Templesinindiainfo

Best Spiritual Website

Vyasagita from Brahma Purana Lyrics in English

Adhyaya numbering is different from Gautami mahatma with 105 Adhyayas are inserted from 70th Adhyaya in the encoding.

Vyasagita from Brahma Purana in English:

॥ vyaasageetaa brahmapuraane ॥

adhyaayah’ 234 (126)
aatyantikalayaniroopanam
vyaasa uvaacha
aadhyaatmikaadi bho vipraa jnyaatvaa taapatrayam budhah’ ।
utpannajnyaanavairaagyah’ praapnotyaatyantikam layam ॥ 234.1 ॥

aadhyaatmiko’pi dvividhaa shaareero maanasastathaa ।
shaareero bahubhirbhedairbhidyate shrooyataam cha sah’ ॥ 234.2 ॥

shirorogapratishyaayajvarashoolabhagandaraih’ ।
gulmaarshah’shvayathushvaasachchhardyaadibhiranekadhaa ॥ 234.3 ॥

tathaa’kshirogaateesaarakusht’haangaamayasanjnyakaih’ ।
bhidyate dehajastaapo maanasam shrotumarhatha ॥ 234.4 ॥

kaamakrodhabhadveshalobhamohavishaadajah’ ।
shokaasooyaavamaanershyaamaatsaryaabhibhavastathaa ॥ 234.5 ॥

maanaso’pi dvijashresht’haastaapo bhavati naikadhaa ।
ityevamaadibhirbhedaistaapo hyaadhyaatmikah’ smri’tah’ ॥ 234.6 ॥

mri’gapakshimanushyaadyaih’ pishaachoragaraakshasaih’ ।
sareesri’paadyaishcha nri’naam janyate chaa”dhibhautikah’ ॥ 234.7 ॥

sheetoshnavaatavarshaambuvaidyutaadisamudbhavah’ ।
taapo dvijavarashresht’haah’ kathyate chaa”dhidaivikah’ ॥ 234.8 ॥

garbhajanmajaraajnyaanamri’tyunaarakajam tathaa ।
duh’kham sahasrasho bhedairbhidyate munisattamaah’ ॥ 234.9 ॥

sukumaaratanurgarbhe janturbahumalaavri’te ।
ulbasamvesht’ito bhagnapri’sht’hagreevaasthisamhatih’ ॥ 234.10 ॥

atyamlakat’uteekshnoshnalavanairmaatri’bhojanaih’ ।
atitaapibhiratyartham baadhyamaano’tivedanah’ ॥ 234.11 ॥

prasaaranaakunchanaadau naagaa(ngaa)naam prabhuraatmanah’ ।
shakri’nmootramahaapankashaayee sarvatra peed’itah’ ॥ 234.12 ॥

niruchchhvaasah’ sachaitanyah’ smaranjanmashataanyatha ।
aaste garbhe’tiduh’khena nijakarmanibandhanah’ ॥ 234.13 ॥

yaayamaanah’ pureeshaasri’ngmootrashukraavilaananah’ ।
praajaapatyena vaatena peed’yamaanaasthibandhanah’ ॥ 234.14 ॥

adhomukhastaih’ kriyate prabalaih’ sootimaarutaih’ ।
kleshairnishkraantimaapnoti jat’haraanmaaturaaturah’ ॥ 234.15 ॥

moorchchhaamavaapya mahateem samspri’sht’o baahyavaayunaa ।
vijnyaanabhramsamaapnoti jaatastu munisattamaah’ ॥ 234.16 ॥

kant’akairiva tunnaangah’ krakachairiva daaritah’ ।
pootivranaannipatito dharanyaam krimiko yathaa ॥ 234.17 ॥

kand’ooyane’pi chaashaktah’ parivarte’pyaneeshvarah’ ।
stanapaanaadikaahaaramavaapnoti parechchhayaa ॥ 234.18 ॥

ashuchisrastare suptah’ keet’adamshaadibhistathaa ।
bhakshyamaano’pi naivaishaam samartho vinivaarane ॥ 234.19 ॥

yanmaduh’khaanyanekaani janmano’nantaraani cha ।
baalabhaave yadaapnoti aadhibhootaadikaani cha ॥ 234.20 ॥

ajnyaanatamasaa chhanno mood’haantah’ karano narah’ ।
na jaanaati kutah’ ko’ham kutra gantaa kimaatmakah’ ॥ 234.21 ॥

kena bandhena baddho’ham kaaranam kimakaaranam ।
kim kaaryam kimakaaryam vaa kim vaachyam kim na chochyate ॥ 234.22 ॥

ko dharmah’ kashcha vaa’dharmah’ kasminvarteta vai katham ।
kim kartavyamakartavyam kim vaa kim gunadoshavat ॥ 234.23 ॥

evam pashusamairmood’hairajnyaanaprabhavam mahat ।
avaapyate narairduh’kham shishnodaraparaayanaih’ ॥ 234.24 ॥

ajnyaanam taamaso bhaavah’ kaaryaarambhapravri’ttayah’ ।
ajnyaaninaam pravartante karmalopastato dvijaah’ ॥ 234.25 ॥

narakam karmanaam lopaatphalamaahurmaharshayah’ ।
tasmaadajnyaaninaam duh’khamiha chaamutra chottamam ॥ 234.26 ॥

yaraajarjaradehashcha shithilaavayavah’ pumaan ।
vichalachchheernadashano valisnaayushiraavri’tah’ ॥ 234.27 ॥

doorapranasht’anayano vyomaantargatataarakah’ ।
naasaavivaraniryaataromapunjashchaladvapuh’ ॥ 234.28 ॥

prakat’eebhootasarvaasthirnatapri’sht’haasthisamhatih’ ।
utsannajat’haraagnitvaadalpaahaarolpachesht’itah’ ॥ 234.29 ॥

kri’chchhrachankramanotthaanashayanaasanachesht’itah’ ।
mandeebhavachchhrotranetragalallaalaavilaananah’ ॥ 234.30 ॥

anaayattaih’ samastaishcha karanairmaranonmukhah’ ।
tatkshane’pyanubhootaanaamasmartaa’khilavastunaam ॥ 234.31 ॥

sakri’duchchaarite vaakye samudbhootamahaashramah’ ।
shvaasakaasaamayaayaasasamudbhootaprajaagarah’ ॥ 234.32 ॥

anyenotthaapyate’nyena tathaa samveshyate jaree ।
bhri’tyaatmaputradaaraanaamapamaanaparaakri’tah’ ॥ 234.33 ॥

praksheenaakhilashauchashcha vihaaraahaarasamspri’hah’ ।
haasyah’ parijanasyaapi nirvinnaasheshabaandhavah’ ॥ 234.34 ॥

anubhootamivaanyasminjanmanyaatmavichesht’itam ।
samsmaranyauvane deergham nih’shvasityatitaapitah’ ॥ 234.35 ॥

evamaadeeni duh’khaani jaraayaamanubhooya cha ।
marane yaani duh’khaani praapnoti shri’nu taanyapi ॥ 234.36 ॥

shlathagreevaanghrihasto’tha praapto vepathunaa narah’ ।
muhurglaaniparashchaasau muhurjnyaanabalanvitah’ ॥ 234.37 ॥

hiranyadhaanyatayabhaaryaabhri’tyagri’haadishu ।
ete katham bhavishyanteetyateevamamataakulah’ ॥ 234.38 ॥

marmavidbhirmahaarogaih’ krakachairiva daarunaih’ ।
sharairivaantakasyograishchhidyamaanaasthibandhanah’ ॥ 234.39 ॥

parivartamaanataaraakshihastapaadam muhuh’ kshipan ।
samshushyamaanataalvosht’hakant’ho ghuraghuraayate ॥ 234.40 ॥

niruddhakant’hadeshee’pi udaanashvaasapeed’itah’ ।
taapena mahataa vyaaptastri’shaa vyaaptastathaa kshudhaa ॥ 234.41 ॥

kleshaadutkraantimaapnoti yaamyakinkarapeed’itah’ ।
taapena mahaata vyaaptastri’shaa vyaaptastathaa kshudhaa ॥ 234.42 ॥

etaanyanyaani chograani duh’khaani marane nri’naam ।
shri’nudhvam darsham yaani praapyante purushairmri’taih’ ॥ 234.43 ॥

yaamyakinkarapaashaadigrahanam dand’ataad’anam ।
yamasya darshanam chogramugramaargavilokanam ॥ 234.44 ॥

karambhavaalukaavihniyantrashastraadibheeshane ।
pratyekam yaatanaayaashcha yaatanaadi dvijottamaah’ ॥ 234.45 ॥

krakachaih’peed’yamaanaanaammri'(moo)shaayaam chaapi dhmaapyataam ।
kut’haaraih’ paat’yamaanaanaambhoomau chaapi nikhanyataam ॥ 234.46 ॥

shooleshvaaropyamaanaanaam vyaaghravaktre praveshyataam ।
gri’dhraih’ sambhakshyamaanaanaam dveepibhishchopabhujyataam ॥ 234.47 ॥

kvathyataam tailamadhye cha klidyataam kshaarakardame ।
uchchannipaatyamaanaanaam kshipyataam kshepayantrakaih’ ॥ 234.48 ॥

narake yaani duh’khaani paapahetoodbhavaani vai ।
praapyante naarakairvipraasteshaam sankhyaa na vidyate ॥ 234.49 ॥

na kevalam dvijashresht’haa narake duh’khapaddhatih’ ।
svarge’pi paatabheetasya kshayishnornaasti nirvri’tih’ ॥ 234.50 ॥

punashcha garbho bhavati jaayate cha punarnarah’ ।
garbhe vileeyate bhooyo jaayamaano’stameti cha ॥ 234.51 ॥

yaatamaatrashcha mriyate baalabhaave cha yauvane ।
yadyatpreetikaram pumsaam vastu vipraah’ prajaayate ॥ 234.52 ॥

tadeva duh’khavri’kshasya beejatvamupagachchhati ।
kalatraputramitraadigri’hakshetradhanaadikaih’ ॥ 234.53 ॥

kriyate na tathaa bhoori sukham pumsaam yathaa’sukham ।
iti samsaaraduh’khaarkataapataapitachetasaam ॥ 234.54 ॥

vimuktipaadapachchhaayaamri’te kutra sukham nri’naam ।
tadasya trividhasyaapi duh’khajaatasya pand’itaih’ ॥ 234.55 ॥

garbhajanmajaraadyeshu sthaaneshu prabhavishyatah’ ।
nirastaatishayaahlaadam sukhabhaavaikalakshanam ॥ 234.56 ॥

bheshajam bhagavatpraaptirekaa chaa”tyantikee mataa ।
tasmaattatpraaptaye yatnah’ kartavyah’ pand’itairnaraih’ ॥ 234.57 ॥

tatpraaptiheturjnyaanam cha karma choktam dvijottamaah’ ।
aagamottham vivekaachcha dvidhaa jnyaanam tathochyate ॥ 234.58 ॥

shabdabrahmaa”gamamayam param brahma vivekajam ।
andham tama ivaajnyaanam deepavachchendriyodbhavam ॥ 234.59 ॥

yathaa sooryastathaa jnyaanam yadvai vipraa vivekajam ।
manurapyaaha vedaartham smri’tvaa yanmunisattamaah’ ॥ 234.60 ॥

tadetachchhruyataamatra sambandhe gadato mama ।
dve brahmanee veditavye shabdabrahma param cha yat ॥ 234.61 ॥

shabdabrahmani nishnaatah’ param brahmadhigachchhati ।
dve vidye veditavye iti chaa”tharvanee shrutih’ ॥ 234.62 ॥

parayaa hyaksharapraaptirri’gvedaadimayaa’paraa ।
yattadavyaktamajaramachintyamajamavyayam ॥ 234.63 ॥

anirdeshyamaroopam cha paanipaadaadyasamyutam ।
vittam sarvagatam nityam bhootayonimakaaranam ॥ 234.64 ॥

vyaapyam vyaapyam yatah’ sarvam tadvai pashyanti soorayah’ ।
tadbrahma paramam dhaama tadvyeyam mokshakaankshibhih’ ॥ । 234.65 ॥

shrutivaakyoditam sookshmam tadvishnoh’ paramam padam ।
utpattim pralayam chaiva bhootaanaamagatim gatim ॥ 234.66 ॥

vetti vidyaamavidyaam cha sa vaachyo bhagavaaniti ।
nyaanashaktibalavaishvaryaveeryatejaamsyasheshatah’ ॥ 234.67 ॥

bhagavachchhabdavaachyaani cha sa vaachyo bhagavaaniti ।
nyaanashaktibalaishvaryaveeryatejaamsyasheshatah’ ॥ 234.68 ॥

bhooteshu cha sa sarvaatmaa vaasudevastatah’ smri’tah’ ।
uvaachedam maharshibhyah’ puraa pri’sht’ah’ prajaapatih’ ॥ 234.69 ॥

naamaavyaakhyaamanantasya vaasudevasya tattvatah’ ।
bhooteshu vasate yo’ntarvasantyatra cha taani yat ॥

dhaataa vidhaataa jagataam vaasudevastatah’ prabhuh’ ॥ 234.70 ॥

sasarvabhootaprakri’tirgunaamshcha, doshaamshcha sarvaansa(na)guno hyateetah’ ।
ateetasarvaavarano’khilaatmaa, tenaa”vri’tam yadbhavanaantaraalam ॥ 234.71 ॥

samastakalyaanagunaatmako hi, svashaktileshaadri’tabhootasargah’ ।
ichchhaagri’heetaabhimatorudehah’, samsaadhitaasheshajagaddhito’sau ॥ 234.72 ॥

tejobalaishvaryamahaavarodhah’, svaveeryashaktyaadigunaikaraashih’ ।
parah’ paraanaam sakalaa na yatra, kleshaadayah’ santi paraapareshe ॥ 234.73 ॥

sa eeshvaro vyasht’isamasht’iroopo’vyaktasvaroopah’ prakat’asvaroopah’ ।
sarveshvarah’ sarvadri’ksarvavettaa, samastashaktih’ parameshvaraakhyah’ ॥ 234.74 ॥

sanjnyaayate yena tadastadosham shuddham param nirmalamekaroopam ।
sandri’shyate vaa”pyatha gamyate vaa,tajjnyaanamajnyaanamato’nyaduktam ॥ 234.75 ॥

iti shreemahaapuraane aadibraahme vyaasarshisamvaada aatyantikalayaniroopanam naama
chatustrimshadadhikadvishatatamo’dhyaayah’ ॥ 234 ॥

adhyaayah’ 235 (127)
yogaabhyaasaniroopanam
munaya oochuh’
idaaneem broohi yogam cha duh’khasamyogabheshajam ।
yam viditvaa’vyayam tatra yunjaamah’ purushottamam ॥ 235.1 ॥

shrutvaa sa vachanam teshaam kushnadvaipaayanastadaa ।
abraveetparamapreeto yogee yogavidaam varah’ ॥ 235.2 ॥

yogam vakshyaami bho vipraah’ shri’nudhvam bhavanaashanam ।
yamabhyasyaa”pnu yaadyogee moksham paramadurlabham ॥ 235.3 ॥

shrutvaa”dau yogashaastraani gurumaaraadhya bhaktitah’ ।
itihaasam puraanam cha vedaamshchaiva vichakshanah’ ॥ 235.4 ।
aahaaram yogadoshaamshcha deshakaalam cha buddhimaan ।
nyaatvaa samabhyasedyogam nirdvadvo nishparigrahah’ ॥ 235.5 ॥

bhunjansaktum yavaagoom cha takramoolaphalam payah’ ।
yaavakam kanapinyaakamaahaaram yogasaadhanam ॥ 235.6 ॥

na manovikale dhmaate na shraante kshudhite tathaa ।
na dvandve na cha sheete cha na choshne naanilaatmake ॥ 235.7 ॥

sashabde na jalaabhyaase jeernagosht’he chatushpathe ।
sareesri’pe shmashaane cha na nadyante’gnisamnidhau ॥ 235.8 ॥

na chaitye na cha valmeeke sabhaye koopasamnidhai ।
na shushkaparnanichaye yogam yunjeeta karhichit ॥ 235.9 ॥

deshaanetaananaadri’tya mood’hatvaadyo yunakti vai ।
pravakshye tasya ye doshaa jaayante vighnakaarakaah’ ॥ 235.10 ॥

baadhiryam jad’ataa lopah’ smri’termookatvamandhataa ।
jvarashcha jaayate sadyastadvadajnyaanasambhavah’ ॥ 235.11 ॥

tasmaatsarvaatmanaa kaaryaa rakshaa yogavidaa sadaa ।
dharmaarthakaamamokshanaam shareeram saadhanam yatah’ ॥ 235.12 ॥

aashrame vijane guhye nih’shabde nirbhaye nage ।
shoonyaagaare shuchauramye chaikaante devataalaye ॥ 235.13 ॥

rajanyaah’ pashchime yaame poorve cha susamaahitah’ ।
poorvaahne madhyame chaahni yuktaahaaro jitendriyah’ ॥ 235.14 ॥

aaseenah’ praangmukho ramya aasane sukhanishchale ।
naatineeche na chochchhrite nispri’hah’ satyavaakshuchih’ ॥ 235.15 ॥

yuktanidro jitakrodhah’ sarvabhootahite ratah’ ।
sarvadvandvasaho dheerah’ samakaayaanghrimastakah’ ॥ 235.16 ॥

naabhau nidhaaya hastau dvau shaantah’ padmaasane sthitah’ ।
samsthaapya dri’sht’im naasaagre praanaanaayamya vaagyatah’ ॥ 235.17 ॥

samaahri’tyendriyagraamam manasaa hri’daye munih’ ।
pranavam deerghamudyamya samvri’taasyah’ sunishchalah’ ॥ 235.18 ॥

rajasaa tamaso vri’ttim sattvena rajasastathaa ।
sanchhaadya nirmalam shaante sthitah’ samvri’talochanah’ ॥ 235.19 ॥

hri’tpadmakot’are leenam sarvavyaapi niranjanam ।
yunjeeta shaante sthitah’ samvri’talochanah’ ॥ 235.20 ॥

karanendriyabhootaani kshetrajnye prathamam nyaset ।
kshetrajnyashcha pare yojyastato yunjati yogavit ॥ 235.21 ॥

mano yasyaantamabhyeti paramaatmani chanchalam ।
santyajya vishayaamstasya yogasiddhih’ prakaashitaa ॥ 235.22 ॥

yadaa nirvishayam chittam pare brahmani leeyate ।
samaadhau yogayuktasya tadaa’bhyeti param padam ॥ 235.23 ॥

asamsaktam yadaa chittam yoginah’ sarvakarmasu ।
bhavatyaanandamaasaadya tadaa nirvaanamri’chchhati ॥ 235.24 ॥

shuddham dhaamatrayaateetam turyaakhyam purushottamam ।
praapya yogabalaadyogee muchyate naatra samshayah’ ॥ 235.25 ॥

nih’spri’hah’ sarvakaamebhyah’ sarvatra priyadarshanah’ ।
sarvatraanityabuddhistu yogee muchyeta naanyathaa ॥ 235.26 ॥

indriyaani na sevena vairaagyena cha yogavit ।
sadaa chaabhyaasayogena muchyate naatra samshayah’ ॥ 235.27 ॥

na cha padmaasanaadyogo na naasaagranireekshanaat ।
manasashchendriyaanaam cha samyogo yoga uchyate ॥ 235.28 ॥

evam mayaa munishresht’haa yogah’ prokto vimuktidah’ ।
samsaaramokshahetushcha kimanyachchhrotumichchhatha ॥ 235.29 ॥

lomaharshana uvaacha
shrutvaa te vachanam tasya saadhu saadhviti chaabruvan ।
vyaasam prashasya sampoojya punah’ prasht’um samudyataah’ ॥ 235.30 ॥

iti shreemahaapuraane aadibraahme vyaasarshisamvaade yogaabhyaasaniroopanam naama
panchatrimshadadhikadvishatatamo’dhyaayah’ ॥ 235 ॥

adhyaayah’ 236 (128)
saankhyayoganiroopanam
munaya oochuh’
tava vaktraabdhisambhootamamri’tam vaangmayam mune ।
pibataam no dvijashresht’ha na nri’ptiriha dri’shyate ॥ 236.1 ॥

tasmaadyogam mune broohi vistarena vimuktidam ।
saankhyam cha dvipadaam shresht’ha shrotumichchhaamahe vayam ॥ 236.2 ॥

prajnyaavaanjshrotriyo yajvaa khyaatah’ praajnyo’nasooyakah’ ।
satyadharmamatirbrahmankatham brahmaadhigachchhati ॥ 236.3 ॥

tapasaa brahmacharyena sarvatyaagena medhayaa ।
saankhye vaa yadi vaa yoga etatpri’sht’o vadasva nah’ ॥ 236.4 ॥

manasashchendriyaanaam cha yathaikaagayramavaapyate ।
yenopaayena purushastattvam vyaakhyaatumarhasi ॥ 236.5 ॥

vyaasa uvaacha
naanyatra jnyaanatapasornaanyatrendriyanigrahaat ।
naanyatra sarvasantyaagaatsiddhim vindati kashchana ॥ 236.6 ॥

mahaabhootaani sarvaani poorvasri’sht’ih’ svayambhuvah’ ।
bhooyisht’ham praanabhri’dgraame nivisht’aani shareerishu ॥ 236.7 ॥

bhoomerdeho jalaatsneho jyotishashchakshushee smri’te ।
praanaapaanaashrayo vaayuh’kosht’haakaasham shareerinaam ॥ 236.8 ॥

kraantau vishnurbale shakrah’ kosht’he’gnirbhoktumichchhati ।
karnayoh’ pradishah’ shrotre jihvaayaam vaaksarasvatee ॥ 236.9 ॥

karnau tvakchakshushee jihvaa naasikaa chaiva panchamee ।
dasha taaneendriyoktaani dvaaraanyaahaarasiddhaye ॥ 236.10 ॥

shabdasparshau tathaa roopam rasam gandham cha panchamam ।
indriyaarthaanpri’thagvidyaadindriyebhyastu nityadaa ॥ 236.11 ॥

indriyaani mano yunkte avashyaa(shaa)niva raajinah'(lah’) ।
manashchaapi sadaa yunkte bhootaatmaa hri’dayaashritah’ ॥ 236.12 ॥

indriyaanaam tathaivaishaam sarveshaameeshvaram manah’ ।
niyame cha visarge cha bhootaatmaa manasastathaa ॥ 236.13 ॥

indriyaaneendriyaarthashcha svabhaavashchetanaa manah’ ।
praanaapaanau cha jeevashcha nityam deheshu dehinaam ॥ 236.14 ॥

aashrayo naasti sattvasya gunashabdo na chetanaah’ ।
sattvam hi tejah’ sri’jati na gunaanvai kathanchana ॥ 236.15 ॥

evam saptadasham deham vri’tam shod’ashabhirgunaih’ ।
maneeshee manasaa vipraah’ pashyatyaatmaanamaatmani ॥ 236.16 ॥

na hyam chakshushaa dushyo na cha sarvairapeendriyaih’ ।
manasaa tu pradeeptena mahaanaatmaa prakashate ॥ 236.17 ॥

ashabdasparsharoopam tachcha(chchaa)rasaagandhamavyayam ।
ashareeram shareere sve nireeksheta nirindriyam ॥ 236.18 ॥

avyaktam sarvadeheshu martyeshu paramaarchitam ।
yo’nupashyati sa pretya kalpate brahmabhooyatah’ ॥ 236.19 ॥

vidyaavinayasampannabraahmane gavi hastini ।
shuni chaiva shvapaake cha pand’itaah’ samadarshinah’ ॥ 236.20 ॥

sa hi sarveshu bhooteshu jangameshu dhruveshu cha ।
vasatyeko mahaanaatmaa yena sarvamidam tatam ॥ 236.21 ॥

sarvabhooteshu chaa”tmaanam sarvabhootaani chaa”tmani ।
yadaa pashyati bhootaatmaa brahma sampadyate tadaa ॥ 236.22 ॥

yaavaanaatmani vedaa”tmaa taavaanaatmaa paraatmani ।
ya evam satatam veda so’mri’tatvaaya kalpate ॥ 236.23 ॥

sarvabhootaatmabhootasya sarvabhootahitasya cha ।
devaapi maarge muhyanti apadasya padaishinah’ ॥ 236.24 ॥

shakuntaanaamivaa”kaashe matsyaanaamiva chodake ।
yathaa gatirna dri’shyena tathaa jnyaanavidaam gatih’ ॥ 236.25 ॥

kaalah’ pachati bhootaani sarvaanyevaa”tmanaa”tmani ।
yasmistu pachyate kaalastanna vedeha kashchana ॥ 236.26 ॥

na tadurdhvam na tiryakcha naadho na cha punah’ punah’ ।
na madhye pratigri’hneete naiva kinchinna kashchana ॥ 236.27 ॥

sarve tatsthaa ime lokaa baahyameshaam na kinchana ।
yadyapyagre samaagachchhedyataa baano gunachyutah’ ॥ 236.28 ॥

naivaantam kaaranasyeyaadyadyapi syaanmanojavah’ ।
tasmaatsookshmataram naasti naasti sthoolataram tathaa ॥ 236.29 ॥

sarvatah’ paanipaadam tatsarvato’kshishiromukham ।
sarvatah’shrutimalloke sarvamaavri’tya tisht’hati ॥ 236.30 ॥

tadevaanoranutaram tanmahadbhyo mahattaram ।
tadantah’ sarvabhootaanaam dhruvam tisht’hanna dri’shyate ॥ 236.31 ॥

aksharam cha ksharam chaiva dvedhaa bhaavo’yamaatmanah’ ।
kshakah’ sarveshu bhooteshu divyam tvamri’tamaksharam ॥ 236.32 ॥

navadvaaram puram kri’tvaa hamso hi niyato vashee ।
eedri’shah’ sarvabhootasya sthaavarasya charasya cha ॥ 236.33 ॥

haanenaabhivikalpaanaam naraanaam sanchayena cha ।
shareeraanaamajasyaa”hurhamsatvam paaradarshinah’ ॥ 236.34 ॥

hamsoktam cha ksharam chaiva koot’astham yattadaksharam ।
tadvidvaanaksharam praapya jahaati praanajanmanee ॥ 236.35 ॥

vyaasa uvaacha
bhavataam pri’chchhataam vipraa yathaavadiha tattvatah’ ।
saankhyam jnyaanena samyuktam tadetatkeertitam mayaa ॥ 236.36 ॥

yogakri’tyam tu bho vipraah’ keertayishyaamyatah’ param ।
ekatvam buddhimanasorindriyaanaam cha sarvashah’ ॥ 236.37 ॥

aatmano vyaapino jnyaanam jnyaanametadattumam ।
tadetadupashaantena daantenaadhyaatmasheelinaa ॥ 236.38 ॥

aatmaaraamena buddhena boddhavyam shuchikarmanaa ।
yogadoshaansamuchchhidya pancha yaankavayo viduh’ ॥ 236.39 ॥

kaamam krodam cha lobham cha bhayam svapnam panchamam ।
krodham shamena jayati kaamam sankalpavarjanaat ॥ 236.40 ॥

sattvasamsevanaaddheero nidraamuchchhettumarhati ।
dhri’tyaa shishnodaram rakshetpaanipaadam cha chakshushaa ॥ 236.41 ॥

chakshuh’ shrotram cha manasaa mano vaacham cha karmanaa ।
apramaadaadbhayam jahyaddambham praajnyopasevanaat ॥ 236.42 ॥

evametaanyogadoshaanjayennityamatandritah’ ।
agneemshcha braahmanaamshchaatha devataah’ pranametsadaa ॥ 236.43 ॥

varjayeduddhataam vaacham himsaayuktaam manonugaam ।
brahmatejomayam shukram yasya sarvamidam jagat ॥ 236.44 ॥

etasya bhootabhootasya dri’sht’am sthaavarajangamam ।
dhyaayanamadhyayanam daanam satyam hreeraarjavam kshamaa ॥ 236.45 ॥

shaucham chaivaa”tmanah’ shuddhirindrayaanaam cha nigrahah’ ।
etairvivarghate tejah’ paapmaanam chaapakarshati ॥ 236.46 ॥

samah’ sarveshu bhooteshu labhyaalabhyena vartayan
dhootapaapmaa tu tejasvee laghvaahaaro jitendriyah’ ॥ 236.47 ॥

taamatradhau vashe kri’tvaa nishevedbrahmanah’ padam ।
manasashchendriyaanaam cha kri’tvaikaagrayam samaahitah’ ॥ 236.48 ॥

poorvaraatre paraardhe cha dhaarayenmana aatmanah’ ।
yantoh’ panchendriyasyaasya yadyekam klinnamindriyam ॥ 236.49 ॥

tato’sya sravati prajnyaa gireh’ paadaadivodakam ।
manasah’ poorvamaadadyaatkoormaanaamiva matsyahaa ॥ 236.50 ॥

tatah’ shrotram tatashchakshurjihvaa ghraanam cha yogavit ।
tata etaani samyamya manasi sthaapayedyadi ॥ 236.51 ॥

tathaivaapohya sankalpaanmano hyaatmani dhaarayet ।
panchendriyaani manasi hri’di samsthaapayedyadi ॥ 236.52 ॥

yadaitaanyavatisht’hante manah’ shasht’haani chaa”tmani ।
praseedanti cha samsthaayaam tadaa brahma prakaashate ॥ 236.53 ॥

vidhooma iva deeptaarchiraagatya iva deeptimaan ।
vaidyuto’gnirivaa”kaashe pashyantyaatmaanamaatmani ॥ 236.54 ॥

sarva tatra tu sarvatra vyaapakatvaachcha dri’shyate ।
tam pashyanti mahaatmaano braahmanaa ye maneeshinah’ ॥ 236.55 ॥

dhri’timanto mahaapraajnyaah’ sarvabhootahite rataah’ ।
evam parimitam kaalamaacharansamshitavratah’ ॥ 236.56 ॥

aaseeno hi rahasyeko gachchhedaksharasaamyataam ।
pramoho bhrama aavarto ghraanam shravanadarshane ॥ 236.57 ॥

adbhutaani rasah’ sparshah’ sheetoshnamaarutaakri’tih’ ।
pratibhaanupasargaashcha pratisangri’hya yogatah’ ॥ 236.58 ॥

taamstattvavidanaadri’tya saamyenaiva nivartayet ।
kuryaatparichayam yoge trailokye niyato munih’ ॥ 236.59 ॥

girishri’nge tathaa chaitye vri’kshamooleshu yojayet ।
samniyamyendriyagraamam kosht’he bhaand’amanaa iva ॥ 236.60 ॥

ekaagram chintayennityam yogaannodvijate manah’ ।
yenopayena shakyeta niyantum chanchalam manah’ ॥ 236.61 ॥

tatra yukto nisheveta na chaiva vichalettatah’ ।
shoonyaagaaraani chaikaagro nivaasaarthamupakramet ॥ 236.62 ॥

naativrajetparam vaachaa karmanaa manasaa’pi vaa ।
upekshako yathaahaaro labdhaalabdhasamo bhavet ॥ 236.63 ॥

yashchainamabhinandeta yashchainamabhivaadayet ।
samastayoshchaapyubhayornaabhidhyaayechchhubhaashubham ॥ 236.64 ॥

na prahri’shyena laabheshu naalaabheshu cha chintayet ।
samah’ sarveshu bhooteshu sadharmaa maatarishvanah’ ॥ 236.65 ॥

evam svasthaatmanah’ saadhoh’ sarvatra samadarshinah’ ।
shanmaasaannityayuktasya shabdabrahmabhivartate ॥ 236.66 ॥

vedanaartaanparaandri’sht’vaa samalasht’aashmakaanchanah’ ।
evam tu nirato maargam viramenna vimeehitah’ ॥ 236.67 ॥

api varnaavakri’sht’astu naaree vaa dharmakaankshinee ।
taavapyetena maargena gachchhetaam paramaam gatim ॥ 236.68 ॥

ajam puraanamajaram sanaatanam, yamindriyaatigamagocharam dvijaah’ ।
avekshya chemaam paramesht’hisaamyataam, prayaantyanaavri’ttigatim maneeshinah’ ॥ 236.69 ॥

iti shreemahaapuraane aadibraahme vyaasarshisamvaade saankhyayoganiroopanam naama
panchatrimshadadhikadvishatatamodhyaayah’ ॥ 236 ॥

adhyaayah’ 237 (129)
nyaaninaam mokshapraaptiniroopanam
munaya oochuh’
yadyevam vedavachanam kuru karma tyajeti cha ।
kaam disham vidyayaa yaanti kaam cha gachchhanti karmanaa ॥ 237.1 ॥

etadvai shrotumichchhamastadbhavaanprabraveetu nah’ ।
etadanyonyavairoopyam vartate pratikoolatah’ ॥ 237.2 ॥

vyaasa uvaacha
shri’nudhvam munishaardoolaa yatpri’chchhadhvam samaasatah’ ।
karmavidyaamayau chaubhau vyaakhyaasyaami ksharaaksharau ॥ 237.3 ॥

yaam disham vidyayaa yaanti yaam gachchhanti cha karmanaa ।
shri’nudhvam saampratam vipraa gahanam hyetaduttaram ॥ 237.4 ॥

asti dharma iti yuktam naasti tatraiva yo vadet ।
yakshasya saadri’shyamidam yakshasyedam bhavedatha ॥ 237.5 ॥

dvaavimaavatha panthaanau yatra vedaah’ pratisht’hitaah’ ।
pravri’ttilakshano dharmo nivri’tto vaa vibhaashitah’ ॥ 237.6 ॥

karmanaa badhyate janturvidyayaa cha vimuchyate ।
tasmaatkarma na kurvanti yatayah’ paaradarshinah’ ॥ 237.7 ॥

karmanaa jaayate pretya moortimaanshod’ashaatmakah’ ।
vidyayaa jaayate nityamavyaktam hyaksharaatmakam ॥ 237.8 ॥

karma tveke prashamsanti svalpabuddhirataa naraah’ ।
tena te dehajaalena ramayanta upaasate ॥ 237.9 ॥

ye tu buddhim paraam praaptaa dharmanaipunyadarshinah’ ।
na te karma prashamsanti koopam nadyaam pibannivah’ ॥ 237.10 ॥

karmanaam phalamaapnoti sukhaduh’khe bhavaabhavau ।
vidyayaa tadavaapnoti yatra gatvaa na shochati ॥ 237.11 ॥

na mriyate yatra gatvaa yatra gatvaa na jaayate ।
na jeeryate yatra gatvaa yatra gatvaa na vardhate ॥ 237.12 ॥

yatra tadbrahma paramamavyaktamachalam dhruvam ।
avyaakri’tamanaayaamamamri’tam chaadhiyogavit ॥ 237.13 ॥

dvandvairna yatra baadhyante maanasena cha karmanaa ।
samaah’ sarvatra maitraashcha sarvabhootahite rataah’ ॥ 237.14 ॥

vidyaamayo’nyah’ purusho dvijaah’ karmamayo’parah’ ।
vipraashchandrasamasparshah’ sookshmayaa kalayaa sthitah’ ॥ 237.15 ॥

tadetadri’shinaa proktam vistarenaanugeeyate ।
na vaktum shakyate drasht’um chakratantumivaambare ॥ 237.16 ॥

ekaadashavikaaraatmaa kalaasambhaarasambhri’tah’ ।
moortimaaniti tam vidyaadvipraah’ karmagunaatmakam ॥ 237.17 ॥

devo yah’ samshritastasminbuddheenduriva pushkare ।
kshetrajnyam tam vijaaneeyaannityam yogajitaatmakam ॥ 237.18 ॥

tamo rajashcha sattvam cha jnyeyam jeevagunaatmakam ।
yeevamaatmagunam vidyaadaatmaanam paramaatmanah’ ॥ 237.19 ॥

sachetanam jeevagunam vadanti, sa chesht’ate jeevagunam cha sarvam ।
tatah’ param kshetravido vadanti, prakalpayanto bhuvanaani sapta ॥ 237.20 ॥

vyaasa uvaacha
prakri’tyaastu vikaaraa ye kshetrajnyaaste parishrutaah’ ।
te chainam na prajaananti na jaanaati sa taanapi ॥ 237.21 ॥

taishchaiva kurute kaaryam manah’ shasht’hairihendriyaih’ ।
sudaantairiva samyantaa dri’d’hah’ paramavaajibhih’ ॥ 237.22 ॥

indriyebhyah’ paraa hyarthaa arthebhyah’ paramam manah’ ।
manasastu paraa buddhirbuddheraatmaa mahaanparah’ ॥ 237.23 ॥

mahatah’ paramavyaktamavyaktaatparato’mri’tam ।
amri’taanna param kinchitsaa kaasht’haa paramaa gatih’ ॥ 237.24 ॥

evam sarveshu bhooteshu good’haatmaa na prakaashate ।
dri’shyate tvagayrayaa buddhyaa sookshmayaa sookshmadarshibhih’ ॥ 237.25 ॥

antaraatmani samleeya manah’shasht’haani medhayaa ।
indriyairindriyaarthaamshcha bahuchittamachintayan ॥ 237.26 ॥

dhyaane’pi paramam kri’tvaa vidyaasampaaditam manah’ ।
aneeshvarah’ prashaantaatmaa tato gachchhetparam padam ॥ 237.27 ॥

indriyaanaam tu sarveshaam vashyaatmaa chalitasmri’tih’ ।
aatmanah’ sampradaanena martyo mri’tyumupaashnute ॥ 237.28 ॥

vihatya sarvasankalpaansattve chittam niveshayet ।
sattve chittam samaaveshya tatah’ kaalanjaro bhavet ॥ 237.29 ॥

chittaprasaadena yatirjahaateeha shubhaashubham ।
prasannaatmaa”tmani sthitvaa sukhamatyantamashnute ॥ 237.30 ॥

lakshanam tu prasaadasya yathaa svapne sukham bhavet ।
nirvaate vaa yathaa deepo deepyamaano na kampate ॥ 237.31 ॥

evam poorvaapare raatre yunjannaatmaanamaatmanaa ।
laghvaahaaro vishuddhaatmaa pashyatyaatmaanamaatmani ॥ 237.32 ॥

rahasyam sarvavedaanaamanaitihyamanaagamam ।
aatmapratyaayakam shaastramidam putraanushaasanam ॥ 237.33 ॥

dharmaakhyaaneshu sarveshu satyaakhyaaneshu yadvasu ।
dashavarshasahasraani nirmathyaamri’tamuddhri’tam ॥ 237.34 ॥

navaneetam yathaa dadhnah’ kaasht’haadagniryathaiva cha ।
tathaiva vidushaam jnyaanam muktihetoh’ samuddhri’tam ॥ 237.35 ॥

snaatakaanaamidam shaastram vaachyam putraanushaasanam ।
tadidam naaprashaantaaya naadaantaaya tapasvine ॥ 237.36 ॥

naavedavidushe vaachyam tathaa naanugataaya cha ।
naasooyakaayaanri’jave na chaanirdisht’akaarine ॥ 237.37 ॥

na tarkashaastradagdhaaya tathaiva pishunaaya cha ।
shlaaghine shlaaghaneeyaaya prashaantaaya tapasvine ॥ 237.38 ॥

idam priyaaya putraaya shishyaayaanugataaya tu ।
rahasyadharmam vaktavyam naanyasmai tu kathanchana ॥ 237.39 ॥

yadapyasya maheem dadyaadratnapoornaamimaam narah’ ।
itameva tatah’ shreya iti manyeta tattvavit ॥ 237.40 ॥

ato guhyataraartham tadadhyaatmamatimaanusham ।
yattanmaharshibhirdusht’am vedaanteshu cha geeyate ॥ 237.41 ॥

tadyushmabhyam prayachchhaami yanmaam pri’chchhata sattamaah’ ।
yanme manasi varteta yastu vo hri’di samshayah’ ॥

shrutam bhavadbhistatsarvam kimanyatkathayaami vah’ ॥ 237.42 ॥

munaya oochuh’
adhyaatmam vistareneha punareva vadasva nah’ ।
yadadhyaatmam yathaa vidmo bhagavannri’shisattama ॥ 237.43 ॥

vyaasa uvaacha
adhyaatmam yadidam vipraah’ purushasyeha pat’hyate ।
yushmabhyam kathayishyaami tasya vyaakhyaa’vadhaaryataam ॥ 237.44 ॥

bheemiraapastathaa jyotirvaayuraakaashameva cha ।
mahaabhootaani yashchaiva sarvabhooteshu bhootakri’t ॥ 237.45 ॥

munaya oochuh’
aakaaram tu bhavedyasya yasmindeham na pashyati ।
aakaasaadyam shareereshu katham tadupavarnayet ॥

indriyaanaam gunaah’ kechitkatham taanupalakshayet ॥ 237.46 ॥

vyaasa uvaacha
etadvo varnayishyaami yathaavadanudarshanam ।
shri’nudhvam tadihaikaagyraa yathaatattvam yathaa cha tat ॥ 237.47 ॥

shabdah’ shrotram tathaa khaani trayamaakaashalakshanam ।
praanashchesht’aa tathaa sparsha ete vaayugunaastrayah’ ॥ 237.48 ॥

roopam chakshurvipaakashcha tridhaa jyotirvidheeyate ।
raso’tha rasanam svedo gunaastvete trayo’mbhasaam ॥ 237.49 ॥

ghreyam ghraanam shareeram cha bhoomerete gunaastrayah’ ।
etaavaanindriyagraamo vyaakhyaatah’ paanchabhautikah’ ॥ 237.50 ॥

vaayoh’ sparsho raso’dbhyashcha jyotisho roopamuchyate ।
aakaashaprabhavah’ shabdo gandho bhoomigunah’ smri’tah’ ॥ 237.51 ॥

mano buddhih’ svabhaavashcha gunaa ete svayonijaah’ ।
te gunaanativartante gunebhyah’ paramaa mataah’ ॥ 237.52 ॥

yathaa kurma ivaangaani prasaarya samniyachchhati ।
evamevendriyagraamam buddhishresht’ho niyachchhati ॥ 237.53 ॥

yadoordhvam paadatalayoravaarkerdvam cha(gadhashcha)pashyati ।
etasminneva kri’tye saa vartate buddhiruttamaa ॥ 237.54 ॥

gunaistu neeyate buddhirbuddhirevendriyaanyapi ।
manah’shasht’haani sarvaani buddhyaa bhavaatkuto gri’naah’ ॥ 237.55 ॥

indriyaani naraih’ pancha shasht’ham tanmana uchyate ।
saptameem buddhimevaa”huh’ kshetrajnyam viddhi chaasht’amam ॥ 237.56 ॥

chakshuraalokanaayaiva samshayam kurute manah’ ।
buddhiradhyavasaanaaya saakshee kshetrajnya uchyate ॥ 237.57 ॥

rajastamashcha sattvam cha traya ete svayonijaah’ ।
samaah’ sarveshu bhooteshu taangunaanupalakshayet ॥ 237.58 ॥

tatra yatpreetisamyuktam kinchidaatmani lakshayet ।
prashaantamiva samyuktam sattvam tadupadhaarayet ॥ 237.59 ॥

yattu santaapasamyuktam kaaye manasi vaa bhavet ।
pravri’ttam raja ityevam tatra chaapyupalakshayet ॥ 237.60 ॥

yattu sammohasamyuktamavyaktam vishamam bhavet ।
apratarkyamavijnyeyam tamastadupadaarayet ॥ 237.61 ॥

praharshah’ preetiraanandam svaamyam svasthaatmachittataa ।
akasmaadyadi vaa kasmaadvadanti saattvikaangunaan ॥ 237.62 ॥

abhimaano mri’shaavaado lobho mahostathaa kshamaa ।
lingaani rajasastaani vartante hetutattvatah’ ॥ 237.63 ॥

tathaa mohah’ pramaadashcha tandree nindraa’prabodhitaa ।
kathanchidabhivartante vijnyeyaastaamasaa gunaah’ ॥ 237.64 ॥

manah’ prasri’jate bhaavam buddhiradhyavasaayinee ।
hri’dayam priyameveha trividhaa karmachodanaa ॥ 237.65 ॥

indriyebhyah’ paraa hyarthaa arthebhyashcha param manah’ ।
manasastu paraa buddhirbuddheraatmaa parah’ smri’tah’ ॥ 237.66 ॥

buddhiraatmaa manushyasya buddhirevaa”manaayikaa ।
yadaa vikurute bhaavam tadaa bhavati saa manah’ ॥ 237.67 ॥

indriyaanaam pri’thagbhaavaadbuddhirvikurute hyanu ।
kshri’nvatee bhavati shrotram spri’shatee sparsha uchyate ॥ 237.68 ॥

pashyanti cha bhaveddri’sht’ee rasantee bhavet ।
yighrantee bhavati ghraanam buddhirvikurute pri’thak ॥ 237.69 ॥

indriyaani tu taanyaahusteshaam vri’ttyaa vitisht’hati ।
tisht’hati purushe buddhirbuddhibhaavavyavasthitaa ॥ 237.70 ॥

kadaachillabhate preetim kadaachidapi shochati ।
na sukhena na duh’khena kadaachidiha muhyate ॥ 237.71 ॥

svayam bhaavaatmikaa bhaavaamstreenetaanativartate ।
saritaam saagaro bhartaa mahaavelaamivormimaan ॥ 237.72 ॥

yadaa praarthayate kinchittadaa bhavati saa manah’ ।
adhisht’haane cha vai buddhyaa pri’thagetaani samsmaret ॥ 237.73 ॥

indriyaani cha medhyaani vichetavyaani kri’tsnashah’ ।
sarvaanyevaanupoorvena yadyadaa cha vidheeyate ॥ 237.74 ॥

abhibhaagamanaa buddhirbhaavo manasi vartate ।
pravartamaanastu rajah’ sattvamapyativartate ॥ 237.75 ॥

ye vai bhaavena vartante sarveshveteshu te trishu ।
anvarthaansampravartante rathanemimaraa iva ॥ 237.76 ॥

pradeepaartham manah’ kuryaadindriyairbuddhisattamaih’ ।
nishcharadbhiryathaayogamudaaseenairyadri’chchhayaa ॥ 237.77 ॥

evam svabhaavamevedamiti buddhvaa na muhyati ।
ashochansamprahri’shyamshcha nitya vigatamatsarah’ ॥ 237.78 ॥

na hyaatmaa shakyate drasht’umindriyaih’ kaamagocharaih’ ।
pravartamaanairanekairkardhadurairakri’taatmabhih’ ॥ 237.79 ॥

teshaam tu manasaa rashmeenyadaa samyangniyachchhati ।
tadaa prakaashate’syaa”tmaa deepadeeptaa yathaa”kri’tih’ ॥ 237.80 ॥

sarveshaameva bhootaanaam tamasyupagate yathaa ।
prakaasham bhavate sarvam tathaivamupadhaaryataam ॥ 237.81 ॥

yathaa vaaricharah’ pakshee na lipyati jale charan ।
vimuktaatmaa tathaa yogee gunadoshairna lipyate ॥ 237.82 ॥

evameva kri’taprajnyo na doshairvishayaamshcharan ।
asajjamaanah’ sarveshu na kathanchitpralipyate ॥ 237.83 ॥

tyaktvaa poorvakri’tam karmaratiryasya sadaa”tmani ।
sarvabhootaatmabhootasya gunasangena sajjatah’ ॥ 237.84 ॥

svayamaatmaa prasavati guneshvapi kadaachana ।
na gunaa viduraatmaanam gunaanveda sa sarvadaa ॥ 237.85 ॥

paridadhyaadgunaanaam sa drasht’aa chaiva yathaatatham ।
sattavakshetrajnyayorevamantaram lakshayennarah’ ॥ 237.86 ॥

sri’jate tu gunaaneka eko na sri’jate gunaan ।
pri’thagbhootau prakri’tyaitau samprayuktau cha sarvadaa ॥ 237.87 ॥

yathaa’shmanaa hiranyasya samprayuktau tathaiva tau ।
mashakaudumbarau vaa’pi samprayuktau yathaa saha ॥ 237.88 ॥

ishikaa vaa yathaa munje pri’thakcha saha chaivaaha ।
tathaiva sahitaavetau anyonyasminpratisht’hitau ॥ 237.89 ॥

iti shreemahaapuraane aadibraahme vyaasarshisamvaade
saptatrimshadadhikadvishatatamodhyaayah’ ॥ 237 ॥

adhyaayah’ 238 (130)
gunasarjanakathanam
vyaasa uvaacha
sri’jate tu gunaansattve kshetrajnyastvadhitisht’hati ।
gunaanvikriyatah’ sarvaanudaaseenavadeeshvarah’ ॥ 238.1 ॥

svabhaavayuktam tatsarvam yadimaansri’jate gunaan ।
oornanaabhiryathaa sootram sri’jate tadgunaamstathaa ॥ 238.2 ॥

pravri’ttaa na nivartante pravri’ttirnopalabhyate ।
evameka vyavasyanti nivri’ttimiti chaapare ॥ 238.3 ॥

ubhayam sampradhaaryaitadadhyavasyedyathaamati ।
anenaiva vidhaanena bhavedvai samshayo mahaan ॥ 238.4 ॥

anaadinidhano hyaatmaa tam buddhvaa viharennarah’ ।
akrudhyannaprahri’shyamshcha nityam vigatamatsarah’ ॥ 238.5 ॥

ityevam hri’daye sarvo buddhichintaamayam dri’d’ham ।
anityam sukhamaaseenamashochyam chhinnasamshayah’ ॥ 238.6 ॥

tarayetprachyutaam pri’thveem yathaa poornaam nadeem naraah’ ।
avagaahya cha vidvaamso vipraa lolamimam tathaa ॥ 238.7 ॥

na tu tapyati vai vidvaansthale charati tattvavit ।
evam vichintya chaa”tmaanam kevalam jnyaanamaatmanah’ ॥ 238.8 ॥

taam(tam)tu buddhvaa narah’ sargam bhootaanaamaagatim gatim ।
samachesht’ashcha vai samyaglabhate shamamuttamam ॥ 238.9 ॥

etaddvijanmasaamagyram braahmanasya visheshatah’ ।
aatmajnyaanasamasnehaparyaaptam tatparaayanam ॥ 238.10 ॥

tvam buddhvaa bhavedbuddhah’ kimanyadbuddhalakshanam ।
vijnyaayaitadvimuchyante kri’takri’tyaa maneeshinah’ ॥ 238.11 ॥

na bhavati vidushaam mahadbhayam, yadavidushaam sumahadbhayam paratra ।
na hi gatiradhikaa’sti kasyachidbhavati hi yaa vidushah’ sanaatanee ॥ 238.12 ॥

loke maataramasooyate narastatra devamanireekshya shochate ।
tatra chetkushalo na shochate, ye vidustadubhayam kri’taakri’tam ॥ 238.13 ॥

yatkarotyanabhisandhipoorvakam, tachcha nindayati yatpuraa kri’tam ।
yatpriyam tadubhayam na vaa’priyam, tasya tajjanayateeha kurvatah’ ॥ 238.14 ॥

munaya oochuh’
yasmaadvarmaatparo dharmo vidyate neha kashchana ।
yo vishisht’ashcha bhootebhyastadbhavaanprabraveetu nah’ ॥ 238.15 ॥

vyaasa uvaacha
dharmam cha sampravakshyaami puraanamri’shibhih’ stutam ।
vishisht’am sarvadharmebhyah’ shri’nudhvam munisattamaah’ ॥ 238.16 ॥

indriyaani pramaatheeni buddhyaa samyamya tattvatah’ ।
sarvatah’ prasri’taaneeha pitaa baalaanivaa”tmajaan ॥ 238.17 ॥

manasashchendriyaanaam chaapyaikaagrayam paramam tapah’ ।
vijnyeyah’ sarvadharmebhyah’ sa dharmah’ para uchyate ॥ 238.18 ॥

taani sarvaani sandhaaya manah’ shasht’haani medhayaa ।
aatmatri’ptah’ sa evaa”seedbahuchintyamachintayan ॥ 238.19 ॥

gocharebhyo nivri’ttaani yadaa sthaasyanti veshmani ।
tadaa chaivaa”tmanaa”tmaanam param drakshyatha shaashvatam ॥ 238.20 ॥

sarvaatmaanam mahaatmaanam vidhoomamiva paavakam ।
prapashyanti mahaatmaanam braahmanaa ye maneeshinah’ ॥ 238.21 ॥

yathaa pushpaphalopeto bahushaakho mahaadrumah’ ।
aatmano naabhijaaneete kva me pushpam kva me phalam ॥ 238.22 ॥

evamaatmaa na jaaneete kva gamishye kuto’nvaham ।
anyo hyasyaantaraatmaa’sti yah’ sarvamanupashyati ॥ 238.23 ॥

nyaanadeepena deeptemana pashyatyaatmaanamaatmanaa ।
dri’sht’vaa”tmaanam tathaa yooyam viraagaa bhavata dvijaah’ ॥ 238.24 ॥

vimuktaah’ sarvapaapebhyo muktatvacha ivoragaah’ ।
paraam buddhimavaapyehaapyachintaa vigatajvaraah’ ॥ 238.25 ॥

sarvatah’ srotasam ghoraam nadeem lokapravaahineem ।
panchendriyagraahavateem manah’sankalparodhasam ॥ 238.26 ॥

lobhamohatri’nachchhannaam kaamakrodhasareesri’paam ।
satyateerthaanri’takshobhaam krodhapankaam saridvaraam ॥ 238.27 ॥

avyaktaprabhavaam sheeghraam kaamakrodhasamaakulaam ।
prataradhvam nadeem buddhyaa dustaraamakri’taatmabhih’ ॥ 238.28 ॥

samsaarasaagaragamaam yonipaataaladustaraam ।
aatmajanmodbhavaam taam tu jihvaavartaduraasadaam ॥ 238.29 ॥

yaam taranti kri’taprajnyaa dhri’timanto maneeshinah’ ।
taam teernah’ sarvato mukto vidhootaatmaa”tmavaanjshuchih’ ॥ 238.30 ॥

uttamaam buddhimaasthaaya brahmabhooyaaya kalpate ।
utteernah’ sarvasankleshaanprasannaatmaa viklamashah’ ॥ 238.31 ॥

bhooyisht’haaneeva bhootaani sarvasthaanaannireekshya cha ।
akrudhyannapraseedamshcha nanri’shamsamatistathaa ॥ 238.32 ॥

tato drakshyatha sarveshaam bhootaanaam prabhavaapyayaat ।
etadvi sarvadharmebhyo vishisht’am menire budhaah’ ॥ 238.33 ॥

dharmam dharmabhri’taam shresht’haa manuyah’ satyadarshinah’ ।
aatmaano vyaapino vipraa iti putraanushaasanam ॥ 238.34 ॥

prayataaya pravaktavyam hitaayaanugataaya cha ।
aatmajnyaanamidam guhyam sarvaguhyatamam mahat ॥ 238.35 ॥

abravam yadaham vipraa aatmasaakshikamanjasaa ।
naiva stree na pumaanevam na chaivedam napumsakam ॥ 238.36 ॥

aduh’ khamasukham brahma bhootabhavyabhavaatmakam ।
yathaa mataani sarvaani tathaitaani yathaa tathaa ।
kathitaani mayaa vipraa bhavanti na bhavanti cha ॥ 238.37 ॥

yathaa mataani sarvaani tathaitaani yathaa tathaa ।
kathitaani mayaa vipraa bhavanti na bhavanti cha ॥ 238.38 ॥

tatpreetiyuktena gunaanvitena, putrena satputradayaanvitena ।
dri’sht’vaa hitam preetamanaa yadartham, brooyaatsutasyeha yaduktametat ॥ 238.39 ॥

munaya oochuh’
mokshah’ pitaamahenokta upaayaannaanupaayatah’ ।
tamupaayam yathaanyaayam shrotumichchhaamahe mune ॥ 238.40 ॥

vyaasa uvaacha
asmaasu tanmahaapraajnyaa yuktam nipunadarshanam ।
yadupaayena sarvaarthaanmri’gayadhvam sadaa’naghaah’ ॥ 238.41 ॥

ghat’opakarane buddhirghat’otpattau na saa mataa ।
evam dharmaadyupaayaartha naanyadharmeshu kaaranam ॥ 238.42 ॥

poorve samudreyah’ panthaa na sa gachchhati pashchimam ।
ekah’ panthaa hi mokshasya tachchhri’nudhvam mamaanaghaah’ ॥ 238.43 ॥

kshamayaa krodhamuchchhindyaatkaamam sankalpavarjanaat ।
sattvasamsevanaaddheero nidraamuchchhettumarhati ॥ 238.44 ॥

apramaadaadbhayam rakshedrakshetkshetram cha samvidam ।
ichchhaam dvesham cha kaamam cha dhairyena vinivartayet ॥ 238.45 ॥

nidraam cha pratibhaam chaiva jnyaanaabhyaasena tattvavit ।
upadravaamstathaa yogee hitajeernamitaashanaat ॥ 238.46 ॥

lobham moham cha santoshaadvishayaamstattvadarshanaat ।
anukroshaadadharmam cha jayeddharmamupekshayaa ॥ 238.47 ॥

aayatyaa cha jayedaashaam saamarthyam sangavarjanaat ।
anityatvena cha sneham kshudhaam yogena pand’itah’ ॥ 238.48 ॥

kaarunyenaa”tmanaa”tmaanam tri’shnaam cha paritoshatah’ ।
utthaanena jayettandraam vitarkam nishchayaajjayet ॥ 238.49 ॥

maunena bahubhaashaam cha shauryena cha bhayam jayet ।
yachchhedvaangmanasee buddhyaa taam yachchhejjnyaanachakshushaa ॥ 238.50 ॥

nyaanamaatmaa mahaanyachchhettam yachchhechchhaantiraatmanah’ ।
tadetadupashaantena boddhavyam shuchikarmanaa ॥ 238.51 ॥

yogadoshaansamuchchhidya pancha yaankavayo viduh’ ।
kaamam krodham cha lobham cha bhayam svapnam cha panchamam ॥ 238.52 ॥

parityajya nisheveta yathaavadyogasaadhanaat ।
dhyaanamadhyayanam daanam satyam hreeraarjavam kshamaa ॥ 238.53 ॥

shauchamaachaaratah’ shuddhirindriyaanaam cha samyamah’ ।
etairvivardhate tejah’ paapmaanamupahanti cha ॥ 238.54 ॥

sidhyanti chaasya sankalpaa vijnyaanam cha pravartate ।
dhootapaatah’ sa tejasvee laghvaahaaro jitendriyah’ ॥ 238.55 ॥

kaamakrodhau vashe kri’tvaa nirvishedbrahmanah’ padam ।
amood’hatvamasangitvam kaamakrodhavivarjanam ॥ 238.56 ॥

adainyamanudeernatvamanudvego hyavasthitih’ ।
esha maargo hi mokshasya prasanno vimalah’ shuchih’ ॥

tathaa vaakkaayamanasaam niyamaah’ kaamato’vyayaah’ ॥ 238.57 ॥

iti shreemahaapuraane aadibraahme saankhyayoganiroopanam naama
asht’aatrimshadadhikadvishatatamo’dhyaayah’ ॥ 238 ॥

adhyaayah’ 239 (131)
yogavidhiniroopanam
munaya oochuh’
saankhyam yogasya no vipra vishesham vaktumarhasi ।
tava dharmajnya sarvam hi viditam munisattama ॥ 239.1 ॥

vyaasa uvaacha
saankhyaam saankhyam prashamsanti yogaanyogaviduttamaah’ ।
vadanti kaaranaih’ shresht’haih’ svapakshodbhavanaaya vai ॥ 239.2 ॥

aneeshvarah’ katham muchyedityevam munisattamaah’ ।
vadanti kaaranaih’ shresht’ham yogam samyangmaneeshinah’ ॥ 239.3 ॥

vadanti kaaranam vedam saankhyam samyagdvijaatayah’ ।
vijnyaayeha gateeh’ sarvaa virakto vishayeshu yah’ ॥ 239.4 ॥

oordhvam sa dehaatsuvyaktam vimuchyediti naanyathaa ।
etadaahurmahaapraajnyaah’ saankhyam vai mokshadarshanam ॥ 239.5 ॥

svapakshe kaaranam graahyam samartham vachanam hitam ।
shisht’aanaam hi matam graahyam bhavadbhih’ shisht’asammataih’ ॥ 239.6 ॥

pratyaksham hetavo yogaah’ saankhyaah’ shaastravinishchayaah’ ।
ubhe chaite tattve samavete dvijottamaah’ ॥ 239.7 ॥

ubhe chaite mate jnyaate muneendraah’ shisht’asammate ।
anusht’hite yathaashaastram nayetaam paramaam gatim ॥ 239.8 ॥

tulyam shaucham tayoryuktam dayaa bhooteshu chaanaghaah’ ।
vrataanaam dhaaranam tulyam darshanam tvasamam tayoh’ ॥ 239.9 ॥

munaya oochuh’
yadi tulyam vratam shaucham dayaa chaatra mahaamune ।
tulyam taddarshanam kasmaattannau broohi dvijottama ॥ 239.10 ॥

vyaasa uvaacha
raagam moham tathaa sneham kaamam krodham cha kevalam ।
yogaasthiroditaandoshaanpanchaitaanpraapnuvanti taan ॥ 239.11 ॥

yathaa vaa’nimishaah’ sthoolam jaalam chhittvaa punarjalam ।
praapnuyurvimalam maargam vimuktaah’ sarvabandhanaih’ ॥ 239.12 ॥

tathaiva vaaguraam chhittvaa balavanto yathaa mri’gaah’ ।
praapnuyurvimalam maargam vimuktaah’ sarvabandhanaih’ ॥ 239.13 ॥

lobhajaani tathaa vipraa bandhanaani balaanvitah’ ।
chhittvaa yogaatparam maargam gachchhanti vimalam shubham ॥ 239.14 ॥

achalaastvaavilaa vipraa vaaguraasu tathaa”pare ।
vinashyanti na sandehastadvadyogabalaadri’te ॥ 239.15 ॥

balaheenaashcha viprendraa yathaa jaalam gataa dvijaah’ ।
bandham na gachchhantyanaghaa yogaaste tu sudurlabhaah’ ॥ 239.16 ॥

yathaa cha shakunaah’ sookshmam praapya jaalamarindamaah’ ।
tatraashaktaa vipadyante muchyante tu balaanvitaah’ ॥ 239.17 ॥

karmajairbandhanairbaddhaastadvadyogaparaa dvijaah’ ।
abalaa na vimuchyante muchyante cha balaanvitaah’ ॥ 239.18 ॥

alpakashcha yathaa vipraa vahnih’ shaamyati durbalah’ ।
aakraanta indhanaih’ sthoolaistadvadyogabalah’ smri’tah’ ॥ 239.19 ॥

sa eva cha tadaa vipraa vahnirjaatabalah’ punah’ ।
sameeranagatah’ kri’tsnaam dahetkshipram maheemimaam ॥ 239.20 ॥

tattvajnyaanabalo vipraa vahnirjaatabalah’ punah’ ।
sameeranagatah’ kri’tsnaam dahetkshipram maheemimaam ॥ 239.21 ॥

durbalashcha yathaa vipraah’ srotasaa hriyate narah’ ।
balaheenastathaa yogee vishayairhriyate cha sah’ ॥ 239.22 ॥

tadeva tu yathaa srotasaa vishkambhayati vaaranah’ ।
tadvadyogabalam labdhavaa na bhavedvishayairhri’tah’ ॥ 239.23 ॥

vishanti vaa vashaadvaa’tha yogaadyogabalanvitaah’ ।
prajaapateenmanoonsarvaanmahaabhootaani cheshvaraah’ ॥ 239.24 ॥

na yamo naantakah’ kruddho na mri’tyurbheemavikramah’ ।
vishante taddvijaah’ sarve yogasyaamitatejasah’ ॥ 239.25 ॥

aatmanaam cha sahasraani bahooni dvijasattamaah’ ।
yogam kuryaadbalam praapya taishcha sarvairmaheem charet ॥ 239.26 ॥

praapnuyaadvishayaankashchitpunashchogram tapashcharet ।
sankshipyechcha punarvipraah’ sooryastejogunaaniva ॥ 239.27 ॥

balasthasya hi yogasya balaartham munisattamaah’ ।
vimokshaprabhavam vishnumupapannamasamshayam ॥ 239.28 ॥

balaani yogaproktaani mayaitaani dvijottamaah’ ।
nidarshanaartham sookshmaani vakshyaami cha punardvijaah’ ॥ 239.29 ॥

aatmanashcha samaadhaane dhaaranaam prati vaa dvijaah’ ।
nidarshanaani sookshmaani sookshmaani shri’nudhvam munisattamaah’ ॥ 239.30 ॥

apramatto yathaa dhanvee lakshyam hanti samaahitah’ ।
yuktah’ samyaktathaa yogee moksham praapnotyasamshayam ॥ 239.31 ॥

snehapaatre yathaa poorne mana aadhaaya nishchalam ।
purusho yukta aarohetsopaanam yuktamaanasah’ ॥ 239.32 ॥

muktastathaa’yamaatmaanam yogam tadvatsunishchalam ।
karotyamalaamaatmaanam bhaaskaropamadarshane ॥ 239.33 ॥

yathaa cha naavam viprendraah’ karnadhaarah’ samaahitah’ ।
mahaarnavagataam sheeghram nayedvipraamstu pattanam ॥ 239.34 ॥

tadvadaatmasamaadhaanam yukto yogena yogavit ।
durgamam sthaanamaapnoti hitvaa dehamimam dvijaah’ ॥ 239.35 ॥

saarathishcha yathaa yuktah’ sadashvaansusamaahitah’ ।
praapnotyaashu param sthaanam lakshyamukta ivaa”shugah’ ॥ 239.36 ॥

tathaiva cha dvijaa yogee dhaaranaasu samaahitah’ ।
praapnotyashu param sthaanam lakshyamukta ivaa”shugah’ ॥ 239.37 ॥

aavishyaa”tmani chaa”tmaanam yo’vatisht’hati so’chalah’ ।
paasham vahatve meenaanaam padamaapnoti so’jaram ॥ 239.38 ॥

naabhyaam sheershe cha kukshau cha hri’di vakshasi paarshvayoh’ ।
darshane shravane vaa’pi ghraane chaamitavikramah’ ॥ 239.39 ॥

sthaaneshveteshu yo yogee mahaavratasamaahitah’ ।
aatmanaa sookshmamaatmaanam yunkte samyagdvijottamaah’ ॥ 239.40 ॥

susheeghramachalaprakhyam karma dagdhvaa shubhaashubham ।
uttamam yogamaasthaaya yadeechchhati vimuchyate ॥ 239.41 ॥

munaya oochuh’
aahaaraankeedri’shaankri’tvaa kaani jitvaa cha sattama ।
yogee balamavaapnoti tadbhavaanvaktumarhati ॥ 239.42 ॥

vyaasa uvaacha
kanaanaam bhakshane yuktah’ pinyaakasya cha bho dvijaah’ ।
snehaanaam varjane yukto yogee balamavaapnuyaat ॥ 239.43 ॥

bhunjaano yaavakam rooksham deerghakaalam dvijottamaah’ ।
ekaahaaree vishuddhaatmaa yogee balamavaapnuyaat ॥ 239.44 ॥

pakshaanmaasaanri’toomshchitraansancharamshcha guhaastathaa ।
apah’ peetvaa payomishraa yogee balamaavaapnuyaat ॥ 239.45 ॥

akhand’amapi vaa maasam satatam munisattamaah’ ।
uposhya samyakshuddhaatmaa yogee balamavaapyanuyaat ॥ 239.46 ॥

kaamam jitvaa tathaa krodham sheetoshnam varshameva cha ।
bhayam shokam tathaa svaapam paurusheenvishayaamstathaa ॥ 239.47 ॥

aratim durjayaam chaiva ghoraam dri’sht’vaa cha bho dvijaah’ ।
sparsham nidraam tathaa tandraam durjayaam munisattamaah’ ॥ 239.48 ॥

deepayanti mahaatmaanam sookshmamaatmaanamaatmanaa ।
veetaraagaa mahaapraajnyaa dhyaanaadhyayanasampadaa ॥ 239.49 ॥

durgastvesha matah’ panthaa braahmanaanaam vipashchitaam ।
yah’ kashchidvrajati kshipram kshemena munipungavaah’ ॥ 239.50 ॥

yathaa kashchidvanam ghoram bahusarpasareesri’pam ।
shvabhravattoyaheenam cha durgamam bahukant’akam ॥ 239.51 ॥

abhaktamat’aveepraayam daavadagdhamaheeruham ।
panthaanam taskaraakeernam kshemenaabhipatettathaa ॥ 239.52 ॥

yogamaargam samaasaadya yah’ kashchidvrajate dvijah’ ।
kshemenoparamenmaargaadbahudosho’pi sammatah’ ॥ 239.53 ॥

aastheyam kshuradhaaraasu nishitaasu dvijottamaah’ ।
dhaaranaa saa tu yogasya durgeyamakri’taatmabhih’ ॥ 239.54 ॥

vishamaa dhaaranaa vipraa yaanti vaina shubhaam gatim ।
netri’heenaa yathaa naavah’ purushaanaam tu vai dvijaah’ ॥ 239.55 ॥

yastu tisht’hati yogaadhau dhaaranaasu yathaavidhi ।
maranam janmaduh’khitvam sukhitvam sa vishishyate ॥ 239.56 ॥

naanaashaastreshu niyatam naanaamuninishevitam ।
param yogasya panthaanam nishchitam tam dvijaatishu ॥ 239.57 ॥

param hi tadbrahmamayam muneendraa, brahmanameesham varadam cha vishnum ।
bhavam cha dharmam cha mahaanubhaavam yadbrahmaputraansumahaanubhaavaan ॥ 239.58 ॥

tamashcha kasht’am sumahadrajashcha, sattvam cha shuddham prakri’tim paraam cha ।
siddhim cha deveem varunasya patneem, tejashcha kri’tsnam sumahachcha dhairyam ॥

239.59 ॥

taaraadhipam khe vimalam sutaaram, vishvaamshcha devaanuragaanpitree’mshcha ।
shailaamshcha kri’tsnaanudadheemshcha vaa’chalaannadeeshcha sarvaah’ sanagaamshcha
naagaan ॥ 239.60 ॥

saadhyaamstathaa yakshaganaandishashcha, gandharvasiddhaanpurushaanstriyashcha ।
parasparam praapya mahaanmahaatmaa visheta yogee nachiraadvimuktah’ ॥ 239.61 ॥

kathaa cha yaa vipravaraah’ prasaktaa, daive mahaaveeryamatau shubheyam ।
yogaansa sarvaananubhooya martyaa, naaraayanam tam drutamaapnuvanti ॥ 239.62 ॥

iti shreemahaapuraane aadibraahme vyaasarshisamvaade yogavidhiniroopanam naama
ekonachatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 239 ॥

adhyaayah’ 240 (132)
saankhyavidhiniroopanam
munaya oochuh’
samyakkriyeyam viprendra varnitaa shisht’asammataa ।
yogamaargo yathaanyaayam shishyaayeha hitashinaa ॥ 240.1 ॥

saankhye tvidaaneem dharmasya vidhim prabroohi tattvatah’ ।
trishu lokeshu yajjnyaanam sarvam tadviditam hi te ॥ 240.2 ॥

vyaasa uvaacha
shri’nudhvam munayah’ sarvamaakhyaanam viditaatmanaam ।
vihitam yatibhirvri’ddhaih’ kapilaadibhireeshvaraih’ ॥ 240.3 ॥

yasminsuvibhraamaah’ kechiddri’shyante munisattamaah’ ।
gunaashcha yasminbahavo doshahaanishcha kevalaa ॥ 240.4 ॥

nyaanena parisankhyaaya sadoshaanvishayaandvijaah’ ।
maanushaandurjayaankri’tsnaanpaishaachaanvishayaamstathaa ॥ 240.5 ॥

vishayaanauragaanjnyaatvaa gandharvavishayaamstathaa ।
pitree’naam vishayaanjnyaatvaa tiryaktvam charataam dvijaah’ ॥ 240.6 ॥

suparnavishayaanjnyaatvaa marutaam vishayaamstathaa ।
maharshivishayaamshchaiva raajarshivishayaamstathaa ॥ 240.7 ॥

aasuraanvishayaanjnyaatvaa vaishvadevaamstathaiva cha ।
devarshivishayaanjnyaatvaa yogaanaamapi vai paraan ॥ । 240.8 ॥

vishayaamshcha pramaanasya brahmano vishayaantathaa ।
aayushashcha param kaalam lokairvijnyaaya tattvatah’ ॥ 240.9 ॥

sukhasya cha param kaalam vijnyaaya munisattamaah’ ।
praaptakaale cha yadduh’kham patataam vishayaishinaam ॥ 240.10 ॥

tiryaktve patataam vipraastathaiva narakeshu yat ।
svargasya cha gunaanjnyaatvaa doshaansarvaamshcha bho dvijaah’ ॥ 240.11 ॥

vedavaade cha ye doshaa gunaa ye chaapi vaidikaah’ ।
nyaanayoge cha ye doshaa jnyaanayoge cha ye gunaah’ ॥ 240.12 ॥

saankhyajnyaane cha ye doshaamstathaiva cha gunaam tathaa ।
shad’gunam cha nabho jnyaatvaa tamashcha trigunam mahat ॥ 240.13 ॥

tamashchaasht’agunam jnyaatvaa buddhim saptagunaam tathaa ।
shad’gunam cha nabho jnyaatvaa tapashcha trigunam mahat ॥ 240.14 ॥

dvigunam cha rajo jnyaatvaa sattvam chaikagunam punah’ ।
maargam vijnyaaya tattvena pralayaprekshanena tu ॥ 240.15 ॥

nyaanavijnyaanasampannaah’ kaaranairbhaavitaatmabhih’ ।
praapnuvanti shubham moksham sookshmaa iva nabhah’ param ॥ 240.16 ॥

roopena dri’sht’im samyuktaam ghraanam gandhagunena cha ।
shabdagraahyam tathaa shrotram jihvaam rasagunena cha ॥ 240.17 ॥

tvacham sparsham tathaa shakyam vaayum chaiva tadaashritam ।
moham tamasi samyuktam lobham moheshu samshritaah’ ॥ 240.18 ॥

vishnum kraante bale shakram kosht’he saktam tathaa’nalam ।
apsu deveem samaayuktaamaapastejasi samshritaah’ ॥ 240.19 ॥

tejo vaayau tu samyuktam vaayum nabhasi chaa”shritam ।
nabho mahati samyuktam tamo mahasi samsthitam ॥ 240.20 ॥

rajah’ sattvam tathaa saktam sattvam saktam tathaa”tmani ।
saktamaatmaanameeshe cha deve naaraayane tathaa ॥ 240.21 ॥

devam mokshe cha samyuktam tato moksham cha na kvachit ।
nyaatvaa sattvagunam deham vri’tam shod’ashabhirgunaih’ ॥ 240.22 ॥

svabhaavam bhaavanaam chaiva jnyaatvaa dehasamaashritaam ।
madhyasthamiva chaa”tmaanam paapam yasminna vidyata ॥ 240.23 ॥

dviteeyam karma vai jnyaatvaa viprendraa vishyaishinaam ।
indriyaaneendriyaarthaamshcha sarvaanaatmani samshritaan ॥ 240.24 ॥

durlabhatvam cha mokshasya vijnyaaya shrutipoorvakam ।
praanaapaanau samaanam cha vyaanodaanau cha tattvatah’ ॥ 240.25 ॥

aadyam chaivaanilam jnyaatvaa prabhavam chaanilam punah’ ।
saptadhaa taamstathaa sheshaasaptadhaa vidhivatpunah’ ॥ 240.26 ॥

prajaapateenri’sheemshchaiva sargaamshcha subahoonvaraan ।
saptarsheeshcha bahoonjnyaatvaa raajarsheemshcha parantapaan ॥ 240.27 ॥

surarsheenmarutashchaanyaanbrahmarsheensooryasamnibhaan ।
aishvaryaachchyaavitaandri’sht’vaa kaalena mahataa dvijaah’ ॥ 240.28 ॥

mahataam bhootasanghaanaam shrutvaa naasham cha bho dvijaah’ ।
gatim vaachaam shubhaam jnyaatvaa archaarhaah’ paapakarmanaam ॥ 240.29 ॥

vaitaranyaam cha yadduh’kham patitaanaam yamakshaye ।
yonishu cha vichitraasu sanchaaraanashubhaamstathaa ॥ 240.30 ॥

yat’hare chaashubhe vaasam shonitodakabhaajane ।
shleshmamootrapureeshe cha teevragandhasamanvite ॥ 240.31 ॥

shukrashonitasanghaate majjaasnaayuparigrahe ।
shirashatasamaakeerne navadvaare pure’tha vai ॥ 240.32 ॥

vijnyaaya hitamaatmaanam yogaamshcha vividhaandvijaah’ ।
taamasaanaam cha jantoonaam ramaneeyaanri’taatmanaam ॥ 240.33 ॥

saattvikaanaam cha jantoonaam kutsitam munisattamaah’ ।
garhintam mahaataamarthe saankhyaanaam viditaatmanaam ॥ 240.34 ॥

upaplavaamstathaa ghoraanjshashinastejastathaa ।
taaraanaam patanam dri’sht’vaa nakshatraanaam cha paryayam ॥ 240.35 ॥

dvandvaanaam viprayogam cha vijnyaaya kri’panam dvijaah’ ।
anyonyabhakshanam dri’sht’vaa bhootaanaamapi chaashubham ॥ 240.36 ॥

baalye moham cha vijnyaaya pakshadehasya chaashubham ।
raagam moham cha sampraaptam kvachitsattvam samaashritam ॥ 240.37 ॥

sahasreshu narah’ kashchinmokshabuddhim samaashritah’ ।
durlabhatvam cha mokshasya vijnyaanam shrutipoorvakam ॥ 240.38 ॥

bahumaanamalabdheshu labdhe madhyasthataam punah’ ।
vishayaanaam cha dauraatmyam vijnyaaya cha punardvijaah’ ॥ 240.39 ॥

gataasoonaam cha sattvaanaam dehaanbhittvaa tathaa shubhaan ।
vaasam kuleshu jantoonaam maranaaya dhri’taatmanaam ॥ 240.40 ॥

saattvikaanaam cha jantoonaam duh’kham vijnyaaya bho dvijaah’ ।
brahmaghnaanaam gatim jnyaatvaa patitaanaam sudaarunaam ॥ 240.41 ॥

suraapaane cha saktaanaam braahmanaanaam duraatmanaam ।
gurudaaraprasaktaanaam gatim vijnyaaya chaashubhaam ॥ 240.42 ॥

yananeeshu cha vartante yena samyagdvijottamaah’ ।
sadevakeshu lokeshu yena vartanti maanavaah’ ॥ 240.43 ॥

tena jnyaanena vijnyaaya gatim chaashubhakarmanaam ।
tiryagyonigataanaam cha vijnyaaya cha gateeh’ pri’thak ॥ 240.44 ॥

vedavaadaamstathaa chitraanri’toonaam paryayaamstathaa ।
kshayam samvatsaraanaam cha maasaanaam cha kshayam tathaa ॥ 240.45 ॥

pakshakshayam tathaa dri’sht’vaa divasaanaam cha sankshayam ।
kshaya samvatsaraanaam cha maasaanaam cha kshayam tathaa ॥ 240.46 ॥

vri’ddhim dri’sht’vaa samudraanaam kshayam teshaam tathaa punah’ ।
kshayam dhanaanaam dri’sht’vaa cha punarvri’ddhim tathaiva cha ॥ 240.47 ॥

samyogaanaam tathaa dri’sht’vaa yugaanaam cha visheshatah’ ।
dehavaiklavyataam chaiva samyagvijnyaaya tattvatah’ ॥ 240.48 ॥

aatmadoshaamshcha vijnyaaya sarvaanaatmani samsthitaan ।
svadehaadutthitaangandhaamstathaa vijnyaaya chaashubhaam ॥ 240.49 ॥

munaya oochuh’
kaanutpaatabhavaandoshaanpashyati brahmavittama ।
etam nah’ samshayam kri’tsnam vaktumarhasyasheshatah’ ॥ 240.50 ॥

vyaasa uvaacha
pancha doshaandvijaa dehe pravadanti maneeshinah’ ।
maargajnyaah’ kaapilaah’ saankhyaah’ shri’nudhvam munisattamaah’ ॥ 240.51 ॥

kaamakrodhau bhayam nidraa panchamah’ shvaasa uchyate ।
ete doshaah’ shareereshu dri’shyante sarvadehinaam ॥ 240.52 ॥

chhindanti kshamayaa krodham kaamam sankalpavarjanaat ।
sattvasamsevanaannidraamapramaadaadbhayam tathaa ॥ 240.53 ॥

chhindanti panchamam shvaasamalpaahaaratayaa dvijaah’ ।
gunaangunashatairjnyaatvaa doshaandoshashatairapi ॥ 240.54 ॥

hetoonhetushataishchitraishchitraanvijnyaaya tattvatah’ ।
apaam phenopamam lokam vishnormaayaashataih’ kri’tam ॥ 240.55 ॥

chitrabhittiprateekaasham nalasaaramanarthakam ।
tamah’ sambhramitam dri’sht’vaa varshabudbudasamnibham ॥ 240.56 ॥

naashapraayam sukhaadhaanam naashottaramahaabhayam ।
rajastamasi sammagnam panke dvipamivaavasham ॥ 240.57 ॥

saankhyaa vipraa mahaapraajnyaastyaktvaa sneham prajaakri’tam ।
nyaanajnyeyena saankhyena vyaapinaa mahataa dvijaah’ ॥ 240.58 ॥

raajasaanashubhaangandhaamstaamasaamshcha tathaavidhaan ।
punyaamshcha saattvikaangandhaansparshajaandehasamshritaan ॥ 240.59 ॥

chhittvaa”majnyaanashastrena tapodand’ena sattamaah’ ।
tato duh’khaadikam ghoram chintaashokamahaahradam ॥ 240.60 ॥

vyaadhimatyumahaaghoram mahaabhayamahoragam ।
tatah’ koormam rajomeenam prajnyayaa santarantyuta ॥ 240.61 ॥

snehapankam jaraadurgam sparshadveepam dvijottamaah’ ।
karmaagaadham satyateeram sthitam vratamaneeshinah’ ॥ 240.62 ॥

harshasanghamahaavegam naanaarasasamaakulam ।
naanaapreetimahaaratnam duh’khajvarasameeritam ॥ 240.63 ॥

shokatri’shnaamahaavartam teekshnavyaadhimahaarujam ।
asthisanghaatasanghat’t’am shleshmayogam dvijottamaah’ ॥ 240.64 ॥

daanamuktaakaram ghoram shonitodgaaravidrumam ।
hasitotkrusht’anirghosham naanaajnyaasudushkaram ॥ 240.65 ॥

rodanaashrumalakshaaram sangayogaparaayanam ।
pralabdhvaa janmaloko yam putrabaandhavapattanam ॥ 240.66 ॥

ahimsaasatyamaryaadam praanayogamayormilam ।
vri’ndaanugaaminam ksheeram sarvabhootapayodadhim ॥ 240.67 ॥

mokshadurlabhavishayam vaad’avaasukhasaagaram ।
taranti yatayah’ siddhaa jnyaanayogena chaanaghaah’ ॥ 240.68 ॥

teertvaa cha dustaram janma vishanti vimalam nabhah’ ।
tatastaansukri’teenjnyaatvaa sooryo vahatirashmibhih’ ॥ 240.69 ॥

padmatantuvadaavishya pravahanvishayaandvijaah’ ।
tatra taanpravaho vaayuh’ pratigri’hnaati chaanaghaah’ ॥ 240.70 ॥

veetaraagaanyateensiddhaanveeryayuktaamstapodhanaan ।
sookshmah’ sheetah’ sugandhashcha sukhasparshashcha bho dvijaah’ ॥ 240.71 ॥

saptaanaam marutaam shresht’ho lokaangachchhati yah’ shubhaan ।
sa taanvahati viprendraa nabhasah’ paramaam gatim ॥ 240.72 ॥

nabho vahati lokeshaanrajasah’ paramaam gatim ।
rajo vahati viprendraah’ sattvasya paramaangatim ॥ 240.73 ॥

sattvam vahati shuddhaatmaa param naaraayanam prabhum ।
prabhurvahati shuddhaatmaa paramaatmaanamaatmanaa ॥ 240.74 ॥

paramaatmaanamaasaadya tadbhootaa yatayo’malaah’ ।
amri’tatvaaya kalpante na nivartanti cha dvijaah’ ॥ 240.75 ॥

paramaa saa gatirvipraa nirdvandvaanaam mahaatmanaam ।
satyaarjavarataanaam vai sarvabhootadayaavataam ॥ 240.76 ॥

munaya oochuh’
sthaanamuttamamaasaadya bhagavantam sthiravrataah’ ।
aajanmamaranam vaa te ramante tatra vaa na vaa ॥ 240.77 ॥

yadatra tathyam tattvam no yathaavadvaktumarhasi ।
tvadri’te maanavam naanyam prasht’umarhaama sattama ॥ 240.78 ॥

mokshadosho mahaanesha praapya siddhim gataanri’sheen ।
yadi tatraiva vijnyaane vartante yatayah’ pare ॥ 240.79 ॥

pravri’ttilakshanam dharmam pashyaama paramam dvija ।
magnasya hi pare jnyaane kintu duh’khaantaram bhavet ॥ 240.80 ॥

vyaasa uvaacha
yathaanaayaayam munishresht’haah’ prashnah’ pri’sht’ashcha sankat’ah’ ।
budhaanaamapi sammohah’ prashne’sminmunisattamaah’ ॥ 240.81 ॥

atraapi tattvam paramam shri’nudhvam vachanam mama ।
buddhishcha paramaa yatra kapilaanaam mahaatmanaam ॥ 240.82 ॥

indriyaanyapi budhyante svadeham dehinaam dvijaah’ ।
karanaanyaatmanastaani sookshmam pashyanti taistu sah’ ॥ 240.83 ॥

aatmanaa vipraheenaani kaasht’hakud’yasamaani tu ।
vinashyanti na sandeho velaa iva mahaarnave ॥ 240.84 ॥

indriyaih’ saha suptasya dehino dvijasattamaah’ ।
sookshmashcharati sarvatra nabhaseeva sameeranah’ ॥ 240.85 ॥

sa pashyati yathaanyaayam smri’tvaa spri’shati chaanaghaah’ ।
budhyamaano yathaapoorvamakhileneha bho dvijaah’ ॥ 240.86 ॥

indriyaani ha sarvaani sve sve sthaane yathaavidhi ।
aneeshatvaatpraleeyante sarpaa vishahataa iva ॥ 240.87 ॥

indriyaani ha sarvaani svasthaaneshveva sarvashah’ ।
aakramya gatayah’ sookshmaava(shcha)ratyaatmaa na samshayah’ ॥ 240.88 ॥

sattvasya cha gunaankri’tsnaanrajasashcha gunaanpunah’ ।
gunaamshcha tamasah’ sarvaangunaanbuddheshcha sattamaah’ ॥ 240.89 ॥

gunaamshcha manasashchaapi nabhasashcha gunaamstathaa ।
gunaanvaayoshcha sarvajnyaah’ snehajaamshcha gunaanpunah’ ॥ 240.90 ॥

apaam gunaastathaa vipraah’ paarthivaamshcha gunaanapi ।
sarvaaneva gunairvyaapya kshetrajnyeshu dvijottamaah’ ॥ 240.91 ॥

aatmaa charati kshetrajnyah’ karmanaa cha shubhaashubhe ।
shishyaa ivamahaatmaanamindriyaani cha tam dvijaah’ ॥ 240.92 ॥

prakri’tim chaapyatikramya suddham sookshmam paraatparam ।
naaraayanam mahaatmaanam nirvikaaram paraatparam ॥ 240.93 ॥

vimuktam sarvapaapekshyah’ pravisht’am cha hyanaamayam ।
paramaatmaanamagunam nirvri’tam tam cha saptamaah’ ॥ 240.94 ॥

shresht’ham tatra mano vipraa indriyaani cha bhoh’ dvijaah’ ।
aagachchhanti yathaakaalam guroh’ sandeshakaarinah’ ॥ 240.95 ॥

shakyam vaa’lpena kaalena shaantim praaptum gunaamstathaa ।
evamuktena viprendraah’ saankhya yogena mokshineem ॥ 240.96 ॥

saankhyaa vipraa mahaapraajnyaa gachchhanti paramaam gatim ।
nyaanenaanena viprendraastulyam jnyaanam na vidyate ॥ 240.97 ॥

atra vah’ samshayo maa bhoojjnyaanam saankhyam param matam ।
aksharam dhruvamevoktam poorvam brahma sanaatanam ॥ 240.98 ॥

anaadimadhyanidhanam nirdvandvam kartri’ shaashvatam ।
koot’astham chaiva nityam cha yadvadanti shamaatmakaah’ ॥ 240.99 ॥

yatah’ sarvaah’ pravartante sargapralayavikriyaah’ ।
evam shamsanti shaastreshu pravaktaaro maharshayah’ ॥ 240.100 ॥

sarve vipraashcha vedaashcha tathaa saamavido janaah’ ।
brahmanyam paramam devamanantam paramaachyutam ॥ 240.101 ॥

prarthayantashcha tam vipraa vadanti gunabuddhayah’ ।
samyaguktaastathaa yogaah’ saankhyaashchaamitadarshanaah’ ॥ 240.102 ॥

amoortistasya viprendraah’ saankhyam moortiriti shrutih’ ।
abhijnyaanaani tasyaa”hurmahaanti munisattamaah’ ॥ 240.103 ॥

dvividhaani hi bhootaani pri’thivyaam dvijasattamaah’ ।
agamyagamyasanjnyaani gamyam tatra vishishyate ॥ 240.104 ॥

nyaanam mahadvai mahatashcha vipraa, vedeshu saankhyeshu tathaiva yoge ।
yachchaapi dri’sht’am vidhivatpuraane, saankhyaagatam tannikhilam muneendraah’ ॥ 240.105 ॥

yachchetihaaseshu mahatsu dri’sht’am, yathaarthashaastreshu vishisht’adri’sht’am ।
nyaanam cha loke yadihaasti kinchitsaankhyaagatam tachcha mahaamuneendraah’ ॥ 240.106 ॥

samastadri’sht’am paramam balam cha, jnyaanam cha mokshashcha yathaavaduktam ।
tapaamsi sookshmaani cha yaani chaiva, saankhyam yathaavadvihitaani vipraah’ ॥ 240.107 ॥

viparyayam tasya hitam sadaiva, gachchhanti saankhyaah’ satatam sukhena ।
taamshchaapi sandhaarya tatah’ kri’taarthaah’, patanti vipraayataneshu bhooyah’ ॥ 240.108 ॥

hitvaa cha deham pravishanti moksham divaukasashchaapi cha yogasaankhyaah’ ।
ato’dhikam te’bhirataa mahaarhe, saakhye dvijaa bho iha shisht’ajusht’e ॥ 240.109 ॥

teshaam tu tiryaggamanam hi dri’sht’am, naadho gatih’ paapakri’taam nivaasah’ ।
na vaa pradhaanaa api te dvijaatayo, ye jnyaanametanmunayo na saktaah’ ॥ 240.110 ॥

saankhyaam vishaalam paramam puraanam, mahaarnavam vimalamudaarakaantam ।
kri’tsnam hi saankhyaa munayaa mahaatmanaaraayane dhaarayathaaprameyam ॥ 240.111 ॥

etanmayoktam paramam hi tattvam, naaraayanaadvishvamidam puraanam ।
sa sargakaale cha karoti sargam, samhaarakaale cha hareta bhooyah’ ॥ 240.112 ॥

iti shreemahaapuraane aadibraahme vyaasari’shisamvaade saankhyavidhiniroopanam
naamaikonachatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 240 ॥

adhyaayah’ 241 (133)
vasisht’hakaraalajanakasamvaade ksharaaksharavichaaraniroopanam
munaya oochuh’
kim tadaksharamityuktam yasmaannaa”vartate punah’ ।
kimsvittatksharamityuktam yasmaadaavartate punah’ ॥ 241.1 ॥

aksharaaksharayorvyaktim pri’chchhaamastvaam mahaamune ।
upalabdhum munishresht’ha tattvena munipungava ॥ 241.2 ॥

tvam hi jnyaanavidaam shresht’hah’ prochyase vedapaaragaih’ ।
ri’shibhishcha mahaabhaagairyatibhishcha mahaatmabhih’ ॥ 241.3 ॥

tadetachchhrotumichchhaastvattah’ sarvam mahaamate ।
na tri’ptimadhigachchhaamah’ shri’nvanto’mri’tamuttamam ॥ 241.4 ॥

vyaasa uvaacha
atra vo varnayishyaami itihaasam puraatanam ।
vasisht’hasya cha samvaadam karaalajanakasya cha ॥ 241.5 ॥

vasisht’ham shresht’hamaaseenamri’sheenaam bhaaskaradyutim ।
paprachchha janako raajaa jnyaanam naih’shreyasam param ॥ 241.6 ॥

paramaatmani kushalamadhyaatmagatinishchayam ।
maitraavarunamimaaseenamabhivaadya kri’taanjalih’ ॥ 241.7 ॥

svachchhandam sukri’tam chaiva madhuram chaapyanulbanam ।
paprachchharshivaram raajaa karaalajanakah’ puraa ॥ 241.8 ॥

karaalajanaka uvaacha
bhagavanjshrotumichchhaami param brahma sanaatanam ।
yasminna punaraavri’ttim praapnuvanti maneeshinah’ ॥ 241.9 ॥

yachcha tatksharamityuktam yatredam ksharate jagat ।
yachchaaksharamiti proktam shivam kshemamanaamayam ॥ 241.10 ॥

vasisht’ha uvaacha
shrooyataam pri’thiveepaala ksharateedam yathaa jagat ।
yatra ksharati poorvena yaavatkaalena chaapyatha ॥ 241.11 ॥

yugam dvaadashasaahasram kalpam viddhi chaturyugam ।
dashakalpashataavartammahastadbraahmuchyate ॥ 241.12 ॥

raatrishchaitaavatee raajanyasyante pratibudhyate ।
sri’jatyanantakarmaani mahaantam bhootamagrajam ॥ 241.13 ॥

moortimantamamoortaatmaa vishvam shambhuh’ svayambhuvah’ ।
yatrotpattim pravakshyaami moolato nri’pasattama ॥ 241.14 ॥

animaa laghimaa praaptireeshaanam jyotiravyayam ।
sarvatah’paanipaadaantam sarvato’kshishiromukham ॥ 241.15 ॥

sarvatah’shrutimalloke sarvamaavri’tya tisht’hati ।
hiranyagarbho bhagavaanesha buddhiriti smri’tih’ ॥ 241.16 ॥

mahaaniti cha yogeshu virinchiriti chaapyatha ।
saankhye cha pat’hyate shaastre naamabhirbahudhaatmakah’ ॥ 241.17 ॥

vichitraroopo vishvaatmaa ekaakshara iti shrutah’ ।
dhri’tamekaatmakam yena kri’tsnam trailokyamaatmanaa ॥ 241.18 ॥

tathaiva bahuroopatvaadvishvaroopa iti shrutah’ ।
esha vai vikriyaapannah’ sri’jatyaatmaanamaatmanaa ॥ 241.19 ॥

pradhaanam tasya samyogaadutpannam sumahatpuram ।
ahankaaram mahaatejaah’ prajaapatinamaskri’tam ॥ 241.20 ॥

avyaktaadvyaktimaapannam vidyaasargam vadanti tam ।
mahaantam chaapyahankaaramavidyaasarga eva cha ॥ 241.21 ॥

acharashcha charashchaiva samutpannau tathaikatah’ ।
vidyaa’vidyoti vikhyaate shrutishaastraanuchintakaih’ ॥ 241.22 ॥

bhootasargamahankaarattri’teeyam viddhi paarthiva ।
ahankaareshu nri’pate chaturtham viddhi vaikri’tam ॥ 241.23 ॥

vaayurjyotirathaa”kaashamaapo’tha pri’thivee tathaa ।
shabdasparshau cha roopam cha raso gandhastathaiva cha ॥ 241.24 ॥

evam yugapadutpannam dashavargamasamshayam ।
panchamam viddhi raajendra bhautikam sargamarthakri’t ॥ 241.25 ॥

shrotram tvakchakshushee jihvaa ghraanameva cha panchamam ।
vaaghastau chaiva paadau cha paayurmed’hram tathaiva cha ॥ 241.26 ॥

buddheendriyaani chaitaani tathaa karmendriyaani cha ।
sambhootaaneeha yugapanmanasaa saha paarthiva ॥ 241.27 ॥

eshaa tattvachaturvimshaa sarvaa”kri’tih’ pravartate ।
yaam jnyaatvaa naabhishochanti braahmanaastattvadarshinah’ ॥ 241.28 ॥

evametatsamutpannam trailokyamidamuttamam ।
veditavyam narashresht’ha sadaiva narakaarnave ॥ 241.29 ॥

sayakshabhootagandharve sakimnaramahorage ।
sachaaranapishaache vai sadevarshinishaachare ॥ 241.30 ॥

sadamshakeet’amashake sapootikri’mimooshake ।
shuni shvapaake chaineye sachaand’aale sapulkase ॥ 241.31 ॥

hastyashvakharashaardoole savri’ke gavi chaiva ha ।
yaa cha moortishcha yatkinchitsarvatraitannidarshanam ॥ 241.32 ॥

yale bhuvi tathaa”kaashe naanyatreti vinishchayah’ ।
sthaanam dehavataamaaseedityevanushushruma ॥ 241.33 ॥

kri’tsnametaavatastaata ksharate vyaktasanjnyakah’ ।
ahanyahani bhootaatmaa yachchaakshara iti smri’tam ॥ 241.34 ॥

tatastatksharamityuktam ksharateedam yathaa jagat ।
yaganmohaatmakam chaa”huravyaktaadvyaktasanjnyakam ॥ 241.35 ॥

mahaamshchaivaaksharo nityametatksharavivarjanam ।
kathitam te mahaaraaja yasmaannaa”vartate punah’ ॥ 241.36 ॥

panchavimshatiko’moortah’ sa nityastattvasanjnyakah’ ।
sattvasamshrayanaattatvam sattvamaahurmaneeshinah’ ॥ 241.37 ॥

yadamoortih’ sri’jadvyaktam tanmoortimadhitisht’hati ।
chaturvimshatimo vyakto hyamoortih’ panchavimshakah’ ॥ 241.38 ॥

sa eva hri’di sarvaasu moortishvaatisht’hataa”tmavaan ।
chetayamshchetaneem nityam sarvamoortiramoortimaan ॥ 241.39 ॥

sargapralayadharmena sa sargapralayaatmakah’ ।
gochare vartate nityam nirguno gunasanjnyitah’ ॥ 241.40 ॥

evamesha mahaatmaa cha sargapralayakot’ishah’ ।
vikurvaanah’ prakri’timaannaabhimanyeta buddhimaan ॥ 241.41 ॥

tamah’sattvarajoyuktastaasu taasviha yonishu ।
leeyate pratibuddhatvaadabuddhajanasevanaat ॥ 241.42 ॥

sahavaasanivaasatvaadbaalo’hamiti manyate ।
yo’ham na so’hamityukte gunaanevaanuvartate ॥ 241.43 ॥

tamasaa taamasaanbhaavanvividhaanpratipadyate ।
rajasaa raajasaamshchaiva saattvikaansattvasankshayaat ॥ 241.44 ॥

shuklalohitakri’shnaani roopaanyetaani treeni tu ।
sarvaanyetaani roopaani jaaneehi praakri’taani tu ॥ 241.45 ।
taamasaa nirayam yaanti raajasaa maanushaanatha ।
saattvikaa devalokaaya gachchhanti sukhabhaaginah’ ॥ 241.46 ॥

nishkevalena paapena tiryagyonimavaapnuyaat ।
punyapaapeshu maanushyam punyamaatrena devataah’ ॥ 241.47 ॥

evamavyaktavishayam mokshamaahurmaneeshinah’ ।
panchavimshatimo yo’yam jnyaanaadeva pravartate ॥ 241.48 ॥

iti shreemahaapuraane aadibraahme vasisht’hakaraalajanakasamvaade
ksharaaksharavichaaraniroopanam naama ekachatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 241 ॥

adhyaayah’ 242 (134)
vashisht’hakaraalajanakasamvaadavarnanam
vasisht’ha uvaacha
evamapratibuddhatvaadabuddhamanuvartate ।
dehaaddehasahasraani tathaa cha na sa bhidyate ॥ 242.1 ॥

tiryagyonisahasreshu kadaachiddevataasvapi ।
utpadyati tapoyogaadgunaih’ saha gunakshayaat ॥ 242.2 ॥

manushyatvaaddivam yaati devo maanushyameti cha ।
maanushyaannirayasthaanamaalayam pratipadyate ॥ 242.3 ॥

koshakaaro yathaa”tmaanam keet’ah’ samabhirundhati ।
sootratantugunairnityam tathaa’yamaguno gunaih’ ॥ 242.4 ॥

dvandvammeti cha nirdvandvastaasu taasviha yonishu ।
sheersharoge’kshiroge cha dantashoole galagrahe ॥ 242.5 ॥

yalodare’tisaare cha gand’amaalavicharchike ।
shvatrakusht’he’gnidagdhe cha sidhmaapasmaarayorapi ॥ 242.6 ॥

yaani chaanyaani dvandvaani praakri’taani shareerinaam ।
utpadyante vichitraani taanyevaa”tmaa’bhimanyate ॥ 242.7 ॥

abhimaanaatimaanaanaam tathaiva sukri’taanyapi ।
ekavaasaashchaturvaasaah’ shaayee nityamadhastathaa ॥ 242.8 ॥

mand’ookashaayee cha tathaa veeraasanagatastathaa ।
veeramaasanamaakaashe tathaa shayanameva cha ॥ 242.9 ॥

isht’akaaprastare chaiva chakrakaprastare tathaa ।
bhasmaaprastarashaayee cha bhoomishayyaanulepanah’ ॥ 242.10 ॥

veerasthaanaambupaake cha shayanam phalakeshu cha ।
vividhaasu cha shayyaasu phalagri’hyaanvitaasu cha ॥ 242.11 ॥

udyaane khalalaagne tu kshaumakri’shnaajinaanvitah’ ।
manivaalapareedhaano vyaaghracharmaparichchhadah’ ॥ 242.12 ॥

simhacharmapareedhaanah’ pat’t’avaasaastathaiva cha ।
phalakam(?)paridhaanashcha tathaa kat’akavastradhri’k ॥ 242.13 ॥

kat’aikavasanashchaiva cheeravaasaastathaiva cha ।
vastraani chaanyaani bahoonyabhimatya ya buddhimaan ॥ 242.14 ॥

bhojanaani vichitraani ratnaani vividhaani cha ।
ekaraatraantaraashitvamekakaalibhojanam ॥ 242.15 ॥

chaturthaasht’amakaalam cha shasht’hakaalikameva cha ।
shad’raatrabhojanashchaiva tathaa chaasht’aahabhojanah’ ॥ 242.16 ॥

maasopavaasee moolaashee phalaahaarastathaiva cha ।
vaayubhakshashcha pinyaakadadhigomayabhojanah’ ॥ 242.17 ॥

gomootrabhojanashchaiva kaashapushpaashanastathaa ।
shaivaalabhojanashchaiva tathaa chaanyena vartayan ॥ 242.18 ॥

vartayanjsheermaparnaishcha prakeernaphalabhojanah’ ।
vividhaani cha kri’chchhraani sevate siddhikaankshayaa ॥ 242.19 ॥

chaandraayanaani vidhivallingaani vividhaani cha ।
chaaturaashramyayuktaani dharmaadharmaashrayaanyapi ॥ 242.20 ॥

upaashrayaanapyaparaanpaakhand’aanvividhaanapi ।
viviktaashcha shilaachhaayaastathaa prasravanaani cha ॥ 242.21 ॥

pulinaani viviktaani vividhaani tapaamsi cha ।
yajnyaamshcha vividhaakaaraanvidyaashcha vividhaastathaa ॥ 242.22 ॥

niyamaanvividhaamshchaapi vividhaani tapaamsi cha ।
yajnyaamshcha vividhaakaaraanvidyaashcha vividhaastathaa ॥ 242.23 ॥

vanikpatham dvijakshatravaishyashoodraamstathaiva cha ।
daanaam cha vividhaakaaram deenaandhakri’panaadishu ॥ 242.24 ॥

abhimanyeta sandhaatum tathaiva vividhaangunaan ।
sattvam rajastamashchaiva dharmaarthai kaama eva cha ॥ 242.25 ॥

yajanaadhyayane daanam tathaivaa”huh’ pratigraham ।
yaajanaadhyaapane chaiva tathaa’nyadapi kinchana ॥ 242.26 ॥

yajanaadhyayane daanam tathaivaa”huh’ pratigraham ।
yaajanaadhyaapane chaiva tathaa’nyadapi kinchana ॥ 242.27 ॥

yanmamri’tyuvidhaanena tathaa vishasanena cha ।
shubhaashubhamayam sarvametadaahuh’ sanaatanam ॥ 242.28 ॥

prakri’tih’ kurute devee bhayam pralayameva cha ।
divasaante gunaanetaanateetyaiko’vatisht’hate ॥ 242.29 ॥

rashmijaalamivaa”dityastatkaalam samniyachchhati ।
evamevaisha tatsarvam kreed’aarthamabhimanyate ॥ 242.30 ॥

aatmaroopagunaanetaanvividhaanhri’dayapriyaan ।
evametaam prakurvaanah’ sargapralayadharmineem ॥ 242.31 ॥

kriyaam kriyaapathe raktastrigunastrigunaadhipah’ ।
kriyaakriyaapatopetastathaa taditi manyate ॥ 242.32 ॥

prakri’tyaa sarvamevedam jagadandheekri’tam vibho ।
rajasaa tamasaa chaiva vyaaptam sarvamanekadhaa ॥ 242.33 ॥

evam dvandvaanyateetaani mama vartanti nityashah’ ।
matta etaani jaayante pralaye yaanti maamapi ॥ 242.34 ॥

nistartavyaanthaitaani sarvaaneeti naraadhipa ।
manyate pakshabuddhatvaattathaiva sukri’taanyapi ॥ 242.35 ॥

bhoktavyaani mamaitaani vevalokagatena vai ।
ihaiva chainam bhokshyaami shubhaasubhaphalodayam ॥ 242.36 ॥

sukhamevam tu kartavyam sakri’tkri’tvaa sukham mama ॥

yaavadeva tu me saukhyam jaatyaam jaatyaam bhavishyati ॥ 242.37 ॥

bhavishyati na me duh’kham kri’tenehaapyanantakam ।
sukhaduh’kham hi maanushyam niraye chaapi majjanam ॥ 242.38 ॥

nirayaachchaapi maanushyam kaalenaishyaamyaham punah’ ।
manushyatvaachcha devatvam devatvaatpaurusham punah’ ॥ 242.39 ॥

manushyatvaachcha nirayam paryaayenopagachchhati ।
esha evam dvijaateenaamaatmaa vai sa gunairvri’tah’ ॥ 242.40 ॥

tena devamanushyeshu nirayam chopapadyate ।
mamatvenaa”vri’to nityam tatraiva parivartate ॥ 242.41 ॥

sargakot’isahasraani maranaantaasu moortishu ।
ya evam kurute karma shoobhaashubhaphalaatmakam ॥ 242.42 ॥

sa eva phalamaapnoti trishu lokeshu moortimaan ।
prakri’tih’ kurute karmashubhashubhaphalaatmakam ॥ 242.43 ॥

prakri’tishva tathaa”noti trishu lokeshu kaamanaa ।
tiryagyonimanushyatvale devaloke tathaiva cha ॥ 242.44 ॥

treeni sthaanaani chaitaani jaaneeyaatpraakri’taani ha ।
alingaprakri’titvaachcha lingairapyanumeeyate ॥ 242.45 ॥

tathaiva paurusham lingamanumaanaaddhi manyate ।
sa lingaantaramaasaadya praakri’tam lingamavranam ॥ 242.46 ॥

vranadvaaraanyadhisht’haaya karmaanyaatmani manyate ।
shrotraadeeni tu sarvaani pancha karmendriyaanyatha ॥ 242.47 ॥

raagaadeeni pravartante guneshviha gunaih’ saha ।
ahametaani vai kurvanmamaitaaneendriyaaniha ॥ 242.48 ॥

nirindriyo hi manyeta vranavaanasmi nirvranah’ ।
alingo lingamaatmaanamakaalam kaalamaatmanah’ ॥ 242.49 ॥

asattvam sattvamaatmaanamamri’tam mri’tamaatmanah’ ।
amri’tyum mri’tyumaatmaatmaanamabhavam bhavamaatmanah’ ॥ 242.50 ॥

akshetram kshetramaatmaanamasangam sangamaatmanah’ ।
atattvam tattvamaatmaanamabhavam bhavamaatmanah’ ॥ 242.51 ॥

aksharam ksharamaatmaanamabuddhatvaaddhi manyate ।
evamapratibuddhatvaadabuddhajanasevanaat ॥ 242.52 ॥

sargakot’isahasraani patanaantaani gachchhati ।
yanmaantarasahasraani maranaantaani gachchhati ॥ 242.53 ॥

tiryagyonimanushyatve devaloke tathaiva cha ।
chandramaa iva koshaanaam punastatra sahasrashah’ ॥ 242.54 ॥

neeyate’pratibuddhatvaadevameva kubuddhimaan ।
kalaa panchadashee yonistaddhaama iti pat’hyate ॥ 242.55 ॥

nityameva vijaaneehi somam vai shod’ashaamshakaih’ ।
kalayaa jaayate’jasram punah’ punarabuddhimaan ॥ 242.56 ॥

dheemaamshchaayam na bhavati nri’pa evam hi jaayate ।
shod’ashee tu kalaa sookshmaa sa soma upadhaaryataam ॥ 242.57 ॥

na toopayoojyate devairdaivaanapi yunakti sah’ ।
mamatvam kshapayitvaa tu jaayate nri’pasattama ॥

prakri’testrigunaayaastu sa eva triguno bhavet ॥ 242.58 ॥

iti shreemahaapuraane aadibraahme vasisht’hakaraalajanakasamvaade
dvichatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 242 ॥

rahmapuraanam

adhyaayah’ 243 (135)
vashisht’ham prati mokshadharmavishayako janakaprashnah’
yanaka uvaacha
aksharaksharayoresha dvayoh’ sambandha ishyate ।
streepumsayorvaa sambandha sa vai purusha uchyate ॥ 243.1 ॥

ri’te tu purusham neha stree garbhaandhaarayatyuta ।
ri’te striyam na purusho roopam nirvartate tathaa ॥ 243.2 ॥

anyonyasyaabhisambandhaanayonyagunasamshrayaat ।
roopam nirvartayedetadevam sarvaasu yonishu ॥ 243.3 ॥

ratyarthamatisamyogaadanyonyagumasamshrayaat ।
ri’tau nirvartate roopam tadvakshyaami nidarshanam ॥ 243.4 ॥

ye gunaah’ parushasyeha ye cha maaturgunaastathaa ।
asthi snaayu cha majjaa cha jaaneemah’ pitri’to dvija ॥ 243.5 ॥

tvangmaasashonitam cheti maatri’jaanyanushushruma ।
evametaddvijashresht’ha vedashaastreshu pat’hyate ॥ 243.6 ॥

pramaanam yachcha vedoktam shaastroktam yachcha pat’hyate ।
vedashaastrapramaanam cha pramaanam tatsanaatanam ॥ 243.7 ॥

evamevaabhisambandhau nityam prakri’tipoorushau ।
yachchaapi bhagavamstasmaanmokshadharmo na vidyate ॥ 243.8 ॥

athavaa’nantarakri’tam kinchideva nidarshanam ।
tanmamaa”chakshva tattvena pratyaksho hyasi sarvadaa ॥ 243.9 ॥

mokshakaamaa vayam chaapi kaankshaamo yadanaamayam ।
ajeyamajaram nityamateendriyamaneeshvaram ॥ 243.10 ॥

vasisht’ha uvaacha
yadetaduktam bhavataa vedashaastranidarshanam ।
evametadyataa vakshye tattvagraahee yathaa bhavaan ॥ 243.11 ॥

dhaaryate hi tvaayaa grantha ubhayorvedashaastrayoh’ ।
na cha granthasya tattvajnyo yathaatattvam nareshvara ॥ 243.12 ॥

yo hi vede cha shaastre cha graanthadhaaranatatparah’ ।
na cha grantaarthatattvajnyastasya taddhaaranam vri’thaa ॥ 243.13 ॥

bhaaram sa vahate tasya granthasyaartham na vetti yah’ ।
yastu granthaarthatattvajnyo naasya granthaagamo vri’thaa ॥ 243.14 ॥

granthasyaartham sa pri’sht’astu maadri’sho vaktumarhati ।
yathaatattvaabhigamanaadartham tasya sa vindati ॥ 243.15 ॥

na yah’ samutsukah’ kashchidgranthaartham sthoolabuddhimaan ।
sa katham mandavijnyaano grantham vakshyati nirnayaat ॥ 243.16 ॥

ajnyaatvaa granthatattvaani vaadam yah’ kurute narah’ ।
lobhaadvaa’pyathavaa dambhaatsa paapee narakam vrajet ॥ 243.17 ॥

nirnayam chaapi chchhidraatmaa na tadvakshyati tattvatah’ ।
so’peehaasyaarthatattvajnyo yasmaannaivaa”tmavaanapi ॥ 243.18 ॥

tasmaattvam shri’nu raajendra yathaitadanudri’shyate ।
yathaa tattvena saankhyeshu yogeshu cha mahaatmasu ॥ 243.19 ॥

yadeva yogaah’ pashyanti saankhyam tadanugamyate ।
ekam saankhyaam cha yogam cha yah’ yapashyati sa buddhimaan ॥ 243.20 ॥

tvangmaamsam rudhiram medah’ pittam majjaa’sthi snaayu cha ।
etadaindriyakam taata yadbhavaanitthamaattha maam ॥ 243.21 ॥

dravyaaddravyasya nirvri’ttirindriyaadindriyam tathaa ।
dehaaddehamavaapnoti beejaadbeejam tathaiva cha ॥ 243.22 ॥

nirindriyasya beejasya nirdravyasyaapi dehinah’ ।
katham gunaa bhavishyanti nirgunatvaanmahaatmanah’ ॥ 243.23 ॥

gunaa guneshu jaayante tatraiva viramanti cha ।
evam gunaah’ prakri’tijaa jaayante na cha yaanti cha ॥ 243.24 ॥

tvangmaamsam rudhiram medah’ pittam majjaa’sti snaayu cha ।
asht’au taanyatha shukrena jaaneehi praakri’tena vai ॥ 243.25 ॥

pumaamshchaivaapumaamschaiva streelingam praakri’tam smri’tam ।
vaayuresha pumaamshchaiva rasa ityabhidheeyate ॥ 243.26 ॥

alingaa prakri’tirlingairupalabhyati saa”tmajaih’ ।
yathaa pushpaphalairnityam moortam chaamoortayastathaa ॥ 243.27 ॥

evamapyanumaanena sa lingamupalabhyate ।
panchavimshatikastaata lingeshu niyataatmakah’ ॥ 243.28 ॥

anaadinidhano’nantah’ sarvadarshanakevalah’ ।
kevalam tvabhimaanitvaadguneshu guna uchyate ॥ 243.29 ॥

gunaa gunavatah’ santi nirgunasya kuto gunaah’ ।
tasmaadevam vijaananti ye janaa gunadarshinah’ ॥ 243.30 ॥

yadaa tvesha gunaanetaanpraakri’taanabhimanyate ।
tadaa sa gunavaaneva gunabhedaanprapashyati ॥ 243.31 ॥

yattadbuddheh’ param praahuh’ saankhyayogam cha sarvashah’ ।
budhyamaanam mahaapraajnyaah’ prabuddhaparivarjanaat ॥ 243.32 ॥

aprabuddham yathaa vyaktam svagunaih’ praahureeshvaram ।
nirgunam cheshvaram nityamadhisht’haataarameva cha ॥ 243.33 ॥

prakri’teshcha gunaanaam cha panchavimshatikam budhaah’ ।
saankhyayoge cha kushalaa budhyante paramaishinah’ ॥ 243.34 ॥

yadaa prabuddhamavyaktamavasthaata(pa)nanee(bhee)ravah’ ।
budhyamaanam na budhyante’vagachchhanti samam tadaa ॥ 243.35 ॥

etannadarshanam samyangna samyaganudarshanam ।
budhyamaanam prabudhyante dvaabhyaam pri’thagarindama ॥ 243.36 ॥

parasparenaitaduktam ksharaaksharanidarshanam ।
ekatvadarshanam chaasya naanaatvam chaasya darshanam ॥ 243.37 ॥

panchavimshatinisht’ho’yam tadaa samyakprachakshate ।
ekatvadarshanam chaasya naanaatvam chaasya darshanam ॥ 243.38 ॥

tattvavittattvayoreva pri’thagetannidarshanam ।
panchavimsatibhistattvam tattvamaahurmaneeshinah’ ॥ 243.39 ॥

nistattvam panchavimshasya paramaahurmashinah’ ।
varjyasya varjyamaachaaram tattvam tattvaatsanaatanam ॥ 243.40 ॥

karaalajanaka uvaacha
naanaatvaikatvamityuktam tvayaitaddvijasattama ।
pashyatastadvi sandigdhametayorvai nidarshanam ॥ 243.41 ॥

tathaa buddhaprabuddhaabhyaam budhyamaanasya chaanagha ।
sthoolabuddhyaa na pashyaami tattvametanna samshayah’ ॥ 243.42 ॥

aksharaksharayoruktam tvayaa yadapi kaaranam ।
tadapyasthirabuddhitvaatpranasht’amiva me’nagha ॥ 243.43 ॥

tadetachchhrotumichchhaami naanaatvaikatvadarshanam ।
dvandvam chaivaaniruddham cha budhyamaanam cha tattvatah’ ॥ 243.44 ॥

vidyaavidye cha bhagavannaksharam ksharameva cha ।
saankhyayogam cha kri’tsnena buddhaabuddhim pri’thakpri’thak ॥ 243.45 ॥

vasisht’ha uvaacha
hanta te sampravakshyaami yadetadanupri’chchhasi ।
yogakri’tyam mahaaraaja pri’thageva shri’nushva me ॥ 243.46 ॥

yogakri’tyam tu yogaanaam dhyaanameva param balam ।
tachchaapi dvividham dhyaanamaahurvidyaavido janaah’ ॥ 243.47 ॥

ekagrataa cha manasah’ praanaayaamastathaiva cha ।
praanaayaamastu saguno nirguno maanasastathaa ॥ 243.48 ॥

mootrotsarge pureeshe cha bhojane cha naraadhipa(?) ।
dvikaalam nopabhri’njeeta shesham bhunjeeta tatparah’ ॥ 243.49 ॥

indriyaaneendriyaarthebhyo nivartya manasaa munih’ ।
dashadvaadashabhirvaa’pi chaturvimshaatparam yatah’ ॥ 243.50 ॥

sa chodanaabhirmatimaannaatmaanam chodayedatha ।
tisht’hantamajaram tam tu yattaduktam maneeshibhih’ ॥ 243.51 ॥

vishvaatmaa satatam jnyeya ityevamanusushruma ।
dravyam hyaheenamanaso naanyatheti vinishchayah’ ॥ 243.52 ॥

vimuktah’ sarvasangebhyo lavaahaaro jitendriyah’ ।
poorvaraatre paardhe cha dhaarayeeta mano hri’di ॥ 243.53 ॥

sthireekri’tyendriyagraamam manasaa mithileshvara ।
mano buddhyaa sthiram kri’tvaa paashaana iva nishchalah’ ॥ 243.54 ॥

sthaanuvachchaapyakampyah’ syaaddaaruvachchaapi nishchalah’ ।
buddhyaa vidhividhaanajnyaastato yuktam prachakshate ॥ 243.55 ॥

na shri’noti na chaa”ghraati na cha pashyati kinchana ।
na cha saparsham vijaanaati na cha sankalpate manah’ ॥ 243.56 ॥

na chaapi manyate kinchinna cha budhyeta kaasht’havat ।
tadaa prakri’timaapannam yuktamaahurmaneeshinah’ ॥ 243.57 ॥

na bhaati hi yathaa deepo deeptistadvachcha dri’shyate ।
nilingaschaadhashchordhvam cha tiryaggatimavaapnuyaat ॥ 243.58 ॥

tadaa tadupapannashcha yasmindri’sht’e cha kathyate ।
hri’dayastho’ntaraatmeti jnyeyo jnyastaata madvidhaih’ ॥ 243.59 ॥

nirdhooma iva saptaarchiraaditya iva rashmivaan ।
vaidyuto’gnirivaa’kaashe pasyatyaatmaanamaatmani ॥ 243.60 ॥

yam pasyanti mahaatmaano dhri’timanto maneeshinah’ ।
braahmanaa brahmayonisthaa hyayonimamri’taatmakam ॥ 243.61 ॥

tadevaa”huranubhyo’nu tanmahadbhyo mahattaram ।
sarvatra sarvabhooteshu dhruvam tisht’hanna dri’shyate ॥ 243.62 ॥

buddhidravyena dri’shyena manodeepena lokakri’t ।
mahatastamasastataata paare tisht’hanna taamasah’ ॥ 243.63 ॥

tamaso doora ityuktastattvajnyairvedapaaragaih’ ।
vimalo vimatashchaiva nirlingo’lingasanjnyakah’ ॥ 243.64 ॥

yoga esha hi lokaanaam kimanyadyogalakshanam ।
evam pashyanprapashyena aatmaanamajaram param ॥ 243.65 ॥

yogadarshanametaavaduktam te tattvato mayaa ।
saankhyajnyaanam pravakshyaami parisankhyaanidarshanam ॥ 243.66 ॥

avyaktamaahuh’ prakhyaanam paraam prakri’timaatmanah’ ।
tasmaanmahaatsamutpannam dviteeyam raajasattama ॥ 243.67 ॥

ahankaarastu mahatastri’teeya iti nah’ shrutam ।
panchabhootaanyahankaaraadaahuh’ saankhyaatmadarshinah’ ॥ 243.68 ॥

etaah’ prakri’tayastvasht’au vikaaraashchaapi shod’asha ।
pancha chaiva visheshaashcha tathaa panchendriyaani cha ॥ 243.69 ॥

etaavadeva tattvaanaam saankhyamaahurmaneeshinah’ ।
saankhye saankhyavidhaanajnyaa nityam saankhyapathe sthitaah’ ॥ 243.70 ॥

yasmaadyadabhijaayeta tattatraiva praleeyate ।
leeyante pratilomaani gri’hyante chaantaraatmanaa ॥ 243.71 ॥

aanulomyena jaayante leeyante pratilomatah’ ।
gunaa guneshu satatam saagarasyormayo yathaa ॥ 243.72 ॥

sargapralaya etaavaanprakri’ternri’pasattama ।
ekatvam pralaye chaasya bahutvam cha tathaa sri’ji ॥ 243.73 ॥

evameva cha raajendra vijnyeyam jnyaanakovidaih’ ।
adhisht’haataaramavyaktamasyaapyetannidarshanam ॥ 243.74 ॥

ekatvam cha bahutvam cha prakri’teranutattvavaan ।
ektamva pralaye chaasya bahutvam cha pravartanaat ॥ 243.75 ॥

bahulaa”tmaa raajendra prochyate yatisattamaih’ ।
adhisht’haanaadadhisht’haataa kshetraanaamiti nah’ shrutam ॥ 243.76 ॥

adhisht’haateti raajendra prochyate yatisattamaih’ ।
adhisht’haanaadadhisht’haataa kshetraanaamiti nah’shrutam ॥ 243.77 ॥

kshetram jaanaati chaavyaktam jnyetrajnya iti chochyate ।
avyaktike pure shete purushashcheti kathyate ॥ 243.78 ॥

anyadeva cha kshetram syaadanyah’ kshetrajnya uchyate ।
kshetramavyakta ityuktam jnyaataaram panchavimshakam ॥ 243.79 ॥

anyadeva cha jnyaanam syaadanyajjnyeyam taduchyate ।
nyaanamavyaktamityuktam jnyeyo vai panchavimshakam ॥ 243.80 ॥

avyaktam kshetramityuktam tathaa sattvam tatheshvaram ।
aneeshvaramatattvam cha tattvam tatpanchavimshakam ॥ 243.81 ॥

saankyadarshanametaavatparisankhyaa na vidyate ।
sankhyaam prakurute chaiva prakri’tim cha pravakshyate ॥ 243.82 ॥

chatvaarimshachchaturvimshatpratisankhyaaya tattvatah’ ।
sankhyaa sahasrakri’tyaa tu nistattvah’ panchavimshakah’ ॥ 243.83 ॥

panchavimshatprabuddhaatmaa budhyamaana iti shrutah’ ।
yadaa budhyati aatmaanam tadaa bhavati kevalah’ ॥ 243.84 ॥

samyagdarshanametaavadbhaashitam tava tattvatah’ ।
evametadvijaanantah’ saamyataam pratiyaantyuta ॥ 243.85 ॥

samyangnidarshanam naama pratyaksham prakri’testathaa ।
gunavattvaadyathaitaani nirgunebhyastathaa bhavet ॥ 243.86 ॥

samyangnidarshanam naama pratyaksham prakri’testathaa ।
gunavattvaadyathaitaani nirgunebhyastathaa bhavet ॥ 243.87 ॥

pashyantyamatayo ye nacha samyakteshu cha darshanam ।
te vyaktim pratipadyante punah’ punararindama ॥ 243.88 ॥

sarvametadvijaananto na sarvasya prabodhanaat ।
vyaktibhootaa bhavishyanti vyaktasyaivaanuvartanaat ॥ 243.89 ॥

sarvamavyaktamityuktamasarvah’ panchavimshakah’ ।
ya evamabhijaananti na bhayam teshu vidyate ॥ 243.90 ॥

iti shreemahaapuraane aadibraahme vasisht’hakaraalajanakasamvaade
trichatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 243 ॥

adhyaayah’ 244 (136)
vidyaavidyayoh’svaroopakathanam
vasisht’ha uvaacha
saankhyadarshanametaavaduktam te nri’pasattama ।
vidyaavidye tvidaaneem me tvam nibodhaanupoorvashah’ ॥ 244.1 ॥

abhedyamaahuravyaktam sargapralayadharminah’ ।
sargapralaya ityuktam vidyaavidye cha vimshakah’ ॥ 244.2 ॥

parasparasya vidyaa vai tannibodhaanupoorvashah’ ।
yathoktamri’shibhistaata saankhyasyaatinidarshanam ॥ 244.3 ॥

karmendriyaanaam sarveshaam vidyaa buddheendriyam smri’tam ।
buddheendriyaanaam cha tathaa vishashaa iti nah’ shrutam ॥ 244.4 ॥

vishayaanaam manasteshaam vidyaamaahurmaneeshinah’ ।
manasah’ pancha bhootaani vidyaa ityabhichakshate ॥ 244.5 ॥

ahankaarastu bhootaanaam panchaanaam naatra samshayah’ ।
ahankaarastathaa vidyaa buddhirvidyaa nareshvara ॥ 244.6 ॥

buddhyaa prakri’tiravyaktam tattvaanaam parameshvarah’ ।
vidyaa jnyeyaa narashresht’ha vidhishcha paramah’ smri’tah’ ॥ 244.7 ॥

avyaktamaparam praahurvidyaa vai panchavimshakah’ ।
sarvasya sarvamityuktam jnyeyajnyaanasya paaragah’ ॥ 244.8 ॥

nyaanamavyaktamityuktam jnyeyam vai panchavimsakam ।
tathaiva jnyaanamavyaktam vijnyaataa panchavimshakah’ ॥ 244.9 ॥

vidyaavidye tu tattvena mayokte vai visheshatah’ ।
aksharam cha ksharam chaiva yaduktam tannibodha me ॥ 244.10 ॥

ubhaavetau ksharaavuktau ubhaavetaavana(thaa)ksharau ।
kaaranam tu pravakshyaami yathaajnyaanam tu jnyaanatah’ ॥ 244.11 ॥

anaadinidhanaavetau ubhaaveveshvarau matau ।
tattavasanjnyaavubhaaveva prochyate jnyaanachintakaih’ ॥ 244.12 ॥

sargapralayadharmitvaadavyaktam praahuravyayam ।
tadetadgunasargaaya vikurvaanam punah’ punah’ ॥ 244.13 ॥

gunaanaam mahadaadeenaamutpadyati parasparam ।
adhisht’haanam kshetramaahuretadvai panchavimshakam ॥ 244.14 ॥

yadantargunajaalam tu tadvyaktaatmani sankshipet ।
tadaham tadgunaistastu panchavimshe vileeyate ॥ 244.15 ॥

gunaa guneshu leeyante tadekaa prakri’tirbhavet ।
kshetrajnyo’pi tadaa taavatkshetrajnyah’ sampraneeyate ॥ 244.16 ॥

yadaa’ksharam prakri’tiryam gachchhate gunasanjnyitaa ।
nirgunatvam cha vai dehe guneshu parivartanaat ॥ 244.17 ॥

evameva cha kshetrajnyah’ kshetrajnyaanaparikshayaat ।
prakri’tyaa nirgunastvesha ityevamanushushruma ॥ 244.18 ॥

ksharo bhavatyesha yadaa gunavatee guneshvatha ।
prakri’tim tvatha janaati nirgunatvam tathaatmanah’ ॥ 244.19 ॥

tathaa vishuddho bhavati prakri’te parivarjanaat ।
anyo’hamanyeyamiti yadaa budhyati buddhimaan ॥ 244.20 ॥

tadaisho’vyathataameti na cha mishratvamaavrajet ।
prakri’tyaa chaisha raajendra mishro’nyo’nyasya dri’shyate ॥ 244.21 ॥

yadaa tu gunajaalam tatpraakri’tam vijugupsate ।
pashyate cha param pashyamstadaa pashyamstadaa pashyannu samsri’jet ॥ 244.22 ॥

kim mayaa kri’tametaavadyo’ham kaalanimajjanah’ ।
yathaa matsyo hyabhijnyaanaadanuvartitavaanjalam ॥ 244.23 ॥

ahameva hi sammohaadanyamanyam janaajjanam ।
matsyo yathodakajnyaanaadanuvartitavaaniha ॥ 244.24 ॥

matsyo’nyatvamathaajnyaanaadudakaannaabhimanyate ।
aatmaanam tadavajnyaanaadanyam chaiva na vedmyaham ॥ 244.25 ॥

mamaastu dhikkubuddhasya yo’ham magna imam punah’ ।
anuvartitavaanmohaadanyamanyam janaajjanam ॥ 244.26 ॥

ayamanubhavedbandhuranena saha me bhayam ।
saamyamekatvaatam yaato yaadri’shastaadri’shastvaham ॥ 244.27 ॥

tulyataamiha pashyaami sadri’sho’hamanena vai ।
ayam hi vimalo vyaktamahameedri’shakastadaa ॥ 244.28 ॥

yo’hamajnyaanasammohaadajnyayaa sampravri’ttavaan ।
samsargaadatisamsargaatsthitah’ kaalamimam tvaham ॥ 244.29 ॥

so’hamevam vasheebhootah’ kaalametam na buddhavaan ।
uttamaadhamamadhyaanaam taamaham kathamaavase ॥ 244.30 ॥

samaanamaayayaa cheha sahavaasamaham katham ।
gachchhaamyabuddhabhaavatvaadihedeeneem sthiro va ॥ 244.31 ॥

sahavaasam na yaasyaami kaalametam vivanchanaat ।
vanchito hyanayaa yaddhi nirvikaaro vikaarayaa ॥ 244.32 ॥

na tattadaparaaddam syaadaparaadho hyayam mama ।
yo’hamatrabhavam saktah’ paraangmukhamupasthitah’ ॥ 244.33 ॥

tato’sminbahuroopo’tha sthito moortiramoortimaan ।
amoortishchaapyamoortaatmaa mamatvena pradharshitah’ ॥ 244.34 ॥

prakri’tyaa cha tayaa tena taasu taasviha yonishu ।
nirmamasya mamatvena vikri’tam taasu taasu cha ॥ 244.35 ॥

yonishu vartamaanena nasht’asanjnyena chetasaa ।
samataa na mayaa kaachidahankaare kri’taa mayaa ॥ 244.36 ॥

aatmaanam bahudhaa kri’tvaa so’yam bhooyo yunakti maam ।
idaaneemavabuddho’smi nirmamo nirahankri’tah’ ॥ 244.37 ॥

mamatvam manasaa nityamahankaarakri’taatmakam ।
apalagnaamimaam hitvaa samshrayishye niraamayam ॥ 244.38 ॥

anena saamyam yaasyaami naanayaa’hamachetasaa ।
kshemam mama sahaanena naivaikamanayaa saha ॥ 244.39 ॥

evam paramasambodhaatpanchavimsho’nubuddhavaan ।
aksharatvam nigachchhati tyaktvaa ksharamanaamayam ॥ 244.40 ॥

avyaktam vyaktadharmaanam sagunam nirgunam tathaa ।
nirgunam prathamam dri’sht’vaa taadri’gbhavati maithila ॥ 244.41 ॥

aksharaksharayoretaduktam tava nidarshanam ।
mayeha jnyaanasampannam yathaa shrutinidrashanaat ॥ 244.42 ॥

nih’sandigdham cha sookshmam cha vishuddham vimalam tathaa ।
pravakshyaami tu te bhooyastannibodha yathaashrutam ॥ 244.43 ॥

saankhyayogo mayaa proktah’ shaastradvayanidarshanaat ।
yadeva saankyashaastroktam yogadarshanameva tat ॥ 244.44 ॥

prabodhanaparam jnyaanam saankhyaanaamavaneepate ।
vispasht’am prochyate tatra shishyaanaam hitakaamyayaa ॥ 244.45 ॥

bri’hachchaivamidam shaastramityaahurvidusho janaah’ ।
asmimshcha shaastre yogaanaam punarbhavapurah’saram ॥ 244.46 ॥

panchavimshaatparam tattvam pat’hyate cha naraadhipa ।
saankhyaanaam tu param tattvam yathaavadanuvarnitam ॥ 244.47 ॥

buddhamapratibuddham cha budhyamaanam cha tattvatah’ ।
budhyamaanam cha buddhatvam praahuryoganidarshanam ॥ 244.48 ॥

buddhamapratibuddham cha budhyamaanam cha tattvatah’ ।
budhyamaanam cha buddhatvam praahuryoganidarshanam ॥ 244.49 ॥

iti shreemahaapuraane aadibraahme vasisht’hakaraalajanakasamvaade
chatushchatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 244 ॥

adhyaayah’ 245 (137)
ajasyaapi vikriyayaa naanaabhavanam
vasisht’ha uvaacha
aprabuddhamathaavyaktamimam gunanidhim sadaa ।
gunaanaam dhaaryataam tattvam sri’jatyaakshipate tathaa ॥ 245.1 ॥

ajo hi kreed’ayaa bhoopa vikriyaam praapta ityuta ।
aatmaanam bahudhaa kri’tvaa naanena pratichakshate ॥ 245.2 ॥

etadevam vikurvaano budhyamaano na budhyate ।
gunaanaacharate hyesha sri’jatyaakshipate tathaa ॥ 245.3 ॥

avyaktabodhanaachchaiva budhyamaanam vadantyapi ।
na tvevam budhyate’vyaktam sagunam taata nirgunam ॥ 245.4 ॥

kadaachittveva khalvetattadaahuh’ pratibuddhakam ।
budhyate yadi chaavyaktametadvai panchavimshakam ॥ 245.5 ॥

budhyamaano bhavatyesha mamaatmaka iti kshutah’ ।
anyonyapratibuddhena vadantyavyaktamachyutam ॥ 245.6 ॥

avyaktabodhanaachchaiva budhyamaanam vadantyuta ।
panchavimsham mahaatmanaam na chaasaavapi budhyate ॥ 245.7 ॥

shad’vimsham vimalam buddhamaprameyam mahaadyute ।
satatam panchavimsham tu chaturvimsham vibudhyate ॥ 245.8 ॥

dri’shyaadri’shye hyanugatatatsvabhaave mahaadyute ।
avyaktam chaiva tadbrahma budhyate taata kevalam ॥ 245.9 ॥

panchavimsham chaturvimshamaatmaanamanupashyati ।
budhyamaano yadaa”tmaanamanyaa’hamiti manyate ॥ 245.10 ॥

tadaa prakri’timaanesha bhavatyavyaktalochanah’ ।
budhyate cha paraam buddhim vishuddhaamamalaam yathaa(daa) ॥ 245.11 ॥

shad’vimsham raajashaardoola tadaa buddhah’ kri’to vrajet ।
tatastyajati so’vyaktasargapralayadharminam ॥ 245.12 ॥

nirgunaam prakri’tim veda gunayuktaamachetanaam ।
tatah’ kevaladharmaa’sau bhavatyavyaktadarshanaat ॥ 245.13 ॥

kevalena samaagamya vimuktaatmaanamaapnuyaat ।
etattu tattvamityaahurnistattvamajaraamaram ॥ 245.14 ॥

tattvasamshravanaadeva tattvajnyo jaayate nri’pa ।
panchavimshatitattvaani pravadanti maneeshinah’ ॥ 245.15 ॥

na chaiva tattvavaamstaata samsaareshu nimajjati ।
eshaamupaiti tattvam hi kshipram budhyasva lakshanam ॥ 245.16 ॥

shad’vimsho’yamiti praajnyo gri’hyamaano’jaraamarah’ ।
kevalena balenaiva samataam yaatyasamshayam ॥ 245.17 ॥

shad’vimshena prabuddhena budhyamaano’pyabuddhimaan ।
etannaanaatvamityuktam saankhyashrutinidarshanaat ॥ 245.18 ॥

chetanena sametasya panchavimshatikasya ha ।
ekatvam vai bhavettasya yadaa buddhyaa’nubudhyate ॥ 245.19 ॥

budhyamaanena buddhena samataam yaati maitila ।
sangadharmaa bhavatyesha nih’sangaatmaa naraadhipa ॥ 245.20 ॥

nih’sangaatmaanamaasaadya shad’vimsham karmaja viduh’ ।
vibhustyajati chaavyaktam yadaa tvetadvibudhyate ॥ 245.21 ॥

chaturvimshamagaadham cha shad’vimshasya prabodhanaat ।
esha hyapratibuddhashcha budhyamaanastu te’nagha ॥ 245.22 ॥

ukto buddhashcha tattvena yathaashrutinidarshanaat ।
mashakodumbare yadvadanyatvam tadvadetayoh'(kataa) ॥ 245.23 ॥

matsyodakam yathaa tadvadanyatpamupalabhyate ।
evameva cha gantavyam naanaatvaikatvametayoh’ ॥ 245.24 ॥

etaavanmoksha ityukto jnyaanavijnyaanasanjnyitah’ ।
panchavimshatikasyaa”shu yo’yam dehe pravartate ॥ 245.25 ॥

esha mokshayitavyeti praahuravyaktagocharaat ।
so’yamevam vimuchyeta naanyatheti vinishchayah’ ॥ 245.26 ॥

parashcha paradharmaa cha bhavatyeva sametya vai ।
vishuddhadharmaashuddhena naashuddhena cha buddhimaan ॥ 245.27 ॥

vimuktadharmaa buddhena sametya purusharshabha ।
viyogadharminaa chaiva vimuktaatmaa bhavatyatha ॥ 245.28 ॥

vimokshinaa vimokshashcha sametyeha tathaa bhavet ।
shuchikarmaa shuchishchaiva bhavatyamitabuddhimaan ॥ 245.29 ॥

vimalaatmaa cha bhavati sametya vimalaatmanaa ।
kevalaatmaa tathaa chaiva kevalena sametya vai ॥

svatantrashcha svatantrena svatantratvamavaapyate ॥ 245.30 ॥

etaavadetatkathitam mayaa te tathyam mahaaraaja yathaarthatattvam ।
amatsarastvam pratigri’hya buddhyaa, sanaatanam brahma vishuddhamaadyam ॥ 245.31 ॥

tadvedanisht’hasya janasya raajan, pradeyametatparamam tvayaa bhavet ।
vidhitsaamaanaaya nibodhakaarakam, prabodhahetoh’ pranatasya shaasanam ॥ 245.32 ॥

na deyametachcha yathaa’nri’taatmane, shat’haaya kleebaaya na jihmabuddhaye ।
na pand’itajnyaanaparopataapine, deyam tathaa shishyavibodhanaaya ॥ 245.33 ॥

shraddhaanvitaayaatha gunaanvitaaya, paraapavaadaadvirataaya nityam ।
vishuddhayogaaya budhaaya chaiva, kri’paavate’tha kshamine hitaaya ॥ 245.34 ॥

viviktasheelaaya vidhipriyayaaya, vivaadaheenaaya bahushrutaaya ।
vineetaveshaaya nahaitukaatmane, sadaiva gri’hyam tvidameva deyam ॥ 245.35 ॥

etairgunairheenatame na deyametatparam brahma vishuddhamaahuh’ ।
na shreyase yokshyati taadri’she kri’tam, dharmapravaktaaramapaatradaanaat ॥ 245.36 ॥

pri’thveemimaam vaa yadi ratnapoornaam,dadyaadadeyam tvidamavrataaya ।
yitendriyaaya prayataaya deyam, deyam param tattvavide narendra ॥ 245.37 ॥

karaala maa te bhayamasti kinchidetachchrutam brahma param tvayaa’dya ।
yathaavaduktam paramam vapitram, vishokamatyantamanaadimadhyam ॥ 245.38 ॥

agaadhametadajaraamaram cha, niraamayam veetabhayam shivam cha ।
sameekshya moham paravaadasanjnyametasya tattvaarthamimam viditvaa ॥ 245.39 ॥

avaaptametaddhi puraa sanaatanaaddhiranyagarbhaaddhi tato naraadhipa ।
prasaadya yatnena tamugratejasam, sanaatanam brahma yathaa tvayaitat ॥ 245.40 ॥

pri’sht’astvayaa chaa’smi yathaa narendra, tathaa mayedam tvayi noktamanyat ।
yathaa’vaapnam brahmano me narendra, mahaajnyaanam mokshavidaam paraayanam ॥ 245.41 ॥

etaduktam param brahma yasmaannaa’vartate punah’ ।
panchavisham munishresht’haa vasisht’hena yathaa puraa ॥ 245.42 ॥

punaraavri’ttimaapnoti paramam jnyaanamavyayam ।
naati budhyati tattvena budhyamaano’jaraamaram ॥ 245.43 ॥

etannih’shreyasakaram jnyaanam paramam mayaa ।
kathitam tattvato vipraah’ shrutvaa devarshito dvijaah’ ॥ 245.44 ॥

hiranyagarbhaadri’shinaa vasisht’hena samaahri’tam ।
vasisht’haadri’shisaardoolo naarado’vaaptavaanidam ॥ 245.45 ॥

naaradaadviditam mahyametaduktam sanaatanam ।
maa shuchadhvam munishresht’haah’ shrutvaitatparamam padam ॥ 245.46 ॥

yena ksharaakshare bhinne na bhayam tasya vidyate ।
vidyate tu bhayam yasya yo nainam vetti tattvatah’ ॥ 245.47 ॥

avijnyaanaachcha mood’haatmaa punah’ punarupadravaan ।
pretya jaatisahasraani maranaantaanyupaashnute ॥ 245.48 ॥

devalokam tathaa tiryangmaanushyamapi chaashnute ।
yadi vaa muchyate vaa’pi tasmaadajnyaanasaagaraat ॥ 245.49 ॥

ajnyaanasaagare ghore hyavyaktaagaadha uchyate ।
ahanyahani majjanti yatra bhootaani bho dvijaah’ ॥ 245.50 ॥

tasmaadagaadhaadavyaktaadupaksheenaatsanaatanaat ।
tasmaadyuyam virajasakaa vitamaskaashcha bho dvijaah’ ॥ 245.51 ॥

evam mayaa munishresht’haah’ saaraatsaarataram param ।
kathitam paramam moksham yam jnyaatvaa na nivartate ॥ 245.52 ॥

na naastikaaya daatavya naabhaktaaya kadaachana ।
na dusht’amataye vipraa na shraddhaavimukhaaya cha ॥ 245.53 ॥

iti shreemahaapuraane aadibraahme vasisht’hakaraalajanakasamvaadasamaaptiniroopanam naama
panchatvaarimshadadhikadvishatatamo’dhyaayah’ ॥ 245 ॥

Also Read:

Vyasagita from Brahma Purana Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vyasagita from Brahma Purana Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top