Templesinindiainfo

Best Spiritual Website

Shri Gopal Shatanama Stotram Lyrics in Hindi

Shri Gopalashatanama Stotram Lyrics in Hindi:

॥ श्रीगोपालशतनामस्तोत्रम् ॥

श्रीगणेशाय नमः ॥

पार्वत्युवाच
देवदेव महादेव सर्ववाञ्छाप्रपूरक ।
पुरा प्रियं देवदेव कृष्णस्य परमाद्भुतम् ॥ १ ॥

नाम्नां शतं समासेन कथायामीति सूचितम् ।
श्रीभगवानुवाच ।
श‍ृणु प्राणप्रिये देवि गोपनादतिगोपितम् ॥ २ ॥

मम प्राणस्वरूपं च तव स्नेहात्प्रकाश्यते ।
यस्यैकवारं पठनात्सर्वयज्ञफलं लभेत् ॥ ३ ॥

मोहनस्तम्भनाकर्षपठनाज्जायते नृणाम् ।
स मुक्तः सर्वपापेभ्यो यस्य स्मरणमात्रतः ॥ ४ ॥

स्वयमायान्ति तस्यैव निश्चलाः सर्वसम्पदः ।
राजानो दासतां यान्ति वह्नयो यान्ति शीतताम् ॥ ५ ॥

जलस्तम्भं रिपुस्तम्भं शत्रूणां वञ्चनं तथा ।
ॐअस्य श्रीगोपालशतनामस्तोत्रस्य नारदऋषिः अनुष्टुप् छन्दः
श्रीगोपालः परमात्मा देवता । श्रीगोपालप्रीत्यर्थे शतनामपाठे विनियोगः।
ॐगोपालो गोपतिर्गोप्ता गोविन्दो गोकुलप्रियः ।
गम्भीरो गगनो गोपीप्राणभृत् प्राणधारकः ॥ ६ ॥

पतितानन्दनो नन्दी नन्दीशः कंससूदनः ।
नारायणो नरत्राता नरकार्णवतारकः ॥ ७ ॥

नवनीतप्रियो नेता नवीनघनसुन्दरः ।
नवबालकवात्सल्यो ललितानन्दतत्परः ॥ ८ ॥

पुरुषार्थप्रदः प्रेमप्रवीणः परमाकृतिः ।
करुणः करुणानाथः कैवल्यसुखदायकः ॥ ९ ॥

कदम्बकुसुमावेशी कदम्बवनमन्दिरः ।
कादम्बीविमदामोदघूर्णलोचनपङ्कजः ॥ १० ॥

कामी कान्तकलानन्दी कान्तः कामनिधिः कविः ।
कौमोदकी गदापाणिः कवीन्द्रो गतिमान् हरः ॥ ११ ॥

कमलेशः कलानाथः कैवल्यः सुखसागरः ।
केशवः केशिहा केशः कलिकल्मषनाशनः ॥ १२ ॥

कृपालुः करुणासेवी कृपोन्मीलितलोचनः ।
स्वच्छन्दः सुन्दरः सुन्दः सुरवृन्दनिषेवितः ॥ १३ ॥

सर्वज्ञः सर्वदो दाता सर्वपापविनाशनः ।
सर्वाह्लादकरः सर्वः सर्ववेदविदां प्रभुः ॥ १४ ॥

वेदान्तवेद्यो वेदात्मा वेदप्राणकरो विभुः ।
विश्वात्मा विश्वविद्विश्वप्राणदो विश्ववन्दितः ॥ १५ ॥

विश्वेशः शमनस्त्राता विश्वेश्वरसुखप्रदः ।
विश्वदो विश्वहारी च पूरकः करुणानिधिः ॥ १६ ॥

धनेशो धनदो धन्वी धीरो धीरजनप्रियः ।
धरासुखप्रदो धाता दुर्धरान्तकरो धरः ॥ १७ ॥

रमानाथो रमानन्दो रसज्ञो हृदयास्पदः ।
रसिको रासदो रासी रासानन्दकरो रसः ॥ १८ ॥

राधिकाऽऽराधितो राधाप्राणेशः प्रेमसागरः ।
नाम्नां शतं समासेन तव स्नेहात्प्रकाशितम् ॥ १९ ॥

अप्रकाश्यमयं मन्त्रो गोपनीयः प्रयत्नतः ।
यस्य तस्यैकपठनात्सर्वविद्यानिधिर्भवेत् ॥ २० ॥

पूजयित्वा दयानाथं ततः स्तोत्रमुदीरयेत् ।
पठनाद्देवदेवेशि भोगमुक्तफलं लभेत् ॥ २१ ॥

सर्वपापविनिर्मुक्तः सर्वदेवाधिपो भवेत् ।
जपलक्षेण सिद्धं स्यात्सत्यं सत्यं न संशयः ।
किमुक्तेनैव बहुना विष्णुतुल्यो भवेन्नरः ॥ २२ ॥

इति श्रीहरगौरीसंवादे श्रीगोपालशतनामस्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Gopal Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Gopal Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top