Templesinindiainfo

Best Spiritual Website

Shankara Gita Lyrics in English

Shankara Geetaa in English:

॥ shankarageetaa ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
prathamo’dhyaayah’ ॥1 ॥

maarkand’eya uvaacha ।
kailaasashikhare ramye naanaadhaatuvichitrite ।
naanaadrumalataakeerne naanaapakshininaadite ॥ 1 ॥

gangaanirjharasanjaate satatam chaarunih’svane ।
devadevam mahaadevam paryapri’chchhata bhaargavah’ ॥ 2 ॥

raama uvaacha ।
devadeva mahaadeva gangaalulitamoordhaja ।
shashaankalekhaasamyukta jat’aabhaaratibhaasvara ॥ 3 ॥

paarvateedattadehaardha kaamakaalaanganaashana ।
bhaganetraantakaachintya pooshno dashanashaatana ॥ 4 ॥

tvattah’ parataram devam naanyam pashyaami kanchana ।
poojayanti sadaa lingam tava devaah’ savaasavaah’ ॥ 5 ॥

stuvanti tvaamri’shiganaa dhyaayanti cha muhurmuhuh’ ।
poojayanti tathaa bhaktyaa varadam parameshvara ॥ 6 ॥

yagato’sya samutpattisthitisamhaarapaalane ।
tvaamekam kaaranam manye tvayi sarvam pratisht’hitam ॥ 7 ॥
kam tvam dhyaayasi devesha tatra me samshayo mahaan ।
aachakshva tanme bhagavan yadyanugraahyataa mayi ॥ 8 ॥

pramaadasaammukhyatayaa mayaitadvisrambhamaasaadya jagatpradhaana ।
bhavantameed’yam pranipatya moordhnaa pri’chchhaami sanjaatakutoohalaatmaa ॥ 9 ॥

iti shreevishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade
parashuraamopaakhyaane
shankarageetaasu raamaprashno namaikapanchaashattamo’dhyaayah’ ॥51 ॥

atha shreevishnudharmottare prathamakhand’aantargate
shankarageetaasu dviteeyo’dhyaayah’ ॥2 ॥

shankara uvaacha ।
tvadukto’yamanuprashno raama raajeevalochana ।
tvamekah’ shrotumarho’si matto bhri’gukulodvaha ॥ 1 ॥

yattatparamakam dhaama mama bhaargavanandana ।
yattadaksharamavyaktam paaram yasmaanna vidyate ।
nyaanajnyeyam jnyaanagamyam hri’di sarvasya chaashritam ॥ 2 ॥

tvaamaham pund’areekaaksham chintayaami janaardanam ।
etadraama rahasyam te yathaavatkathitam vachah’ ॥ 3 ॥

ye bhaktaastamajam devam na te yaanti paraabhavam ।
tameeshamajamavyaktam sarvabhootaparaayanam ॥ 4 ॥

naaraayanamanirdeshyam jagatkaaranakaaranam ।
sarvatah’ paanipaadam tam sarvato’kshishiromukham ॥ 5 ॥

sarvatah’ shrutimalloke sarvamaavri’tya tisht’hati ।
saarvendriyagunaabhaasam sarvendriyavivarjitam ॥ 6 ॥

asaktam sarvatashchaiva nirgunam gunabhoktri’ cha ।
bahirantashcha bhootanaamacharashchara eva cha ॥ 7 ॥

sookshmatvaattadavijnyeyam doorastham chaantikam cha yat ।
avibhaktam vibhakteshu vibhaktamiva cha sthitam ॥ 8 ॥

bhootavarti cha tajjnyeyam grasishnu prabhavishnu cha । bhootabhartri’-as per
BG)
jyotishaamapi tajjyotih’ tamasaam paramuchyate ॥ 9 ॥ (tamasah’-as per BG)
anaadimatparam brahma na sattannaa’saduchyate ।
prakri’tirvikri’tiryo’sau jagataam bhootabhaavanah’ ॥ 10 ॥

yasmaatparataram naasti tam devam chintayaamyaham ।
ichchhaamaatramidam sarvam trailokyam sacharaacharam ॥ 11 ॥

yasya devaadidevasya tam devam chintayaamyaham ।
yasmin sarvam yatah’ sarvam yah’ sarvam sarvatashcha yah’ ॥ 12 ॥

yashcha sarvamayo devastam devam chintayaamyayam ।
yogeeshvaram padmanaabham vishnum jishnum jagatpatim ॥ 13 ॥

yagannaatham vishaalaaksham chintayaami jagadgurum ।
shuchim shuchipadam hamsam tatparam paramesht’hinam ॥ 14 ॥

yuktvaa sarvaatmanaa”tmaanam tam prapadye jagatpatim ।
yasmin vishvaani bhootaani tisht’hanti cha vishanti cha ॥ 15 ॥

gunabhootaani bhooteshe sootre maniganaa iva ।
yasminnitye tate tantau dri’sht’e sragiva tisht’hati ॥ 16 ॥

sadasadgrathitam vishvam vishvaange vishvakarmani ।
harim sahasrashirasam sahasracharanekshanam ॥ 17 ॥

praahurnaaraayanam devam yam vishvasya paraayanam ।
aneeyasaamaneeyaamsam sthavisht’ham cha sthaveeyasaam ॥ 18 ॥

gareeyasaam garisht’ham cha shresht’ham cha shreyasaamapi ।
yam vaakeshvanuvaakeshu nishatsoopanishatsvapi ॥ 19 ॥

gri’nanti satyakarmaanam satyam satyeshu saamasu ।
chaturbhishchaturaatmaanam sattvastham saattvataam patim ॥ 20 ॥

yam divyairdevamarchanti muhyaih’ paramanaamabhih’ ।
yamananyo vyapetaasheeraatmaanam veetakalmasham ॥ 21 ॥

isht’vaanantyaaya govindam pashyatyaatmanyavasthitam ।
puraanah’ purushah’ prokto brahmaa prokto yugaadishu ॥ 22 ॥

kshaye sankarshanah’ proktastamupaasyamupaasmahe ।
yamekam bahudhaa”tmaanam praadurbhootamadhokshajam ॥ 23 ॥

naanyabhaktaah’ kriyaavanto yajante sarvakaamadam ।
yamaahurjagataam kosham yasmin sannihitaah’ prajaah’ ॥ 24 ॥

yasmin lokaah’ sphuranteeme jale shakunayo yathaa ।
ri’tamekaaksharam brahma yattatsadasatah’ param ॥ 25 ॥

anaadimadhyaparyantam na devaa narshayo viduh’ ।
yam suraasuragandharvaassasiddharshimahoragaah’ ॥ 26 ॥

prayataa nityamarchanti paramam duh’khabheshajam ।
anaadinidhanam devamaatmayonim sanaatanam ॥ 27 ॥

apratarkyamavijnyeyam harim naaraayanam prabhum ।
ativaayvindrakarmaanam chaatisooryaagnitejasam ॥ 28 ॥

atibuddheendriyagraamam tam prapadye prajaapatim ।
yam vai vishvasya kartaaram jagatastasthushaam patim ॥ 29 ॥

vadanti jagato’dhyakshamaksharam paramam padam ।
yasyaagniraasyam dyaurmoordhaa kham naabhishcharanau kshitih’ ॥ 30 ॥

chandraadityau cha nayane tam devam chintayaamyaham ।
yasya trilokee jat’hare yasya kaasht’haashcha vaahanaah’ ॥ 31 ॥

yasya shvaasashcha pavanastam devam chintayaamyaham ।
vishaye vartamaanaanaam yam tam vaisheshikairgunaih’ ॥ 32 ॥

praahurvishayagoptaaram tam devam chintayaamyaham ।
parah’ kaalaatparo yajnyaatparassadasatashcha yah’ ॥ 33 ॥

anaadiraadirvishvasya tam devam chintayaamyaham ।
padbhyaam yasya kshitirjaataa shrotraabhyaam cha tathaa dishah’ ॥ 34 ॥

poorvabhaage divam yasya tam devam chintayaamyaham ।
naabhyaam yasyaantarikshasya naasaabhyaam pavanasya cha ॥ 35 ॥

prasvedaadambhasaam janma tam devam chintayaamyaham ॥ 36 ॥

varaahasheersham narasimharoopam
deveshvaram vaamanarooparoopam ।
trailokyanaatham varadam varenyam
tam raama nityam manasaa nato’smi ॥ 37 ॥

vaktraadyasya braahmanaassamprabhootaa
yadvakshasah’ kshatriyaah’ samprabhootaah’ ।
yasyoruyugmaachcha tathaiva vaishyaah’
padbhyaam tathaa yasya shoodraah’ prasootaah’ ॥ 38 ॥

vyaaptam tathaa yena jagatsamagram
vibhootibhirbhootabhavodbhavena ।
devaadhinaatham varadam varenyam
tam raama nityam manasaa nato’smi ॥ 39 ॥

iti shreevishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade
shreebhaargavaraamaprashne
shankarageetaasu dhyeyanirdesho naama dvipanchaashattamo’dhyaayah’ ॥52 ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
tri’teeyo’dhyaayah’ ॥3 ॥

raama uvaacha ।
varaaham narasimham cha vaamanam cha maheshvara ।
tvatto’ham shrotumichchhaami praadurbhaavaanmahaatmanah’ ॥ 1 ॥

shankara uvaacha ।
aditishcha ditishchaiva dve bhaarye kashyapasya cha ।
aditirjanayaamaasa devaanindrapurogamaan ॥ 2 ॥

ditishcha janayaamaasa dvau putrau bheemavikramau ।
hiranyaaksham duraadharsham hiranyakashipum tathaa ॥ 3 ॥

tato’bhishiktavaan shakram devaraajye prajaapatih’ ।
daanavaanaam tathaa raajye hiranyaaksham balotkat’am ॥ 4 ॥

abhishichya tayoh’ praadaatsvargam paataalameva cha ।
paataalam shaasati tathaa hiranyaakshe mahaasure ॥ 5 ॥

dharaadhaaraa dharaam tyaktvaa khamutpetoo rayaatpuraa । dharaadharaa?
pakshavanto mahaabhaaga noonam bhaavyarthachoditaah’ ॥ 6 ॥

dharaadharaparityaktaa dharaa chalanibandhanaa ।
yadaa tadaa daityapuram sakalam vyaaptamambhasaa ॥ 7 ॥

dri’sht’vaiva svapuram vyaaptamambhasaa ditijottamah’ ।
sainyamudyojayaamaasa jaatashankah’ suraan prati ॥ 8 ॥

udyuktena sa sainyena daityaanaam chaturanginaa ।
vijitya tridashaanjanye aajahaara trivisht’apam ॥ 9 ॥

hri’taadhikaaraastridashaa jagmuh’ sharanamanjasaa ।
devaraajam puraskri’tya vaasudevamajam vibhum ॥ 10 ॥

tridashaan sharanam praptaan hiranyaakshavivaasitaan ।
samyojyaabhayadaanena visasarja janaardanah’ ॥ 11 ॥

visri’jya tridashaan sarvaan chintayaamaasa keshavah’ ।
kinnu roopamaham kri’tvaa ghaatayishye suraardanam ॥ 12 ॥

tiryangmanushyadevaanaamavadhyah’ sa suraantakah’ ।
brahmano varadaanena tasmaattasya vadhepsayaa ॥ 13 ॥

nri’varaaho bhavishyaami na devo na cha maanushah’ ।
tiryagroopena chaivaaham ghaatayishyaami tam tatah’ ॥ 14 ॥

etaavaduktvaa sangena nri’varaaho’bhavatprabhuh’ ।
choornitaanjanashailaabhastaptajaamboonadaambarah’ ॥ 15 ॥

yamunaavarttakri’shnaangah’ tadaavartatanooruhah’ ।
tadogha iva durvaaryastatpitraa tejasaa samah’ ॥ 16 ॥

tatpravaaha ivaakshobhyastatpravaaha ivaughavaan ।
tatpravaahaamalatanustatpravaahamanoharah’ ॥ 17 ॥

sajalaanjanakri’shnaangah’ sajalaambudasachchhavih’ ।
peetavaasaastadaa bhaati savidyudiva toyadah’ ॥ 18 ॥

urasaa dhaarayan haaram shashaankasadri’shachchhavih’ ।
shushubhe sarvabhootaatmaa sabalaaka ivaambudah’ ॥ 19 ॥

shashaankalekhaavimale damsht’re tasya virejatuh’ ।
meghaantaritabimbasya dvau bhaagau shashino yathaa ॥ 20 ॥

karaabhyaam dhaarayan bhaati shankhachakre janaardanah’ ।
chandraarkasadri’she raama paadachaareeva parvatah’ ॥ 21 ॥

mahaajeemootasankaasho mahaajeemootasannibhah’ ।
mahaajeemootavadvegee mahaabalaparaakramah’ ॥ 22 ॥

daanavendravadhaakaankshee hiranyaakshasabhaam yayau ।
hiranyaaksho’pi tam dri’sht’vaa nri’varaaham janaardanam ॥ 23 ॥

daanavaamshchodayaamaasa tiryagjaatamapoorvakam ।
gri’hyataam badhyataam chaiva kreed’aartham sthaapyataam tathaa ॥ 24 ॥

ityevamuktah’ samrabdhah’ paashahastaamstu daanavaan ।
yighri’kshamaanaamshchakrena jaghaana shatasho rane ॥ 25 ॥

hanyamaaneshu daityeshu hiranyaaksho’tha daanavaan ।
chodayaamaasa samrabdhaan varaahaadhikakaaranaat ॥ 26 ॥

choditaa daanavendrena daanavaah’ shastrapaanayah’ ।
pravavarshustathaa devam shastravarshena keshavam ॥ 27 ॥

daityaah’ shastranipaatena devadevasya chakrinah’ ।
naiva shekurvri’thaakartum yatnavanto’pi nirbhayaah’ ॥ 28 ॥

hanyamaano’pi daityendraih’ daanavaan madhusoodanah’ ।
yaghaana chakrena tadaa shatasho’tha sahasrashah’ ॥ 29 ॥

hanyamaaneshu sainyeshu hiranyaakshah’ svayam tatah’ ।
utthaaya dhanushaa devam pravavarsha surottamam ॥ 30 ॥

hiranyaakshastu taan dri’sht’vaa viphalaamshcha shileemukhaan ।
shileemukhaabhaan sampashyan samapashyanmahadbhayam ॥ 31 ॥

tato’strairyuyudhe tena devadevena chakrinaa ।
taanyasya phalaheenaani chakaara bhagavaan svayam ॥ 32 ॥

tato gadaam kaanchanapat’t’anaddhaam vibhooshitaam kinkinijaalasanghaih’ ।
chikshepa daityaadhipatih’ sa ghoraam taam chaapi devo viphaleechakaara ॥ 33 ॥

shaktim tatah’ pat’t’avinaddhamadhyaamulkaanalaabhaam tapaneeyachitraam ।
chikshepa daityassa varaahakaaye hunkaaradagdhaa nipapaata saa cha ॥ 34 ॥

tatastrishoolam jvalitaagrashoolam sa sheeghragam devaganasya sankhye ।
daityaadhipastasya sasarja vegaadavekshitah’ so’pi jagaama bhoomim ॥ 35 ॥

shankhasvanenaapi janaardanashcha vidraavya daityaan sakalaan mahaatmaa ।
sakund’alam daityaganaadhipasya chichchheda chakrena shirah’ prasahya ॥ 36 ॥

nipaatite daityapatau sa devah’ sampoojitah’ shakrapitaamahaabhyaam ।
mayaa cha sarvaistridashaih’ sametairjagaama kaasht’haam manasaa tvabheesht’aam ॥ 37 ॥

shakro’pi labdhvaa tridivam mahaatmaa chichchheda pakshaan dharaneedharaanaam ।
raraksha chemaam sakalaam trilokeem dharmena dharmajnyabhri’taam varisht’hah’ ॥ 38 ॥

iti shreevishnudharmottare prathamakhand’e shankarageetaasu nri’varaahapraadurbhaave
hiranyaakshavadho naama tripanchaashattamo’dhyaayah’ ॥53 ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
chaturtho’dhyaayah’ ॥4 ॥

shankara uvaacha ।
hiranyaakshe hate daitye bhraataa tasya mahaatmanah’ ।
hiranyakashipurnaama chakaarogram mahattapah’ ॥ 1 ॥

dashavarshasahasraani dashavarshashataani cha ।
yayopavaasaniratah’ snaanamaunaashritavratah’ ॥ 2 ॥

tapah’shamadamaabhyaam cha brahmacharyena chaanagha ।
brahmaa preetamanaastasya svayamaagatya bhaargava ॥ 3 ॥

vimaanenaarkavarnena hamsayuktena bhaasvataa ।
aadityaissahitah’ saadhyaissahito marudashvibhih’ ॥ 4 ॥

rudrairvishvasahaayaishcha yaksharaakshasapannagaih’ ।
digbhirvidigbhishcha tathaa khecharaishcha mahaagrahaih’ ॥ 5 ॥

nimnagaabhih’ samudraishcha maasartvayanasandhibhih’ ।
nakshatraishcha muhoortaishcha kaalasyaavayavaistathaa ॥ 6 ॥

devarshibhih’ punyatamaih’ siddhaih’ saptarshibhistathaa ।
raajarshibhih’ punyatamairgandharvairapsaroganaih’ ॥ 7 ॥

charaacharaguruh’ shreemaan vri’tah’ sarvairdivaukasaih’ ।
brahmaa brahmavidaam shresht’ho daityam vachanamabraveet ॥ 8 ॥

brahmovaacha ।
preeto’smi tava bhaktasya tapasaanena suvrata ।
varam varaya bhadram te yathesht’am kaamamaapnuhi ॥ 9 ॥

hiranyakashipuruvaacha ।
na devaasuragandharvaa na yakshoragaraakshasaah’ ।
na maanushaah’ pishaachaa vaa hanyurmaam devasattama ॥ 10 ॥

ri’shayo’pi na maam shaapam kruddhaa lokapitaamaha ।
shapeyustapasaa yuktaa varametadvri’nomyaham ॥ 11 ॥

na shastrena na chaastrena girinaa paadapena cha ।
na shushkena na chaa”rdrena vadham me syaatkathanchana ॥ 12 ॥

bhaveyamahamevaarkah’ somo vaayurhutaashanah’ ।
salilam chaantariksham cha nakshatraani disho dasha ॥ 13 ॥

aham krodhashcha kaamashcha varuno vaasavo yamah’ ।
dhanadashcha tathaadhyaksho yakshah’ kimpurushaadhipah’ ॥ 14 ॥

brahmovaacha ।
ete divyavaraamstaata mayaa dattaastavaadbhutaah’ ।
sarvaan kaamaanimaamstasmaatpraapsyasi tvam na samshayah’ ॥ 15 ॥

shankara uvaacha ।
evamuktvaa sa bhagavaan jagaamaakaashameva hi ।
vairaajam devasadanam maharshiganasevitam ॥ 16 ॥

tato devaashcha naagaashcha gandharvaa munayastathaa ।
varapradaanam shrutvaiva pitaamahamupasthitaah’ ॥ 17 ॥

devaa oochuh’ ।
varenaanena bhagavan vadhishyati sa no’surah’ ।
tannah’ praseeda bhagavan vadho’pyasya vichintyataam ॥ 18 ॥

bhagavaan sarvabhootaanaam svayambhooraadikri’tprabhuh’ ।
srasht’aa cha havyakavyaanaam chaavyaktah’ prakri’tirdhruvah’ ॥ 19 ॥

shankara uvaacha ।
sarvalokahitam vaakyam shrutvaa devah’ prajaapatih’ ।
provaacha varado vaakyam sarvaan devaganaamstatah’ ॥ 20 ॥

brahmovaacha ।
avashyam tridashaastena praaptavyam tapasah’ phalam ।
tata(?)stasya vadham vishnustapaso’nte karishyati ॥ 21 ॥

shankara uvaacha ।
evam shrutvaa suraah’ sarve vaakyam pankajajanmanah’ ।
svaani sthaanaani divyaani jagmuste vai mudaanvitaah’ ॥ 22 ॥

laghumaatre vare tasmin sarvaah’ so’baadhata prajaah’ । (labdhamaatre?)
hiranyakashipurdaityo varadaanena darpitah’ ॥ 23 ॥

aashrameshu mahaatmaano muneendraan samshitavrataan ।
satyadharmarataan daantaan duraadharsho bhavamstu sah’ ॥ 24 ॥

devan tribhuvanasthaamshcha paraajitya mahaasurah’ ।
trailokyam vashamaaneeya svarge vasati daanavah’ ॥ 25 ॥

yadaa varamadonmatto hyaavaasam kri’tavaan divi ।
yaajnyiyaan kri’tavaan daityaanayaajnyeyaashcha devataah’ ॥ 26 ॥

aadityavasavo rudraa vishvedevaastathaashvinau ।
bhri’gavo’ngirasah’ saadhyaa marutashcha savaasavaah’ ॥ 27 ॥

sharanyam sharanam vishnumupatasthurmahaabalam ।
devam brahmamayam vishnum brahmabhootasanaatanam ॥ 28 ॥

bhootabhavyabhavishyasya prabhum lokaparaayanam ।
naaraayanam vibhum devaah’ sharanyam sharanam gataah’ ॥ 29 ॥

devaa oochuh’ ।
traayasva no’dya devesha hiranyakashiporvadhaat ।
tvam hi nah’ paramo devo brahmaadeenaam surottama ॥ 30 ॥

protphullaamalapatraaksha shatrupakshakshayankara ।
kshayaaya ditivamshasya sharanam tvam bhavasva nah’ ॥ 31 ॥

shreebhagavaanuvaacha ।
bhayam tyajadhvamamaraa abhayam vo dadaamyaham ।
tathaiva tridivam devaah’ pratipadyata maachiram ॥ 32 ॥

esho’mum sabalam daityam varadaanena darpitam ।
avadhyamamarendraanaam daanavendram nihanmyaham ॥ 33 ॥

shankara uvaacha ।
evamuktvaa sa bhagavaan visri’jya tridiveshvaraan ।
naarasimham vapushchakre sahasraamshusamaprabham ॥ 34 ॥

praamshum kanakashailaabham jvaalaapunjavibhooshitam
.daityasainyamahaambhodhivad’avaanalavarchasam ॥ 35 ॥

sandhyaanuraktameghaabham neelavaasasamachyutam ।
devadaaruvanachchhannam yathaa merum mahaagirim ॥ 36 ॥

sampoornavaktradashanaih’ shashaankashakalopamaih’ ।
poornam muktaaphalaih’ shubhraih’ samudramiva kaanchanam ॥ 37 ॥

nakhairvidrumasankaashairviraajitakaradvayam ।
daityanaathakshayakaraih’ krodhasyeva yathaankuraih’ ॥ 38 ॥

sat’aabhaaram sakut’ilam vahnijvaalaagrapingalam ।
dhaarayan bhaati sarvaatmaa daavaanalamivaachalah’ ॥ 39 ॥

dri’shyaadri’shyamukhe tasya jihvaabhyuditachanchalaa ।
pralayaantaambudasyeva chanchalaa tu tad’illataa ॥ 40 ॥

aavartibhirlomaghanaih’ vyaaptam vigrahamoorjitam ।
mahaakat’itat’askandhamalaatapratimekshanam ॥ 41 ॥

kalpaantameghanirghoshajvaalaanih’shvaasamaarutam ।
durnireekshyam duraadharsham vajramadhyavibheeshanam ॥ 42 ॥

kri’tvaa moortim nri’simhasya daanavendrasabhaam yayau ।
taam babhanja tu vegena daityaanaam bhayavardhanah’ ॥ 43 ॥

bhajyamaanaam sabhaam dri’sht’vaa nri’simhena mahaatmanaa ।
hiranyakashipoo raajaa daanavaan samachodayat ॥ 44 ॥

sattvajaatamidam ghoram chaapoorvam punaraagatam ।
ghaatayadhvam duraadharsham yena me naashitaa sabhaa ॥ 45 ॥

tasya tadvachanam shrutvaa daityaah’ shatasahasrashah’ ।
aayudhairvividhairjaghnurdevadevam janaardanam ॥ 46 ॥

naanaayudhasahasraani tasya gaatreshu bhaargava ।
visheernaanyeva dri’shyante mri’llosht’aaneeva parvate ॥ 47 ॥

daityaayudhaanaam vaiphalyam kri’tvaa hatvaa cha daanavaan ।
karapaadaprahaaraishcha shatasho’tha sahasrashah’ ॥ 48 ॥

yagraaha vegaaddaiteyam hiranyakashipum tatah’ ।
nri’simhahetorvikraantamastravarshamahaambudam ॥ 49 ॥

vegenotsangamaaropya kadaleedalaleelayaa ।
daarayaamaasa daityesham vakshasthalamahaagirim ॥ 50 ॥

kri’tvaa tamasubhirheenam daityesham keshavah’ svayam ।
asuraanaam vinaasham cha kruddho naraharirvyadhaat ॥ 51 ॥

hatvaasuram shonitabinduchitram sampoojya devaah’ saha vaasavena ।
yagmuh’ svadhishnyaani mudaa sametaa devo’pyathaantarhitamoortiraasa ॥ 52 ॥

iti shrivishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade shankarageetaasu
narasimhapraadurbhaavo naama chatushpanchaashattamo’dhyaayah’ ॥54 ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
panchamo’dhyaayah’ ॥5 ॥

shankara uvaacha ।
hate hiranyakashipau daanave devakant’ake ।
hatasheshaastu daiteyaah’ paataalatalamaashritaah’ ॥ 1 ॥

paataalatalasamstheshu daanaveshu mahaayashaah’ ।
prahlaadapautro dharmaatmaa virochanasuto balih’ ॥ 2 ॥

aaraadhya tapasogrena varam lebhe pitaamahaat ।
avadhyatvamajeyatvam samareshu suraasuraih’ ॥ 3 ॥

varalabdham balim jnyaatvaa punashchakrurditeh’ sutaah’ ।
prahri’sht’aa daityaraajaanam prahlaadaanumaterbalim ॥ 4 ॥

sampraapya daityaraajyam tu balena chaturanginaa ।
yitvaa deveshvaram shakramaajahaaraamaraavateem ॥ 5 ॥

sthaanabhrasht’o mahendro’pi kashyapam sharanam gatah’ ।
kashyapena tadaa saardham brahmaanam sharanam gatah’ ॥ 6 ॥

brahmanaa’bhihito devam jagaama sharanam harim ।
amri’taadhmaatameghaabham shankhachakragadaadharam ॥ 7 ॥

devo’pyabhayadaanena samyojya balasoodanam ।
uvaacha vachanam kaale meghagambheerayaa giraa ॥ 8 ॥

shreebhagavaanuvaacha ।
gachchha shakra bhavishyaami traataa te balasoodana ।
devaroopadharo bhootvaa vanchayishyaami tam balim ॥ 9 ॥

shankara uvaacha ।
evamuktastadaa shakrah’ prayayau kashyapaashramam ।
aadideshaaditergarbham chaamshenaatha cha sarvadaa ॥ 10 ॥

garbhasya eva tejaamsi daanavebhyah’ sa aadade ।
tatah’ kaalena sushuve aditirvaamanaakri’tim ॥ 11 ॥

yasmin jaate suraganaah’ praharshamatulam gataah’ ।
ri’shayashcha mahaabhaagaastraikaalyaamaladarshinah’ ॥ 12 ॥

etasminneva kaale tu hayamedhaaya deekshitah’ ।
balirdaityapatih’ shrimaan syaaligraamamupaashritah’ ॥ 13 ॥

vaamaskandhe tamaadaaya tasya yajnye bri’haspatih’ ।
anayadbhri’gushaardoola noonam tasyaiva maayayaa ॥ 14 ॥

yajnyavaat’am sa sampraapya yajnyam tusht’aava vaamanah’ ।
aatmaanamaatmanaa brahman bhasmachchhanna ivaanalah’ ॥ 15 ॥

praveshayaamaasa cha tam balirdharmabhri’taam varah’ ।
dadarsha cha mahaabhaagam vaamanam sumanoharam ॥ 16 ॥

samyuktasarvaavayavaih’ peenaih’ sankshiptaparvabhih’ ।
kri’shnaajinajat’aadand’akamand’aluviraajitam ॥ 17 ॥

vikramishyan yathaa vyaaghro leeyati sma svavigraham ।
vikramishyamstathaivorveem leenagaatrah’ svavigrahe ॥ 18 ॥

etasminneva kaale tu hayamedhaaya deekshitah’ ।
tasmaattu praarthayadraajan dehi mahyam kramatrayam ॥ 19 ॥

evamuktastu devena balirdaityaganaadhipah’ ।
pradadaavudakam tasya paavayasveti chaabraveet ॥ 20 ॥

annyachcha yadabheesht’am te tadgri’haana dvijottama ।
pratijagraaha cha jalam pravaatyeva tadaa harih’ ॥ 21 ॥

udangmukhairdaityavaraih’ veekshyamaana ivaambudah’ ।
aakramamstu harirlokaan daanavaah’ shastrapaanayah’ ॥ 22 ॥

abhidravanti vegena naanaavaktrashirodharaah’ ।
garud’aananaah’ khad’gamukhaa mayooravadanaastadaa ॥ 23 ॥

ghoraa makaravaktraashcha krosht’uvaktraashcha daanavaah’ ।
aakhudarduravaktraashcha ghoravri’kamukhaastathaa ॥ 24 ॥

maarjaarashashavaktraashcha hamsakaakaananaastathaa ।
godhaashalyakavaktraashcha ajaavimahishaananaah’ ॥ 25 ॥

simhavyaaghrashri’gaalaanaam dveepivaanarapakshinaam ।
hastyashvagokharosht’raanaam bhujagaanaam samaananaah’ ॥ 26 ॥

pratigrahajalam praapya vyavardhata tadaa harih’ ।
udangmukhairdevaganaireekshamaana ivaambudah’ ॥ 27 ॥

vikramantam harim lokaan daanavaah’ shastrapaanayah’ ।
matsyakachchhapavaktraanaam darduraanaam samaananaah’ ॥ 28 ॥

sthooladantaa vivri’ttaakshaa lambosht’hajat’haraastathaa ।
pingalaakshaa vivri’ttaasyaa naanaabaahushirodharaah’ ॥ 29 ॥

sthoolaagranaasaashchipit’aa mahaahanukapaalinah’ ।
cheenaamshukottaraasangaah’ kechitkri’shnaajinaambaraah’ ॥ 30 ॥

bhujangabharanaashchaanye kechinmukut’abhooshitaah’ ।
sakund’alaah’ sakat’akaah’ sashirastraanamastakaah’ ॥ 31 ॥

dhanurbaanadharaashchaanye tathaa tomarapaanayah’ ।
khad’gacharmadharaashchaanye tathaa parighapaanayah’ ॥ 32 ॥

shataghneechakrahastaashcha gadaamusalapaanayah’ ।
ashmayantraayudhopetaa bhind’ipaalaayudhaastathaa ॥ 33 ॥

shoololookhalahastaashcha parashvadhadharaastathaa ।
mahaavri’kshapravahanaa mahaaparvatayodhinah’ ॥ 34 ॥

kramamaanam hri’sheekeshamupaavartanta sarvashah’ ।
sa taan mamarda sarvaatmaa tanmukhaan daityadaanavaan ॥ 35 ॥

saraseeva mahaapadmaan mahaahasteeva daanavaan ।
pramathya sarvaan daiteyaan hastapaadatalaistatah’ ॥ 36 ॥

roopam kri’tvaa mahaabheemamaajahaaraa”shu medineem ।
tasya vikramato bhoomim chandraadityau stanaantare ॥ 37 ॥

param prakramamaanasya naabhideshe vyavasthitau ।
tatah’ prakramamaanasya jaanudeshe vyavasthitau ॥ 38 ॥

tato’pi kramamaanasya padbhyaam devau vyavasthitau ।
yitvaa sa medineem kri’tsnaam hatvaa chaasurapungavaan ॥ 39 ॥

dadau shakraaya vasudhaam vishnurbalavataam varah’ ।
svam roopam cha tathaa”saadya daanavendramabhaashata ॥ 40 ॥

shreebhagavaanuvaacha ।
yajnyavaat’e tvadeeye’smin saaligraame mahaasura ।
mayaa nivisht’apaadena maapiteyam vasundharaa ॥ 41 ॥

prathamam tu padam jaatam naurbandhashikhare mama ।
dviteeyam merushikhare tri’teeyam naabhavatkvachit ॥ 42 ॥

tanme varaya daityendra yanmayaa”ptam pratigraham ।
baliruvaacha ।
yaavatee vasudhaa deva tvayaiva parinirmitaa ॥ 43 ॥

taavatee te na sampoornaa devadeva kramatrayam ।
na kri’tam yattvayaa deva kutastanme maheshvara ॥ 44 ॥

na cha tadvidyate deva tathaivaanyasya kasyachit ।
shreebhagavaanuvaacha ।
na me tvayaa”pooryate me daanavendra yathaashrutam ॥ 45 ॥

sutalam naama paataalam vasa tatra susamyatah’ ।
mayaiva nirmitaa tatra manasaa shobhanaa puree ॥ 46 ॥

nyaatibhih’ saha dharmisht’hairvasa tatra yathaasukham ।
tatra tvam bhokshyase bhogaan vishisht’aan balasoodanaat ॥ 47 ॥

avaapsyasi tathaa bhogaan lokaadvidhivivarjitaan ।
praakaamyayuktashcha tathaa lokeshu viharishyasi ॥ 48 ॥

manvantare dviteeye cha mahendratvam karishyasi ।
tejasaa cha madeeyena shakratve yokshyase bale ॥ 49 ॥

tava shatruganaan sarvaan ghaatayishyaamyaham tadaa ।
brahmanyastvam sharanyastvam yajnyasheelah’ priyamvadah’ ॥ 50 ॥

tapasvee daanasheelashcha vedavedaangapaaragah’ ।
tasmaadyashobhirvri’ddhyartham mayaa tvamabhisandhitah’ ॥ 51 ॥

devaraajaadhikaan bhogaan paataalastho’pi bhokshyase ।
sannidhaanancha tatraaham karishyaamyasuraadhipa ॥ 52 ॥

mayaa cha ramsyase saardham spri’haneeyah’ surairapi ।
shakratvam cha tathaa kri’tvaa bhaavye saavarnike’ntare ॥ 53 ॥

sarvasandhivinirmukto mayaiva saha ramsyase ॥ 54 ॥

shankara uvaacha ।
ityevamuktvaa sajalaambudaabhah’ prataptachaameekaradhautavastrah’ ।
adarshanam devavaro jagaama shakrashcha lebhe sakalaam trilokeem ॥ 55 ॥

iti shreevishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade shankarageetaasu
vaamanapraadurbhaavo naama panchapanchaashattamo’dhyaayah’ ॥55 ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
shasht’ho’dhyaayah’ ॥6 ॥
raama uvaacha ।
tasya devaadidevasya vishnoramitatejasah’ ।
tvatto’ham shrotumichchhaami divyaa aatmavibhootayah’ ॥ 1 ॥

shankara uvaacha ।
na shakyaa vistaraadvaktum devadevasya bhootayah’ ।
praadhaanyataste vakshyaami shri’nushvaikamanaa dvija ॥ 2 ॥

sarge brahmaa sthitau vishnuh’ samhaare cha tathaa harah’ ।
varuno vaayuraakaasho jyotishcha pri’thivee tathaa ॥ 3 ॥

dishashcha vidishchaapi tathaa ye cha digeeshvaraah’ ।
aadityaa vasavo rudraa bhri’gavo’ngirasastathaa ॥ 4 ॥

saadhyaashcha maruto devaa vishvedevaastathaiva cha ।
ashvinau puruhootashcha gandharvaapsarasaam ganaah’ ॥ 5 ॥

parvatodadhipaataalaa lokaa dveepaashcha bhaargava ।
tiryagoordhvamadhashchaiva tvingitam yashcha nengate ॥ 6 ॥

sachchaasachcha mahaabhaaga prakri’tirvikri’tishcha yah’ ।
kri’mikeet’apatangaanaam vayasaam yonayastathaa ॥ 7 ॥

vidyaadharaastathaa yakshaa naagaah’ sarpaah’ sakinnaraah’ ।
raakshasaashcha pishaachaashcha pitarah’ kaalasandhayah’ ॥ 8 ॥

dharmaarthakaamamokshaashcha dharmadvaaraani yaani cha ।
yajnyaangaani cha sarvaani bhootagraamam chaturvidham ॥ 9 ॥

yaraayujaand’ajaashchaiva samsvedajamathodbhijam ।
ekajyotih’ sa marutaam vasoonaam sa cha paavakah’ ॥ 10 ॥

ahirbudhnyashcha rudraanaam naadaivaashvinayostathaa ।
naaraayanashcha saadhyaanaam bhri’goonaam cha tathaa kratuh’ ॥ 11 ॥

aadityaanaam tathaa vishnuraayurangirasaam tathaa ।
vishveshaam chaiva devaanaam rochamaanah’ sukeertitah’ ॥ 12 ॥

vaasavah’ sarvadevaanaam jyotishaam cha hutaashanah’ ।
yamah’ samyamasheelaanaam viroopaakshah’ kshamaabhri’taam ॥ 13 ॥

yaadasaam varunashchaiva pavana plavataam tathaa ।
dhanaadhyakshashcha yakshaanaam rudro raudrastathaantarah’ ॥ 14 ॥

anantah’ sarvanaagaanaam sooryastejasvinaam tathaa ।
grahaanaam cha tathaa chandro nakshatraanaam cha kri’ttikaa ॥ 15 ॥

kaalah’ kalayataam shresht’ho yugaanaam cha kri’tam yugam ।
kalpam manvantareshaashcha manavashcha chaturdasha ॥ 16 ॥

sa eva devah’ sarvaatmaa ye cha deveshvaraastathaa ।
samvatsarastu varshaanaam chaayanaanaam tathottarah’ ॥ 17 ॥

maargasheershastu maasaanaam ri’toonaam kusumaakarah’ ।
shuklapakshastu pakshaanaam titheenaam poornimaa tithih’ ॥ 18 ॥

kaaranaanaam vadhah’ (?) prokto muhoortaanaam tathaa’bhijit ।
paataalaanaam sutalashcha samudraanaam payodadhih’ ॥ 19 ॥

yamboodveepashcha dveepaanaam lokaanaam satya uchyate ।
meruh’ shilochchayaanaam cha varsheshvapi cha bhaaratam ॥ 20 ॥

himaalayah’ sthaavaraanaam jaahnavee saritaam tathaa ।
pushkarah’ sarvateerthaanaam garud’ah’ pakshinaam tathaa ॥ 21 ॥

gandharvaanaam chitrarathah’ siddhaanaam kapilo munih’ ।
ri’sheenaam cha bhri’gurdevo devarsheenaam cha naaradah’ ॥ 22 ॥

tathaa brahmarsheenaam cha angiraah’ parikeertitah’ ।
vidyaadharaanaam sarveshaam devashchitraangadastathaa ॥ 23 ॥

kamvarah’ kinnaraanaam cha sarpaanaamatha vaasukih’ । (kandharah’?)
prahlaadah’ sarvadaityaanaam rambhaa chaapsarasaam tathaa ॥ 24 ॥

uchchaih’shravasamashvaanaam dhenoonaam chaiva kaamadhuk ।
airaavato gajendraanaam mri’gaanaam cha mri’gaadhipah’ ॥ 25 ॥

aayudhaanaam tathaa vajro naraanaam cha naraadhipah’ ।
kshamaa kshamaavataam devo buddhirbuddhimataamapi ।26 ॥

dharmaaviruddhah’ kaamashcha tathaa dharmabhri’taam nri’naam ।
dharmo dharmabhri’taam devastapashchaiva tapasvinaam ॥ 27 ॥

yajnyaanaam japayajnyashcha satyah’ satyavataam tathaa ।
vedaanaam saamavedashcha amshunaam jyotishaam patih’ ॥ 28 ॥

gaayatree sarvamantraanaam vaachah’ pravadataam tathaa ।
aksharaanaamakaarashcha yantraanaam cha tathaa dhanuh’ ॥ 29 ॥

adhyaatmavidyaa vidyaanaam kaveenaamushanaa kavih’ ।
chetanaa sarvabhootaanaamindriyaanaam manastathaa ॥ 30 ॥

brahmaa brahmavidaam devo jnyaanam jnyaanavataam tathaa ।
keertih’ shreervaak cha naareenaam smri’tirmedhaa tathaa kshamaa ॥ 31 ॥

aashramaanaam chaturthashcha varnaanaam braahmanastathaa ।
skandah’ senaapranetree’naam sadayashcha dayaavataam ॥ 32 ॥

yayashcha vyavasaayashcha tathotsaahavataam prabhuh’ ।
ashvatthah’ sarvavri’kshaanaamoshadheenaam tathaa yavah’ ॥ 33 ॥

mri’tyuh’ sa eva mriyataamudbhavashcha bhavishyataam ।
jhashaanaam makarashchaiva dyootam chhalayataam tathaa ॥ 34 ॥

maanashcha sarvaguhyaanaam ratnaanaam kanakam tathaa ।
dhri’tirbhoomau rasastejastejashchaiva hutaashane ॥ 35 ॥

vaayuh’ sparshagunaanaam cha kham cha shabdagunastathaa ।
evam vibhootibhih’ sarvam vyaapya tisht’hati bhaargava ॥ 36 ॥

ekaamshena bhri’gushresht’ha tasyaamshatritayam divi ।
devaashcha ri’shayashchaiva brahmaa chaaham cha bhaargava ॥ 37 ॥

chakshushaa yanna pashyanti vinaa jnyaanagatim dvija ।
nyaataa jnyeyastathaa dhyaataa dhyeyashchokto janaardanah’ ॥ 38 ॥

yajnyo yasht’aa cha govindah’ kshetram kshetrajnya eva cha ।
annamannaada evoktah’ sa eva cha gunatrayam ।39 ॥

gaamaavishya cha bhootaani dhaarayatyojasaa vibhuh’ ।
pushnaati chaushadheeh’ sarvaa somo bhootvaa rasaatmakah’ ॥ 40 ॥

praaninaam jat’harastho’gnirbhuktapaachee sa bhaargava ।
chesht’aakri’tpraaninaam brahman sa cha vaayuh’ shareeragah’ ॥ 41 ॥

yathaadityagatam tejo jagadbhaasayate’khilam ।
yachchandramasi yachchaagnau tattejastatra keertitam ॥ 42 ॥

sarvasya chaasau hri’di sannivisht’astasmaatsmri’tirjnyaanamapohanam cha ।
sarvaishcha devaishcha sa eva vandyo vedaantakri’dvedakri’deva chaasau ॥43 ॥

iti shreevishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade
shankarageetaasu
vibhootivarnanam naama shat’panchaashattamo’dhyaayah’ ॥56 ॥

atha shreevishnudharmottare prathamakhand’aantargate shankarageetaasu
saptamo’dhyaayah’ ॥7 ॥
raama uvaacha ।
aaraadhyate sa bhagavaan karmanaa yena shankara ।
tanmamaachakshva bhagavan sarvasattvasukhapradam ॥ 1 ॥

shankara uvaacha ।
saadhu raama mahaabhaaga saadhu daanavanaashana ।
yanmaam pri’chchhasi dharmajnya keshavaaraadhanam prati ॥ 2 ॥

divasam divasaardham vaa muhoortamekameva vaa ।
naashashchaasheshapaapasya bhaktirbhavati keshave ॥ 3 ॥

anekajanmasaahasrairnaanaayonyantareshu cha ।
yantoh’ kalmashaheenasya bhaktirbhavati keshave ॥ 4 ॥

naadhanyah’ keshavam stauti naadhanyo’rchayati prabhum ।
namatyadhanyashcha harim naadhanyo vetti maadhavam ॥ 5 ॥

manashcha taddhi dharmajnya keshave yatpravartate ।
saa buddhistadvrataayaiva satatam pratitisht’hati ॥ 6 ॥

saa vaanee keshavam devam yaa stauti bhri’gunandana ।
shravanau tau shrutaa yaabhyaam satatam tatkathaah’ shubhaah’ ॥ 7 ॥

avehi dharmajnya tathaa tatpoojaakaranaatkarau ।
tadekam saphalam karma keshavaarthaaya yatkri’tam ॥ 8 ॥

yato mukhyaphalaavaaptau karanam suprayojanam ।
manasaa tena kim kaaryam yanna tisht’hati keshave ॥ 9 ॥

buddhyaa vaa bhaargavashresht’ha tayaa naasti prayojanam ।
rogah’ saa rasanaa vaapi yayaa na stooyate harih’ ॥ 10 ॥

gartau brahmavratau karnau yaabhyaam tatkarma na shrutam ।
bhaarabhootaih’ karaih’ kaaryam ki tasya nri’pashordvija ॥ 11 ॥

yairna sampoojito devah’ shankhachakragadaadharah’ ।
paadau tau saphalau raama keshavaalayagaaminau ॥ 12 ॥

te cha netre mahaabhaaga yaabhyaam sandri’shyaate harih’ ।
kim tasya charanaih’ kaaryam kri’tasya nipunairdvija ॥ 13 ॥

yaabhyaam na vrajate jantuh’ keshavaalayadarshane ।
yaatyandhatulyam tam manye purusham purushottama ॥ 14 ॥

yo na pashyati dharmajnya keshavaarchaa punah’ punah’ ।
kleshasanjananam karma vri’thaa tadbhri’gunandana ॥ 15 ॥

keshavam prati yadraama kriyate’hani sarvadaa ।
pashya keshavamaaraadhya modamaanam shacheepatim ॥ 16 ॥

yamancha varunanchaiva tathaa vaishravanam prabhum ।
devendratvamatispheetam sarvabhootismitam(??) padam ॥ 17 ॥

haribhaktidrumaatpushpam raajasaatsaattvikam phalam ।
animaa mahimaa praaptih’ praakaamyam laghimaa tathaa ॥ 18 ॥

eeshitvancha vashitvancha yatra kaamaavasaayitaa ।
aaraadhya keshavam devam prapyante naatra samshayah’ ॥ 19 ॥

hatapratyangamaatango rudhiraarunabhootale ।
sangraame vijayam raama praapyate tatprasaadatah’ ॥ 20 ॥

mahaakat’itat’ashronyah’ peenonnatapayodharaah’ ।
akalankashashaankaabhavadanaa neelamoordhajaah’ ॥ 21 ॥

ramayanti naram svapne devaraamaa manoharaah’ ।
sakri’dyenaarchito devo helayaa vaa namaskri’tah’ ॥ 22 ॥

vedavedaangavapushaam muneenaam bhaavitaatmanaam ।
ri’shitvamapi dharmajnya vijnyeyam tatprasaadajam ॥ 23 ॥

ramante saha raamaabhih’ praapya vaidyaadharam padam ।
anyabhaavatayaa naamnah’ keertanaadapi bhaargava ॥ 24 ॥

ratnaparyankashayitaa mahaabhogaashcha bhoginah’ ।
veejyante saha raamaabhih’ keshavasmaranaadapi ॥ 25 ॥

saugandhike vane ramye kailaasaparvate dvija ।
yadyakshaa viharanti sma tatpraahuh’ kusumam nateh’ ॥ 26 ॥

ratnachitraasu ramyaasu nandanodyaanabhoomishu ।
kreed’anti cha saha streebhirgandharveebhih’ kathaashruteh’ ॥ 27 ॥

chatussamudravelaayaam meruvindhyapayodharaam ।
dharaam ye bhunjate bhoopaah’ pranipaatasya tatphalam ॥ 28 ॥

tasmaattavaaham vakshyaami yadyadaa charatah’ sadaa ।
purushasyeha bhagavaan sutoshastushyate harih’ ॥ 29 ॥

poojyah’ sa nityam varado mahaatmaa stavya sa nityam jagadekavandyah’ ।
dhyeyah’ sa nityam sakalaaghahartaa chaitaavaduktam tava raama guhyam ॥ 30 ॥

iti shreevishnudharmottare prathamakhand’e maarkand’eyavajrasamvaade
shankarageetaasu
bhaktiphalapradarshanam naama saptapanchaashattamo’dhyaayah’ ॥57 ॥

Also Read:

Shankara Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shankara Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top