Templesinindiainfo

Best Spiritual Website

Shaunaka Gita Lyrics in English

From Mahabharata Vanaparva Adhyaya 2, shloka 15-48.

Shaunaka Geetaa in English:

॥ shaunakageetaa ॥
॥ atha shaunakageetaa ॥

shokasthaanasahasraani bhayasthaanashataani cha ।
divase divase mood’hamaavishanti na pand’itam ॥ 1 ॥

na hi jnyaanaviruddheshu bahudosheshu karmasu ।
shreyoghaatishu sajjante buddhimanto bhavadvidhaah’ ॥ 2 ॥

asht’aangaam buddhimaahuryaa sarvaashreyovighaatineem ।
shrutismri’tisamaayuktaam raajansaa tvayyavasthitaa ॥ 3 ॥

arthakri’chchhreshu durgeshu vyaapatsu svajanasya cha ।
shaareera maanasairduh’khairnaseedanti bhavadvidhaah’ ॥ 4 ॥

shrooyataam chaabhidhaasyaami janakena yathaa puraa ।
aatmavyavasthaanakaraa geetaah’ shlokaa mahaatmanaa ॥ 5 ॥

manodehasamutthaabhyaam duh’khaabhyaam marditam jagat ।
tayorvyaasasamaasaabhyaam shamopaayamimam shrunu ॥ 6 ॥

vyaadheranisht’asamsparshaachchhramaadisht’avivarjanaat ।
duh’kham chaturbhih’ shaareeram kaaranaih’ sampravartate ॥ 7 ॥

tadaatatpratikaaraachcha satatam chaavichintanaat ।
aadhivyaadhiprashamanam kriyaayogadvayena tu ॥ 8 ॥

matimanto hyato vaidyaah’ shamam praageva kurvate ।
maanasasya priyaakhyaanaih’ sambhogopanayairnri’naam ॥ 9 ॥

maanasenahi duh’khena shareeramupatapyate ।
ayastaptena pind’ena kumbhasamsthamivodakam ॥ 10 ॥

maanasam shamayettasmaajjnyaanenaagnimivaambunaa ।
prashaante maanase hyasya shaareeramupashaamyati ॥ 11 ॥

manaso duh’khamoolam tu sneha ityupalabhyate ।
snehaattu sajjate janturduh’khayogamupaiti cha ॥ 12 ॥

snehamoolaani duh’khaani snehajaani bhayaani cha ।
shokaharshau tathaayaasah’ sarvasnehaatpravartate ॥ 13 ॥

snehaadbhaavo’nuraagashcha prajajnye vishaye tathaa ।
ashreyaskaavubhaavetau poorvastatra guruh’ smri’tah’ ॥ 14 ॥

kot’araagniryathaashesham samoolam paadapam dahet ।
dharmaarthau tu tathaa’lpopi raagadosho vinaashayet ॥ 15 ॥

viprayogena tu tyaagee doshadarshee samaagame ।
viraagam bhajate janturnirvairo niravagrahah’ ॥ 16 ॥

tasmaatsneham na lipseta mitrebhyo dhanasanchayaat ।
svashareerasamuttham cha jnyaanena vinivartayet ॥ 17 ॥

nyaanaanviteshu yukteshu shaastrajnyeshu kri’taatmasu ।
na teshu sajjate snehah’ padmapatreshvivodakam ॥ 18 ॥

raagaabhibhootah’ purushah’ kaamena parikri’shyate ।
ichchhaa sanjaayate tasya tatastri’shnaa vivardhate ॥ 19 ॥

tri’shnaahi sarvapaapisht’haa nityodvegakaree smri’taa ।
adharmabahulaa chaiva ghoraa paapaanubandhinee ॥ 20 ॥

yaa dustyajaa durmatibhiryaa na jeeryati jeeryatah’ ।
yosau praanaantiko rogastaam tri’shnaam tyajatah’ sukham ॥ 21 ॥

anaadyantaa hi saa tri’shnaa antardehagataa nri’naam ।
vinaashayati bhootaani ayonija ivaanalah’ ॥ 22 ॥

yathaidhah’ svasamutthena vahninaa naashamri’chchhati ।
tathaa’kri’taatmaa lobhena sahajena vinashyati ॥ 23 ॥

raajatah’ salilaadagneshchoratah’ svajanaadapi ।
bhayamarthavataam nityam mri’tyoh’ praanabhri’taamiva ॥ 24 ॥

yathaa hyaamishamaakaashe pakshibhih’ shvaapadairbhuvi ।
bhakshyante salile matsyaistathaa sarvatra vittavaan ॥ 25 ॥

artha eva hi keshaanchidanartha bhajate nri’naam ।
artha shreyasi chaasakto na shreyo vindate narah’ ॥ 26 ॥

tasmaadarthaagamaah’ sarve manomohavivardhanaah’ ।
kaarpanyam darpamaanau cha bhayamudvega eva cha ॥ 27 ॥

arthajaanim viduh’ praajnyaa duh’khanyetaani dehinaam ।
arthasyotpaadane chaiva paalane cha tathaakshaye ॥ 28 ॥

sahanti cha mahadduh’kham ghnanti chaivaarthakaaranaat ।
arthaadduh’kham parityaktam paalitaashchaiva shatravah’ ॥ 29 ॥

duh’khena chaadhigamyante tasmaannaasham na chintayet ।
asantoshaparaa mood’haah’ santosham yaanti pand’itaah’ ॥ 30 ॥

anto naasti pipaasaayaah’ santoshah’ paramam sukham ।
tasmaatsantoshameveha param pashyanti pand’itaah’ ॥ 31 ॥

anityam yauvanam roopam jeevitam ratnasanchayah’ ।
aishvaryam priyasamvaaso gri’ddhyettatra na pand’itah’ ॥ 32 ॥

tyajeta sanchayaamstasmaattajjaankleshaan saheta cha ।
na hi sanchayavaankashchiddri’shyate nirupadravah’ ।
atashcha dhaarmikaih’ pumbhiraneehaarthah’ prashasyate ॥ 33 ॥

dharmaartha yasya vittehaa varam tasya nireehataa ।
prakshaalanaaddhi pankasya shreyo na sparshanam nri’naam ॥ 34 ॥

yudhisht’hiraivam sarveshu na spri’haam kartumarhasi ।
dharmena yadite kaarya vimuktechchho bhavaarthatah’ ॥ 35 ॥

॥ iti shaunakageetaa samaaptaa ॥

Also Read:

shaunaka Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shaunaka Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top