Templesinindiainfo

Best Spiritual Website

Sharabha Upanishat Lyrics in English

Sharabha Upanishad in English:

॥ sharabhopanishat ॥
sarvam santyajya munayo yadbhajantyaatmaroopatah’ ।
tachchhaarabham tripaadbrahma svamaatramavashishyate ॥

om bhadram karnebhih’ shri’nuyaama devaah’ ।
bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaagumsastanoobhih’ ।
vyashema devahitam yadaayuh’ ।
svasti na indro vri’ddhashravaah’ । svasti nah’ pooshaa vishvadevaah’ ।
svasti nastaarkshyo arisht’anemih’ । svasti no bri’haspatirdadhaatu ॥

om shaantih’ shaantih’ shaantih’ ॥

atha hainam paippalaado brahmaanamuvaacha bho bhagavan
brahmavishnurudraanaam madhye ko vaa adhikataro dhyeyah’
syaattattvameva no brooheeti ।
tasmai sa hovaacha pitaamahashcha
he paippalaada shri’nu vaakyametat ।
bahooni punyaani kri’taani yena
tenaiva labhyah’ parameshvaro’sau ।
yasyaangajo’ham haririndramukhyaa
mohaanna jaananti surendramukhyaah’ ॥ 1 ॥

prabhum varenyam pitaram mahesham
yo brahmaanam vidadhaati tasmai ।
vedaamshcha sarvaanprahinoti chaagryam
tam vai prabhum pitaram devataanaam ॥ 2 ॥

mamaapi vishnorjanakam devameed’yam
yo’ntakaale sarvalokaansanjahaara ॥ 3 ॥

sa ekah’ shresht’hashcha sarvashaastaa sa eva varisht’hashcha ।
yo ghoram veshamaasthaaya sharabhaakhyam maheshvarah’ ।
nri’simham lokahantaaram sanjaghaana mahaabalah’ ॥ 4 ॥

harim harantam paadaabhyaamanuyaanti sureshvaraah’ ।
maavadheeh’ purusham vishnum vikramasva mahaanasi ॥ 5 ॥

kri’payaa bhagavaanvishnum vidadaara nakhaih’ kharaih’ ।
charmaambaro mahaaveero veerabhadro babhoova ha ॥ 6 ॥

sa eko rudro dhyeyah’ sarveshaam sarvasiddhaye । yo brahmanah’ panchavakrahantaa
tasmai rudraaya namo astu ॥ 7 ॥

yo visphulingena lalaat’ajena sarvam jagadbhasmasaatsankaroti ।
punashcha sri’sht’vaa punarapyarakshadevam svatantram prakat’eekaroti ।
tasmai rudraaya namo astu ॥ 8 ॥

yo vaamapaadena jaghaana kaalam ghoram pape’tho haalahalam dahantam ।
tasmai rudraaya namo astu ॥ 9 ॥

yo vaamapaadaarchitavishnunetrastasmai dadau chakramateeva hri’sht’ah’ ।
tasmai rudraaya namo astu ॥ 10 ॥

yo dakshayajnye surasanghaanvijitya
vishnum babandhoragapaashena veerah’ ।
tasmai rudraaya namo astu ॥ 11 ॥

yo leelayaiva tripuram dadaaha
vishnum kavim somasooryaagninetrah’ ।
sarve devaah’ pashutaamavaapuh’
svayam tasmaatpashupatirbabhoova ।
tasmai rudraaya namo astu ॥ 12 ॥

yo matsyakoormaadivaraahasimhaa-
nvishnum kramantam vaamanamaadivishnum ।
viviklavam peed’yamaanam suresham
bhasmeechakaara manmatham yamam cha ।
tasmai rudraaya namo astu ॥ 13 ॥

evam prakaarena bahudhaa pratusht’vaa
kshamaapayaamaasurneelakant’ham maheshvaram ।
taapatrayasamudbhootajanmamri’tyujaraadibhih’ ।
naavidhaani duh’khaani jahaara parameshvarah’ ॥14 ॥

evam mantraih’ praarthyamaana aatmaa vai sarvadehinaam ।
shankaro bhagavaanaadyo raraksha sakalaah’ prajaah’ ॥ 15 ॥

yatpaadaambhoruhadvandvam mri’gyate vishnunaa saha ।
stutvaa stutyam maheshaanamavaangmanasagocharam ॥ 16 ॥

bhaktyaa namratanorvishnoh’ prasaadamakarodvibhuh’ ।
yato vaacho nivartante apraapya manasaa saha ।
aanandam brahmano vidvaanna bibheti kadaachaneti ॥ 17 ॥

anoraneeyaanmahato maheeyaa-
naatmaasyajantornihito guhaayaam ।
tamakratum pashyati veetashoko
dhaatuh’prasaadaanmahimaanameesham ॥ 18 ॥

vasisht’havaiyaasakivaamadeva-
virinchimukhyairhri’di bhaavyamaanah’ ।
sanatsujaataadisanaatanaadyai-
reed’yo mahesho bhagavaanaadidevah’ ॥ 19 ॥

satyo nityah’ sarvasaakshee mahesho
nityaanando nirvikalpo niraakhyah’ ।
achintyashaktirbhagavaangireeshah’
svaavidyayaa kalpitamaanabhoomih’ ॥ 20 ॥

atimohakaree maayaa mama vishnoshcha suvrata ।
tasya paadaambujadhyaanaaddustaraa sutaraa bhavet ॥ 21 ॥

vishnurvishvajagadyonih’ svaamshabhootaih’ svakaih’ saha ।
mamaamshasambhavo bhootvaa paalayatyakhilam jagat ॥ 22 ॥

vinaasham kaalato yaati tato’nyatsakalam mri’shaa ।
om tasmai mahaagraasaaya mahaadevaaya shooline ।
maheshvaraaya mri’d’aaya tasmai rudraaya namo astu ॥ 23 ॥

eko vishnurmahadbhootam pri’thagbhootaayanekashah’ ।
treemllokaanvyaapya bhootaatmaa bhunkte vishvabhugavyayah’ ॥ 24 ॥

chaturbhishcha chaturbhishcha dvaabhyaam panchamireva cha ।
hooyate cha punardvaabhyaam sa me vishnuh’ praseedatu ॥ 25 ॥

brahmaarpanam brahma havirbrahmaagnau brahmanaa hutam ।
brahmaiva tena gantavyam brahmakarmasamaadhinaa ॥ 26 ॥

sharaa jeevaastadangeshu bhaati nityam harih’ svayam ।
brahmaiva sharabhah’ saakshaanmokshado’yam mahaamune ॥ 27 ॥

maayaavashaadeva devaa mohitaa mamataadibhih’ ।
tasya maahaatmyaleshaamsham vaktum kenaapya shakyate ॥ 28 ॥

paraatparataram brahma yatparaatparato harih’ ।
paraatparataro heeshastasmaattulyo’dhiko na hi ॥ 29 ॥

eka eva shivo nityastato’nyatsakalam mri’shaa ।
tasmaatsarvaanparityajya dhyeyaanvishnvaadikaansuraan ॥ 30 ॥

shiva eva sadaa dhyeyah’ sarvasamsaaramochakah’ ।
tasmai mahaagraasaaya maheshvaraaya namah’ ॥ 31 ॥

paippalaadam mahaashaastram na deyam yasya kasyachit ।
naastikaaya kri’taghnaaya durvri’ttaaya duraatmane ॥ 32 ॥

daambhikaaya nri’shamsaaya shat’haayaanri’tabhaashine ।
suvrataaya subhaktaaya suvri’ttaaya susheeline ॥ 33 ॥

gurubhaktaaya daantaaya shaantaaya ri’juchetase ।
shivabhaktaaya daatavyam brahmakarmoktadheemate ॥ 34 ॥

svabhaktaayaiva daatavyamakri’taghnaaya suvratam ।
na daatavyam sadaa gopyam yatnenaiva dvijottama ॥ 35 ॥

etatpaippalaadam mahaashaastram yo’dheete shraavayeddvijah’
sa janmamaranebhyo mukto bhavati । yo jaaneete so’mri’tatvam
cha gachchhati । garbhavaasaadvimukto bhavati । suraapaanaatpooto
bhavati । svarnasteyaatpooto bhavati । brahmahatyaatpooto
bhavati । gurutalpagamanaatpooto bhavati । sa sarvaanvedaanadheeto
bhavati । sa sarvaandevaandhyaato bhavati । sa samastamahaapaatako-
papaatakaatpooto bhavati । tasmaadavimuktamaashrito bhavati ।
sa satatam shivapriyo bhavati । sa shivasaayujyameti । na sa
punaraavartate na sa punaraavartate । brahmaiva bhavati । ityaaha
bhagavaanbrahmetyupanishat ॥

om bhadram karnebhih’ shri’nuyaama devaah’ ।
bhadram pashyemaakshabhiryajatraah’ ।
sthirairangaistusht’uvaagumsastanoobhih’ ।
vyashema devahitam yadaayuh’ ।
svasti na indro vri’ddhashravaah’ । svasti nah’ pooshaa vishvavedaah’ ।
svasti nastaarkshyo arisht’anemih’ । svasti no bri’haspatirdadhaatu ।
om shaantih’ shaantih’ shaantih’ ॥

iti sharabhopanishatsamaaptaa ॥

Also Read:

Sharabha Upanishat Lyrics in Sanskrit | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Sharabha Upanishat Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top