prayato’gastyah’ paprachchha parameshvaram ॥ 72.1 ॥

agastya uvaacha।
bhavaan brahmaa cha vishnushcha trayametat trayee smri’taa।
deepo’gnirdopasamyogaih’ sarvashaastreshu sarvatah’ ॥ 72.2 ॥

kasmin pradhaano bhagavaan kaale kasminnadhokshajah’।
brahmaa vaa etadaachakshva mama deva trilochana ॥ 72.3 ॥

rudra uvaacha।
vishnureva param brahma tribhedamiha pat’hyate।
vedasiddhaantamaargeshu tanna jaananti mohataah’ ॥ 72.4 ॥

vishapraveshane dhaatustatra shnu pratyayaadanu।
vishnuryah’ sarvadeveshu paramaatmaa sanaatanah’ ॥ 72.5 ॥

yo’yam vishnustu dashadhaa keertyate chaikadhaa dvijaah’।
sa aadityo mahaabhaaga yogaishvaryasamanvitah’ ॥ 72.6 ॥

sa devakaaryaani sadaa kurute parameshvarah’।
manushyabhaavamaashritya sa maam stauti yuge yuge।
lokamaargapravri’ttyartham devakaaryaarthasiddhaye ॥ 72.7 ॥

aham cha varadastasya dvaapare dvaapare dvija।
aham cha tam sadaa staumi shvetadveepe kri’te yuge ॥ 72.8 ॥

sri’sht’ikaale chaturvaktram staumi kaalo bhavaami cha।
brahmaa devaasuraa stauti maam sadaa tu kri’te yuge।
lingamoortim cha maam devaa yajante bhogakaankshinah’ ॥ 72.9 ॥

sahasrasheershakam devam manasaa tu mumukshavah’।
yajante yam sa vishvaatmaa devo naaraayanah’ svayam ॥ 72.10 ॥

brahmayajnyena ye nityam yajante dvijasattamaah’।
te brahmaanam preenayanti vedo brahmaa prakeertitah’ ॥ 72.11 ॥

naaraayanah’ shivo vishnuh’ shankara purushottamah’।
etaistu naamabhirbrahma param proktam sanaatanam।
tam cha chintaamayam yogam pravadanti maneeshinah’ ॥ 72.12 ॥

pashoonaam shamanam yajnye homakarma cha yadbhavet।
tadomiti cha vikhyaatam tatraaham samvyavasthitah’ ॥ 72.13 ॥

karmavedayujaam vipra brahmaa vishnurmaheshvarah’।
vayam trayo’pi mantraadyaa naatra kaaryaa vichaaranaa ॥ 72.14 ॥

aham vishnustathaa vedaa brahma karmaani chaapyuta।
etat trayam tvekameva na pri’thag bhaavayet sudheeh’ ॥ 72.15 ॥

yo’nyathaa bhaavayedetat pakshapaatena suvrata।
sa yaati narakam ghoram rauravam paapapoorushah’ ॥ 72.16 ॥

aham brahmaa cha vishnushcha ri’gyajuh’ saama eva cha।
naitasmin bhedamasyaasti sarveshaam dvijasattama ॥ 72.17 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre dvisaptatitamo’dhyaayah’ ॥ 72 ॥

rudra uvaacha।
shri’nu chaanyad dvijashresht’ha kautoohalasamanvitam।
apoorvabhootam salile magnena munipungava ॥ 73.1 ॥

brahmaanaa’ham puraa sri’sht’ah’ proktashcha sri’ja vai prajaah’।
avijnyaanasamartho’ham nimagnah’ salile dvija ॥ 73.2 ॥

tatra yaavat kshanam chaikam tisht’haami parameshvaram।
angusht’hamaatram purusham dhyaayan prayatamaanasah’ ॥ 73.3 ॥

taavajjalaat samuttasthuh’ pralayaagnisamaprabhaah’।
purushaa dasha chaikashcha taapayantomshubhirjalam ॥ 73.4 ॥

mayaa pri’sht’aah’ ke bhavanto jalaadutteerya tejasaa।
taapayanto jalam chedam kva vaa yaasyatha samshata ॥ 73.5 ॥

evamuktaa mayaa te tu nochuh’ kinchana sattamaah’।
evameva gataastooshneem te naraa dvijapungava ॥ 73.6 ॥

tatasteshaamanu mahaapurusho’teevashobhanah’।
sa tasmin meghasankaashah’ pund’areekanibhekshanah’ ॥ 73.7 ॥

tamaham pri’sht’avaan kastvam ke cheme purushaa gaataah’।
kim vaa prayojanamiha kathyataam purusharshabha ॥ 73.8 ॥

purusha uvaacha।
ya ete vai gataah’ poorvam purushaa deeptatejasah’।
aadityaaste tvaram yaanti dhyaataa vai brahmanaa bhava ॥ 73.9 ॥

sri’sht’im sri’jati vai brahmaa tadartham yaantyamee naraah’।
pratipaalanaaya tasyaastu sri’sht’erdeva na samshayah’ ॥ 73.10 ॥

shambhuruvaacha।
bhagavan katham jaaneeshe mahaapurushasattama।
bhaveti naamnaa tatsarvam kathayasva paro hyaham ॥ 73.11 ॥

evamuktastu rudrena sa pumaan pratyabhaashata।
aham naaraayano devo jalashaayee sanaatanah’ ॥ 73.12 ॥

divyam chakshurbhavatu vai tava maam pashya yatnatah’।
evamuktastadaa tena yaavad pashyaamyaham tu tam ॥ 73.13 ॥

taavadangusht’hamaatram tu jvaladbhaaskaratejasam।
tamevaaham prapashyaami tasya naabhau tu pankajam ॥ 73.14 ॥

brahmaanam tatra pashyaami aatmaanam cha tadankatah’।
evam dri’sht’vaa mahaatmaanam tato harshamupaagatah’।
tam stotum dvijashaardoola matirme samajaayata ॥ 73.15 ॥

tasya moortau tu jaataayaam saktotrenaanena suvrata।
stuto mayaa sa vishvaatmaa tapasaa smri’takarmanaa ॥ 73.16 ॥

rudra uvaacha।
namo’stvanantaaya vishuddhachetase
sarooparoopaaya sahasrabaahave।
sahasrarashmipravaraaya vedhase
vishaaladehaaya vishuddhakarmine ॥ 73.17 ॥

samastavishvaartiharaaya shambhave
sahasrasooryaanilatigmatejase।
samastavidyaavidhri’taaya chakrine
samastageervaananute sadaa’nagha ॥ 73.18 ॥

anaadidevo’chyuta sheshashekhara
prabho vibho bhootapate maheshvara।
marutpate sarvapate jagatpate
bhuvah’ pate bhuvanapate sadaa namah’ ॥ 73.19 ॥

yalesha naaraayana vishvashankara
kshiteesha vishveshvara vishvalochana।
shashaankasooryaachyuta veera vishvagaa –
pratarkyamoortte’mri’tamoortiravyayah’ ॥ 73.20 ॥

jvaladhutaashaarchiviruddhamand’ala
prapaahi naaraayana vishvatomukha।
namo’stu devaarttiharaamri’taavyaya
prapaahi maam sharanagatam sadaachyuta ॥ 73.21 ॥

vaktraanyanekaani vibho tavaaham
pashyaami madhyasthagatam puraanam।
brahmaanameesham jagataam prasootim
namo’stu tubhyam tu pitaamahaaya ॥ 73.22 ॥

samsaarachakrabhramanairanekaih’
kvachid bhavaan devavaraadideva।
sanmaargibhirjnyaanavishuddhasattvai –
rupaasyase kim pralapaamyaham tvaam ॥ 73.23 ॥

ekam bhavantam prakri’teh’ parastaad
yo vettyasau sarvavidaadiboddhaa।
gunaa na teshu prasabham vibhedyaa
vishaalamoortirhi susookshmaroopah’ ॥ 73.24 ॥

nirvaakyo nirmano vigatendriyo’si
karmaabhavaanno vigataikakarmaa।
samsaaravaamstvam hi na taadri’sho’si
punah’ katham devavaraasi vedyah’ ॥ 73.25 ॥

moortaamoortam tvatulam labhyate te
param vapurdeva vishuddhabhaavaih’।
samsaaravichchhittikarairyajadbhi –
rato’vaseeyeta chaturbhujastvam ॥ 73.26 ॥

param na jaananti yato vapuste
devaadayo’pyadbhutakaaranam tat।
ato’vataaroktatanum puraana –
maaraadhayeyuh’ kamalaasanaadyaah’ ॥ 73.27 ॥

na te vapurvishvasri’gabjayoni-
rekaantato veda mahaanubhaavah’।
param tvaham vedmi kavim puraanam
bhavantamaadyam tapasaa vishuddhah’ ॥ 73.28 ॥

padmaasano me janakah’ prasiddha –
shchaitat prasootaavasakri’tpuraanaih’।
sambodhyate naatha na madvidho’pi
vidurbhavantam tapasaa viheenaah’ ॥ 73.29 ॥

brahmaadibhistatpravarairabodhyam
tvaam deva moorkhaah’ svamanantanatyaa।
prabodhamichchhanti na teshu buddhi –
rudaarakeerttishvapi vedaheenaah’ ॥ 73.30 ॥

yanmaantarairvedavidaam viveka –
buddhirbhavennaatha tava prasaadaat।
tvallabdhalaabhasya na maanushatvam
na devagandharvagatih’ shivam syaat ॥ 73.31 ॥

tvam vishnuroopo’si bhavaan susookshmah’
sthoolo’si chedam kri’takri’tyataayaah’।
sthoolah’ susookshmah’ sulabho’si deva
tvadvaahyavri’ttyaa narake patanti ॥ 73.32 ॥

kimuchyate vaa bhavati sthite’smin
khaatmyenduvahnyarkamaheemarudbhih’।
tattvaih’ satoyaih’ samaroopadhaari –
nyaatmasvaroope vitatasvabhaave ॥ 73.33 ॥

iti stutim me bhagavannananta
yushasva bhaktasya visheshatashcha।
sri’sht’im sri’jasveti tavoditasya
sarvajnyataam dehi namo’stu vishno ॥ 73.34 ॥

chaturmukho yo yadi kot’ivaktro
bhavennarah’ kvaapi vishuddhachetaah’।
sa te gunaanaamayutairanekai –
rvadet tadaa devavara praseeda ॥ 73.35 ॥

samaadhiyuktasya vishuddhabuddhe –
stvadbhaavabhaavaikamano’nugasya।
sadaa hri’distho’si bhavaannamaste
na sarvagasyaasti pri’thagvyavasthaa ॥ 73.36 ॥

iti prakaasham kri’tametadeesha
stavam mayaa sarvagatam vibuddhvaa।
samsaarachakrakramamaanayuktyaa
bheetam puneehyachyuta kevalatvam ॥ 73.37 ॥

shreevaraaha uvaacha।
iti stutastadaa devo rudrenaamitatejasaa।
uvaacha vaakyam santusht’o meghagambheeranih’svanah’ ॥ 73.38 ॥

vishnuruvaacha।
varam varaya bhadram te deva deva umaapate।
na bhedashchaavayordeva ekaavaavaamubhaavapi ॥ 73.39 ॥

rudra uvaacha।
brahmanaa’ham niyuktastu prajaah’ sri’ja iti prabho।
tatra jnyaanam prayachchhasva trividham bhootabhaavanam ॥ 73.40 ॥

vishnuruvaacha।
sarvajnyastvam na sandeho jnyaanaraashih’ sanaatanah’।
devaanaam cha param poojyah’ sarvadaa tvam bhavishyasi ॥ 73.41 ॥

evamuktah’ punarvaakyamuvaachomaapatirmudaa।
anyam dehi varam deva prasiddham sarvajantushu ॥ 73.42 ॥

moorto bhootvaa bhavaaneva maamaaraadhaya keshava।
maam vahasva cha devesha varam matto gri’haana cha।
yenaaham sarvadevaanaam poojyaat poojyataro bhave ॥ 73.43 ॥

vishnuruvaacha।
devakaaryaavataareshu maanushatvamupaagatah’।
tvaamevaaraadhayishyaami tvam cha me varado bhava ॥ 73.44 ॥

yat tvayoktam vahasveti devadeva umaapate।
so’ham vahaami tvaam devam megho bhootvaa shatam samaah’ ॥ 73.45 ॥

evamuktvaa harirmeghah’ svayam bhootvaa maheshvaram।
ujjahaara jalaat tasmaad vaakyam chedamuvaacha ha ॥ 73.46 ॥

ya ete dasha chaikashcha purushaah’ praakri’taah’ prabho।
te vairaajaa maheem yaataa aadityaa iti sanjnyitaah’ ॥ 73.47 ॥

madamsho dvaadasho yastu vishnunaamaa maheetale।
avateerno bhavantam tu aaraadhayati shankara ॥ 73.48 ॥

evamuktvaa svakaadamshaat sri’sht’vaadityam ghanam tathaa।
naaraayanah’ shabdavachcha na vidmah’ kva layam gatah’ ॥ 73.49 ॥

rudra uvaacha।
evamesha harirdevah’ sarvagah’ sarvabhaavanah’।
varado’bhoot puraa mahyam tenaaham daivatairvarah’ ॥ 73.50 ॥

naaraayanaat paro devo na bhooto na bhavishyati।
etad rahasyam vedaanaam puraanaanaam cha sattama।
mayaa vah’ keertitam sarvam yathaa vishnurihejyate ॥ 73.51 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre trisaptatitamo’dhyaayah’ ॥ 73 ॥

shreevaraaha uvaacha।
punaste ri’shayah’ sarve tam paprachchhuh’ sanaatanam।
rudram puraanapurusham shaashvatam dhruvamavyayam।
vishvaroopamajam shambhum trinetram shoolapaaninam ॥ 74.1 ॥

ri’shaya oochuh’।
tvam parah’ sarvadevaanaamasmaakam cha sureshvara।
pri’chchhaama tena tvaam prashnamekam tad vaktumarhasi ॥ 74.2 ॥

bhoomipramaanasamsthaanam parvataanaam cha vistaram।
samudraanaam nadeenaam cha brahmaand’asya cha vistaram।
asmaakam broohi kri’payaa devadeva umaapate ॥ 74.3 ॥

rudra uvaacha।
sarveshveva puraaneshu bhoorlokah’ parikeertyate।
brahmavishnubhavaadeenaam vaayavye cha savistaram ॥ 74.4 ॥

idaaneem cha pravakshyaami samaasaad vah’ kshamaantaram।
tannibodhata dharmajnyaa gadato mama sattamaah’ ॥ 74.5 ॥

yo’sau sakalavidyaavabodhitaparamaatmaroopee vigatakalmashah’
paramaanurachinttyaatmaa naaraayanah’ sakalalokaalokavyaapee
peetaambaroruvakshah’ kshitidharo gunatomukhyatastu –
anumahaddeerghahrasvamakri’shamalohitamityevamaadyopalakshita –
vijnyaanamaatraroopam। sa bhagavaamstriprakaarah’ sattva -5
rajastamodriktah’ salilam sasarja। tachcha sri’sht’vaa –
naadipurushah’ parameshvaro naaraayanah’ sakalajaganmayah’
sarvamayo devamayo yajnyamaya aapomaya aapomoorttiryoganidrayaa
suptasya tasya naabhau sadabjam nih’sasaara। tasminsakala –
vedanidhirachintyaatmaa parameshvaro brahmaa prajaapatira -10
bhavat sa cha sanakasanandanasanatkumaaraadeen jnyaanadharminah’
poorvamutpaadya pashchaanmanum svaayambhuvam mareechyaadeen
dakshaantaan sasarja। yah’ svayambhuvo manurbhagavataa
sri’sht’astasmaadaarabhya bhuvanasyaativistaro varnyate।
tasya cha manordvau putrau babhoovatuh’ priyavratottaanapaadau। 15
priyavratasya dasha putraa babhoovuh’। aagneeghro’gnibaahu –
rmedho medhaatithirdhruvo jyotishmaan dyutimaan
havyavapushmatsavanaantaah’।
sa cha priyavratah’ saptadveepeshu sapta putraan sthaapayaamaasa।
tatra chaagneedhram jamboodveepeshvaram chakre। 20
shaakadveepeshvaram medhaatithim kushe jyotishmantam
kraunche dyutimantam shaalmale vapushmantam
gomedasyeshvaram havyam pushkaraadhipatim savanamiti।
pushkareshasyaapi savanasya dvau putrau
mahaaveetadhaatakee bhavetaam ॥ 25
tayordeshau gomedashcha naamnaa vyavasthitau।
dhaatakerdhaatakeekhand’am kumudasya cha kaumudam।
shaalmalaadhipaterapi vapushmantasya trayah’ putraah’
sakushavaidyutajeemootanaamaanah’।
sakushasya sakushanaamaa deshah’ vaidyutasya vaidyutah’ 30
yeemootasya jeemoota iti ete shaalmalerdeshaa iti
tathaa cha dyutimatah’ sapta putrakaah’ kushalo manugosht’haushnah’
peevarodyaandhakaarakamunidundubhishcheti। tannaamnaa
kraunche sapta mahaadeshanaamaani। kushadveepeshvarasyaapi
jyotishmatah’ saptaiva putraastadyathaa udbhido venumaam – 35
shchaiva rathopalambano dhri’tih’ prabhaakarah’ – kapila
iti। tannaamaanyeva varshaani drasht’avyaani
shaakaadhipasyaapi sapta putraa medhaatithestadyathaa
shaantabhayashishirasukhodayamnandashivakshemakadhruvaa iti
ete sapta putraah’ etannaamaanyeva varshaani। 40
atha jamboodveepeshvarasyaapi aagneedhrasya nava putraa babhoovuh’।
tadyathaa naabhih’ kimpurusho harivarsha ilaavri’to ramyako
hiranmayah’ kururbhadraashvah’ ketumaalashcheti। etannaamaanyeva
varshaani। naabherhemavantam hemakoot’am kimpurusham naishadham harivarsham
merumadhyamilaavri’ttam neelam ramyakam shvetam hiranmayam 45
uttaram cha shri’ngavatah’ kuravo maalyavantam bhadraashvam
gandhamaadanam ketumaalamiti। evam svaayambhuve’ntare bhuvana-
pratisht’haa। kalpe kalpe chaivameva sapta sapta paarthivaih’
kriyate bhoomeh’ paalanam vyavasthaa cha।
esha svabhaavah’ kalpasya sadaa bhavateeti। 50
atra naabheh’ sargam kathayaami। naabhirmerudevyaam putramajanayad
ri’shabhanaamaanam tasya bharato jajnye putrashcha taavadagrajah’।
tasya bharatasya pitaa ri’shabho himaadrerdakshinam
varshamadaad bhaaratam naama। bharatasyaapi putrah’ sumatirnaamaa।
tasya raajyam dattvaa bharato’pi vanam yayau। 55
sumatestejastatputrah’ satsurnaamaa। tasyaapeendradyumno naama।
tasyaapi paramesht’hee tasyaapi pratiharttaa tasya nikhaatah’
nikhaatasya unnetaa unneturapyabhaavastasyodgaataa tasya
prastotaa prastotushcha vibhuh’ vibhoh’ pri’thuh’ pri’thoranantah’
anantasyaapi gayah’ gayasya nayastasya viraat’ah’ 60
tasyaapi mahaaveeryastatah’ sudheemaan dheemato mahaan
mahato bhaumano bhaumanasya tvasht’aa tvasht’urvirajaah’
tasya raajo raajasya shatajit। 63
tasya putrashatam jajnye tenemaa varddhitaah’ prajaah’।
tairidam bhaaratam varsham saptadveepam samaankitam ॥ 74.6 ॥

teshaam vamshaprasootyaa tu bhukteyam bhaaratee prajaa।
kri’tatretaadiyuktyaa tu yugaakhyaa hyekasaptatih’ ॥ 74.7 ॥

bhuvanasya prasangena manvantaramidam shubham।
svaayambhuvam cha kathitam manordveepaannibodhata ॥ 74.8 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre chatuh’saptatitamo’dhyaayah’ ॥ 74 ॥

rudra uvaacha।
ata oordhvam pravakshyaami jamboodveepam yathaatatham।
sankhyaam chaapi samudraanaam dveepaanaam chaiva vistaram ॥ 75.1 ॥

yaavanti chaiva varshaani teshu nadyashcha yaah’ smri’taah’।
mahaabhootapramaanam cha gatim chandraarkayoh’ pri’thak ॥ 75.2 ॥

dveepabhedasahasraani saptasvantargataani cha।
na shakyante krameneha vaktum yairvitatam jagat ॥ 75.3 ॥

saptadveepaan pravakshyaami chandraadityagrahaih’ saha।
yeshaam manushyaastarkena pramaanaani prachakshate ॥ 75.4 ॥

achintyaah’ khalu ye bhaavaa na taamstarkena saadhayet।
prakri’tibhyah’ param yachcha tadachintyam vibhaavyate ॥ 75.5 ॥

nava varsham pravakshyaami jamboodveepam yathaatatham।
vistaraanmand’alaachchaiva yojanaistannibodhata ॥ 75.6 ॥

shatamekam sahasraanaam yojanaanaam samantatah’।
naanaajanapadaakeernam yojanairvividhaih’ shubhaih’ ॥ 75.7 ॥

siddhachaaranasankeernam parvatairupashobhitam।
sarvadhaatuvivri’ddhaishcha shilaajaalasamudbhavaih’।
parvataprabhavaabhishcha nadeebhih’ sarvatashchitam ॥ 75.8 ॥

yamboodveepah’ pri’thuh’ shreemaan sarvatah’ parimand’alah’।
navabhishchaavri’tah’ shreemaan bhuvanairbhootabhaavanah’ ॥ 75.9 ॥

lavanena samudrena sarvatah’ parivaaritah’।
yamboodveepasya vistaaraat samena tu samantatah’ ॥ 75.10 ॥

tasya praagaayataa deerghaa shad’ete varshaparvataah’।
ubhayatraavagaad’haashcha samudrau poorvapashchimau ॥ 75.11 ॥

himapraayashcha himavaan hemakoot’ashcha hemavaan।
sarvatra susukhashchaapi nishadhah’ parvato mahaan ॥ 75.12 ॥

chaturvarnah’sa sauvarno merushcholbamayo girih’।
vri’ttaakri’tipramaanashcha chaturastrah’ samuchchhitah’ ॥ 75.13 ॥

naanaavarnastu paarshveshu prajaapatigunaanvitah’।
naabhimand’alasambhooto brahmanah’ paramesht’hinah’ ॥ 75.14 ॥

poorvatah’ shvetavarnastu brahmanyam tena tasya tat।
peetashcha dakshinenaasau tena vaishyatvamishyate ॥ 75.15 ॥

bhri’ngapatranibhashchaasau pashchimena yato’tha sah’।
tenaasya shoodrataa proktaa merornaamaarthakarmanah’ ॥ 75.16 ॥

paarshvamuttaratastasya raktavarnam vibhaavyate।
tenaasya kshatrabhaavah’ syaaditi varnaah’ prakeertitaah’ ॥ 75.17 ॥

vri’ttah’ svabhaavatah’ prokto varnatah’ parimaanatah’।
neelashcha vaidooryamayah’ shvetashuklo hiranmayah’।
mayoorabarhivarnastu shaatakaumbhashcha shri’ngavaan ॥ 75.18 ॥

ete parvataraajaanah’ siddhachaaranasevitaah’।
teshaamantaravishkambho navasaahasra uchyate ॥ 75.19 ॥

madhye tvilaavri’tam naama mahaameroh’ sa sambhavah’।
navaiva tu sahasraani visteernah’ sarvatashcha sah’ ॥ 75.20 ॥

madhyam tasya mahaamerurvidhooma iva paavakah’।
vedyarddham dakshinam meroruttaraarddham tathottaram ॥ 75.21 ॥

varshaani yaani shad’atra teshaam te varshaparvataah’।
yojanaagram tu varshaanaam sarveshaam tad vidheeyate ॥ 75.22 ॥

dve dve varshe sahasraanaam yojanaanaam samuchchhrayah’।
yamboodveepasya vistaarasteshaamaayaama uchyate ॥ 75.23 ॥

yojanaanaam sahasraani shatau dvau chaayatau giree।
neelashcha nishadhashchaiva taabhyaam heenaashcha ye pare।
shvetashcha hemakoot’ashcha himavaanchhri’ngavaamshcha yah’ ॥ 75.24 ॥

yamboodveepapramaanena nishadhah’ parikeertitah’।
tasmaad dvaadashabhaagena hemakoot’ah’ praheeyate।
himavaan vimshabhaagena hemakoot’aat praheeyate ॥ 75.25 ॥

asht’aasheetisahasraani hemakoot’o mahaagirih’।
asheetirhimavaan shaila aayatah’ poorvapashchime ॥ 75.26 ॥

dveepasya mand’aleebhaavaad hraasavri’ddhee prakeertyate।
varshaanaam parvataanaam cha yathaa cheme tathottaram ॥ 75.27 ॥

teshaam madhye janapadaastaani varshaani chaiva tat।
prapaatavishamaistaistu parvatairaavri’taani tu ॥ 75.28 ॥

santataani nadeebhedairagamyaani parasparam।
vasanti teshu sattvaani naanaajaateeni sarvashah’ ॥ 75.29 ॥

etaddhaimavatam varsham bhaaratee yatra santatih’।
hemakoot’am param yatra naamnaa kimpurushottamah’ ॥ 75.30 ॥

hemakoot’aat tu nishadham harivarsham taduchyate।
harivarshaat param chaiva merupaarshva ilaavri’tam ॥ 75.31 ॥

ilaavri’taat param neelam ramyakam naama vishrutam।
ramyakaachcha param shvetam vishrutam taddhiranmayam।
hiranmayaat param chaiva shri’ngavantam kuru smri’tam ॥ 75.32 ॥

dhanuh’samsthe tu dve varshe vijnyeye dakshinottare।
dveepaani khalu chatvaari chaturastramilaavri’tam ॥ 75.33 ॥

arvaak cha nishadhasyaatha vedyardham dakshinam smri’tam।
param shri’ngavato yachcha vedyardham hi taduttaram ॥ 75.34 ॥

vedyarddhe dakshine treeni varshaani treeni chottare।
tayormadhye tu vijnyeyo yatra merustvilaavri’tah’ ॥ 75.35 ॥

dakshinena tu neelasya nishadhasyottarena cha।
udagaayato mahaashailo maalyavaannaama parvatah’ ॥ 75.36 ॥

yojanaanaam sahasre dve vishkambhochchhraya eva cha।
aayaamatashchatustrimshat sahasraani prakeertitah’ ॥ 75.37 ॥

tasya prateechyaam vijnyeyah’ parvato gandhamaadanah’।
aayaamochchhrayavistaaraat tulyo maalyavataa tu sah’ ॥ 75.38 ॥

parimand’alastayormadhye meruh’ kanakaparvatah’।
chaturvarnah’ sasauvarnashchaturastrah’ samuchchhritah’ ॥ 75.39 ॥

avyaktaa dhaatavah’ sarve samutpannaa jalaadayah’।
avyaktaat pri’thiveepadmam merustasya cha karnikaa ॥ 75.40 ॥

chatushpatram samutpannam vyaktam panchagunam mahat।
tatah’ sarvaah’ samudbhootaa vitataa hi pravri’ttayah’ ॥ 75.41 ॥

anekakalpajeevadbhih’ purushaih’ punyakaaribhih’।
kri’taatmabhirmahaatmabhih’ praapyate purushottamah’ ॥ 75.42 ॥

mahaayogee mahaadevo jagaddhyeyo janaardanah’।
sarvalokagato’nanto vyaapako moorttiravyayah’ ॥ 75.43 ॥

na tasya praakri’taa moortirmaamsamedo’sthisambhavaa।
yogitvaachcheshvaratvaachcha sattvaroopadharo vibhuh’ ॥ 75.44 ॥

tannimittam samutpannam loke padmam sanaatanam।
kalpasheshasya tasyaadau kaalasya gatireedri’shee ॥ 75.45 ॥

tasmin padme samutpanno devadevashchaturmukhah’।
prajaapatipatirdeva eeshaano jagatah’ prabhuh’ ॥ 75.46 ॥

tasya beejanisargam hi pushkarasya yathaarthavat।
kri’tsnam prajaanisargena vistarenaiva varnyate ॥ 75.47 ॥

tadambu vaishnavah’ kaayo yato ratnavibhooshitah’।
padmaakaaraa samutpannaa pri’thivee savanadrumaa ॥ 75.48 ॥

tat tasya lokapadmasya vistaram siddhabhaashitam।
varnyamaanam vibhaagena kramashah’ shri’nuta dvijaah’ ॥ 75.49 ॥

mahaavarshaani khyaataani chatvaaryatra cha samsthitaah’।
tatra parvatasamsthaano merurnaama mahaabalah’ ॥ 75.50 ॥

naanaavarnah’ sa paarshveshu poorvatah’ shveta uchyate।
peetam cha dakshinam tasya bhri’ngavarnam tu pashchimam ॥ 75.51 ॥

uttaram raktavarnam tu tasya paarshvam mahaatmanah’।
merustu shobhate shuklo raajavamshe tu dhisht’hitah’ ॥ 75.52 ॥

tarunaadityasankaasho vidhooma iva paavakah’।
yojanaanaam sahasraani chaturaasheetiruchchhritah’ ॥ 75.53 ॥

pravisht’ah’ shod’ashaadhastaadvistri’tah’ shod’ashaiva tu।
sharaavasamsthitatvaachcha dvaatrimshanmoordhni vistri’tah’ ॥ 75.54 ॥

vistaarastrigunashchaasya parinaahah’ samantatah’।
mand’alena pramaanena vyasyamaanam tadishyate ॥ 75.55 ॥

navatishcha sahasraani yojanaanaam samantatah’।
tatah’ shat’kaadhikaanaam cha vyasyamaanam prakeerttitam।
chaturastrena maanena parinaahah’ samantatah’ ॥ 75.56 ॥

sa parvato mahaadivyo divyaushadhisamanvitah’।
savanairaavri’tah’ sarvo jaataroopamayaih’ shubhaih’ ॥ 75.57 ॥

tatra devaganaah’ sarve gandharvoragaraakshasaah’।
shailaraaje pramodante tathaivaapsarasaam ganaah’ ॥ 75.58 ॥

sa tu meruh’ parivri’to bhavanairbhootabhaavanaih’।
chatvaaro yasya deshaastu naanaapaarshveshu dhisht’hitaah’ ॥ 75.59 ॥

bhadraashvo bhaaratashchaiva ketumaalashcha pashchime।
uttare kuravashchaiva kri’tapunyapratishrayaah’ ॥ 75.60 ॥

karnikaa tasya padmasya samantaat parimand’alaa।
yojanaanaam sahasraani yojanaanaam pramaanatah’ ॥ 75.61 ॥

tasya kesarajaalaani navashat’ cha prakeerttitaah’।
chaturasheetirutsedho vivaraantaragocharaah’ ॥ 75.62 ॥

trimshachchaapi sahasraani yojanaanaam pramaanatah’।
tasya kesarajaalaani vikeernaani samantatah’ ॥ 75.63 ॥

shatasaahasramaayaamamasheetih’ pri’thulaani cha।
chatvaari tatra parnaani yojanaanaam chaturdasha ॥ 75.64 ॥

tatra yaa saa mayaa tubhyam karniketyabhivishrutaa।
taam varnyamaanaamekaagryaat samaasena nibodhata।
maniparnashataishchitraam naanaavarnaprabhaasitaam ॥ 75.65 ॥

anekaparnanichayam sauvarnamarunaprabham।
kaantam sahasraparvaanam sahasrodarakandaram।
sahasrashatapatram cha vri’ttamekam nagottamam ॥ 75.66 ॥

maniratnaarpitashvabhrairmanibhishchitravedikam।
suvarnamanichitraangairmanicharchitatoranaih’ ॥ 75.67 ॥

tatra brahmasabhaa ramyaa brahmarshijanasankulaa।
naamnaa manovratee naama sarvalokeshu vishrutaa ॥ 75.68 ॥

tatreshaanasya devasya sahasraadityavarchasah’।
mahaavimaanasamsthasya mahimaa varttate sadaa ॥ 75.69 ॥

tatra sarve devaganaashchaturvaktram svayam prabhum।
isht’vaa poojyanamaskaarairarchaneeyamupasthitaah’ ॥ 75.70 ॥

yaistadaa dihasankalpairbrahmacharyam mahaatmabhih’।
cheernam chaarumanobhishcha sadaachaarapathi sthitaih’ ॥ 75.71 ॥

samyagisht’vaa cha bhuktvaa cha pitri’devaarchane rataah’।
gri’haashramaparaastatra vineetaa atithipriyaah’ ॥ 75.72 ॥

gri’hinah’ shuklakarmasthaa viraktaah’ kaaranaatmakaah’।
yamairniyamadaanaishcha dri’d’hanirdagdhakilbishaah’ ॥ 75.73 ॥

teshaam nivasanam shuklabrahmalokamaninditam।
uparyupari sarvaasaam gateenaam paramaa gatih’।
chaturdashasahasraani yojanaanaam tu keerttitam ॥ 75.74 ॥

tatorddharuchire kri’shne tarunaadityavarchasi।
mahaagirau tato ramye ratnadhaatuvichitrite ॥ 75.75 ॥

naikaratnasamaavaase manitoranamandire।
meroh’ sarveshu paarshveshu samantaat parimand’ale ॥ 75.76 ॥

trimshadyojanasaahasram chakrapaat’o nagottamah’।
yaarudhishchaiva shailendra ityete uttaraah’ smri’taah’ ॥ 75.77 ॥

eteshaam shailamukhyaanaamuttareshu yathaakramah’।
sthaleerantaradronyashcha saraamsi cha nibodhata ॥ 75.78 ॥

dashayojanavisteernaa chakrapaat’opanirgataa।
saa toodrdhvavaahinee chaapi nadee bhoomau pratisht’hitaa ॥ 75.79 ॥

saa puryaamamaraavatyaam kramamaanenduraa prabhau।
tayaa tiraskri’taa vaa’pi sooryendujyotishaam ganaah’ ॥ 75.80 ॥

udayaastamite sandhye ye sevante dvijottamaah’।
taan tushyante dvijaah’ sarvaanasht’aavapyachalottamaan ॥ 75.81 ॥

paribhramajjyotishaam yaa saa rudrendramataa shubhaa ॥ 75.82 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre panchasaptatitamo’dhyaayah’ ॥ 75 ॥

rudra uvaacha।
tasyaiva meroh’ poorve tu deshe paramavarchase।
chakravaat’aparikshipte naanaadhaatuviraajite ॥ 76.1 ॥

tatra sarvaamarapuram chakravaat’asamuddhatam।
durdharsham baladri’ptaanaam devadaanavarakshasaam।
tatra jaamboonadamayah’ supraakaarah’ sutoranah’ ॥ 76.2 ॥

tasyaapyuttarapoorve tu deshe paramavarchase।
alokajanasampoornaa vimaanashatasankulaa ॥ 76.3 ॥

mahaavaapisamaayuktaa nityam pramuditaa shubhaa।
shobhitaa pushpashabalaih’ pataakaadhvajamaalinee ॥ 76.4 ॥

devairyakshopsarobhishcha ri’shibhishcha sushobhitaa।
purandarapuree ramyaa samri’ddhaa tvamaraavatee ॥ 76.5 ॥

tasyaa madhye’maraavatyaa vajravaidooryavedikaa।
trailokyagunavikhyaataa sudharmaa naama vai sabhaa ॥ 76.6 ॥

tatraaste shreepateh’ shreemaan sahasraakshah’ shacheepatih’।
siddhaadibhih’ parivri’tah’ sarvaabhirdevayonibhih’ ॥ 76.7 ॥

tatra chaiva suvamshah’ syaad bhaaskarasya mahaatmanah’।
saakshaat tatra suraadhyakshah’ sarvadevanamaskri’tah’ ॥ 76.8 ॥

tasyaashcha dikshu visteernaa tattadgunasamanvitaa।
tejovatee naama puree hutaashasya mahaatmanah’ ॥ 76.9 ॥

tattadgunavatee ramyaa puree vaivasvatasya cha।
naamnaa samyamanee naama puree trailokyavishrutaa ॥ 76.10 ॥

tathaa chaturthe digbhaage nairri’taadhipateh’ shubhaa।
naamnaa kri’shnaavatee naama viroopaakshasya dheematah’ ॥ 76.11 ॥

panchame hyuttaraput’e naamnaa shuddhavatee puree।
udakaadhipateh’ khyaataa varunasya mahaatmanah’ ॥ 76.12 ॥

tathaa panchottare devasvasyottaraput’e puree।
vaayorgandhavatee naama khyaataa sarvagunottaraa ॥ 76.13 ॥

tasyottaraput’e ramyaa guhyakaadhipateh’ puree।
naamnaa mahodayaa naama shubhaa vaidooryavedikaa ॥ 76.14 ॥

tathaasht’ame’ntaraput’e eeshaanasya mahaatmanah’।
puree manoharaa naama bhootairnaanaavidhairyutaa।
pushpairdhanyaishcha vividhairvanairaashramasamsthitaih’ ॥ 76.15 ॥

praarthyate devaloko’yam sa svarga iti keertitah’ ॥ 76.16 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre shat’saptatitamo’dhyaayah’ ॥ 76 ॥

rudra uvaacha।
yadetat karnikaamoolam merormadhyam prakeertitam।
tad yojanasahasraani sankhyayaa maanatah’ smri’tam ॥ 77.1 ॥

chatvaarimshat tathaa chaasht’au sahasraani tu mand’alaih’।
shailaraajasya tattatra merumoolamiti smri’tam ॥ 77.2 ॥

teshaam girisahasraanaamanekaanaam mahochchhrayah’।
digasht’au cha punastasya maryaadaaparvataah’ shubhaah’ ॥ 77.3 ॥

yat’haro devakoot’ashcha poorvasyaam dishi parvatau।
poorvapashchaayataavetaavarnavaantarvyavasthitau।
maryaadaaparvataanetaanasht’aanaahurmaneeshinah’ ॥ 77.4 ॥

yo’sau merurdvijashresht’haah’ proktah’ kanakaparvatah’।
vishkambhaamstasya vakshyaami shri’nudhvam gadatastu taan ॥ 77.5 ॥

mahaapaadaastu chatvaaro meroratha chaturdisham।
yairna chachaala visht’abdhaa saptadveepavatee mahee ॥ 77.6 ॥

dashayojanasaahasram vyaayaamasteshu shankyate।
tiryagoordhvam cha rachitaa haritaalatat’airvri’taah’ ॥ 77.7 ॥

manah’shilaadareebhishcha suvarnamanichitritaah’ ॥ a
anekasiddhabhavanaih’ kreed’aasthaanaishcha suprabhaah’ ॥ 77.8 ॥

poorvena mandarastasya dakshine gandhamaadanah’।
vipulah’ pashchime paarshve supaarshvashchottare sthitah’ ॥ 77.9 ॥

teshaam shri’ngeshu chatvaaro mahaavri’kshaah’ pratisht’hitaah’।
devadaityaapsarobhishcha sevitaa gunasanchayaih’ ॥ 77.10 ॥

mandarasya gireh’ shri’nge kadambo naama paadapah’।
pralambashaakhaashikharah’ kadambashchaityapaadapah’ ॥ 77.11 ॥

mahaakumbhapramaaneshcha pushpairvikachakesaraih’।
mahaagandhabanojnyaishcha shobhitah’ sarvakaalajaih’ ॥ 77.12 ॥

samaasena parivri’to bhuvanairbhootabhaavanaih’।
sahasramadhikam so’tha gandhenaapoorayan dishah’ ॥ 77.13 ॥

bhadraashvo naama vri’ksho’yam varshaadreh’ ketusambhavah’।
keertimaan roopavaanchhreemaan mahaapaadapapaadapah’।
yatra saakshaaddhri’sheekeshah’ siddhasanghairnishevyate ॥ 77.14 ॥

tasya bhadrakadambasya tathaashvavadano harih’।
praaptavaamshchaamarashresht’hah’ sa hi saanum punah’ punah’ ॥ 77.15 ॥

tena chaalokitam varsham sarvadvipadanaayakaah’।
yasya naamnaa samaakhyaato bhadraashveti na samshayah’ ॥ 77.16 ॥

dakshinasyaapi shailasya shikhare devasevite।
yambooh’ sadyah’ pushpaphalaa mahaashaakhopashobhitaa ॥ 77.17 ॥

tasyaa hyatipramaanaani svaadooni cha mri’dooni cha।
phalaanyamri’takalpaani patanti girimoordhani ॥ 77.18 ॥

tasmaad girivarashresht’haat phalaprasyandavaahinee।
divyaa jaamboonadee naama pravri’ttaa madhuvaahinee ॥ 77.19 ॥

tatra jaamboonadam naama suvarnamanalaprabham।
devaalankaaramatulamutpannam paapanaashanam ॥ 77.20 ॥

devadaanavagandharvayaksharaakshasaguhyakaah’।
papustadamri’taprakhyam madhu jamboophalastravam ॥ 77.21 ॥

saa keturdakshine varshe jamboorlokeshu vishrutaa।
yasyaa naamnaa samaakhyaataa jamboodveepeti maanavaih’ ॥ 77.22 ॥

vipulasya cha shailasya dakshinena mahaatmanah’।
yaatah’ shri’ngeti sumahaanashvatthashcheti paadapah’ ॥ 77.23 ॥

mahochchhraayo mahaaskandho naikasattvagunaalayah’।
kumbhapramaanai ruchiraih’ phalaih’ sarvarttukaih’ shubhaih’ ॥ 77.24 ॥

sa ketuh’ ketumaalaanaam devagandharvasevitah’।
ketumaaleti vikhyaato naamnaa tatra prakeertitah’।
tannibodhata viprendraa niruktam naamakarmanah’ ॥ 77.25 ॥

ksheerodamathane vri’tte maalaa skandhe niveshitaah’।
indrena chaityaketostu ketumaalastatah’ smri’tah’।
tena tachchihnitam varsham ketumaaleti vishrutam ॥ 77.26 ॥

supaarshvasyottare shri’nge vat’o naama mahaadrumah’।
nyagrodho vipulaskandho yastriyojanamand’alah’ ॥ 77.27 ॥

maalyadaamakalaapaishcha vividhaistu samantatah’।
shaakhaabhirlambamaanaabhih’ shobhitah’ siddhasevitah’ ॥ 77.28 ॥

pralambakumbhasadri’shairhemavarnaih’ phalaih’ sadaa।
sa hyuttarakuroonaam tu ketuvri’kshah’ prakaashate ॥ 77.29 ॥

sanatkumaaraavarajaa maanasaa brahmanah’ sutaah’।
sapta tatra mahaabhaagaah’ kuravo naama vishrutaah’ ॥ 77.30 ॥

tatra sthiragatairjnyaanairvirajaskairmahaatmabhih’।
akshayah’ kshayaparyanto lokah’ proktah’ sanaatanah’ ॥ 77.31 ॥

teshaam naamaankitam varsham saptaanaam vai mahaatmanaam।
divi cheha cha vikhyaataa uttaraah’ kuravah’ sadaa ॥ 77.32 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre saptasaptatitamo’dhyaayah’ ॥ 77 ॥

rudra uvaacha।
tathaa chaturnaam vakshyaami shailendraanaam yathaakramam।
anuvidyaani ramyaani vihangaih’ koojitaani cha ॥ 78.1 ॥

anekapakshiyuktaatmashri’ngaani subahooni cha।
devaanaam divyanaareebhih’ samam kreed’aamayaani cha ॥ 78.2 ॥

kinnarodgeetaghusht’aani sheetamandasugandhibhih’।
pavanaih’ sevyamaanaani ramaneeyataraani cha ॥ 78.3 ॥

chaturddikshu viraajante naamatah’ shri’nutaanaghaah’।
poorve chaitraratham naama dakshine gandhamaadanam।
prabhaavena sutoyaani navakhand’ayutaani cha ॥ 78.4 ॥

vanashand’aamstathaakramya devataa lalanaayutaah’।
yatra kreed’anti choddeshe mudaa paramayaa yutaah’ ॥ 78.5 ॥

anubandhaani ramyaani vihagaih’ koojitaani cha।
ratnopakeernatirthaani mahaapunyajalaani cha ॥ 78.6 ॥

anekajalayantraishcha naaditaani mahaanti cha।
shaakhaabhirlambamaanaabhee ruvatpakshikulaalibhih’ ॥ 78.7 ॥

kamalotpalakahlaarashobhitaani saraamsi cha।
chaturshu teshu girishu naanaagunayuteshu cha ॥ 78.8 ॥

arunodam tu poorvena dakshine maanasam smri’tam।
asitodam pashchime cha mahaabhadram tathottare।
kumudaih’ shvetakapilaih’ kahlaarairbhooshitaani cha ॥ 78.9 ॥

arunodayasya ye shailaah’ praachyaa vai naamatah’ smri’taah’।
taan keerttyamaanaamstattvena shri’nudhvam gadato mama ॥ 78.10 ॥

vikanko manishri’ngashcha supaatrashchopalo mahaan।
mahaaneelo’tha kumbhashcha subindurmadanastathaa ॥ 78.11 ॥

venunaddhah’ sumedaashcha nishadho devaparvatah’।
ityete parvatavaraah’ punyaashcha girayo’pare ॥ 78.12 ॥

poorvena mandaraat siddhaah’ parvataashcha madaayutaah’।
saraso maanasasyeha dakshinena mahaachalaah’ ॥ 78.13 ॥

ye keerttitaa mayaa tubhyam naamatastaan nibodhata।
shailastrishirashchaiva shishirashchaachalottamah’ ॥ 78.14 ॥

kapishcha shatamakshashcha turagashchaiva saanumaan।
taamraahashcha vishashchaiva tathaa shvetodano girih’ ॥ 78.15 ॥

samoolashchaiva saralo ratnaketushcha parvatah’।
ekamoolo mahaashri’ngo gajamoolo’pi shaavakah’ ॥ 78.16 ॥

panchashailashcha kailaaso himavaanachalottamah’।
uttaraa ye mahaashailaastaan vakshyaami nibodhata ॥ 78.17 ॥

kapilah’ pingalo bhadrah’ sarasashcha mahaachalah’।
kumudo madhumaamshchaiva garjano markat’astathaa ॥ 78.18 ॥

kri’shnashcha paand’avashchaiva sahasrashirasastathaa।
paariyaatrashcha shailendrah’ shri’ngavaanachalottamah’।
ityete parvatavaraah’ shreemantah’ pashchime smri’taah’ ॥ 78.19 ॥

mahaabhadrasya sarasa uttarena dvijottamaah’।
ye parvataah’ sthitaa vipraastaan vakshyaami nibodhata ॥ 78.20 ॥

hamsakoot’o mahaashailo vri’shahamsashcha parvatah’।
kapinjalashcha shailendra indrashailashcha saanumaan ॥ 78.21 ॥

neelah’ kanakashri’ngashcha shatashri’ngashcha parvatah’।
pushkaro meghashailo’tha virajaashchaachalottamah’।
yaaruchishchaiva shailendra ityete uttaraah’ smri’taah’ ॥ 78.22 ॥

ityeteshaam tu mukhyaanaamuttareshu yathaakramam।
sthaleerantaradronyashcha saraamsi cha nibodhata ॥ 78.23 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre asht’asaptatitamo’dhyaayah’ ॥ 78 ॥

rudra uvaacha।
seetaantasyaachalendrasya kumudasyaantarena cha।
dronyaam vihangapusht’aayaam naanaasattvanishevitam ॥ 79.1 ॥

triyojanashataayaamam shatayojanavistri’tam।
surasaamalapaaneeyam ramyam tatra surochanam ॥ 79.2 ॥

dronamaatrapramaanaishcha pund’areekaih’ sugandhibhih’।
sahasrashatapatraishcha mahaapadmairalankri’tam ॥ 79.3 ॥

devadaanavagandharvairmahaasarpairadhisht’hitam।
punyam tachchhreesaro naama saprakaashamiheha cha ॥ 79.4 ॥

prasannasalilaih’ poornam sharanyam sarvadehinaam।
tatra tvekam mahaapadmam madhye padmavanasya cha ॥ 79.5 ॥

kot’ipatraprakalitam tarunaadityavarchasam।
nityam vyaakoshamadhuram chalatvaadatimand’alam ॥ 79.6 ॥

chaarukesarajaalaad’hyam mattabhramaranaaditam।
tasmin madhye bhagavatee saakshaat shreernityameva hi।
lakshmeestu tam tadaavaasam moorttimantam na samshayah’ ॥ 79.7 ॥

sarasastasya teere tu tasmin siddhanishevitam।
sadaa pushpaphalam ramyam tatra bilvavanam mahat ॥ 79.8 ॥

shatayojanavisteernam dviyojanashataayatam।
arddhakroshochchashikharairmahaavri’kshaih’ samantatah’।
shaakhaasahasrakalitairmahaaskandhaih’ samaakulam ॥ 79.9 ॥

phalaih’ sahasrasankaashaih’ haritaih’ paand’uraistathaa।
amri’tasvaadusadri’shairbhereemaatraih’ sugandhibhih’ ॥ 79.10 ॥

sheeryadbhishcha patadbhishcha keernabhoomivanaantaram।
naamnaa tachchhreevanam naama sarvalokeshu vishrutam ॥ 79.11 ॥

devaadibhih’ samaakeernamasht’aabhih’ kakubhih’ shubham।
bilvaashibhishcha munibhih’ sevitam punyakaaribhih’।
tatra shreeh’ samsthitaa nityam siddhasanghanishevitaa ॥ 79.12 ॥

ekaikasyaachalendrasya manishailasya chaantaram।
shatayojanavisteernam dviyojanashataayatam ॥ 79.13 ॥

vimalam pankajavanam siddhachaaranasevitam।
pushpam lakshmyaa dhri’tam bhaati nityam prajvalateeva ha ॥ 79.14 ॥

arddhakrosham cha shikharairmahaaskandhaih’ samaavri’tam।
praphullashaakhaashikharam pinjaram bhaati tadvanam ॥ 79.15 ॥

dvibaahuparinaahaistaistrihastaayaamavistri’taih’।
manah’shilaachoornanibhaih’ paand’ukesarashaalibhih’ ॥ 79.16 ॥

pushpairmanoharairvyaaptam vyaakoshairgandhashobhibhih’।
viraajati vanam sarvam mattabhramaranaaditam ॥ 79.17 ॥

tadvanam daanavairdaityairgandharvairyaksharaakshasaih’।
kinnarairapsarobhishcha mahaabhogaishcha sevitam ॥ 79.18 ॥

tatraashramo bhagavatah’ kashyapasya prajaapateh’।
siddhasaadhuganaakeernam naanaashramasamaakulam ॥ 79.19 ॥

mahaaneelasya madhye tu kumbhasya cha girestathaa।
madhye sukhaa nadee naama tasyaasteere mahadvanam ॥ 79.20 ॥

panchaashadyojanaayaamam trimshadyojanamand’alam।
ramyam taalavanam shreemat kroshaarddhochchhritapaadapam ॥ 79.21 ॥

mahaabalairmahaasaaraih’ sthirairavichalaih’ shubhaih’।
mahadanjanasamsthaanaih’ parivri’ttairmahaaphalaih’ ॥ 79.22 ॥

mri’sht’agandhagunopetairupetam siddhasevitam।
airaavatasya karinastatraiva samudaahri’tam ॥ 79.23 ॥

airaavatasya rudrasya devashailasya chaantare।
sahasrayojanaayaamaa shatayojanavistri’taa ॥ 79.24 ॥

sarvaa hyekashilaa bhoomirvri’kshaveerudhavarjitaa।
aaplutaa paadamaatrena salilena samantatah’ ॥ 79.25 ॥

ityetaabhyantaradronyo naanaakaaraah’ prakeerttitaah’।
meroh’ paarshvena viprendraa yathaavadanupoorvashah’ ॥ 79.26 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre ekonaasheetitamo’dhyaayah’ ॥ 79 ॥

rudra uvaacha।
atha dakshinadigvyavasthitaah’ parvatadronyah’ siddhaacharitaah’
keertyante। shishirapatangayormadhye shuklabhoomistriyaa muktalataagalitapaadapam।
ikshukshepe cha shikhare paadapairupashobhitam।
udumbaravanam ramyam pakshisanghanishevitam ॥ 80.1 ॥

phalitam tad vanam bhaati mahaakoormopamaih’ phalaih’ ॥

tad vanam devayonyo’sht’au sevante sarvadaiva ॥ 80.2 ॥

varaahapuraana ॥ 80.3 ॥

tatra prasannasvaadusalilaa bahoodakaa nadyo vahanti। tatraashramo
bhagavatah’ kardamasya prajaapateh’। naanaamunijanaakeernastachcha
shatayojanamekam parimand’alam vanam cha। tathaa cha taamraabhasya
shailasya patangasya chaantare shatayojanavisteernam
dvigunaayatam baalaarkasadri’sharaajeevapunreekaih’ ??
samantatah’ sahasrapatrairaviralairalankri’tam mahat
saro’nekasiddhagandharvaadhyushitam। tasya cha madhye mahaashikharah’
shatayojanaayaamastrimshadyojanavisteerno’nekadhaaturatnabhooshitastasya
chopari mahatee rathyaa ratnapraakaaratoranaa। tasyaam mahad vidyaadharapuram।
tatra pulomanaamaa vidyaadhararaajah’ shatasahasrapareevaarah’। tathaa cha
vikhaakhaachalendrasya shvetasya chaantare sarah’। tasya cha poorvateere
mahadaamravanam kanakasankaashaih’ phalairatisugandhibhirmahaakumbhamaatraih’
sarvatashchitam। devagandharvaadayashcha tatra nivasanti।
sumulasyaachalendrasya vasudhaarasya chaantare trimshadyojanavisteerne
panchaashadyojanaayate। bilvasthalee naama। tatra phalaani vidrumasankaashaani
taishcha patadbhih’ sthalamri’ttikaa klinnaa। taam cha sthaleem suguhyakaadayah’
sevante bilvaphalaashinah’। tathaa cha vasudhaararatnadhaarayorantare
trimshadyojanavisteernam shatayojanamaayatam sugandhikimshukavanam
sadaakusumam yasya gandhena vaasyate yojanashatam। tatra siddhaadhyushitam
yalopetam cha। tatra chaadityasya devasya mahadaayatanam। samaase maase cha
bhagavaanavatarati sooryah’ prajaapatih’। kaalajanakam devaadayo namasyanti।
tathaa cha panchakoot’asya kailaasasya chaantare sahasrayojanaayaamam
visteernam shatayojanam hamsapaand’uram kshudrasattvairanaadhri’shyam
svargasopaanamiva bhoomand’alam। atha pashchimadigbhaage vyavasthitaa
giridronyah’ keertyante। supaarshvashikhishailayormadhye samantaad
yojanashatamekam bhaumashilaatalam nityataptam duh’sparsham। tasya madhye
trimshadyojanavisteernam mand’alam vahnisthaanam। sa cha sarvakaalamanindhano
bhagavaan lokakshayakaaree samvartako jvalate। antare cha shailavarayoh’
kumudaanjanayoh’ shatayojanavisteernaamaatulungasthalee sarvasattvaanaamagamyaa।
peetavarnaih’ phalairaavri’taa satee saa sthalee shobhate। tatra cha shailayoh’
pinjaragaurayorantarena sarodronee hyanekashatayojanaayataa mahadbhishcha
shat’padodghusht’aih’ kumudairupashobhitaa। tatra cha bhagavato vishnoh’
parameshvarasyaayatanam। tathaa cha shuklapaand’urayorapi mahaagiryorantare
trimshadyojanavisteerno navatyaayata ekah’ shiloddeshovri’kshavivarjitah’।
tatra nishpankaa deerghikaa savri’kshaa cha sthalapadminee anekajaateeyaishcha
padmaih’ shobhitaa। tasyaashcha madhye panchayojanapramaano
mahaanyagrodhavri’kshah’। tasmimshchandrashekharomaapatirneelavaasaashcha
devo nivasati yakshaadibhireed’yamaanah’। sahasrashikharasya
gireh’ kumudasya chaantare panchaashadyojanaayaamam
vimshadyojanavistri’tamikshukshepochchashikharamanekapakshisevitam।
anekavri’kshaphalairmadhurastravairupashobhitam। tatra
chendrasya mahaanaashramo divyaabhipraayanirmitah’। tathaa cha
shankhakoot’ari’shabhayormadhye purushasthaleeramyaa’nekagunaanekayojanaayataa
bilvapramaanaih’ kankolakaih’ sugandhibhirupetaa। tatra purushakarasonmattaa
naagaadyaah’ prativasanti। tathaa kapinjalanaagashailayorantare
dvishatayojanamaayaamavisteernaa shatayojanasthalee naanaavanavibhooshitaa
draakshaakharjoorakhand’airupetaa anekavri’kshavalleebhiranekaishcha
sarobhirupetaa saa sthalee। tathaa cha pushkaramahaameghayorantare
shasht’iyojanavisteernaa shataayaamaa paanitalaprakhyaa mahatee sthalee
vri’kshaveerudhavivarjitaa।tasyaashcha paarshve chatvaari mahaavanaani
saraamsi chaanekayojanaanaam।dasha pancha sapta tathaasht’au trimshad
vimshati yojanaanaam sthalyo dronyashcha। tatra kaashchinmahaaghoraah’
parvatakukshayah’।

॥ iti shreevaraahapuraane bhagavachchhaastre asheetitamo’dhyaayah’ ॥ 80 ॥

rudra uvaacha।
atah’ param parvateshu devaanaamavakaashaa varnyante। tatra yo’sau
shaantaakhyah’ parvatastasyopari mahendrasya kreed’aasthaanam। tatra
devaraajasya paarijaatakavri’kshavanam। tasya poorvapaarshve kunjaro
naama girih’। tasyopari daanavaanaamasht’au puraani cha। tathaa vajrake
parvatavare raakshasaanaamanekaani puraani। te cha naamnaa neelakaah’ kaamaroopinah’।
mahaaneele’pi shailendrapuraani। panchadashasahasraani kinnaraanaam
khyaataani। tatra devadattachandraadayo raajaanah’। panchadashakinnaraanaam
garvitaah’। taani sauvarnaani bilapraveshanaani cha puraani। chandrodaye
cha parvatavare naagaanaamadhivaasah’। te cha bilapraveshaah’ bileshu
vainateyavishayaavarttino vyavasthitaanuraage cha daanavendraa vyavasthitaah’।
venumatyapi vidyaadharapuratrayam। trimshadyojanashatavisteernamekaikam
taavadaayatam। ulookaromashamahaavetraadayashcha raajaano vidyaadharaanaam।
ekaike cha shailaraajani svayameva garud’o vyavasthitah’। kunjare tu
parvatavare nityam pashupatih’ sthitah’। vri’shabhaanko mahaadevah’
shankaro yoginaam varah’ anekaganabhootakot’isahasravaaro bhagavaan
anaadipurusho vyavasthitah’। vasudhaare cha pushpavataam vasoonaam cha
samaavaasah’। vasudhaararatnadhaarayormoordhni asht’au sapta cha sankhyayaa।
puraani vasusaptarsheenaam cheti। ekashri’nge cha parvatottame
prajaapateh’ sthaanam chaturvaktrasya brahmanah’। gajaparvate cha
mahaabhootaparivri’taa svayameva bhagavatee tisht’hati। vasudhaare cha
parvatavare munisiddhavidyaadharaanaamaayatanam। chaturaasheetyaparapuryo
mahaapraakaaratoranaah’। tatra chaanekaparvataa naama gandharvaa
yuddhashaalino vasanti। teshaam chaadhipatirdevo raajaraajaikapingalah’।
suraraakshasaah’ panchakoot’edaanavaah’ shatashri’ngeyakshaanaam purashatam।
taamraabhe takshakasyapurashatam। vishakhaparvate guhasyaayatanam
.shvetodaye girivare mahaagandharvabhavanam। harikoot’e harirdevah’।
kumude kinnaraavaasah’। anjane mahoragaah’। sahasrashikhare cha
daityaanaamugrakarminaamaavaasah’। puraanaam sahasramekam hemamaalinaam
mukut’e pannaprapakshe parvatavare chatvaaryaayatanaani tu। evam
meruparvateshu devaanaamadhivaasah’। maryaadaaparvate devakoot’e puravinyaasah’
keertyate। tasyopari yojanashatam garud’asya jaatam kshetram।
tasyaiva paarshvatastrimshadyojanavisteernaashchatvaarimshadaayataah’
saptagandharvanagaraah’। aagneyaashcha naamnaa gandharvaatibalinah’।
tatra chaanyat trimshadyojanamand’alam puram saimhikeyaanaam। tatra
cha devarshicharitaani devakoot’e dri’shyante। puram cha kaalakeyaanaam
tatraiva। tathaa chaantaratat’e’nyesunaannaama tasyaiva dakshine
trimshadyojanavistri’tam dvishasht’iyojanaayaamam puram kaamaroopinaam
dri’ptaanaam madhyame cha tasya hemakoot’e mahaadevasya nyagrodhah’। athaatah’
kailaasavarnako bhavati। kailaasasya tat’e yojanashatamaayaamavastri’tam
bhuvanamaalaabhivyaaptam। tasyaashcha madhye sabhaa। tatra cha tatpushkaram
naama vimaanam tisht’hati। dhanadasya cha tadvimaanamadhivaasashcha। tatra
padmamahaapadmamakarakachchhapakumudashankhaneelanandamahaanidhayah’
prativasanti। tatra chandraadeenaam lokapaalaanaamaavaasah’। tatra
cha mandaakinee naama nadee। tathaa kanakamandaa mandaa cheti
naamabhih’ saritah’। tatraanyaa api nadyah’ santi। poorvapaarshve cha
shatayojanamaayaamaastrimshadyojanavistri’taa dashagandharvapuryah’ taasu cha
sakubaahuharikeshachitrasenaadayo raajaanah’। tasyaiva cha pashchimakoot’e
asheetiyojanaayaamam chatvaarimshadvistri’tamekaikam yakshanagaram। teshu
cha mahaamaalisunetra chakraadayo naayakaah’। tasyaiva dakshine paarshve
kunjadareeshu guhaasu samudraah’ samudram yaavatkinnaraanaam purashatam। teshu
cha drumasugreevaadibhagadattapramukham raajashatam। tatra cha rudrasyomayaa
saarddham vivaahassamvri’ttah’। tapashcha kri’tavatee gauree। kiraataroopinaa
cha rudrena sthitam। tatraiva tatra sthitena somena shankarena
yamboodveepaavalokanam kri’tam। tatra chaanekakinnaragandharvopageetamumaavanam
naamaapsarobhiranekapushpalataavalleebhirupetam। yatra bhagavataa
maheshvarenaarddhanaareenaravapuh’ praaptam। tatra cha kaartikeyasya
sharadvanam। pushpachitrakraunchayormadhye kaartikeyaabhishekah’ kri’tah’
tasya cha poorvatat’e siddhamuniganaavaasah’ kalaapagraamo naama। tathaa cha
maarkand’eyavasisht’haparaasharanalavishvaamitroddaalakaadeenaam maharsheenaamanekaani
sahasraanyaashramaanaam hi bhavati। tathaa cha pashchimasyaachalendrasya
nishadhasya bhaagam shri’nuta। tasya cha madhyamakoot’e vishnvaayatanam
mahaadevasya। tasyaivottaratat’e trimshadyojanavistri’tam mahatpuram
lambaakhyaatam raakshasaanaam। tasyaiva dakshine paarshve bilapraveshanagaram।
prabhedakasya pashchimena devadaanavasiddhaadeenaam puraani। tasya
girermoordhni mahatee somashilaa tisht’hati। tasyaam cha parvani somah’
svayamevaavatarati। tasyaivottarapaarshve trikoot’am naama। tatra brahmaa
tisht’hati kvachit। tathaa cha vahnyaayatanam। moorttimaan vahnirupaasyate
devaih’। uttare cha shri’ngaakhye parvatavare devataanaamaayatanaani।
poorve naaraayanasyaayatanam। madhye brahmanah’। shankarasya pashchime।
tatra cha yakshaadeenaam kechit puraani tasya chottarateere jaatuchhe mahaaparvate
trimshadyojanamand’alam nandajalam naama saras tatra nando naama naagaraajaa
vasati shatasheershaprachand’a iti ityete’sht’au devaparvataa vijnyeyaah’।
tenaanukramena hemarajataratnavaidooryamaanah’ shilaahingulaadivarnaah’।
iyam cha pri’thvee lakshakot’ishataanekasankhyaataanaam poornaa teshu cha
siddhavidyaadharaanaam nilayaah’ te cha meroh’ paarshvatah’ kesaravalayaalavaalam
siddhaloketi keerttyate। iyam pri’thvee padmaakaarena vyavasthitaa। esha
cha sarvapuraaneshu kramah’ saamaanyatah’ pratipaadyate।

॥ iti shreevaraahapuraane bhagavachchhaastre ekaasheetitamo’dhyaayah’ ॥ 81 ॥

rudra uvaacha।
atha nadeenaamavataaram shri’nuta। aakaashasamudro yah’ keertyate saamaakhyas
tasmaadaakaashagaaminee nadee pravri’ttaa। saa chaanavaratamindragajena
kshobhyate। saa cha chaturasheetisahasrochchhraayaa। saa meroh’ sudarshanam
karoti। saa cha merukoot’atat’aantebhyah’ praskhalitaa chaturdhaa sanjaataa।
shasht’im cha yojanasahasram niraalambaa patamaanaa pradakshinamanusarantee
chaturddhaa jagaama। seetaa chaalakanandaa chakshurbhadraa cheti naamabhih’।
yathoddesham saa chaanekashatasahasraparvataanaam daarayantee gaam gateti
gangetyuchyate atha gandhamaadanapaarshve’maragand’ikaa varnyate।
ekatrimshadyojanasahasraani aayaamah’ chatuh’shatavisteernam। tatra ketumaalaah’
sarve janapadaah’। kri’shnavarnaah’ purushaa mahaabalinah’। utpalavarnaah’
striyah’ shubhadarshanaah’। tatra cha mahaavri’kshaah’ panasaah’ santi।
tatreshvaro brahmaputrastisht’hati। tatrodapaanaachcha jaraarogavivarjitaa
varshaayutaayushashcha naraah’। maalyavatah’ poorvapaarshve poorvagand’ikaa
ekashri’ngaadyojanasahasraani maanatastatra cha bhadraashvaa naama janapadaah’
bhadrasaalavanam cha tatra vyavasthitam। kaalaamravri’kshaah’ purushaah’ shvetaah’
padmavarninah’ striyah’ kumudavarnaa dashavarshasahasraani teshaamaayuh’।
tatra cha pancha kulaparvataah’। tadyathaa shailavarnah’ maalaakhyah’
korajashcha triparnah’ neelashcheti tadvinirgataah’। tadambhah’sthitaanaam
deshaanaam taanyeva naamaani। te cha deshaa etaa nadeeh’ pibanti। tadyathaa
seetaa suvaahinee hamsavatee kaasaa mahaachakraa chandravatee kaaveree surasaa
shaakhaavatee indravatee angaaravaahinee haritoyaa somaavartaa shatahradaa
vanamaalaa vasumatee hamsaa suparnaa panchagangaa dhanushmatee manivapraa
subrahmabhaagaa vilaasinee kri’shnatoyaa punyodaa naagavatee shivaa shevaalinee
manitat’aa ksheerodaa varunaavatee vishnupadee mahaanadee hiranyaskandhavaahaa
suraavatee kaamodaa pataakaashchetyetaa mahaanadyah’। etaashcha gangaasamaah’
keertitaah’। aajanmaantam paapam vinaashayanti। kshudranadyashcha kot’ishah’।
taashcha nadeerye pibanti te dashavarshasahasraayushah’। rudromaabhaktaa iti।

॥ iti shreevaraahapuraane bhagavachchhaastre dvyasheetitamo’dhyaayah’ ॥ 82 ॥

rudra uvaacha।
nisarga esha bhadraashvaanaam keertitah’ ketumaalaanaam vistarena kathitam।
naishadhasyaachalenadrasya pashchimena kulaachalajanapadanadyah’ keertyante।
tathaa cha vishaakhakambalajayantakri’shnaharitaashokavarddhamaanaa ityeteshaam
saptakulaparvataanaam kot’ishah’ prasootih’। tannivaasino janapadaastannaamaana
eva drasht’avyaah’। tadyathaa sauragraamaattasaantapo kri’tasuraashravana
kambalamaaheyaachalakoot’avaasamoolatapakraunchakri’shnaangamanipankajachood’amalasomeeyasamudraantaka
kurakunchasuvarnah’ tat’akakuha
shvetaangakri’shnapaat’avidakapilakarnikamahishakubjakaranaat’amahotkat’ashukanaasagajabhoomakakuranjana
manaahakinkisapaarnabhaumakachorakadhoomajanma
angaarajateevanajeevalaukilavaachaam
sahaangamadhureyashukechakeyashravanamatta
kaasikagodaavaamakulapanjaavarjahamodashaalaka ete janapadaastatparvatotthaa
nadeeh’ pibanti। tadyathaa plakshaa mahaakadambaa maanasee shyaamaa sumedhaa
bahulaa vivarnaa punkhaa maalaa darbhavatee bhadraanadee shukanadee pallavaa bheemaa
prabhanjanaa kaambaa kushaavatee dakshaa kaasavatee tungaa punyodaa chandraavatee
sumoolaavatee kakudminee vishaalaa karant’akaa peevaree mahaamaayaa mahishee maanushee
chand’aa etaa nadeeh’ pradhaanaah’। sheshaah’ kshudranadyah’ sahasrashashcheti।

॥ iti shreevaraahapuraane bhagavachchhaastre tryasheetitamo’dhyaayah’ ॥ 83 ॥

rudra uvaacha।
uttaraanaam cha varshaanaam dakshinaanaam cha sarvashah’।
aachakshate yathaanyaayam ye cha parvatavaasinah’।
tachchhri’nudhvam mayaa vipraah’ keerttyamaanam samaahitaah’ ॥ 84.1 ॥

dakshinena tu shvetasya neelasya chottarena cha।
vaayavyaam ramyakam naama jaayante tatra maanavaah’।
matipradhaanaa vimalaa jaraadaurgandhyavarjitaah’ ॥ 84.2 ॥

tatraapi sumahaan vri’ksho nyagrodho rohitah’ smri’tah’।
tatphalaad rasapaanaaddhi dashavarshasahasrinah’।
aayushaa sarvamanujaa jaayante devaroopinah’ ॥ 84.3 ॥

uttarena cha shvetasya trishri’ngasya cha dakshine।
varsham hiranmayam naama tatra hairanvatee nadee।
yakshaa vasanti tatraiva balinah’ kaamaroopinah’ ॥ 84.4 ॥

ekaadashahastraani samaanaam tena jeevate।
shataanyanyaani jeevante varshaanaam dasha pancha cha ॥ 84.5 ॥

lakuchaah’ kshudrasaa vri’kshaastasmin deshe vyavasthitaah’।
tatphalapraashamaanaa hi tena jeevanti maanavaah’ ॥ 84.6 ॥

tathaa trishri’nge cha manikaanchanasarvaratnashikharaanukramena
tasya chottarashri’ngaaddakshinasamudraante chottarakuravah’।
vastraanyaabharanaani cha vri’ksheshveva jaayante ksheeravri’kshaah’
ksheeraasavaah’ santi। manibhoomih’ suvarnabaalukaa। tasmin
svargachyutaashcha purushaa vasanti trayodashavarshasahasraayushah’।
tasyaiva dveepasya pashchimena chaturyojanasahasramatikramya
devalokaachchandradveepo bhavati yojanasahasraparimand’alah’। tasya madhye
chandrakaantasooryakaantanaamaanau girivarau। tayoshcha madhye chandraavatee
naama mahaanadee anekavri’kshaphalaanekanadeesamaakulaa। etatkuruvarsham cha।
tasyottarapaarshve samudrormimaalaad’hyam panchayojanasahasramatikramya
devalokaat sooryadveepo bhavati yojanasahasraparimand’alah’।
tasya madhye girivarah’ shatayojanavisteernastaavaduchchhritah’।
tasmaatsooryaavarttanaamaa nadee nirgataa। tatra cha sooryasyaadhisht’hitam
tatra sooryadaivatyaastadvarnaashcha prajaa dashavarshasahasraayushah’।
tasya cha dveepasya pashchimena chaturyojanasahasramatikramya samudram
dashayojanasahasram parimand’alatvena dveepo rudraakaro naama। tatra cha
bhadraasanam vaayoranekaratnashobhitam। tatra vigrahavaan vaayustisht’hati।
tapaneeyavarnaashcha prajaah’ panchavarshasahasraayushah’ ॥ 84.7 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre chaturasheetitamo’dhyaayah’ ॥ 84 ॥

rudra uvaacha।
iyam bhoopadmavyavasthaa kathitaa। idaaneem bhaaratam navabhedam shri’nuta।
tadyathaa। indrah’ kaseruh’ taamravarno gabhastih’ naagadveepah’ saumyah’
gandharvah’ vaarunah’ bhaataram cheti। saagarasamvri’tamekaikam
yojanasahasrapramaanam। tatra cha sapta kulaparvataa bhavanti।
tadyathaa। mahendro malayah’ sahyah’ shuktimaannri’kshaparvatah’।
vindhyashcha paariyaatrashcha ityete kulaparvataah’। anye cha
mandarashaaradardurakolaahalasuramainaakavaidyutavaarandhamapaand’uratungaprasthakri’shnagirijayantaraivatari’shyamookagomantachitrakoot’ashreechakorakoot’ashailakri’tasthala
ityete kshudraparvataah’। sheshaah’ kshudrataraah’। teshaamaaryaa mlechchhaa
yanapadaa vasanti। pibanti chaitaasu nadeeshu paaneeyam। tadyathaa gangaa
sindhu sarasvatee shatadru vitastaa vipaashaa chandrabhaagaa sarayoo yamunaa
iraavatee devikaa kuhoo gomatee dhootapaapaa baahudaa dri’shadvatee kaushikee nisvaraa
gand’akee chakshushmatee lohitaa ityetaa himavatpaadanirgataah’ ॥

vedasmri’tirvedavatee sindhuparnaa sachandanaa sadaachaaraa rohipaaraa charmanvatee
vidishaa vedatrayee ityetaa paariyaatrodbhavaah’ shonaa jyoteerathaa narmadaa
surasaa mandaakinee dashaarnaa chitrakoot’aa tamasaa pippalaa karatoyaa pishaachikaa
chitrotpalaa vishaalaa vanjulaa baalukaa vaahinee shuktimatee virajaa pankinee
riree kuhoo ityetaa ri’kshaprasootaah’। manijaalaa shubhaa taapee payoshneem
sheeghrodaa veshnaa paashaa vaitaranee vedee paalee kumudvatee toyaa durgaa
antyaa giraa etaa vindhyapaadodbhavaah’। godaavaree bheemarathee kri’shnaa venaa
vanjulaa tungabhadraa suprayogaa vaahyaa kaaveree ityetaah’ sahyapaadodbhavaah’।
shatamaalaa taamraparnee pushpaavatee utpalaavatee ityetaa malayajaah’। triyaamaa
ri’shikulyaa ikshulaa trividaa laangoolinee vamshavaraa mahendratanayaah’।
ri’shikaa loomatee mandagaaminee palaashinee ityetaah’ shuktimatprabhavaah’।
etaah’ praadhaanyena kulaparvatanadyah’। sheshaah’ kshudranadyah’। esha
yamboodveepo yojanalakshapramaanatah’। atah’ param shaakadveepam nibodhata।
yamboodveepasya vistaaraad dvigunaparinaahaallavanodakashcha jamboodveepasamastena
dvigunaavri’tah’। tatra cha punyaa janapadaashchiraanmriyante
durbhikshajaraavyaadhirahitashcha desho’yam। saptaiva kulaparvataastaavat
tisht’hanti tasya chobhayato lavanaksheerodadhee vyavasthitau। tatra cha
praagaayatah’ shailendra udayo naama parvatah’। tasyaaparena jaladhaaro naama
girih’। saiva chandreti keerttitah’। tasya cha jalamindro gri’heetvaa
varshati। tasya paare raivatako naama girih’। saiva naarado varnyate
tasmimshcha naaradaparvataadutpanno tasya chaaparena shyaamo naama girih’।
tasmimshcha prajaah’ shyaamatvamaapannaah’ saiva dundubhirvarnyate। tasmin
siddhaa iti keertitaah’ prajaanekavidhaah’ kreed’antastasyaapare rajato naama girih’
saiva shaakochyate। tasyaaparenaambikeyah’ sa cha vibhraajaso bhanyate।
sa eva kesareetyuchyate। tatashcha vaayuh’ pravarttate। girinaamaanyeva
varshaani tadyathaa। udayasukumaaro jaladhaarakshemakamahaadrumeti
pradhaanaani dviteeyaparvatanaamabhirapi vaktavyaani। tasya cha madhye
shaakavri’kshastatra cha saptamahaanadyo dvinaamnyah’। tadyathaa sukumaaree
kumaaree nandaa venikaa dhenuh’ ikshumatee gabhasti ityetaa nadyah’।

॥ iti shreevaraahapuraane bhagavachchhaastre panchaasheetitamo’dhyaayah’ ॥ 85 ॥

atha tri’teeyam kushadveepam shri’nuta। kushadveepena ksheerodah’ parivri’tah’
shaakadveepasya vistaaraad dvigunena। tatraapi sapta kulaparvataah’। sarve
cha dvinaamaanah’। tad yathaa — kumudavidrumeti cha sochyate। unnato
hemaparvatah’ saiva। balaahako dyutimaan saiva। tathaa dronah’ saiva
pushpavaan। kankashcha parvatah’ saiva kusheshayah’। tathaa shasht’ho
mahishanaamaa sa eva harirityuchyate। tatraagnirvasati। saptamastu
kakudmaan naama saiva mandarah’ keertyate। ityete parvataah’ kushadveepe
vyavasthitaah’ eteshaam varshabhedo bhavati dvinaamasanjnyah’। kumudasya
shvetamudbhidam tadeva keertyate। unnatasya lohitam venumand’alam tadeva
bhavati। balaahakasya jeemootam tadeva rathaakaara iti।dronasya haritam
tadeva balaadhanam bhavati। kankasyaapi kakudmaan naama। vri’ttimat tadeva
maanasam mahishasya prabhaakaram। kakudmatah’ kapilam tadeva sankhyaatam
naama। ityetaani varshaani। tatra dvinaamnyo nadyah’। pratapaa praveshaa
saivochyate। dviteeyaa shivaa yashodaa saa cha bhavati। tri’teeyaa pitraa naama
saiva kri’shnaa bhanyate। chaturthee hraadinee naama saiva chandraa nigadyate।
vidyutaa cha panchamee shuklaa saiva। varnaa shasht’hee saiva vibhaavaree।
mahatee saptamee saiva dhri’tih’। etaah’ pradhaanaah’ sheshaah’ kshudanadyah’।
ityesha kushadveepasya samniveshah’। shaakadveepo dvigunah’ samnivisht’ashcha
kathitah’। tasya cha madhye mahaakushastambah’। esha cha kushadveepo
dadhimand’odenaavri’tah’ ksheerodadvigunena।

॥ iti shreevaraahapuraane bhagavachchhaastre shad’asheetitamo’dhyaayah’ ॥ 86 ॥

rudra uvaacha।
atha krauncham bhavati chaturtham kushadveepaad dvigunamaanatah’ samudrah’
kraunchena dvigunenaavri’tah’। tasmimshcha saptaiva pradhaanaparvataah’।
prathamah’ kauncho vidyullato raivato maanasah’ saiva paavakah’।
tathaivaandhakaarah’ saivaachchhodakah’। devaavri’tto sa cha suraapo bhanyate।
tato devisht’hah’ sa eva kaanchanashri’ngo bhavati। devanandaatparo
govindah’, dvivinda iti। tatah’ pund’areekah’ saiva toshaashayah’। ete
sapta ratnamayaah’ parvataah’ kreenchadveepe vyavasthitaah’। sarve cha
parasparenochchhrayaah’। tatra varshaani tathaa kraunchasya kushalo deshah’
saiva maadhavah’ smri’tah’ vaamanasya mano’nugah’ saiva samvartakastatoshnavaan
somaprakaashah’। tatah’ paavakah’ saiva sudarshanah’। tathaa chaandhakaarah’
saiva sammohah’। tato munideshah’ sa cha prakaashah’। tato dundubhih’
saivaanartha uchyate। tatraapi saptaiva nadyah’ ॥ 87.1 ॥

gauree kumudvatee chaiva sandhyaa raatrirmanojavaa khyaatishcha pund’areekaa cha
gangaa saptavidhaah’ smri’taah’। gauree saiva pushpavahaa kumudvatee taamravatee
rodhasandhyaa sukhaavahaa cha manojavaa cha kshiprodaa cha khyaatih’ saiva
gobahulaa pund’areekaa chitravegaa sheshaah’ kshudranadyah’ ॥ kraunchadveepo
ghri’todenaavri’tah’। ghri’todaa shaalmaleneti ॥ 87.2 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre saptaasheetitamo’dhyaayah’ ॥ 87 ॥

rudra uvaacha।
trishu shisht’eshu vakshyaami dveepeshu manujaanyuta।
shaalmalam panchamam varsham pravakshye tannibodhata।
kraunchadveepasya vistaaraachchhaalmalo dviguno matah’ ॥ 88.1 ॥

ghri’tasamudramaavri’tya vyavasthistadvistaaro dvigunastatra cha sapta
parvataah’ pradhaanaastaavanti varshaani taavatyo nadyah’। tatra cha parvataah’।
sumahaan peetah’shaatakaumbhaat saarvagunasauvarnarohitasumanasakushala
yaamboonadavaidyutaa ityete kulaparvataa varshaani cheti। atha shasht’ham
gomedam kathyate। shaalmalam yathaa surodenaavri’tam tadvat surodo’pi
tadvigunena gomedenaavri’tah’। tatra cha pradhaanaparvatau dvaaveva। ekasya
taavattaavasarah’। aparashcha kumuda iti। samudrashchekshurasastaddvigunena
pushkarenaavri’tah’। tatra cha pushkaraakhye maanaso naama parvatah’।
tadapi dvidhaa chhinnam varsham tatpramaanena cha। svaadodakenaavri’tam।
tatashcha kat’aaham। etat pri’thivyaah’ pramaanam। brahmaand’asya cha
sakat’aahavistaarapramaanam। evamvidhaanaamand’aanaam parisankhyaa na vidyate।
etaani kalpe kalpe bhagavaan naaraayanah’ krod’aroopee rasaatalaantah’pravisht’aani
damsht’raikainoddhri’tya sthitau sthaapayati। esha vah’ kathito maargo
bhoomeraayaamavistarah’। svasti vo’stu gamishyaami kailaasam nilayam dvijaah’ ॥ 88.2 ॥

shreevaraaha uvaacha।
evamuktvaa gato rudrah’ kshanaadadri’shyamoortimaan।
te cha sarve gataa devaa ri’shayashcha yathaagatam ॥ 88.3 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre asht’aasheetitamo’dhyaayah’ ॥ 88 ॥

dharanyuvaacha।
paramaatmaa shivah’ punya iti kechid bhavam viduh’।
apare harimeeshaanamiti kechichchaturmukham ॥ 89.1 ॥

eteshaam katamo devah’ parah’ ko vaa’thavaa’parah’।
etaddeva mamaachakshva param kautoohalam vibho ॥ 89.2 ॥

shreevaraaha uvaacha।
paro naaraayano devastasmaajjaatashchaturmukhah’।
tasmaad rudro’bhavad devi sa cha sarvajnyataam gatah’ ॥ 89.3 ॥

tasyaashcharyaanyanekaani vividhaani varaanane।
shri’nu sarvaani chaarvangi kathyamaanam mayaa’naghe ॥ 89.4 ॥

kailaasashikhare ramye naanaadhaatuvichitrite।
vasatyanudinam devah’ shoolapaanistrilochanah’ ॥ 89.5 ॥

saikasmin divase devah’ sarvabhootanamaskri’tah’।
ganaih’ parivri’to gauryaa mahaanaaseet pinaakadhri’k ॥ 89.6 ॥

tatra simhamukhaah’ kechid ganaa nardanti simhavat।
apare hastivaktraashcha hayavaktraastathaapare ॥ 89.7 ॥

apare shimshumaaraasyaa apare sookaraananaah’।
apare’shvaamukhaa raudraa kharaasyaajaananaastathaa।
chhaagamatsyaananaah’ krooraa hyanantaah’ shastrapaanayah’ ॥ 89.8 ॥

kechid gaayanti nri’tyanti dhaavanti sphot’ayanti cha।
hasanti kilakilaayanti garjanti cha mahaabalaah’ ॥ 89.9 ॥

kechillosht’aamstu sangri’hya yuyudhurgananaayakaah’।
apare mallayuddhena yuyudhurbaladarpitaah’।
evam ganasahasrena vri’to devo maheshvarah’ ॥ 89.10 ॥

yaavadaaste svayam devyaa kreed’an devavarah’ svayam।
taavad brahmaa svayam devairupaayaat saha satvarah’ ॥ 89.11 ॥

tamaagatamatho dri’sht’vaa poojayitvaa vidhaanatah’।
uvaacha paramo devo rudro brahmaanamavyam ॥ 89.12 ॥

kimaagamanakri’tyam te brahman broohi mamaachiram।
kim cha devaastvaraayuktaa aagataa mama sannidhau ॥ 89.13 ॥

brahmovaacha।
astyandhako mahaadaityastena sarve divaukasah’।
arditaa matsameepam tu buddhvaa maam sharanaishinah’ ॥ 89.14 ॥

tatashchaite mayaa sarve proktaa devaa bhavam prati।
gachchhaama iti devesha tatastvete samaagataah’ ॥ 89.15 ॥

evamuktvaa svayam brahmaa veekshaam chakre pinaakinam।
naaraayanam cha manasaa sasmaara parameshvaram।
tato naaraayano devo dvaabhyaam madhye vyavasthitah’ ॥ 89.16 ॥

tatastvekeegataaste tu brahmavishnumaheshvaraah’।
parasparam sookshmadri’sht’yaa veekshaam chakrurmudaayutaah’ ॥ 89.17 ॥

tatasteshaam tridhaa dri’sht’irbhootvaikaa samajaayata।
tasyaam dri’sht’yaam samutpannaa kumaaree divyaroopinee ॥ 89.18 ॥

neelotpaladalashyaamaa neelakunchitamoorddhajaa।
sunaasaa sulalaat’aantaa suvaktraa supratisht’hitaa ॥ 89.19 ॥

tvasht’raa yadagnijihvam tu lakshanam paribhaashitam।
tatsarvamekatah’ samstham kanyaayaam sampradri’shyate ॥ 89.20 ॥

atha taam dri’shya kanyaam tu brahmavishnumaheshvaraah’।
oochuh’ kaa’si shubhe broohi kim vaa kaaryam vipashchitam ॥ 89.21 ॥

trivarnaa cha kumaaree saa kri’shnashuklaa cha peetikaa।
uvaacha bhavataam dri’sht’eryogaajjaataa’smi sattamaah’।
kim maam na vettha sushroneem svashaktim parameshvareem ॥ 89.22 ॥

tato brahmaadayaste cha tasyaastusht’aa varam daduh’।
naamnaa’si trikalaa devee paahi vishvam cha sarvadaa ॥ 89.23 ॥

aparaanyapi naamaani bhavishyanti tavaanaghe।
gunotthaani mahaabhaage sarvasiddhikaraani cha ॥ 89.24 ॥

anyachcha kaaranam devi trivarnaa’si varaanane।
moortitrayam tribhirvarnaih’ kuru devi svakam drutam ॥ 89.25 ॥

evamuktaa tadaa devairakarot trividhaam tanum।
sitaam raktaam tathaa kri’shnaam trimoortitvam jagaama ha ॥ 89.26 ॥

yaa saa braahmee shubhaa moorttistayaa sri’jati vai prajaah’।
saumyaroopena sushronee brahmasri’sht’yaa vidhaanatah’ ॥ 89.27 ॥

yaa saa raktena varnena suroopaa tanumadhyamaa।
shankhachakradharaa devee vaishnavee saa kalaa smri’taa।
saa paati sakalam vishvam vishnumaayeti keerttyate ॥ 89.28 ॥

yaa saa kri’shnena varnena raudree moorttistrishoolinee।
damsht’raakaraalinee devee saa samharati vai jagat ॥ 89.29 ॥

yaa sri’sht’irbrahmano devee shvetavarnaa vibhaavaree।
saa kumaaree mahaabhaagaa vipulaabjadalekshanaa।
sadyo brahmaanamaamantrya tatraivaantaradheeyata ॥ 89.30 ॥

saa’ntarhitaa yayau devee varadaa shvetaparvatam।
tapastaptum mahat teevram sarvagatvamabheepsatee ॥ 89.31 ॥

yaa vaishnavee kumaaree tu saapyanujnyaaya keshavam।
mandaraadrim yayau taptum tapah’ paramadushcharam ॥ 89.32 ॥

yaa saa kri’shnaa vishaalaakshee raudree damsht’raakaraalinee।
saa neelaparvatavaram tapashchartum yayau shubhaa ॥ 89.33 ॥

atha kaalena mahataa prajaah’ strasht’um prajaapatih’।
aarabdhavaan tadaa tasya vavri’dhe sri’jato balam ॥ 89.34 ॥

yadaa na vavri’dhe tasya brahmano maanasee prajaa।
tadaa dadhyau kimetanme na tathaa varddhate prajaa ॥ 89.35 ॥

tato brahmaa hri’daa dadhyau yogaabhyaasena suvrate।
chintayan bubudhe devastaam kanyaam shvetaparvate।
tapashcharanteem sumahat tapasaa dagdhakilbishaam ॥ 89.36 ॥

tato brahmaa yayau tatra yatra saa kamalekshanaa।
tapashcharati taam dri’sht’vaa vaakyametaduvaacha ha ॥ 89.37 ॥

brahmovaacha।
kim tapah’ kriyate bhadre kaaryamaavekshya shobhate।
tusht’o’smi te vishaalaakshi varam kim te dadaamyaham ॥ 89.38 ॥

sri’sht’iruvaacha।
bhagavannekadeshasthaa notsahe sthaatumanjasaa।
ato’rtham tvaam varam yaache sarvagatvamabheepsatee ॥ 89.39 ॥

evamuktastadaa devyaa sri’sht’yaa brahmaa prajaapatih’।
uvaacha taam tadaa deveem sarvagaa tvam bhavishyasi ॥ 89.40 ॥

evamuktaa tadaa tena sri’sht’ih’ saa kamalekshanaa।
tasya hyanke layam praaptaa saa devee padmalochanaa।
tasmaadaarabhya kaalaat tu braahmee sri’sht’irvyavarddhata ॥ 89.41 ॥

brahmano maanasaah’ sapta teshaamanye tapodhanaah’।
teshaamanye tatastvanye chaturddhaa bhootasangrahah’।
sasthaanujangamaanaam cha sri’sht’ih’ sarvatra samsthitaa ॥ 89.42 ॥

yatkinchid vaangmayam loke jagatsthaavarajangamam।
tatsarvam sthaapitam sri’sht’yaa bhootam bhavyam cha sarvadaa ॥ 89.43 ॥

॥ iti shreevaraahapuraane bhagavachchhaastre ekonanavatitamo’dhyaayah’ ॥ 89 ॥

iti shreerudrageetaa samaaptaa।

Also Read:

Rudra Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Rudra Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top