Templesinindiainfo

Best Spiritual Website

Sri Siva Karnamrutham | Shiva Karnamritam Lyrics in English

Shri Shiva Karnamritam Lyrics in English:

॥ srisivakarnamrtam ॥

srisivakarnamrtam is a beautiful treatise, in praise of Bhagavan Shiva on reading which devotion on Shiva is easy to sprout. The author of this work is srimadappayya diksita yatindra who writes on the name of his gotra, bharadvaja. He is a renowned alankarika, vaiyakarana, vedanti, sivabhakta, and much more.

This powerful work, from 17th century, resembles srikrsnakarnamrtam in many ways. It has 3 chapters named adhyayas, and the total number of verses is 102+102+164 i.e. 368. More than 60 kinds of alankara are employed in this work along with bandha, garbha, and citra kavitva. So it is a perfect combination of kavyasaundarya and bhakti.

Om sriganesaya namah ।
srisarasvatyai namah ।
Om srigurubhyo namah ।

1। prathamo’dhyayah ।
sriparvatisukucakunkumarajamanavaksahsthalancitamameyagunaprapancam ।
vandarubhaktajanamangaladayakam tam vande sadasivamaham varadam mahesam ॥ 1.1 ॥

nandannandanamindirapatimanovandyam sumandakini-
syandatsundarasekharam prabhunutammandarapusparcitam ।
bhasvantam surayaminicaranutam bhavyammaho bhavaye
herambam himavatsutamatimahanandavaham srivaham ॥ 1.2 ॥

alokya balakamacancalamuccalatsukarnavibodhitanijananalokanam sah ।
sambah svamaulisubhagananaputkrtaistamalingayannavatu mamalamadarena ॥ 1.3 ॥

kanthotpalam vimalakayarucipravaham
ardhendukairavamaham pranamami nityam ।
hastambujam vimalabhutiparagaritim
isahradam catulalocanaminajalam ॥ 1.4 ॥

rangattungatarangasangatalasadgangajharaprasphurad-
bhasmoddhulitasarvakayamamalam mattebhakrttyavrtam ।
arudham vrsamadbhutakrtimaham vikse nitambasphuran-
nilabhraccuritorusrngamahitam tam santatammanase ॥ 1.5 ॥

sitamahojjvalamekamupasmahe vimalapandurucim dadhadanane ।
ubhayayogamativa sarasvatitripathagajharayoh sivayoriva ॥ 1.6 ॥

lalatalocanapurahsphuranatiraktam yamye disi pradhavalavrtabhunabhontam ।
citram dhanesakakubantavijrmbhipandu pascat smarami ghanavenivinilamojah ॥ 1.7 ॥

bhavyacandrakrsanubhaskaralocanam bhavamocanam
varijodbhavavasavadikaraksanam gajasiksanam ।
mandirayitarajatacalakandaram ghanasundaram
bhavayami dayabhinanditakinkaram hrdi sankaram ॥ 1.8 ॥

anekarupabhiracancalabhih samadhinistha sarasantarabhih ।
pratiksanam satpramadavalibhih prapujyamanam prabhumasraye’ham ॥ 1.9 ॥

lalitam saradabhrasubhradeham karunapangatarangarangadiksam ।
parisilitavedasaudhamodam kalaye’kincidavaryadhairyamojah ॥ 1.10 ॥

sarasijabhavamukhyaih sadaram pujitabhyam maniyutaphanirupairnupurai rajitabhyam ।
satatanatajanalisarvasampatpradabhyam bahumatihrdayamme bhavukam sripadabhyam ॥ 1.11 ॥

vipulataravibhabhyam visrutaprabhavabhyam pramathagananutabhyam prasphuradyavakabhyam ।
tribhuvanaviditabhyam divyapusparcitabhyam sivavaracaranabhyam siddhidabhyam namo’stu ॥ 1.12 ॥

tungantarangaghanagangatarangasangasrngarasangatamahollasaduttamangam ।
angikrtangabhavabhangamasangalingasangitamisamanisam kalayami citte ॥ 1.13 ॥

nityam prabhanjanasujivanapunjamanjumanjiraranjitataram purabhanjanasya ।
kanjatasanjayadhurandharamanjasa nah sanjivanam bhavatu santatamanghriyugmam ॥ 1.14 ॥

manmahe manmanodese tatpadam paramesituh ।
yat sada vedavedantapratipaditavaibhavam ॥ 1.15 ॥

saranammamastu taruniyuta sphuracaranadvayi phaniphanamaniprabha ।
sakalam prakasayatu sarvadevaranmakutastharatnamahaniyadipika ॥ 1.16 ॥

saranagatabharanatatakarunakarahrdayam
suramanitaparamadbhutasaramaritavimatam ।
samalalitakamalasanavimalasanavinutam
bhaja manasa nijamasrayamajamahatamadanam ॥ 1.17 ॥

gaurivilasarasalalasasatkataksaviksadrtabdavimalamrtarukprasaram ।
kandarpadarpamathanam ghananilakantham vandamahe vayamanadimanantamisam ॥ 1.18 ॥

padapracurakinkinikinikinidhvanibhrajitam
haripramukhadevatadhrtalasanmrdangadikam ।
dhimindhimitadiddhitoddhuraravanusarikramam
sada svamati mangalam disatu sambhavam tandavam ॥ 1.19 ॥

svantam bhrantisamrddhabahyavisayavyavrttapancendriyam
sadyojatamukhadyamantrasahitam padmasanatyadbhutam ।
dhyayan manmanasi smarami mahitam satyasvarupanubhu-
tyanandaikarasollasatpasupatescittam yamatvanvitam ॥ 1.20 ॥

anantanisthatigaristhayogam sadasayairvapi virajamanam ।
pinakapanistu vinadhunapi sivam na pasyami dayasamudram ॥ 1.21 ॥

apurvatabhasipunarbhavaptam vibhutivinyasavisesakantim ।
sarojabhuvisnusuresakamyam draksye kada saivapadammudaham ॥ 1.22 ॥

sumukhammukhamasya darsayadvidhucudamanisobhitadaivatam
sadayam hrdayam sada kada kalitanandakaram karoti nah ॥ 1.23 ॥

aksaraksananiriksanaraksam daksayagavarasiksanadaksam ।
siksito’gravisabhaksanapaksam laksayami samalaksanadiksam ॥ 1.24 ॥

gangatarangapatadambukanavrtena mastendukhandamrducandrikayavrtena ।
pratyaksatamupagatena tvadananena srikantha me’ksiyugalam kuru sitalam tvam ॥ 1.25 ॥

kada va sruyante pramathajayasabdadvigunitah
sivodvahaprancadvrsabhagalasatkinkiniravah ।
kada va kailasacalanilayadivya gurucayah
katham va drsyante kalitabhasitangabhirucirah ॥ 1.26 ॥

anindyamanandamayam niramayam niranjanam niskalamadvayam vibhum ।
anadimadhyantamaho param sivam hrdantare sadhu vidanti yoginah ॥ 1.27 ॥

ardhangoparigirikanyakalalama-
prodbhasitrinayanamindukhandabhusam ।
bhaktanamabhayadamisvararasvarupam
pratyaksammama bhavatat paratparam tat ॥ 1.28 ॥

anugrahanme sumukho bhavasu
krtarthatamasmi gatastato’ham ।
kimatmabhaktya sumukhe tvayisa
kimatmabhaktya vimukhe tvayisa ॥ 1.29 ॥

nipatya padabjayuge tvadiye
vibho vidhayanjalimisa yace ।
mamogratapam tava darsanaika-
kathamrtasarabharannirasya ॥ 1.30 ॥

nityam surasuragajavanakirtaniye
simhasanasya girijapatidarsaniye ।
gandharvaganaracananugatanuku(ka)le
lolam vilocanayugammama tandave’stu ॥ 1.31 ॥

tvattandavam sakalalokasukhai(subhai)kamulam
gaurimanoharamanekavidhikramadhyam ।
drastummahesa mama carmavilocanabhyam
bhogyam bhavantarasahasrakrtam kada nu ॥ 1.32 ॥

srimanti pavanatarani sudhantarani
sarvottarani hrdayadvayajivanani ।
anyonyamisa tava cadritanubhavayah
sallaparupavacanani kada srnomi ॥ 1.33 ॥

anekalilagaticaturiyutam
tavesa vodhurvrsabhasya nartitam ।
sabhusanadhvanakhurararavam kada
karisyati srotrayugotsavammama ॥ 1.34 ॥

sardulacarmaparivitapavitramurtim
candravatamsakasamancitacarumastam ।
nandisavahanamanathamanathanatham
tvam patumutsukataro’smi vilocanabhyam ॥ 1.35 ॥

kurangarangattaramadhyabhagam bhujangamasrikarakankanadhyam ।
hastam prasastam tava mastake me nidhaya nityabhayamisa dehi ॥ 1.36 ॥

yavanna mam bhavadadarsanarandravedi tapatrayam paridrdham nitarandhunoti ।
tavanmahesa kuru candravilocanena drstva susitalamativa sudhamayena ॥ 1.37 ॥

yavanna me manasi dustatamo’bhivrddhih sarvarthadarsanavighatakari duranta ।
tavatksanam tava vilocanarupasuryatejah prasaraya mayisvara dinabandho ॥ 1.38 ॥

he rudra he mahita he paramesa sambho
he sarva he girisa he siva he svayambho ।
he deva he pasupate karunardracitta
gantummamaksipathamesa katham vilambah ॥ 1.39 ॥

kimidamuditam varam varam trilokadhurandharam
madanamathanammayatitammadantaravartinam ।
yamaniyamanam karunyambhonidhim paramesvaram
bahu rasanaya stutva kartum prasannataram yate ॥ 1.40 ॥

he sambho siva he mahesvara vibho varanasisa prabho
he mrtyunjaya he himadritanayapranesa he sankara ।
he kailasagirisa he pasupate he sesabhusadrte
he nandisvaravahanancitagate he devadevesvara ॥ 1.41 ॥

he gaurikucakumbhamardanapato he sarvalokaprabho
he herambakumaranandanaguro he candracudamane ।
he gangadhara he gajasuraripo he virabhadrakrte
he visvesvara he mahaganapate he pancabanapriya ॥ 1.42 ॥

he srikantha janardanapriya guro he bhaktacintamane
he sarvancita sarvamangalatano he satkrpavaridhe ।
he rudramitabhutanayakapate he vistapalankrte
he sarvesa samastasadgunanidhe he rajarajapriya ॥ 1.43 ॥

he visnvameyacaranarajarangavibhikara ।
karavalahatamitra mitrakotisamaprabha ॥ 1.44 ॥

vanditamandakundaravindendusatsundaranandasandohakandakrte
mandamandarthasamsaranindamate pahi mam he vibho parvatisa prabho ॥ 1.45 ॥

atrigotraprabhumitracitramsusadgotranetratrayipatracitranana ।
satruvitrasakrjjaitrayatrasthite pahi mam he vibho parvatisa prabho ॥ 1.46 ॥

candadordandapindikrtoddandasattundasauryapracandebhagandasthala ।
kundalasribhajatkundalisa prabho pahi mam he vibho parvatisa prabho ॥ 1.47 ॥

bhadraraudrabhakadrutanujadhiranmudritaksudrarudraksamaladhara ।
rudra cidrupadrgvirabhadrakrte pahi mam he vibho parvatisa prabho ॥ 1.48 ॥

durgamasvargamargatrimargapavargapradanargalancannisargakara ।
bhargagargadimaunidya durgapate pahi mam he vibho parvatisa prabho ॥ 1.49 ॥

tarunarunatulyaphanasthamanighrnimanditasesakiritadhara ।
saranagataraksanadaksa vibho karunakara sankara palaya mam ॥ 1.50 ॥

trayinirmanacaturacaturananavandita ।
vanditalambivibudha vibudhapratha raksa mam ॥ 1.51 ॥

sasimakutatadidarunajatamukhakrpita-
sphutanitalatataghatitavikatakatuvahne ।
vatavitapinikatapatucatulanatanati
prakatabhatakutilapatavighatana sambho ॥ 1.52 ॥

ruciravaranicayamrgamadaracanagauri-
kucalikucarucinicayakhacitasucimurte ।
pracurataracaturanigamavacanapali
nicayasuvacanavikacavimalaguna sambho ॥ 1.53 ॥

adaradarakaravisarapuraharanakeli
sthiramurahrdamaradharasaravarasarasa ।
sarasasuranikarakarasarasiruhapuja-
bharabharanagurusaranacaranayuga sambho ॥ 1.54 ॥

sonaprabham caranamekamaham namami
subhram vilocanayugeksananilamanyam ।
anyonyayogasivayoh sasipadmayosca
yugmam kalankamadhupasphutayostayosca ॥ 1.55 ॥

srimadanantabhavyagunasimasamadrtadevatanate
somakalavatamsa ghanasundara kandhara bandhurakrte ।
kaminikamabhima nijakamitadanalasanmahamate
samajacarmacela siva sankara mamava parvatipate ॥ 1.56 ॥

sarvasariragastvamasi sarvaniyamaka eka eva san
sarvavidadideva hara sarvadrgisvara sarvaraksita ।
sarvasamasca mamavatu sannatamevamupeksase katham
sarva bhavogra bhima siva sankara mamava parvatipate ॥ 1.57 ॥

karma tatheti cedvadasi kadhikata tava sarvatah prabho
dharmaratasya sarvamapi dharmata eva bhavan kimantaram ।
nirmalapunyakarma mahaniya katham tvadanugraham vina
sarma dadasu dehi siva sankara mamava parvatipate ॥ 1.58 ॥

anyamanathanatha phanihamsakamana grhana manase
dhanya tatha na bodhayati tattvamasiti vacastripancatam ।
sunyamidam tvayi sphurati suktidale rajatam yatharjunam
sanyasanadi tasya siva sankara mamava parvatipate ॥ 1.59 ॥

sanmahaniyamisa tava savayavam vapurisa sagamam
cinmayavigrahasya parisilanamisvara me bhavetkatham ।
tvanmayabhavana tu hrdi nasti hi nasti hi nasti nasti me
janma nirarthakam hi siva sankara mamava parvatipate ॥ 1.60 ॥

rupamaveksitam na tava rudra mayeha kathapi na sruta
dhupasuvasanapi ganatosana no mama nasikam gata ।
napi supitamisadapi namakathamrtamanghrivari na
sthapitamatmamurdhni siva sankara mamava parvatipate ॥ 1.61 ॥

padayugam kadacidapi balataya tava narcitam maya
vedamaham na sastramapi vedmi tavesvara na stutih krta ।
vadaratohamalpagrhavasanaya nitaramaharnisam
sadaramasu viksya siva sankara mamava parvatipate ॥ 1.62 ॥

svarganadisasayaka na janma bhavasca mrtisca santi te
durgamamesu tadbahu na duhkhamidam bhavatanubhuyate ।
bharga tadevamebhiratibadhakabhavamupaisi no dhruvam
sargalayastitisa siva sankara mamava parvatipate ॥ 1.63 ॥

akrtireva nasti tava ha kathamisvara bhavayamyaham
svikrtahetibhutivisasesajatavikapalamalike ।
dhikrtavigrahe visamadrstidigambarapancavaktrata
sakrti bhitida hi siva sankara mamava parvatipate ॥ 1.64 ॥

patratayahamadya paribhavya ca dinadayalutam tava
stotramaham karomi mama dosaganam parihrtya sasvatam ।
gotrabhidadikamyavara gopativaha vitirya te padam
satravatosasosa siva sankara mamava parvatipate ॥ 1.65 ॥

tvam janani pita ca mama daivatamisa gurussakhesita
tvam jagadisa bandhurapi vastu ca muladhanam ca jivitam ।
tvam jaya dhama bhuma paratattvamavaimi na kincinaparam
tvam janamaisamasu siva sankara mamava parvatipate ॥ 1.66 ॥

jaya jaya haraharisasicarusarira vikasahasabhrt
jaya jaya santa danta vasucandraraviksana nityanrtyakrt ।
jaya jaya candadandadharasasana santatabhaktasaktahrt
jaya jaya sesabhusa siva sankara mamava parvatipate ॥ 1.67 ॥

sthulat sthulatamamurujnanihitam suksmatamamaho suksmat ।
rupam tavakamatulam jnatum me bhavati nesa samarthyam ॥ 1.68 ॥

gaurimanoharam divyasundaram tava vigraham ।
bhaktanugrahakam sambho drstvaham stotumutsahe ॥ 1.69 ॥

tvatsaubhagyam tvaddayam tvadvilasan
tvatsamarthyam tvadvibhutim tvadiksam ।
tvadvidyasca tvatpadam tvacchariram
tattvam sambho varnitum kassamarthah ॥ 1.70 ॥

angammauktikarasimanjimamahodaram sirascandramah
kotiram nitalammanobhavadavajvalakaralagniyuk ।
vaktram te siva mandahasakalitam grivam vinilaprabham
ceto dinadayaparam paramidam rupam hrdi stannu me ॥ 1.71 ॥

vyomakesah sudhasutih kiritam sraksurapaga ।
tara puspani bhoh sambho tava slaghyataram sirah ॥ 1.72 ॥

hastau vinirmitasivaghanakesahastau
padau pavitratamaharajatadripadau ।
vacah sphutam racitabandhurapurvavaco-
vrttirmahesa tava sambhrtalokavrttih ॥ 1.73 ॥

dehe’rjunam kanthatale ca krsnam lalatamadhye jvalanam drgantah ।
bhasvajjatalyamarunammahesa rupam tvadiyam bahudevacitram ॥ 1.74 ॥

caranam saranam bharanam karanam hrdayam sadayam vadanam madanam ।
alikam phalikam vimalam kamalam tava bhutapate bhava bhasvarate ॥ 1.75 ॥

idamadbhutamisakhyamavijneyam surasuraih ।
vairagye bahubhoge ca samam samarasam mahah ॥ 1.76 ॥

kailase pramathaih surasurayutaih svasvastikam sanjali-
prastham sthapitaratnakancanamahasimhasane samsthitam ।
ardhange nihitadrirajatanayam sanandaminduprabham
tvam bhaktya hi bhajanti sankara tatha taddrastumatyutsukah ॥ 1.77 ॥

karunyasima kapatacaranaikasima
vairagyasima vanitadaranaikasima ।
anandasima jagadaharanaikasima
kaivalyasima kalaye ganabhagyasima ॥ 1.78 ॥

svetocchaladgangatarangabindumuktasraganaddhajatakalapam ।
nirantaram candrakiritasobhi namami mahesvamuttamangam ॥ 1.79 ॥

bhutitripundrasritaphalabhagam netratrayiranjitamanjusobham ।
bhaktavalilalanalolahasam mahesvaram pancamukham namami ॥ 1.80 ॥

trisulapasankusapattipasigadadhanurbanadharam natanam ।
abhitidam kundalikankanadhyam mahesvaram hastacayam bhaje’ham ॥ 1.81 ॥

samastasurapujite svarabalabhinirajite
vibhutibharabhasite vimalapuspasamvasite ।
bhujangapatinupure budhajanavanasripare
mahamahimani bhaje manasi saivapadambuje ॥ 1.82 ॥

jatavalicandrakalabhragangam kapalamalakalilottamangam ।
digambaram pancamukhim trinetram sivasritam saivatanum bhaje’ham ॥ 1.83 ॥

bherimrdangapanavanakaturyasankhavinaravaih saha jayadhvanivenunadah ।
saptasvaranugunaganamanoharo’yam karnadvayam mama kada samupaiti sambho ॥ 1.84 ॥

sivamastendurekhayascandrikeyam samagata ।
satyam yato nirastamme bahyamabhyantaram tamah ॥ 1.85 ॥

sandrsyate’sau vrsabho dhvajagre vasanmaya srngayugena kopat ।
vakrasvabhavam sadrsam dvikotimardhendumahantumivotpatan kham ॥ 1.86 ॥

muktidvarastambhasumbhadvisano lilacarasricaturvartitanghrih ।
prapto’yamme drkpathammandagami bubhracchambhum subhradeho mahoksah ॥ 1.87 ॥

mayi sthitam sambhumaveksya turnamagatya dhanya bhavateti samjnam ।
kurvannivayati puro vrso’yam muhurmuhuh kampanato mukhasya ॥ 1.88 ॥

bhatyayam vrsabhah subhram mahatim kakudam dadhat ।
pritaye puratah sambhoh kailasadrim vahanniva ॥ 1.89 ॥

kimidam yugapaccitram puspavantavihodita ।
pratyaksibhavatah sambhorime netre bhavisyatah ॥ 1.90 ॥

sahasramsusahasranam prakasakamidammahah ।
prarthitah samprati sivah pratyaksatvam gato mama ॥ 1.91 ॥

romancitam sarvamidam sariram sanandabaspe nayane mano’nu ।
vikasi kayammahadasu jatam sivasya sandarsanato mamaho ॥ 1.92 ॥

anekajanmarjitapatakani dagdhani me darsanatah sivasya ।
nedam vicitram sivadarsanena kamo hi dagdho’khiladuspradharsah ॥ 1.93 ॥

aho bhagyamaho bhagyammahadisvaradarsanat ।
krtartho’ham krtartho’ham trailokye’pi na samsyah ॥ 1.94 ॥

namaskaromyahamidam kayena manasa gira ।
anandaikarasam devam bhaktanugrahanam sivam ॥ 1.95 ॥

namah paramakalyanadayine hatamayine ।
himalacalatanujata ragine’tiviragine ॥ 1.96 ॥

namah kundendudhavalamurtaye bhavyakirtaye ।
nirastabhaktasamsaranitaye’nekabhutaye ॥ 1.97 ॥

bharatisrisacimukhyasaurakantarcitanghraye ।
varanasipuradhisa saracaraya te namah ॥ 1.98 ॥

namo vedasvarupaya gunatrayavibhagine ।
lokakartre lokabhartre lokahartre ca te namah ॥ 1.99 ॥

namaste parvatinatha namaste vrsabhadhvaja ।
namaste paramesana namaste nandivahana ॥ 1.100 ॥

namaste namaste mahadevasambho
namaste namaste paresa svayambho ।
namaste namastesirassaurasindho
namaste namaste trilokaikabandho ॥ 1.101 ॥

srikari pathatamesa sivakarnamrtastutih ।
sivanandakari nityam bhuyadacandratarakam ॥ 1.102 ॥

2। dvitiyo’dhyayah ।
ghanamadhumadhuroktisyandamanandakandam
varagunamanivrndam vandyamojah purareh ।
bhajatu nijajanartrerbhesakrdrosadosa-
dvisadatimatiyosabhusitam bhasitamme ॥ 2.1 ॥

yadviksyamrtamityamartyavanitah patum yatante muda
yajjyotsneti cakorikatatiratipremnabhidhavatyalam ।
yatksirambudhirityanangajanani santosatah preksate
tattejah puramardanasya dhavalam payat sada sadhu mam ॥ 2.2 ॥

svodvahartham drdhamatijale sitale kanthadaghne
kurvantyah svamprati bahu tapah sailajayastada nu ।
pratyaksah san paridhrkarahsasmitah kantayalam
pritasphitam cakitacakitam preksito nah sivo’vyat ॥ 2.3 ॥

yadangamaccam girijotpalavicchavirvilocanalokanasamprakirnam ।
sphutotpalam gangamiva sma bhati srotassa payat satatam sivo nah ॥ 2.4 ॥

buddhe suddhe janani bhavatim dustabhoganusaktam
kurve sarvesvahamanitaram vakrakarma duratma ।
tattvam ksemam kalaya kusale na dhruvam nanyasakta
nityam sthitva caranayugale yogarupasya sambhoh ॥ 2.5 ॥

tattanmantrairnigamaviditairvayunapurya nasan
samrundantam savidhacaramarecanadangulibhih ।
yoge margannibhrtanayanam baddhapadmasananghrim
seve bhave himagiritate tam tapasyantamisam ॥ 2.6 ॥

nityam nityam nigamavacanairdharmanarmani sangam
kailasadrau ghanamunivarairvadayantam vasantam ।
tattvartham pragvacanasirasam tam trayanam puranam
hartarammanasa bhaja sada sailajaprananatham ॥ 2.7 ॥

mastanyastatulitavilasaccandrarekhavatamso
hemabhabhirvihitamahitasrijatabhistatidbhih ।
kurvan sarvanaganitaphalan hamsasantosakari
varam varam hrdayamayate me saratkalameghah ॥ 2.8 ॥

yasmin sarvadhikabahugunairvancayitva manassvam
hrtvantardhim gatavati tapovaibhavena svadesam ।
pratyakrsyaharadagasuta yanmanahsardhadeham
yavajjivam sarasamavatanno mahesah sa nityam ॥ 2.9 ॥

kailasadrau vanaviharane hasato vancanartham
vrksaskandhantaritavapusam dhiramaradadrstva ।
yah paurastye sitamanitate vismitam parvatim drag
alingan mam sa paramasivah patu mayavilasi ॥ 2.10 ॥

bhavatu mama bhavisyajjanma kailasabhumi-
dharatatavasudhayam bilvarupena patram ।
yadi vinihitamekam jatu kenapi sambhoh
sarasapadayuge va sesabhagyam bhajeyam ॥ 2.11 ॥

kathaya kathaya jihve kamade me trisandhyam
ravisasisikhinetram rajarajasya mitram ।
pramathanivahapalam parvatibhagyajalam
gurutararucimalligucchasacchayamisam ॥ 2.12 ॥

ayi bhujagapate tvam vartase karnamule
niratamapi sahasram santi vaktrani santi ।
bhavati ca tava sadvakcaturi teva yace
bahu vada samaye me prarthanam sadhu sambhoh ॥ 2.13 ॥

vihitarajatasailam vedajalaikamulam
madanamathanasilam mastakancat kapalam ।
analaruciraphalam hastabhasvat trisulam
suranutagunajalam staumi gaurivilolam ॥ 2.14 ॥

purajayaghanayodham puritanandabodham
ghatitayamanirodham khanditaratiyutham ।
madasuhrdaparadham mandabuddheragadham
bhaja hutavahabadham parvatiprananatham ॥ 2.15 ॥

rucirakanthavikunthitameghabham
sphatikakantikrtagrahavigraham ।
pranavanadasamodabharadaram
kamapi yogivarenyamupasmahe ॥ 2.16 ॥

svakare vinidhaya pustakam svam
ghanasisyaprakaraya sarvavidyah ।
gururadisati sphutammaheso
vatamule vatuyuktabodhasali ॥ 2.17 ॥

bhuvanavanasaliyogivesam
bhujagadhisvarabhusanatatangam ।
bhajatad bhajatam subhapradamme
hrdayam hirapatiraharitejah ॥ 2.18 ॥

ayamattavisastu raksanartham bhayamapannamaveksya vistasaugham ।
vayamasu bhajama devadevam jayamanandabharam ca kim na dadyat ॥ 2.19 ॥

nitalasphutabhasitatripundram
katimadhye ghatitahiyogapattam ।
hrdaye paribhavitasvarupam
hrdaye bhavaya bhavabhavadavam ॥ 2.20 ॥

ko’pi prakamagarimasu sa dhama bhuma-
ramabhiramavapuradaraniyameva ।
yo bhaskare sasini ca pranave ca nityam
gaurimanahsarasije ca cakasti bhuyah ॥ 2.21 ॥

tam mallikasumasamanavibhasamanam
sarangapanimanimadivirajamanam ।
muktapravalaparipuranacarubhadra-
rudraksamalikamaham pranamami rudram ॥ 2.22 ॥

no vaisnavammatamavaimi na capi saivam
no sauramantraviditam na tu mantrajalam ।
sanka tathapi na hi sankarapadapadme
sancarameti mama manasacancarikah ॥ 2.23 ॥

gauri karotu subhamisaviloladrsti-
madhye dadhatyatulakancanakanthamalam ।
taddrgrasananubhavan pranamantamindram
kim ksemamambujabhaveti vadan sivo’pi ॥ 2.24 ॥

karpurapuradhavaladhikacarudeham
kasturikabhramaravibhramakarikantham ।
kalyanabhudharanivasavibhasamanam
kandarpavairinamaham kalayami nityam ॥ 2.25 ॥

yo’nte’tivrddhimanayajjaladhin payodhi-
ryasyesudhih sirasi devanadi ca murtih ।
apo’bhisincati jano’dharadhirvicitram
tam narikelapayasa kalasijalena ॥ 2.26 ॥

saivammatammama tu vaisnavamapyabhistam
sarvesu daivatapadesu samatvabuddheh ।
satyam tathapi karunamrdu sankarasya
sarvesvarasya padameti sada mano me ॥ 2.27 ॥

mama vacanamidam grhana satyam
duradhigamopanisadvicaratah kim ।
ksitibhrti racayannitantamayam
paramasivo drdhajisnubahubandhah ॥ 2.28 ॥

murdharajitataraindavakhando
marditatataghanahitasandah ।
daivatam hi yamasasanacandah
sankaro mama krte yamadandah ॥ 2.29 ॥

srotrakundalitakundalitphana ratnanutnarucigandamandalam ।
sanmatam sakalalokanayakam sambamurtimanisam bhajamahe ॥ 2.30 ॥

svesam durantabhavabandhanaduhkhasantyai suksme manasyatidrdhammunayo babandhuh ।
sarvesvaram drdhasamadigunairvicitram tattulyakastamapi suksmatarasya nasit ॥ 2.31 ॥

yogisvarah ko’pi digambarah san jatadharah sarvavidasti saile ।
taddarsane cetanasaktirasti nivrttimevaisyati dehakastam ॥ 2.32 ॥

na yata he tirthacarah kadacit tapovanam durgamamarjunasya ।
mayakiratah khalu tatra kascid drstastanucchedamaram karoti ॥ 2.33 ॥

kailasabhumibhrtimandarasailamurdhni syadgandhamadanagirau himavattatisu ।
vedesu vedasikharesu ca daivatamme gauryardhadaksinatanau nijabhaktacitte ॥ 2.34 ॥

girisakalyosca sitasitabhasarirayoh sangatirarthayorme ।
svante’stu gangayamunatatinyorya sangatirveti virajamana ॥ 2.35 ॥

karpurapuraprabhamindranilavinilakantham vapurisvarasya ।
suvarnasankasajataprayogi naditrayisangatibhasi no’vyat ॥ 2.36 ॥

ratnasimhasane svam nivesya priyam bhusanairbhusitam tam bhavanim purah ।
kamamudyanmukhasrih pradosotsave sannanarta svayam sribhavanipatih ॥ 2.37 ॥

tapasan tapasannantara devata devata devatascantara tapasah ।
evamadrtya vagisvaradisthitau sannanarta svayam sribhavanipatih ॥ 2.38 ॥

kumbhikumbhahatistambhitasambhavitasrimadanghridvayivikrami vikrami ।
bhaktisaktavali bhuktimuktipradah sannanarta svayam sribhavanipatih ॥ 2.39 ॥

tvangaduttungarangadvarangoddhata mandamandakini bindubhirvyapya kham ।
caruvindatsu samspharatarakrtih sannanarta svayam sribhavanipatih ॥ 2.40 ॥

devamuktagatam kalpapuspasrajam draksavarnam samalingitummastakat ।
utpatatyadarad gangabindutkare sannanarta svayam sribhavanipatih ॥ 2.41 ॥

accha vaksahsthalalambinilotpalasraksu drksutpalaksya mahibhrdbhuva ।
arpitasvevamanandya vrttotsave sannanarta svayam sribhavanipatih ॥ 2.42 ॥

ekato bharatimukhyadevistutiranyato bharatih sabdabhedakrtih ।
sarvato bharatih kamamakarnayan sannanarta svayam sribhavanipatih ॥ 2.43 ॥

cancala bhasita kancanancadruca cancaladbhasita vyomayata jatah ।
cancalabhasitaveva bhasi dadhat sannanarta svayam sribhavanipatih ॥ 2.44 ॥

takkatodhikkatotautathataitathai tongadadmangadhinnartasabdanmuhuh ।
uccaran hasavinyasacancanmukham sannanarta svayam sribhavanipatih ॥ 2.45 ॥

murchanabhirgiram devatayam samikrtya tantrirnakhairvallakim ca srutih ।
sadhu saptasvaran vadayantyammuda sannanarta svayam sribhavanipatih ॥ 2.46 ॥

sumbhadarambhagambhirasambhavana gumbhanojjrmbhano jambhadambhapahe ।
lambayatyutkatam venunadamrtam sannanarta svayam sribhavanipatih ॥ 2.47 ॥

sambhrtotkanthitakunthakanthasvarasriramabhaminisphitagitamrtam ।
visrutaprakramam susrutibhyam piban sannanarta svayam sribhavanipatih ॥ 2.48 ॥

darsayatyadaradvadane naipunim sanmrdangasya govindamardangike ।
talabhedam sahodaharatyabjajeh sannanarta svayam sribhavanipatih ॥ 2.49 ॥

samastamukhalalanam na hi mukhasya me sanmukha
samastamukhalalanam khalu mrgankarekhanana ।
iti svasukhavadanammuditamunmukhaih pancabhih
sutasya matilalanam viracayanchivah patu nah ॥ 2.50 ॥

mama hastagatastu vistavatrayasrstisthitisamhrtikriyah ।
iti sucayitum vahanniva trisikham sulamayam sivo’vatu ॥ 2.51 ॥

bhasmavilepasamsukabhogi saktajatah samsaraviragi ।
brahmavicintabhaganuragi patu sada mamadimayogi ॥ 2.52 ॥

ardhange himasailajam dadhadayam bandhum grham tadguroh
kailasacalamudvahan karatale krtva sumerum dhanuh ।
gangammurdhatale tadabhamapi sanmaulau vidhum tatkrte
kasivasakarah subham vitanutam sambhurmahakarmukah ॥ 2.53 ॥

ko va he sailajate vapusi drutataralingito vartate te
mayamadvesadhari vada viditamaho tavakinam hi silam ।
ityurvibhrttanujam ksanam cakitataram bhisayitva sahaso
viksyatmanam tadangapratiphalitamumaprananatho’vatannah ॥ 2.54 ॥

pancabanavijayasya kancanastambhatavilasitapratitikrt ।
rajatadrinihito dhinotu mam svetapitamahasoh samagamah ॥ 2.55 ॥

anyonyanairmalyasamrddhibhajoranyonyadehapratibimbinena ।
tejo’rdhanarisvarayordhvayoh satprakasamanammama manase’stu ॥ 2.56 ॥

smasanabhusancaranadaro’pi smasanabhasmakalito’pi nityam ।
kapalamalabhiyuto’pi citram svamangaladanapaturmahesah ॥ 2.57 ॥

vande vande vedasirovarnitakelim vande vande palitapadanatapalim ।
vande vande nirjitamartalipurarim vande vande’ham hrdi gangadharamaulim ॥ 2.58 ॥

anyonyasamvardhitatatprasamsadinagambarabhutijatavatamsah ।
sahasrasah samprahasa vadanti sambho mahesvaresvara sankareti ॥ 2.59 ॥

ato mahatah sangatireva karya yato jatadharisupanjarasthah ।
ami sukascanuvadanti nityam sambho mahesvaresvara sankareti ॥ 2.60 ॥

kailasabhumibhrdilatatesu vibhutirudraksadharakhilangah ।
tadekabhaktah pramathah pathanti sambho mahesvaresvara sankareti ॥ 2.61 ॥

dhik tasya jihvam vacanam ca digdhigjivitam janmakulam ca dhigdhik ।
nityammuda yah puruso na vakti sambho mahesvaresvara sankareti ॥ 2.62 ॥

sa panditadyah sa hi lokapujyah
sa divyabhagyah sa hi bhavyajanma ।
yo vakti modatisayena nityam
sambho mahesvaresvara sankareti ॥ 2.63 ॥

jihva madiya vasatadduruktirnicasthitih ksarajalanvita ya ।
somasya namakhyasudhasamudre sambho mahesvaresvara sankareti ॥ 2.64 ॥

vihaya bherighanaturyavenuvinamrdangadiravam ca ganam ।
srnoti me karnayugam susabdam sambho mahesvaresvara sankareti ॥ 2.65 ॥

pranaprayane patatadanantasamsaratapantamahausadham tat ।
namamrtammadrasanagradese sambho mahesvaresvara sankareti ॥ 2.66 ॥

santam candrakiritamujjvalatamam padmasanastham vibhum
pancasyam tridrsam sasulaparasum khadgam savajram subham ।
nagam pasasrnisaghantamabhitah kalanalam bibhratam
bhavyalankrtimarkaratnadhavalam sriparvatisam bhaje ॥ 2.67 ॥

ameyamanandaghanam girisam bhajami nityam pranavaikagamyam ।
umapatim sankaramujjvalangam mahesvaram sadhumanonivesam ॥ 2.68 ॥

adisvaram trtiyena sahitam bindusamyutam ।
dhyayami hrdaye yogidhyeyam kamitamoksadam ॥ 2.69 ॥

na janani janagarbhanivasajam na ca nirantarasamsrtijammama ।
na yamadutakrtam ca bhayam yato’navaratammama daivatamisvarah ॥ 2.70 ॥

mahavirarudrammanojatiraudram mahibhrtkumarimanahpadmamitram ।
makhadhvamsinam sammatasrikarammanmanomandiram sri mahadevamide ॥ 2.71 ॥

sivetarapahantaram sivasandhayinam param ।
sivanandakaram santam sivam seve nirantaram ॥ 2.72 ॥

vasukisvaravibhusitakantham vamabhagaparipuritabalam ।
varanasyabhidhapattanavasam vamadevamadhidaivatamide ॥ 2.73 ॥

yadunathapadmabhavavasavadayo yadudarabhavagunanayakah sivam ।
yamasasanogrataramasrayantyaho yamanathanathamahamasrayami tam ॥ 2.74 ॥

namah srstisthitilayan kurvate jagatam sada ।
sivayaikyam gatayantu paramanandarupine ॥ 2.75 ॥

lingarupam jagadyonim satrisulaksamalikam ।
srestham samrgakhatvangakapaladamarum bhaje ॥ 2.76 ॥

lambodaragurum nityam hamsavahanasevitam ।
yantratantraratam lokaranjanam bhavaye sivam ॥ 2.77 ॥

sambho pasya na mam bhayam bhavati te dagdho drsa manmathah
kanthe te bhujabandhanam na mama bhostatrasti halahalah ।
gande gandatalarpanam na bhujagah karnena calinganam
dehe tatra vibhutirityapahasadukto’mbayavyacchivah ॥ 2.78 ॥

srigaurim pranayena jatu kupitam vaimukhyasandayinim
angikaramakurvatimanunayaih kandarpacestasvalam ।
sankrantah kimurojayorhrdi ca te pasanabharah param
tatasyeti navadamsciradabhimukhikurnchivah patu nah ॥ 2.79 ॥

dhim dhimi dhimi dhimi sabdairbandhurapajamandaram natantam tam ।
jham jhana jhana jhanaravaranjitamanimandanam sivam vande ॥ 2.80 ॥

pratyak prakasam pratitaghanasam ganapravesam gatamohanasam ।
vastrikrtasam vanitaikadesam kisapurisam kalaye mahesam ॥ 2.81 ॥

devaya divyasasikhandavibhusanaya carmambaraya caturananasevitaya ।
samapriyaya sadayaya sada namaste sarvesvaraya sagunaya sadasivaya ॥ 2.82 ॥

raksadhikari harirattasattvo raraksa lokaniti kim vicitram ।
layabhimani satatam jaganti raksatyaho sighrataram purarih ॥ 2.83 ॥

krpanidhikhyatiratiprasiddha sambhostatha sankara namadheyam ।
vibhatyasadharanamadidevah sanatano’yam nikhilaih prasevyah ॥ 2.84 ॥

cancalamatitarunam kimpancananapadapadmasancaranam ।
ancitavibhavah ko va vancitapancasugasca seve tam ॥ 2.85 ॥

kalitabhavabhitibhede karunasanghatanapuritamode ।
vilasatu sankarapade vidya mama carukinkarasride ॥ 2.86 ॥

candrirekha sikhayam tatidupamajatasvacchagangatarangah
karnadvandve bhujangapravaramayamahakundale dahasile ।
vahnijvala lalate garalamapi gale vamabhagena yosa
yat svanandammahastatprabhavatu hrdi me kotisuryaprakasam ॥ 2.87 ॥

jatajutatvangattarasuranaditungalavilasattarangodbindutkaravikacamallisumabharah ।
nijardhangasvangikrtagirisutamangalatanurmahesah payanmamanisanijacintamaninibhah ॥ 2.88 ॥

ghanambudanibhakrtim ghatitamindupuspollasallatagrathitamaulikam lalitanetraraktotpalam ।
sacapasarabhisanam samanimantrasiddhikriyam dhananjayajayam bhaje dhrtakiratavesam sivam ॥ 2.89 ॥

dhatrimanantam vipulam sthiram visvambharam dharam ।
gam gotramavanimadyammurtim sambhorbhajamyaham ॥ 2.90 ॥

amrtam jivanam vari kamalam sarvatomukham ।
dvitiyamasya rupam ca bhaje’ham paramesituh ॥ 2.91 ॥

jvalanam pavakam divyam suvarnam kancanam sucim ।
trtiyamurtim tejo’ham kalaye parvatipateh ॥ 2.92 ॥

sadagatim jagatpranam marutam marutam sada ।
caturthantamurtibhedam sankarasya bhajamyaham ॥ 2.93 ॥

akasam puskaram nakamanantam sabdakaranam ।
pancamam murtirupam ca sambhoh seve nirantaram ॥ 2.94 ॥

prabhakaraminam hamsam lokabandhum tamopaham ।
trayimurtim murtibhedam sastham sambhorbhajamyaham ॥ 2.95 ॥

subhramsusomamrtakaram candramasam sada ।
kalanidhim murtibhedam saptamam sulino bhaje ॥ 2.96 ॥

ahitagnim yagakaram yajvanam somayajinam ।
astamam murtisambhedamastamurterbhajamyaham ॥ 2.97 ॥

hastadvayenanghritaladvayam svamurudvaye sampariyojayantam ।
padmasane rudhataram japantam munimmahesammuhurasrayami ॥ 2.98 ॥

satatam sitacandramandaloparisthitapadmasanasamsthitam vibhum ।
ghanamanjulacandravarnakam vilasaccandrakaladharam param ॥ 2.99 ॥

yogamudraksamaladidyotitadhahkaradvayam ।
vidhrtamrtasauvarnakalasordhvakaradvayam ॥ 2.100 ॥

somarkagnivilocanam dhrtajatajutam sadanandadam
sannagancitayajnasutramadhikam nagendrabhusadharam ।
srimantam bhasitangaragasahitam sardulacarmambaram
bhaktanugrahakaranam manasi tam srirudramide param ॥ 2.101 ॥

srikari pathatamesa sivakarnamrtastutih ।
sivanandakari nityam bhuyadacandratarakam ॥ 2.102 ॥

3। trtiyo’dhyayah ।
srimantam svanitantakantapadakanjasvantacintamanim
santam nantaramantakantakamatikrantapriyam santatam ।
santam bhantamanantakuntalasuvibhrantammahantam sivam
dantam kanturipum tamantarahitam svardantikantim stumah ॥ 3.1 ॥

ekam vandanamastu te paramito he nityakarmadhuna
he naimittikakarma te’pi ca tatha tirthanyaye vo namah ।
ksemam vo grhadevata bhavadabhiprayanusaro’stu ma
varam varamaham karomi ca nutim sambhorasambhoh kutah ॥ 3.2 ॥

saranidramudasrikaramahimayuta trasavadravikasa
saka vidravasatra rajatagiritatasthanasadmapabhasa ।
sa bha padmasanastha girisasivatanuh khyatasujnanudasa
sadanujna sutakhyabhiratiravatu vah sridamudra nirasa ॥ 3.3 ॥

harahirasamakara karunyajaladhe prabho ।
varavaranasivasa guro gaurisa pahi mam ॥ 3.4 ॥

bhava bhavanitaraupyasaila gangasarasaranendukiritasastamasta ।
svamahitahitadana manase me vasanikrtadikkarindracarman ॥ 3.5 ॥

manamanasasandehi matklesapahare hare ।
manamanasadaditye satye purahare hare ॥ 3.6 ॥

savasahamsabham satyasaktasarvam sabham samam ।
savasavasamasattim sara satram sakhe sada ॥ 3.7 ॥

yasya bhaktih sada sambhau niscala sa puman puman ।
sa puman yatra jananam sampraptastatkulam kulam ॥ 3.8 ॥

sarvesam caturam gavendriyavasah sesahitakhyam bhavam
tatpakakratukarakapriyamakadhvamsisvavantam dhruvam ।
karpuramitabham jatavayavacitram saprathatvam varam
rangadbhasamanantamandhakaripum vande sivam sankaram ॥ 3.9 ॥

nijajanavanam nityapavanam bhujagakankanam bhutilepanam ।
bhaja sadasivam bhavasamstavam tyaja bhave ratim tyaktasadgatim ॥ 3.10 ॥

tam hamsam visvarupammahitasuravaraprinanam saprameyam
namrasaktam sudhatipravimalamalaghum yuktamastam sarena ।
kama somena ca sri satatanutavibham pritidam rudhiyukta
tathyam sarvam sakama sthirataramanavam cakrisutram bhaje’ham ॥ 3.11 ॥

devatavanitakararcitadivyapadasaroruhau
sevamanasurasuroragasiddhayaksasubhavahau ।
bhavanamahitau jagattrayapalanavavinasvarau
bhavayami sada hrda mama parvatiparamesvarau ॥ 3.12 ॥

taraharahirasauranirapurasaurabham
bhangasangatanyamangalapradam hrdambhaje ।
jetrgatrdatrtaptamaptavagadurlabham
bhanjanam puram nrranjanam niranjanam bhaje ॥ 3.13 ॥

maste candrakalakiritamalike bhutitripundreksane
grivayam katukalakutamurasi sphara hi haravalim ।
vamange himasailajam karayuge sulam mrgam codvahan
maunindraih paritorcitah pasupatiryogisvaro rajate ॥ 3.14 ॥

sankaram paramam kamamakamam lokaraksakam ।
kandarpadamanam santam sadanandam bhaje’nisam ॥ 3.15 ॥

naradadimunivanditapadam saradapatimukhastutakelim ।
kruravaranavidaranadaksam niradabhagalamisvaramide ॥ 3.16 ॥

hara sankara sarvesa tripurare mahaprabho ।
pahi pahi bhavartam mam harista jitamanmatha ॥ 3.17 ॥

vilasamanasamanayutakrtim suravirajivirajitatejasam ।
vihitamohatamohatimisvaram bhaja mano mama no matiranyatha ॥ 3.18 ॥

madanamadanadhinam manitamartyamevam samanasamanadhiram sasvatam devadevam ।
jananajananadane jatabhavyasvabhavam sadanasadanamide sadhusamsaradavam ॥ 3.19 ॥

kanajjnanavibho sanka ka sambho vinatasya te ।
mama dinadayasindho navanagha ghanavana ॥ 3.20 ॥

dhira marahara sridah vedasadara bho vibho ।
sambho soma mama syamagriva deva bhava prabho ॥ 3.21 ॥

gangatungatarangasangatilasanmastam samastamari-
hastasvastarusunasamstavaghanaprastavanistaritam ।
bhave bambharadambhagumbhitavibhasambhavitagrivakam
seve sevakabhavakapradakrpapuram param daivatam ॥ 3.22 ॥

nandivaham natasesam devam devesvaram param ।
ninditaham krtaslesam sivam seve nirantaram ॥ 3.23 ॥

inducandanakundasundaragatra gotrasutarate
nandanandana nanditadhikajaitrayatrahatakrato ।
kandanindakakantikandara kalakala dayanidhe
candrasekhara sankaralaghu sam kuru sritasantate ॥ 3.24 ॥

bhitakama damasphara parapara surasura ।
raksa mamavavidajneya yajnedavimamaksara ॥ 3.25 ॥

bhutesa bhutidhavalanga sabhutisangha
nagajinamsuka nagalaya nagasalin ।
pancasya pancavisikhahata pancatada
bhave bhava bhava bhavabhava bhavitasu ॥ 3.26 ॥

sada vibhatu pratibha madiya te’drijapate ।
gunastutya mahitaya brahmadisurakamyaya ॥ 3.27 ॥

divyakaram dinadharam bhavyamodam bhaktasridam ।
navyanandam natham bhave sravyalapam sambhum seve ॥ 3.28 ॥

rajahiraramaniyavigraham bhuribhavyabhujagesabhusanam ।
brahmavisnuparisevyamisvaram bhavayami paramam hi sankaram ॥ 3.29 ॥

ramaraja jaramara rahitaga gatahira ।
ravadhira matabhasa sabhatamara dhivara ॥ 3.30 ॥

bhaje’hi valayam layangatanayam nayantamakalam kalankarahitam ।
hitam suhasitam sitam jitapuram purandaramatammatangajaparam ॥ 3.31 ॥

tatatiti tatatita tatatata tatotatih ।
tatitam tantatuttatam tam tam tatta tate tatat ॥ 3.32 ॥

ksirambhonidhivannitantadhavale kailasabhumidhare
sambhuh sadhu vibhati naikavadanah seso yatha svetabhah ।
tatkanthe garalam purandaramanistomabhiramaprabham
sesange sayitasya gatramiva vaikunthasya samsobhate ॥ 3.33 ॥

goga gogangagonganga mamumamimamamama ।
he ha hehe hahahaha vivovava vivavava ॥ 3.34 ॥

manasi casakatulye sthapitam suddhasuddhe bahurucimamrtena spharaharamalena ।
sadrsamasamadrsterdehamattatitrptirjayati samanubhuyamartyavatsadhumartyah ॥ 3.35 ॥

vande devam vedavidam devadevam vadavadam ।
divi vadavadaviddha vividava vividdavam ॥ 3.36 ॥

jatastatitpingalatungabhaso babhasirebhavajadehadagdhuh ।
lalatamadhyasthitalocanagneh prabha ivordhvaprasrtah samantat ॥ 3.37 ॥

bhavita divi deve sasa vede vidita vibha ।
dasadara pramakari rikama prara dasada ।
dasadapramakariha hari kamaprada sada ॥ 3.38 ॥

sthiram sirodhau garalam vinilam gaurimanahpadmaraveh sivasya ।
srastam sirahsamsthasurapagaya vibhati saivalamivabhilagnam ॥ 3.39 ॥

sasibhaskaravahniksam yajakamitasammadam ।
sahelamasvasanmaram bhavayami mahesvaram ॥ 3.40 ॥

laksmivandyanghrim devesam nityapatyam muktau gauram ।
sauridhyam tam nagakrodham vande nityam gaurinatham ॥ 3.41 ॥

nijasivapadam maunivandyam tam devatanidhim ।
dhiram parataram viram sivam vande nirantaram ॥ 3.42 ॥

suranamasuranam ca bhaktanam sarvasampadam ।
visranane’dhike turnam sivena sadrsah sivah ॥ 3.43 ॥

samastajagadadhara dasaraksadhurandhara ।
sirahsthacandra mam pahi vahninduravilocana ॥ 3.44 ॥

srstih sthitirivascaryam sthitih srstirivadbhuta ।
layastadvattaulyavat hi jagatam paramesituh ॥ 3.45 ॥

brahmadikamyaya nityam dayaya paripurnaya ।
kriyanmangalamasmakam gaurinetaramavyayam ॥ 3.46 ॥

yogammurtidharam vidanti paramam yogisvarah kamukah
srngarakhyarasam sakamahrdayah kalpadrumam kevalam ।
vahnim suddhatarah samudhamabhitah saundaryavattam budhah
vidyamoksamavidbhidah parataram sambhum bhavanipatim ॥ 3.47 ॥

pancavaktrah puraharah kam darpadamano budhah ।
dadatu me mahadevah parvatipranavallabhah ॥ 3.48 ॥

atyantadhavale dehe sivasyamrtavarini ।
candramandalavibhrantiscakorinamabhudharam ॥ 3.49 ॥

sivavyaya mahadeva gangadhara krpanidhe ।
candrasekhara gaurisa kailasacalavasa mam ॥ 3.50 ॥

kapalamalo visakanthakalo jatatatidbhagabhilasasasyam ।
dayabhivrstya phalitam karotu manojajiccharadanirado me ॥ 3.51 ॥

bhava svamatipara tvam varadana sthiramala ।
svadasanarabharapa manasah srikara sthitih ॥ 3.52 ॥

samsararnavamagnasya mamonmajjanaranjanah ।
bhavanti sambhoh karunakataksanam pravrttayah ॥ 3.53 ॥

gaurinatha dhanarigau risanasya syanasari ।
nanateva vatenana thasya vapra pravasyatha ॥ 3.54 ॥

kim saradambhodharapanktiresa kim candrika ksirapayonidhih kim ।
karpurarasih kimitisvarasya prabham tanoh sandihate’tisubhram ॥ 3.55 ॥

candrah kim sa kramat ksinah suryah kim sa nisapatih ।
vahnih kim sa jatananda iti sandihate sivam ॥ 3.56 ॥

visnuh kim sa na samsari brahma kim na sa rajasah ।
vairagyasamyamaspharah sivoya’yamiti niscayah ॥ 3.57 ॥

samasta gopalaka bala bala samasta gopalakabalabala ।
samasta gopalaka bala bala samasta gopalakabalabala ॥ 3.58 ॥

smeragauriyutam subhram viksya sambhutanummunih ।
tatidrekhanvitammegharekham smarati saradim ॥ 3.59 ॥

nayam sivatanucchayanicayah ksirasagarah ।
na kandhara vinilo’sau yoganidram gato harih ॥ 3.60 ॥

sampurnacandradeho’yam na gaurinathavigrahah ।
madhyastham lanchanamidam na nilam kandharatalam ॥ 3.61 ॥

asare dustare’gadhe samsaracchadmasagare ।
nimagnammammahadeva krparajjva samuddhara ॥ 3.62 ॥

bhavyapado lasacchango ghanadhvagatirunnatah ।
adhikam praptasantanah patu mamisvarasya gauh ॥ 3.63 ॥

balasantosadam sridam gopalam budhanayakam ।
harimmahatmatisete nitaram parvatipatih ॥ 3.64 ॥

srikantham sphutanirasambhavadrsam vandarukalpadrumam
ratnodbhasvadahinakankanadharam brahmadibhih samstutam ।
satyam cittajavairisambhramaharam tam parvatinayakam
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.65 ॥

lokesam bahurajarajavinutam paulastyasantosadam
sitaramyapayodharadhikalasacchrikunkumalankrtam ।
bhavyam sadhvajajatanandanaparam kailasanatham prabhum
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.66 ॥

kausalyavaranandanam gunayutam hamsanvayollasakam
kalyanam vararajasekharamatipraleyasailasrayam ।
banotkhatamahagajasurasirobharammunindrastutam
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.67 ॥

hastasvikrtabanamujjvalatanum bhasvadvibhuterdadham
nityam sadvrsavahamandakaripum rudraksamaladharam ।
nanasesasirah kiritavilasanmanikyasobhojjvalam
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.68 ॥

atyantanilasunuvanditapadam sricandanalankrtam
kantammohanavalinasanakaram saddharmamargakaram ।
visvamitrasuyogavardhanamatotkrstaprabhadarsakam
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.69 ॥

divyaddrasmitamonudardhavilasatsadbhanupattam vibhum
santam purnanabhomsukam nijajanadharam krpasagaram ।
devesam guhamanasambujadinadhisam priyam sankaram
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.70 ॥

kamam laksmanahastapankajakrtapremadipujadrtam
sanandam bharatapramodanilayam dhiram samantradhipam ।
hartaram kharadusanahrtipadam saketavasadaram
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.71 ॥

padakrantavibhisanam ranamukhe sadratnasimhasana-
rudham bhimadhanuhprabhanjanavarasrikirtimaladharam ।
kundanandanamandahasamatulam sriramacandram sada
nityammanasavasamisvaramaham ramakrtim bhavaye ॥ 3.72 ॥

dharadharasutanathascandramasca sucih sada ।
prabhasate’mrtakarah paramanandadayakah ॥ 3.73 ॥

parisuddhamrtamayi sitala sirasi sthita ।
sankaram svarnadi candrakala calankarotvalam ॥ 3.74 ॥

sampreksya lajjita sambhormahimanammahonnatam ।
sampraptamukhavaivarnyabrahmavisnupurandarah ॥ 3.75 ॥

utphullamallikusumanikurumbhaprabhayuta ।
murtirmama manasyastamurtestisthatu sampratam ॥ 3.76 ॥

pravadanti vrtha kathah sada sivamahatmyamapasya ye janah ।
amrtam pravihaya jihvaya bhuvane mutrajalam pibanti te ॥ 3.77 ॥

satyam sadharmadisamastakamapradhanasaktau paramesvarabhaktau ।
vrthaiva cintamanikamadhenusuradrumanam bhuvane pratistha ॥ 3.78 ॥

sankarasya sarirena saumyam praptum sudhakarah ।
asamarthah sevate tam bhutva cudamanih sada ॥ 3.79 ॥

svangesu mastapramukhesu nityam ye purusah sankarasammatani ।
badhnanti rudraksavibhusanani prarabdhabandha na bhavantyamisam ॥ 3.80 ॥

duratah sivabhaktasya vacanasravanena ca ।
yamasya hrdayam bhinnam bhavatyatyantakampitam ॥ 3.81 ॥

yah srikaram balamamantratantram kridadarat svam paripurayantam ।
sivah krtartham krtavamstathainamayam kimatmiyamupeksyate mam ॥ 3.82 ॥

yo janah sivakathamrtam sadajihvaya srutiyugena va muhuh ।
vedavedasirasam ganaccyutam svikaroti siva eva sa dhruvam ॥ 3.83 ॥

yadopadista sravane sivasya pancaksari gargamunisvarena ।
niryaya bhupasya tathaiva gatrat kakatmana papacayah pradagdhah ॥ 3.84 ॥

purusasya pranasyanti mahapatakakotayah ।
vakpadapadmayugmasya smaranat parvatipateh ॥ 3.85 ॥

ye pujayanti sivapadayugam bhavanti
tesam grhesu navaratnacayah sadhanyah ।
raupyam suvarnamamitam ca gaja hayasca
bhavyambarani ca bahusrutaputrapautrah ॥ 3.86 ॥

nicesu dehesvagrhitajanma muhuh parastrisvavilolacittah ।
adhenupalah pralayo’pyanaso vibhati visnoradhiko mahesah ॥ 3.87 ॥

aho mahadbhirduritairanekajanmarjitaih sakamanekavaram ।
sastangamisam namatam naranam patantyadhah svedalavastamabhyah ॥ 3.88 ॥

vina snanam sandhyam japamapi hutam tarpanavidhim
pitṝnam svadhyayam niyatamapi naimittikamapi ।
sthintim ksetre danam sravanamanane karanamaho
sritasrikanthanambhavati phalamesam samuditam ॥ 3.89 ॥

atitare yamabhisanabhasane’pyarisu kamamukhesu drdhesvapi ।
bhayamupaiti na kincidapi sphuratpurajidanghrisarojayugasritah ॥ 3.90 ॥

patibhaktya vina yosit saundaryam na virajate ।
janma pumso vina bhaktya parvatihrdayesituh ॥ 3.91 ॥

tamasallokasamharahetorugratprajayate ।
santirvicitram mahatijagatpalanasalini ॥ 3.92 ॥

namamrtarasaih pumsah sankaraih karnasangataih ।
tulavatparidahyante patakani bahunyapi ॥ 3.93 ॥

pramadena vancayitumetya satvaram paramam sivam sasaracapabhisanah ।
svayameva tannitalanetravahnina bhavadasu dagdhavapurindirasutah ॥ 3.94 ॥

samastalokadhipatirmahatma kva tvam kva caham kumatih kumartyah ।
idam mahadvanchitamisa me yat prakamaye tvatpadapadmasevam ॥ 3.95 ॥

paramalpasvarupe’pi nijabhaktasya manase ।
vartate satatam devo mahiyanambikapatih ॥ 3.96 ॥

martyaloke’tivistare vartamane bhayakulam ।
mamalpamekam he sambho samuddhara krpa (nidhe) rasat ॥ 3.97 ॥

dehesritanyasesani nirdagdhum patakani me ।
deham sincamyaham sambhorabhisekodabindubhih ॥ 3.98 ॥

saivam sirah kantimupaiti purnacandrasya nityam kalaya sametam ।
candrikala saivasirahpratistham prapadya samyati nitantasobham ॥ 3.99 ॥

proksitam sucikanairbahirange bhutabharturabhisekajalasya ।
antarangamaciraya jananam nirmalam bhavati sadhu vicitram ॥ 3.100 ॥

mulapramanarahitonirguno niskalo vibhuh ।
anatho bhogavidhuro navacyam daivatam sivah ॥ 3.101 ॥

tatinnibhajatakantigrahanat svarnadipita ।
sarasvativa samreje sankarasya sirogata ॥ 3.102 ॥

kutraste sankaro nityam kailase bhaktahrdyapi ।
kutraste parvati nityam vamange’nangavairinah ॥ 3.103 ॥

vedasastrapuranani setihasasmrtinyaham ।
janami sadbhyah sarvesam tatparyam sambasankare ॥ 3.104 ॥

kam darpadamanam vakti puranamamaradvisam ।
kamasam krtavan vyartham ksanat kopena sankarah ॥ 3.105 ॥

kah sarvesah parvatiso na brahma na haristatha ।
bhuktimuktiprada sighram ka bhaktih sambasankare ॥ 3.106 ॥

sarvasya satsarvamanorathanam data maheso na suradrumaughah ।
mahidharadhisasutadinatho dinesu sarvesu sada dayavan ॥ 3.107 ॥

abhaktata murkhajane abhanam syaddivavidhau ।
gadahatiryuddhatale nesaddine sivam srite ॥ 3.108 ॥

murdanyalike ca gale ca gangam vahnim visam sambhuraho dadhati ।
hitahitanam satatam jananamanandaduhkhe vidadhati nityam ॥ 3.109 ॥

yadrcchaya bilvadalam samarpya puman subuddhih paramesvaraya ।
grhnati muktim paramam hiranyagarbhadikamyamaciraya tasmat ॥ 3.110 ॥

navottamangani samarpya bhaktya puraraye svani surasuradyaih ।
avadhyatam tamavamam yayace tam muktidam ravananamaraksah ॥ 3.111 ॥

lokatitam bhaktipurvam tapah svam goridevi bhutabhartre samarpya ।
tadvallabhyam svicakaradvayam srivanimukhyastrikadambabhinutyam ॥ 3.112 ॥

srjati raksati nasayati sphutam bhuvanajalamabhipsitamaihikam ।
disati muktimapi smaratamagham harati bhati jayatyapi sankarah ॥ 3.113 ॥

samam damam ca vairagyamaisvaryam karunadhiyam ।
sauryam dhairyam ca gambhiryam sada vahati sankarah ॥ 3.114 ॥

sivo’thava siva sarvalokanam pariraksanam ।
vidhatum kalpate nityam dayaya paripurnaya ॥ 3.115 ॥

manusya jantusutkrsta brahmanastesu tesvapi ।
devatopasakastesu sivopastiparayanah ॥ 3.116 ॥

tandavayasasanjatah sivange svedabindavah ।
sirastah srastagangambho bindujalaistirohitah ॥ 3.117 ॥

parayoh sundaratarayoh surasubhakarayorumamahesvarayoh ।
anurupatamam yogam manye tribhuvanatalaslaghyam ॥ 3.118 ॥

snanena danena japena bhaktya vibhutirudraksakrtesca nityam ।
pradosapujastutibhavanabhih sivah prasadah kurute jane svam ॥ 3.119 ॥

janmalankurute sampat tam patrapratipadanam ।
tacchivarcita buddhih tam bhaktirudbhuvanatraye ॥ 3.120 ॥

kim patyustava nameti prsta sakhyaganandana ।
hastena stanakasturim tasya liptavati gale ॥ 3.121 ॥

nilakanthasya samlipta kanthe gaurya rahasyalam ।
kasturi samvrta jnata gandhatah pramathadibhih ॥ 3.122 ॥

mahatma sahate kastam paresam hitakaranat ।
parvatiramanah kanthe kalakutam bibharti hi ॥ 3.123 ॥

tapasa paritositah sivo’vrtatadrnniyame’pi parvatim ।
bhuvanesu mahajana nrnam sugunairasu vasamvadah sada ॥ 3.124 ॥

avidyam malinam nityam slisyannapi parah sivah ।
agrhnam stanmalinatam bhati suddhatarah svayam ॥ 3.125 ॥

tvaddasadasasya padam kadacit sprstva bhavatyasu puman krtarthah ।
aye purare kimuta trisandhyam bhavatpadambhoruhapadayugmasevi ॥ 3.126 ॥

aparasamsarasamudramagnah kathoratapatrayapidito’ham ।
calendriyakrstamana mahesa sambho bhavantam hrdi vismarami ॥ 3.127 ॥

na bibhemi yamadatibhisanavakpatuhunkrtikinkarakotiyutan ।
yamasasananama vadamikadapyavasadapi bhaktabhayonmathanam ॥ 3.128 ॥

sriparvatiramanapujanatatparanam nityam bhavanti bhavanani mahojjvalani ।
ranganmatangajaturangamapungavalivyaptajirani dhanadhanyasamanvitani ॥ 3.129 ॥

varnayanti param sambhorgana gunakadambakam ।
pibanti madhuram ksiram payodheramrtam surah ॥ 3.130 ॥

samartham sankaram nama papanam nasane nrnam ।
saktam prabhakaram bimbam vidhvamse tamasam disam ॥ 3.131 ॥

kamah svadeham dahatah sivasya tiraskrtau saktyayuto’gnikilaih ।
vahodbhavairmlani balaih svakiyaih phaladrumam tasya vanam cakara ॥ 3.132 ॥

vyaprte puruse punyairbhavabandhavimocane ।
dinabandhormahesasya prasasara daya hathat ॥ 3.133 ॥

puratraye girisena pradagdhe tularasivat ।
ekadaiva hrto’loko vyanase bhuvane’bhitah ॥ 3.134 ॥

svarge bhuvi ca patale ravau yogimanassu ca ।
ekadhavasthitam dhama saivamekam priyam mama ॥ 3.135 ॥

prarabdhabhoganilaye dehe satyapi sevituh ।
pradatum paramam muktim samarthah sambasankarah ॥ 3.136 ॥

kailasasikharasthasya parvatisasya padayoh ।
samipe santi me pranah manasascanalam sada ॥ 3.137 ॥

ko vivadastvaya murkha na param daivatam sivat ।
tathapi brahmavisnvadin sevante tan sada na tam ॥ 3.138 ॥

karya tvaya sivarceti vacanam na vadami te ।
daridryakastanubhavattustacitto bhavan dhruvam ॥ 3.139 ॥

kinciddhitam sivabhakta kathayami tava (hi te) srunu ।
madvisesoktitah kim tvam vetsi duhkham bhavodbhavam ॥ 3.140 ॥

eso’gnih sa jalan nastah suryo’sau sa tamovrtah ।
candrosau sa ksayityante vidanti munayah sivam ॥ 3.141 ॥

sive mam bhaja he sthano laksmya karyam na me priye ।
kim na janasi me vanim brahmani te kutah siva ॥ 3.142 ॥

mayi nasti tava pritirhara gangadhara prabho ।
tvayi nasti sive pritih kim mrsa bhasase vrtha ॥ 3.143 ॥

sarvavidyanidhirlaksmipujitah papasamharah ।
mrtyunjayah krpasali patu (sva)mamisvarah sada ॥ 3.144 ॥

mumukso madvacah srutva kailasastham bhavam bhaja ।
visayanubhavaikasri sadanando bhavam bhaja ॥ 3.145 ॥

kim cancalasvabhavale bhramasyalpasumalisu ।
asti te nistulam padmam tvanmanobhistadam sada ॥ 3.146 ॥

abhinandya tapodhistham vitiryabhipsitam varam ।
sivena dayaya bhaktya bahavah pariraksitah ॥ 3.147 ॥

sakrdyo vakti namaisam mahadeveti jihvaya ।
purusasya ksanattasya brahmahatyapi nasyati ॥ 3.148 ॥

kailasasailasikhare vidyamane mahesvare ।
vaivarnyamadhikam jatam brahmadinam mukhesvapi ॥ 3.149 ॥

sada pasyati sarvatra sive some krpanidhau ।
kimascaryam tavatyantam ke dina bhuvanantare ॥ 3.150 ॥

katham slaghyah sivah svesam samsarasukhanasakah ।
bhutidharipralayakrt saksat kamavighatakah ॥ 3.151 ॥

mahati bhagyasampattirabhaktanamumapateh ।
bhajanti bahujanmani putradisukhadani ye ॥ 3.152 ॥

bhaktibhavaccittasuddhiscittasud‍dhyavabodhanam ।
bodhat saksatkrtih sambhoh saksatkrtya bhavo bhavet ॥ 3.153 ॥

sivo bhavet param brahma yadesa pralayo’pi san ।
sivo(ve)’mrtam na cedasya paramanandata kutah ॥ 3.154 ॥

asamsukah kusasali mrgayuktastamopahah ।
parisuddhatanuh sambhurlokanahladayatyalam ॥ 3.155 ॥

damena prasamo bhati prasamena viraktata ।
vairagyena tapo nityam tapasa sambasankarah ॥ 3.156 ॥

inah sucih sitarucistapahari laghurguruh ।
sadgatirvikrami sridah praksadravyah sivo’vatu ॥ 3.157 ॥

pura matrkuksau tato darugehe
tatah premabhumau tato dharmapuryam ।
mahasankate’nekaduhkhaprapurne
janastisthati srimahesabhipurnah ॥ 3.158 ॥

janasya sadane yasmin pragalaksmih sthita tatah ।
sivapujavidhanena laksmih tatraiva samsthita ॥ 3.159 ॥

gacchantam mandamandam madhuratararanatkandarakinkinikam
langulam calayantam muhuravanitalam samlikhantam khuragraih ।
dhunvantam bhavyarukmabharanabharitayoh srngayormandalam sat-
tungam premnadhirudham vrsabhamadhivasatvisvaro me hrdabjam ॥ 3.160 ॥

rajatarkamanispharam mauktikim japamalikam ।
divyamamrtabhandam ca cinmudram dadhatam karaih ॥ 3.161 ॥

bhujangavilasatkaksam candramah khandamanditam ।
trilocanamumanatham nagabharanasobhitam ॥ 3.162 ॥

prasannavadanam santam sarvavidyanidhim suraih ।
samstutam daksinamurtim sadasivamaham bhaje ॥ 3.163 ॥

srikari pathatamesa sivakarnamrtastutih ।
sivanandakari nityam bhuyadacandratarakam ॥ 3.164 ॥

iti srimadappayyadiksitaviracitam srisivakarnamrtam samaptam ।
iti sam ॥

Also Read Trishati Shri Shivakarnamritam :

Sri Siva Karnamrutham | Shiva Karnamritam in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Siva Karnamrutham | Shiva Karnamritam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top