Templesinindiainfo

Best Spiritual Website

Uttara Gita Bhashya Lyrics in English

Uttara Geetaa Bhashya in English:

॥ uttara geetaa bhaashya ॥
॥ uttarageetaa ॥

shreematparamahamsaparivraajakaachaarya shreemadgaud’apaadaachaaryaih’
virachitayaa vyaakhyayaa sametaa sambhooshitaa ॥

akhand’am sachchidaanandamavaangmanasagocharam ।
aatmaanamakhilaadhaaramaashraye’bheesht’asiddhaye ॥

iha khalu bhagavaanarjunah’ dharmakshetre kurukshetre
bhagavadupadisht’amaatmatattvopadesham vishayabhogapraavanyena
vismri’tya punastadevaatmatattvam jnyaatum bhagavantam pri’chchhati—

arjuna uvaacha —

yadekam nishkalam brahma vyomaateetam niranjanam ।
apratarkyamavijnyeyam vinaashotpattivarjitam ॥ 1 ॥

kaaranam yoganirmuktam hetusaadhanavarjitam ।
hri’dayaambujamadhyastham jnyaanajnyeyasvaroopakam ॥ 2 ॥

tatkshanaadeva muchyeta yajjnyaanaadbroohi keshava ।

he keshava yajjnyaanaat yasya brahmanah’ samyagjnyaanaat
tatkshanaadeva jnyaanottarakshanaadeva muchyeta
avidyaanivri’ttidvaaraa
aanandaavaaptirbhavet, tat brahma broohi
svaroopatat’asthalakshanaabhyaam
pratipaadaya ityarthah’ । etadeva lakshanairdarshayati—
yadityaadinaa ।
ekam sajaateeyavijaateeyasvagatabhedarahitam, nishkalam
avayavarahitam, vyomaateetam,
aakaashaadichaturvimshatitattvaateetam,
niranjanam svayamprakaasham, apratarkyam,
amanogocharam—
‘yanmanasaa na manute’ iti shruteh’, avijnyeyam
pramaanaavishayam—
‘yadvaachaaniruktam’ ‘yato vaacho nivartante’
iti shruteh’,
vinaashotpattivarjitam traikaalikaroopam, kaaranam
sarvotpattinimittopaadaana-
roopam, yoganirmuktam vastvantarasambandharahitam,
hetusaadhanavarjitam nimittatvopaadanatvadharmaadivarjitam
ityarthah’, svasya sanaatanatvena taabhyaameva varjitamiti vaa,
hri’dayaambujamadhyastham sarvalokaantarniyaamakatayaa
sarvalokahri’daya-
kamalamadhyastham, jnyaanajnyeyasvaroopakam jnyaanam
svavishayaprakaashah’
nyeyam vishayah’ tadubhayasvaroopam tadubhayasattaatmakam,
yat brahma, tat keedri’shamiti prashnaarthah’ ॥

evamarjunena pri’sht’o bhagavaan
prashnaarthamabhinandan uttaramaaha—

shreebhagavaanuvaacha —

saadhu pri’sht’am mahaabaaho buddhimaanasi paand’ava ॥ 3 ॥

yanmaam pri’chchhasi tattvaarthamashesham pravadaamyaham ।

he mahaabaaho iti sambodhayan
sarvashatrunibarhanasaamarthyam
dyotayati । shatravo raagaadayashcha । he paand’aveti satkulaprasootim
dyotayati । buddhimaanaseeti stuvan
svoktaarthagrahanaavadhaaranasaamarthyam
dyotayati ।tvam maam prati yadaatmatattvam pri’chchhasi, tadashesham
yathaa bhavati tathaa tubhyamaham pravadaami ।

tadevaatmatattvam sopaayamaaha—

aatmamantrasya hamsasya parasparasamanvayaat ॥ 4 ॥

yogena gatakaamaanaam bhaavanaa brahma chakshate ।

aatmani taatparyena paryavasannasya pranavaatmakasya mantrasya
taatparyavishayasya, hamsasya hanti svatattvajnyaanena
nyaatri’samsaaramiti hamsah’ tasya paramaatmanah’,
parasparasamanvayaat
anyonyapratipaadyapratipaadakabhaavasamsargaat, anena
sarvavedaantataatparyagocharatvam ‘ tattu samanvayaat ‘
iti samanvayaadhikaranoktam darshitam; yogena
aatmatattvavichaaraakhyena,
gatakaamaanaam nasht’aarishad’vargaanaam—anena jnyaanaprati-
bandhakakalmashanivri’ttih’ darshitaa; teshaam yaa bhaavanaa
‘ tattvamasi ‘ ityaadivaakyajanyaa charamavri’ttih’,
tannivri’ttirvaa,
tajjanyaavidyaanivri’ttirvaa, tannivri’ttyadhisht’haanam vaa, saa
brahmeti chakshate
praahuh’ tattvajnyaah’ iti sheshah’ ।

tadeva tattvajnyaanam tannivartyaavidyaanivri’ttim cha aaha—

shareerinaamajasyaantam hamsatvam paaradarshanam ॥ 5 ॥

hamso hamsaaksharam chaitatkoot’astham yattadaksharam ।

tadvidvaanaksharam praapya jahyaanmaranajanmanee ॥ 6 ॥

ajasya jeevasya antam avadhibhootam hamsatvam
parabrahmasvaroopatvam shareerinaam jeevaanaam paaradarshanam
paramajnyaanam hamsah’ brahma hamsaaksharam cha pranavam cha
etatkoot’astham yat,etadubhayasaakshibhootam yat,
tadaksharamityuchyate ।
anena trividhaparichchhedashoonyatvam darshitam । tatsvaroopam
vidvaan
vivekeesan tadaksharam vastu praapya
maranajanmaneejananamaranapravaaharoopam
samsaaram jahyaat tyajediti yaavat ॥

saa cha muktih’ jeevaparamaatmanoraikyamiti pratipaadayati—

adhyaaropaapavaadaabhyaam nishprapancham prapanchyate—

kaakeemukham kakaaraantamukaarashchetanaakri’tih’ ।
makaarasya tu luptasya ko’rthah’ sampratipadyate ॥ 7 ॥

kam cha akam cha kaake sukhaduh’khe, te asya sta iti kaakee
yeevah’ avidyaapratibimbah’, tasya mukham mukhasthaaneeyam
bimbabhootam yadbrahma, tatpratipaadakam yat kakaaraantam,
mukhamityetat kaakaakshinyaayena atraapi sambadhyate । tathaa cha
shabdashleshah’ mukhabhootakakaarasya kaakeetyatra praathamika-
kakaarasya antam antimam yadaksharam akaaraatmakam
pancheekri’tapanchamahaabhootaani tatkaaryaani sarvam
viraad’ityuchyate । etat sthoolashareeramaatmanah’ ।
indriyairarthopalabdhirjaagaritam । tadubhayaabhimaanyaatmaa
vishvah’ ।
etattrayam akaarasyaarthah’ । ukaarashchetanaakri’tih’ ।
kaakeemukhetyatra
makaaraat paro ya ukaarah’ apancheekri’tapanchamahaabhootaani
tatkaaryam
saptadashakam lingam hiranyagarbha ityuchyate । etat
sookshmareeramaatmanah’ । karaneshoopasamhri’teshu
yaagaritasamskaarajanya-
pratyayah’ savishayah’ svapnah’, tadubhayaabhimaanee aatmaa taijasah’ ।
etattrayamukaarasyaarthah’ । ata eva
ukaarashchetanaakri’tirityuktam ।
chetanaakri’tih’ chetanasya hiranyagarbhaatmakataijasasya aakri’tih’
vaachakah’ । makaarasya — kaakeemukhetyatra
ukaaraatpoorvamabhihito
yo makaarah’ shareeradvayakaaranamaatmaajnyaanam saabhaasam
avyaakri’tamityuchyate । tachcha na sat, naasat, naapi
sadasat; na bhinnam, naabhinnam, naapi bhinnaabhinnam
kutashchit
na niravayavam, saavayavam, nobhayam :
kevalabrahmaatmaikatva-
nyaanaapanodyam । sarvaprakaarakajnyaanopasamhaaro buddheh’
kaaranaatmanaavasthaanam sushuptih’ । tadubhayaabhimaanyaatmaa
praajnyah’ । etattrayam tasya makaarasyaarthah’ । luptasya—akaara
ukaare, ukaaro makaare, makaara onkaare, evam luptasya ko’rthah’
kakaaraatparo yah’ akaarah’ tasya yo’rthah’ lakshyasvaroopam
makaaraatparasyonkaarasya
arthah’ lakshyasvaroopam, onkaaraatmaasaakshee kevalachinmaatra-
svaroopah’ naajnyaanam tatkaaryam cha, kim tu nityashuddhabuddha-
muktasatyaparamaanandaadviteeyam brahmaiva sampratipadyate tadaikyam
praapnoteetyarthah’ । ‘ ayamaatmaa brahma ‘ ‘ sa
yashchaayam purushe yashchaasaavaaditye sa ekah’ ‘ ‘
tattvamasi ‘
‘ aham brahmaasmi ‘ ityaadishrutibhya iti bhaavah’ ॥

yadvaa paat’haantare—

kaakeemukhakakaaraantamukaarashchetanaakri’tih’ ।
akaarasya tu luptasya ko’rthah’ sampratipadyate ॥

kam cha akam cha kaake sukhaduh’khe, te asya sta iti kaakee
yeevah’ tatpratipaadakashabdasya mukhe agre yah’ kakaarah’ tasyaantah’ akaarah’
brahma chetanaakri’tih’ jeevaakaaravadityarthah’ । brahmaiva
svaavidyayaa samsarati iti nyaayaat । makaarasya jeevatvaakaarasya
luptasyaapagatasya ko’rthah’
akhand’aadviteeyasachchidaanandasvaroopo’rthah’ ।
tam kaakeemukhetyaadyuktaprakaarenaikyaanusandhaanavaan
sampratipadyate
praapnoti ityarthah’ । yadvaa, he kaakeemukha brahma tvam
kakaaraantah’
kakaarasyaantimo varno ya akaarah’ tatpratipaadyabrahmaivetyarthah’ ।
ukaarah’ moolaprakri’tih’ tasya brahmanah’ chetanaa chetayamaanaa
aakri’tih’ shaktih’ । makaarasya cha luptasya parinamamaanaavidyaa-
lopavato brahmanah’ ko’rthah’ kakaaraatparo ya akaarah’ tasya yo’rthah’
lakshyasvaroopam tatsampratipadyate tadaikyam praapnoteetyarthah’ ।
evamupaassveti sheshah’ । tathaa cha shrutih’ ‘ aaplavasva
praplavasva, aand’ee bhava ja maa muhuh’, sukhaadeem
duh’khanidhanaam,
pratimunchasva svaam puram ‘ iti । asyaarthah’—he ja
yananamarana-
yuktajeeva tvamaaplavasva jeevanmukto bhava praplavasya saakshaanmukto
bhava, aand’ee brahmaand’aantarvartee samsaari muhurmaa bhava maa
bhooh’ । samsaaree chet kimaparaadha ityaashankyaaha—sukhaadeem
vaishayikasukhahetum duh’khanidhanaam duh’khameva nidhane ante,
yasyaastaam
svaam puram sthoolasookshmaroopadehadvayam pratimunchasva tyaja ।

evam yogadhaaranayopaasakasya praanaayaamaparaayanasya
naantareeyakaphalamapyaaha—

gachchhamstisht’hansadaa kaalam vaayusveekaranam param ।
sarvakaalaprayogena sahasraayurbhavennarah’ ॥ 8 ॥

narah’ ‘ shataayuh’ purushah’ shatendriyah’ ‘ iti
parimitaayurapi gachchhan gamanakaale tisht’han avasthaanakaale
sadaa kaalam sarvasminkaale shayanaadikaalaantare param visheshena
vaayusveekaranam praanaayaamam kurvan tena saarvakaalaprayogena
saarvakaalikavaayudhaaranayaa sahasraayuh’ sahasravarshajeevee
bhavet bhooyaadityarthah’ ॥

nanu paramaphalam kadaa bhavateetyata aaha—

yaavatpashyetkhagaakaaram tadaakaaram vichintayet ।

khagaakaaram hamsasvaroopam yaavatpashyet yaavatparyantam
saakshaatkuryaat, taavatparyantam tadaakaaram parabrahmasvaroopam
poorvoktadhaaranayaa pravri’ddhaayuh’ purushah’ vichintayet
dhyaayedityarthah’ ॥

taadri’shaatmasaakshaatkaaraartham nairantaryena aatmajagato-
rabhedadhyaanamaaha—

khamadhye kuru chaatmaanamaatmamadhye cha kham kuru ।
aatmaanam khamayam kri’tvaa na kinchidapi chintayet ॥ 9 ॥

khamadhye daharaakaashamadhye aatmaanam paramaatmaanam
kuru etadabhinnasattaatmakamiti bhaavayedityarthah’ । aatmamadhye cha
paramaatmani kham kuru aakaasham kuru tadupaadaanakam bhaavayet ।
aatmaanam paramaatmaanam khamayam aakaashaatmakam kri’tvaa
kinchidapi brahmavyatiriktamanyadapi na chintayet na
dhyaayedityarthah’ । yadvaa, kha-shabdena jeevo’bhidheeyate,

aakaashashareeram brahma ‘ ityaadishruteh’ । aatmashabdena
paramaatmaa
abhidheeyate । tayoraikyam buddhva na kinchidapi chintayediti ॥

evamuktaprakaarena yogee bhootvaa brahmajnyaananisht’ha eva
syaat ityaaha—

sthirabuddhirasammood’ho brahmavidbrahmani sthitah’ ।
bahirvyomasthitam nityam naasaagre cha vyavasthitam ।
nishkalam tam vijaaneeyaachchhvaaso yatra layam gatah’ ॥ 10 ॥

brahmavit uktaprakaarena brahmajnyaanee san sthirabuddhih’
nishchalajnyaanee bhootvaa asammood’hah’ ajnyaanarahitah’ san
brahmanisthitah’ brahmanisht’ha eva nityam yatra shvaasah’ shvaasavaayuh’
layam gatah’ naasham praaptah’, tatra naasaagre vyavasthitam
bahirvyomasthitam bahiraakaashasthitam cha nishkalam kalaateetam kam
brahma
vijaaneeyaat budhyaat ॥

brahmajnyaananisht’hasya manonaishchalyaartham dhaaranaa-
visheshamaaha—

put’advayavinirmukto vaayuryatra vileeyate ॥ 11 ॥

tatra samstham manah’ kri’tvaa tam dhyaayetpaartha eeshvaram ॥ 12 ॥

he paartha put’advayanirmuktah’ naasaarandhradvayavinirgatah’
vaayuh’ yatra vileeyate layam gachchhati, tasminmaarge samyak
sthitam manah’ kri’tvaa tam eeshvaram dhyaayet
vakshyamaanaprakaarena
dhyaayet ॥

tameva prakaaramaaha—

nirmalam tam vijaaneeyaatshad’oormirahitam shivam ।

nirmalam nishkri’sht’aahankaarachaitanyaatmakam, ata eva
shad’oormirahitam kshutpipaasaadiheenam shivam mangalasvaroopamiti
vijaaneeyaat dhyaayedityarthah’

kim cha,

prabhaashoonyam manah’shoonyam buddhishoonyam niraamayam ॥ 13 ॥

sarvashoonyam niraabhaasam samaadhistasya lakshanam ।
trishoonyam yo vijaaneeyaatsa tu muchyeta bandhanaat ॥ 14 ॥

prabhaashoonyam vri’ttyaatmakaprakaasharahitam, tatra
hetuh’ manah’shoonyam manorahitam, ata eva buddhishoonyam
aasakti-
rahitam niraamayam nirvyaajam, ata eva niraabhaasam
bhramarahitam,
ata eva sarvashoonyam svavyatiriktavastumaatrasya mithyaatvena
aanandaikarasam yat brahma, taddhyaanam samaadhih’ । tasya tasmin
sthitasya kim lakshanamityaashankyaaha—trishoonyam poorvokta-
prabhaadishoonyam yo vijaaneeyaat budhyet । etena
yaagradaadyavasthaa-
trayashoonyatvam darshitam prabhaamanobuddhishabdaih’ kramena
taasaamabhidhaanaat । taadri’sham brahma yo vijaaneeyaat, sa
samaadhisthah’ samsaarabandhanaat muchyeta mukto bhavati ॥

evam jeevanmuktasya dehaadishvabhinivesho naasteetyaaha—

svayamuchchalite dehe dehee nyastasamaadhinaa ।
nishchalam tadvijaaneeyaatsamaadhisthasya lakshanam ॥ 15 ॥

dehe svayam anaadipraarabdhakarmavaasanaavashaat
uchchalite gamanaadikam kurvatyapi dehee jeevah’ nyastasamaadhinaa
nishchalasamaadhiyogena nishchalam yathaa bhavati tathaa tam
paramaatmaanam vijaaneeyaat । tadeva samaadhisthitasya aatmayoga-
sthitasya lakshanamityuchyate ॥

ito’pyaatmajnyasya lakshanamuchyate—

amaatram shabdarahitam svaravyanjanavarjitam ।
bindunaadakalaateetam yastam veda sa vedavit ॥ 16 ॥

amaatram hrasvadeerghaplutaadirahitam shabdarahitam
shabdaateetam, svaravyanjanavarjitam
aksharasamoohaatmakapadaanabhidheyam
bindunaadakalaateetam—anusvaaro binduh’ samvri’te galavivare
yaddeergha-
ghant’aanirhnaadavadanurananam sa naadah’, kalaa naadaikadeshah’
tairateetam, na yathaakathanchichchhabdavaachyamityarthah’ ।
etaadri’sham brahma
yo veda, sa vedavit sakalavedaantataatparyajnyah’ naanya
ityarthah’ ॥

evam praaptaatmatattvajnyaanasya asambhaavanaavipareeta-
bhaavanaadinivri’ttau satyaam na kinchitkri’tyamasteetyaaha—

praapte jnyaanena vijnyaane jnyeye cha hri’di samsthite ।
labdhashaantipade dehe na yogo naiva dhaaranaa ॥ 17 ॥

jnyaanena parokshaatmakena vijnyaane aparokshaanubhavaatmake,
yadvaa, jnyaanena shaastraachaaryopadeshajanyena vijnyaane
anubhavaatmake praapte sati, jnyeye sarvavedaantataatparyagochare
paramaatmani hri’di samsthite hri’dyaparokshatayaa bhaasamaane
sati, dehe dehopaadhimati jeeve labdhashaantipade
sampraaptabrahmabhaave sati, tadaa, yogo’pi naasti dhaaranaa
cha naasti;
siddhe phale saadhanena prayojanaabhaavaaditi bhaavah’ ॥

evamaatmatattvaaparokshajnyaanena muktah’ san eeshvara eva
yaayate iti tasya svaroopamaaha—

yo vedaadau svarah’ prokto vedaante cha pratisht’hitah’ ।
tasya prakri’tileenasya yah’ parah’ sa maheshvarah’ ॥ 18 ॥

vedaadau sarvavedaanaamaadau vedasyaadhah’sravanaparihaaraaya
vidheeyamaanah’ vedaante cha sarvavedaanaamante cha uparyutkramana-
parihaaraaya pratisht’hitah’ samsthaapitah’, chakaaraat sarvaveda-
rakshanaaya vedamadhye cha nipaatitah’ yah’ svarah’ pranavaatmakah’,
tasya pranavasya prakri’tau paraavasthaayaam leenasya yah’ parah’
paraadivaakchatusht’ayodbodhakah’, upalakshanam chaitat sarva-
praanendriyakaranavargaprabodhakah’ sarvaniyantaa sarvaantaryaamee
yo maheshvara iti prasiddhah’ sa eva aatmatattvajnyaanee, naanya
ityarthah’ ॥

aatmatattvaaparokshaanubhavaatpoorvam yaavaan tatsaadhana-
prayaasah’ kri’tah’, jaate cha tasmin anubhave sa na kartavya iti
sadri’sht’aantamaaha—

naavaarthee cha bhavettaavadyaavatpaaram na gachchhati ।
utteerne cha saritpaare naavayaa kim prayojanam ॥ 19 ॥

yaavat yaavatparyantam paaram nadeeteeram na gachchhati na
sampraapnoti, taavat taavatparyantam naavaarthee nadeetarana-
saadhanaplavanaarthee bhavet bhooyaat, saritpaare nadeeteere
utteerne sati naavayaa nadeetaranasaadhanena kim prayojanam kimapi
naasteetyarthah’ । tadvadatraapi aatmaaparokshe jaate
shaastraadibhaaraih’ kim
prayojanamiti bhaavah’ ॥

tadeva bhangyantarena sadri’sht’aantamaaha—

granthamabhyasya medhaavee jnyaanavijnyaanatatparah’ ।
palaalamiva dhaanyaarthee tyajedgranthamasheshatah’ ॥ 20 ॥

medhaavee buddhimaan granthamabhyasya vedaantaadishravanam
kri’tvaa, jnyaane saamaanyajnyaane vijnyaane visheshaanubhave
tatparah’ san grantham sarvashaastram tyajet । atra dri’sht’aantah’—
dhaanyaarthee dhaanyasahitam tri’namaadaaya tadgatadhaanyasveekaa-
raanantaram palaalam gatakanisham tri’nam yathaa tyajet
tadvadityarthah’ ॥

kincha —

ulkaahasto yathaa kashchiddravyamaalokya taam tyajet
nyaanena jnyeyamaalokya pashchaajjnyaanam parityajet ॥ 21 ॥

kashchit loke andhakaarasthitadravyadarshanaarthee san,
yathaa ulkaahasto bhavati, pashchaaddravyamaalokya tadanantaram
taamulkaam yathaa tyajet, tathaa jnyaanena jnyaanasaadhanena
nyeyam brahma aalokya aparoksheekri’tya pashchaat jnyaanam
nyaanasaadhanam parityajet ityarthah’ ।

jaate chaaparokshajnyaane, tena prayojanaabhaavaat
saadhanam parityaajyamityetaddri’sht’aantaantarenaapyaaha—

yathaamri’tena tri’ptasya payasaa kim prayojanam ।
evam tam paramam jnyaatvaa vedairnaasti prayojanam ॥ 22 ॥

yathaa amri’tena saagaramathanaadbhootena amri’tena tri’ptasya
santusht’asya payasaa ksheerena prayojanam naasti, evam paramam
tam jnyaatvaa paramaatmaanamaparoksheekri’tya vedaih’ vedaanta-
shaastraadibhih’ kim prayojanam, na kimapeetyarthah’ ॥

kincha, tattvajnyaaninah’ vidhinishedhaadikartavyamapi naasteetyaaha—

nyaanaamri’tena tri’ptasya kri’takri’tyasya yoginah’ ।
na chaasti kinchitkartavyamasti chenna sa tattvavit ॥ 23 ॥

jnyaanaamri’tena tri’ptasya aanandaikarasam praaptasya kri’ta-
kri’tyasya kri’taarthasya yoginah’ muktasya kinchidapi
vidhinishedhaadi kartavyam naasti, tattvena utteernatvaaditi bhaavah’ ।
kartavyamapi lokasangrahaarthameva, yadyabhiniveshena karmaasaktirasti,
tarhi sa tattvavinna bhavati, aarood’ho na bhavateetyarthah’ ॥

arthajnyaanam vinaa kevalam vedapaat’hamaatrena vedavittvam
naasti, kim tu vedataatparyagocharabrahmajnyaanenaiva
vedavittvamityaaha—

tailadhaaraamivaachchhinnam deerghaghant’aaninaadavat ।
avaachyam pranavasyaagram yastam veda sa vedavit ॥ 24 ॥

tailadhaaraamivaachchhinnam santatadhaaraavat
vichchhedarahitam deerghaghant’aaninaadavat
atideerghaghant’aadhvanyagravachcha
vichchhedarahitam avaachyam avaangmanasagocharam pranavasya
akaaromakaarabindunaadaatmakasya sakalavedasaarasya agram lakshyam
brahma yo veda, sa vedavit vedaantaarthajnyaanee; naanya ityarthah’ ॥

tattvajnyaaninah’ samaadhisaadhanasvaroopamaaha—

aatmaanamaranim kri’tvaa pranavam chottaraaranim ।
dhyaananirmathanaabhyaasaadevam pashyennigood’havat ॥ 25 ॥

aatmaanam aatmani kartri’tvaadyadhyaasavantam jeevam aranim
kri’tvaa adharaaranim bhaavayitvaa, pranavam paramaatmapratipaadakam
shabdam uttaraaranim kri’tvaa bhaavayitvaa,
dhyaananirmathanaabhyaasaat
dhyaanaroopamathanena paunah’punyena poorvoktaprakaarena nigood’havat
paand’ityaaprakat’anena yo vartate, sa evam paramaatmaanam pashyet;
naanya ityarthah’ ॥

yaavadaparokshaanubhavaparyantam svayamprakaashabrahma-
dhaaranaamaaha—

taadri’sham paramam roopam smaretpaartha hyananyadheeh’ ।
vidhoomaagninibham devam pashyedantyantanirmalam ॥ 26 ॥

he paartha, vidhoomaagninibham vigatadhoomaagniriva
dyotamaanam atyantanirmalam atisvachchham devam svayam-
prakaasham paramaatmaanam yaavatpashyet aparoksheekuryaat,
taavat taadri’sham paramam sarvotkri’sht’am roopam brahma-
svaroopam, ananyadheeriti ananyachittah’ san samsmaret
brahmadhaaranam kuryaadityarthah’ ॥

bhaavanaaprakaarameva brahmasvaroopaprakat’anavyaajena
vishadayati—

doorastho’pi na doorasthah’ pind’asthah’ pind’avarjitah’ ।
vimalah’ sarvadaa dehee sarvavyaapee niranjanah’ ॥ 27 ॥

dehee jeevah’ sarvadaa sarvasmin kaale doorastho’pi ajnyasya
parokshavat sthito’pi na doorasthah’ parokshasthito na bhavati;
kim tu sarvadaapi aparoksha evetyarthah’ । pind’astho’pi ajnyasya
shareerasambandhaadhyaasaat parichchhinnavat bhaasamaano’pi,
pind’avarjitah’ shareerasambandhadhyaasarahitah’; tatra hetuh’—
vimalah’ nirmalah’ sarvavyaapee sarvatah’ paripoornah’ niranjanah’ svayam-
prakaashashcha । evam dhyaayediti poorvena sambandhah’ ॥

kincha, dehaadhyaasaat prateeyamaanam
kartri’tvabhoktri’tvaadikamaatmano naasti ityaaha—

kaayastho’pi na kaayasthah’ kaayastho’pi na jaayate ।
kaayastho’pi na bhunjaanah’ kaayastho’pi na badhyate ॥ 28 ॥

dehee jeevah’ kaayastho’pi shareeraadhyaasavaanapi na
kaayastah’ shareeranimittabandharahitah’ । kaayastho’pi
yanmaadivachchhareerastho’pi na jaayate shareeranimittajanmarahita ityarthah’ ।
kaayastho’pi bhogasaadhaneebhootashareerastho’pi na bhunjaanah’ bhogarahitah’ ।
kaayastho’pi bandhahetubhootadehastho’pi na badhyate bandhanam
na praapnoteetyarthah’ ।

kincha—

kaayastho’pi na liptah’ syaatkaayastho’pi na baadhyate ।

kaayastho’pi sukhaduh’khaadihetubhootadehasambandho’pi
na liptah’ syaat sukhaduh’khaadisambandharahita ityarthah’ ।
kaayastho’pi maranadharmavaddehastho’pi na baadhyate na mriyata ityarthah’ ।
anena janmaadishad’bhaavavikaarashoonyatvam darshitam ॥

yadadhyaasena aatmamohaatsamsri’tih’, tadapavaadena tatraiva
dehaantah’karanaadaavaatmaa vichaaraneeya ityaaha—

tilamadhye yathaa tailam ksheeramadhye yathaa ghri’tam ॥ 29 ॥

pushpamadhye yathaa gandhah’ phalamadhye yathaa rasah’ ।
kaasht’haagnivatprakaasheta aakaashe vaayuvachcharet ॥ 30 ॥

aatmaa tilamadhye tailaachchhaadakatileshu yathaa tailam,
yantraadinaa tile nishpisht’e yathaa tilaatpri’thak tailam shuddham
bhaasate, yathaa ksheeramadhye ghri’taachchhaadakaksheeraanaam madhye
ksheeratvaapanodakopaayadvaaraa dadhiparinaame mathanenaapaneete
navaneetaadiparinaamadvaaraa agnisamyogaat yathaa ghri’tam
prateeyate, tathaa pushpaanaam madhye yathaa gandhah’ prateeyate,
phalamadhye tvagasthyaadiheyaamshaparityaagena yathaa raso
bhaasate, aakaashe yathaa vaayuh’ sarvagatah’ san vaati
sancharati, tathaa kaasht’haagnivat aranyaadisthitaagnih’
mathanaadinaa mathite
yathaa kaasht’habhaavam vihaaya svayamprakaashatayaa bhaasate,
tadvadaatmaapi ashramayaadipanchakosheshu madhye heyaamsha-
parityaagena aanandaatmakatayaa svayamprakaashah’ san bhaasata
ityarthah’ ॥

etadeva daarsht’aantike sarvam spasht’amupapaadayati—

tathaa sarvagato dehee dehamadhye vyavasthitah’ ।
manastho deshinaam devo manomadhye vyavasthitah’ ॥ 31 ॥

tathaa poorvoktatailaadivat sarvagatah’ sarvavyaapee dehee
yeevah’ dehamadhye naanaabhinnatiryagdehaadidehamadhye vyavasthitah’
naanaabhinnatileshu tailavat ekatvena sthita ityarthah’ । dehinaam
tattaddehabhedena bhinnaanaam jeevaanaam manasthah’ tattadantah’-
karanasthah’ devah’ eeshvarah’ manomadhye
tattaddusht’aadusht’aantah’karaneshu
vyavasthitah’ saakshitayaa bhaasata ityarthah’ ॥

taadri’shabrahmaaparokshyena muchyanta ityaaha—

manastham manamadhyastham madhyastham manavarjitam ।
manasaa mana aalokya svayam sidhyanti yoginah’ ॥ 32 ॥

manastham mano’vachchhinnam manamadhyastham manah’saakshi-
bhootam madhyastham sarvasaakshibhootam manavarjitam
sankalpavikalpaadirahitam manah’ avabodhaatmakam devam manasaa
parishuddhaantah’karanena aalokya tadgocharaaparokshacharamavri’ttim
labdhvaa yoginah’ svayameva sidhyanti nivri’ttaavidyakaa muktaa
bhavanteetyarthah’ ॥

aakaasham maanasam kri’tvaa manah’ kri’tvaa niraaspadam ।
nishchalam tadvijaaneeyaatsamaadhisthasya lakshanam ॥ 33 ॥

aakaashavanmaanasam mano nirmalam kri’tvaa manah’
sankalpavikalpaatmakam niraaspadam nirvishayam kri’tvaa nishchalam
nishkriyameeshvaram yo vijaaneeyaat, sa eva samaadhisthah’ ।
taadri’shajnyaanameva samaadhisthasyaapi lakshanamityarthah’ ॥

aarood’hasya lakshanamuktam, aarurukshorupaayamaaha—

yogaamri’tarasam peetvaa vaayubhakshah’ sadaa sukhee ।
yamamabhyasyate nityam samaadhirmri’tyunaashakri’t ॥ 34 ॥

yogaamri’tarasam peetvaa yamaniyamaadyasht’aangayoga-
amri’tapaanam kri’tvaa tattatpratipaadakashaastramabhyasyetyarthah’,
vaayubhakshah’ vaayumaatraaharah’, upalakshanametat, hitamita-
medhyaashee, sadaa sukhee sarvadaa santusht’ah’ san, yam yamam
manonigraham nityamabhyasyate, sa samaadhirityuchyate । sa samaadhih’
mri’tyunaashakri’t jananamaranasamsaaranaashakri’dityarthah’ ॥

taadri’shasamaadhau sthitasya lakshanamaaha—

oordhvashoonyamadhah’shoonyam madhyashoonyam yadaatmakam ।
sarvashoonyam sa aatmeti samaadhisthasya lakshanam ॥ 35 ॥

oordhvashoonyam oordhvadeshaparichchhedarahitam
adhah’shoonyam adhomadhyadeshaparichchhedarahitam sarvashoonyam
deshakaalaadiparichchhedarahitam yadaatmakam yatsvaroopam, sa
aatmeti bhaavanaa samaadhisthasya lakshanamityarthah’ ॥

etasyaaikaantikadri’sht’eh’ vidhinishedhaateetatvamaaha—

shoonyabhaavitabhaavaatmaa punyapaapaih’ pramuchyate ।

shoonyamiti sarvaparichchhedarahitamiti bhaavitah’ vaasitah’
bhaavah’ abhipraayo yasyaatmanah’ taadri’shah’ san
shoonyabhaavitabhaavaatmaa
yogee punyapaapaih’ vidhinishedhaprayuktaih’ pramuchyate mukto
bhavateetyarthah’ ॥

evam bhagavadupadisht’asamaadhau virodhamasambhavam cha aaha—

arjuna uvaacha—

adri’shye bhaavanaa naasti dri’shyametadvinashyati ॥ 36 ॥

avarnamasvaram brahma katham dhyaayanti yoginah’ ।

adri’shye jnyaanaagochare vastuni bhaavanaa dhyaanam naasti;
nanu tarhi dri’shyam bhavatviti chet, dri’shyametatsarvam
vinashyati naasham praapnoti shuktikaaroopyavat । tathaa cha
avarnam roopa-
rahitam asvaram shabdaagocharam brahma yoginah’ katham dhyaayanti,
dhyaanasya smri’tyaatmakatvenaananubhoote tadayogaat iti bhaavah’ ।

na hi saavayavamoortyaadimattvena vayam dhyaanam broomah’
yena tvayoktam ghat’eta, kim tu nirvisheshaparabrahmana eva nirmalam
nishkalamityaadinaa, vedaantajanyavri’ttigocharatvena
tatsambhavateetyabhipraayenaaha—

shreebhagavaanuvaacha—

oordhvapoornamadhah’poornam madhyapoornam yadaatmakam ॥ 37 ॥

sarvapoornam sa aatmeti samaadhisthasya lakshanam ।

oordhvaadhomadhyapoornashabdaih’ sarvadeshatah’ sarvakaalatah’
parichchhedam vyaavartayati । yadaatmakam yat etaadri’sham vastu
sarvatra paripoornam sa aatmeti yo dhyaayati, sa samaadhisthah’ ।
tasya lakshanamapi tadevetyarthah’ ॥

nanvayam saalambanayogo niraalambanayogo veti dvedhaa
vikalpya tatra doshamaashankyaaha—

arjuna uavaacha—

saalambasyaapyanityatvam niraalambasya shoonyataa ॥ 38 ॥

ubhayorapi dusht’hatvaatkatham dhyaayanti yoginah’ ।

saalambasya moortyaadhaaraadisahitasya anityatvam vinaashitvam,
niraalambasya moortyaadhaaraadirahitasya shoonyataa shasha-
vishaanaayitatvam, evamubhayorapi dusht’atvaat
doshaghat’itatvaat yoginah’ katham dhyaayanteeti prashnaarthah’ ॥

yajnyadaanaadinaa shuddhaantah’karanasya
vedaantajanyanirvisheshabrahmagocharavri’ttisambhavaat na
shoonyatetyabhipraayenaaha—

shreebhagavaanuvaacha—

hri’dayam nirmalam kri’tvaa chintayitvaapyanaamayam ॥ 39 ॥

ahameva idam sarvamiti pashyetparam sukham ।

hri’dayam chittam nirmalam jnyaanavirodhiraagaadidosharahitam
kri’tvaa anaamayam chintayitvaa eeshvaram dhyaatvaa param sukhee san
eka evaahamidam sarvam jagajjaalamahameva na matto vyatiriktamanyat
iti pashyet aparokshaanubhavam praapnuyaat ityarthah’ ॥

arthaatmakasya jagatah’ shabdaniroopyatvena shabdasya varnaa-
tmakatvena varnaanaam pranavaatmakatvena pranavasya bindvaatmakatvena
bindoh’ naadaatmakatvena naadasya brahmadhyaanasthaanaatmaka-
kalaatmakatvena brahmani samanvayena bindunaadakalaateetam brahma
dhyaayediti bhagavatoktam, tadvivichya jnyaatum pri’chchhati—

arjuna uvaacha—

aksharaani samaatraani sarve bindusamaashritaah’ ॥ 40 ॥

bindubhirbhidyate naadah’ sa naadah’ kena bhidyate ।

he bhagavan samaatraani aksharaani akaaraadeeni sarve
sarvaani lingavyatyayah’ aarshah’, bindusamaashritaah’
bindutanmaatraaneetyarthah’ । bindustu naadena bhidyate naadatanmaatrah’
san tatra samanveteetyarthah’ । sa naadah’ kalaayaam samanveti । saa
kalaa
kutra samanveti iti prashnaarthah’ । yadyapi shloke sa naadah’ kena
bhidyata iti
naadasyaiva samanvayah’ pri’sht’a iti bhaati, tathaapi naadasya
kalaasamanvaya
iti prasiddhatvaat naadapadam kalopalakshanam ॥

evam pri’sht’o bhagavaan brahmani samanveti iti
uttaramaaha—

shreebhagavaanuvaacha—

anaahatasya shabdasya tasya shabdasya yo dhvanih’ ॥ 41 ॥

dhvanerantargatam jyotirjyotirantargatam manah’ ।
tanmano vilayam yaati tadvishnoh’ paramam padam ॥ 42 ॥

anaahatasya shabdasya paraavasthaapannapranavasya yah’ dhvanih’
naadah’ tasya naadasya jyotih’ antargatam । tena tejoroopakalaayaam
naadasyaantarbhaava iti taatparyam । kalaantarbhaavamaaha—
jyotirantargatam mana iti । manasah’ jyotishyantarbhaavo naama
tanmaatrayaa tatra vyaaptih’ । tathaa cha manasi jyotishah’ kalaayaah’
samanvaya iti
bhaavah’ । tat manah’ shabdaadiprapanchakaaranabhootam manah’
yatra vilayam yaati, yatra brahmani
vedaantajanyanirvikalpakabrahma-
gocharamanovri’ttih’ layam yaati, tat vri’ttilayasthaanam vri’tti-
layaatmakam vaa vishnoh’ paramam utkri’sht’am padam svaroopamiti ।
taduktam—manah’ kaayaagninaa hanteetyaadinaa ॥

punastadeva vishinasht’i—

omkaaradhvaninaadena vaayoh’ samharanaantikam ।
niraalambam samuddishya yatra naado layam gatah’ ॥ 43 ॥

onkaaradhvaninaadena onkaaradhvanyaatmakanaadena saha vaayoh’
samharanaantikam rechakapoorakaadikramena niyamitavaayorupasamhaara-
paryantam niraalambam nirvishesham brahma samuddishya lakshyam
kri’tvaa dhyaayet । yatra sa naado layam gatah’ naasham
praapnuyaat, tat naadanaashaadhikaranaatmakam naadanaashaatmakam
vaa vishnoh’ paramam padamityarthah’ ॥

evam dhyaanaprakaarena shuddhaantah’karanasya aarood’hasya
punyapaape vidhooya brahmasaayujye’bhihite,
aarurukshoraparishuddha-
antah’karanitvena brahmasaayujyaasambhave
dharmaadharmavidhoonanaasambhavena
taddvaaraa jananamaranaadikamavashyam bhaavyamiti manasi nishchitya var bhaavitavyamiti
punaraavri’ttiprakaaram pri’chchhati—

arjuna uvaacha—

bhinne panchaatmake dehe gate panchasu panchadhaa ।
praanairvimukte dehe tu dharmaadharmau kva gachchhatah’ ॥ 44 ॥

panchaatmake panchabhootaatmake dehe sthoolashareere
bhinne gate sati, panchasu panchabhooteshu panchadhaa
tattatpri’thivyaadyaa-
kaarena sthiteshu satsu, dehe praanaih’ praanaadipanchavaayubhih’
viyukte sati, dharmaadharmau punyapaape kva gachchhatah’ kutra
yaasyatah’ ॥

evam pri’sht’o bhagavaan lingashareeraadhaaratayaa tisht’hata
ityuttaramaaha—

shreebhagavaanuvaacha—

dharmaadharmau manashchaiva panchabhootaani yaani cha ।
indriyaani cha panchaiva yaashchaanyaah’ pancha devataah’ ॥ 45 ॥

taashchaiva manasaa sarve nityamevaabhimaanatah’ ।
yeevena saha gachchhanti yaavattattvam na vindati ॥ 46 ॥

dharmaadharmau punyapaape manashcha antah’karanam yaani cha
panchabhootaani pri’thivyaadeeni yaani cha panchendriyaani chakshu-
raadeeni vaagaadeeni jnyaanakarmaatmakaani cha yaashchaanyaah’
panchadevataah’ panchendriyaabhimaaninyah’ digvaataadayah’,
taduktam—
digvaataadarkapravetaashvivahnipraapyapraleeyakaah’ iti, taa
devataah’, ete sarvabhootaadayah’ manasaa antarindriyena nityameva
sarvadaa
abhimaanatah’ mamataahankaaravishayatvena yaavattattvam na vindati
aparokshabrahmaanubhavam na praapnoti, taavajjeevena saha
yeevopaadhinaa
lingena saha gachchhanti gataagatam praapnuvanteetyarthah’ ॥

evam sthooladehalaye’pi dharmaadharmau
lingashareeramaashritya tisht’hata ityukte, lingashareerabhangah’
kadeti
pri’chchhati—

arjuna uvaacha—

sthaavaram jangamam chaiva yatkinchitsacharaacharam ।
yeevaa jeevena sidhyanti sa jeevah’ kena sidhyati ॥ 47 ॥

sthaavarajangamaatmakam sacharaacharam charaacharasahitam
yagajjaalam sarvasmin ye jeevaah’ abhimaanavantah’
sthooladehaabhimaanino
vishvaatmakaa jeevaah’ jeevena lingashareeraabhimaaninaa taijasena
sidhyanti vishvaabhimaanam tyajanti । sa jeevah’ taijasaabhimaanee kena
hetunaa sidhyati svaabhimaanam tyajateeti prashnaarthah’ ॥

evam pri’sht’e sati praajnyena taijasah’ sidhyati,
praajnyastureeye-
netyevam kramena sidhyateetyuttaramaaha—

shreebhagavaanuvaacha—

mukhanaasikayormadhye praanah’ sancharate sadaa ।
aakaashah’ pibate praanam sa jeevah’ kena jeevati ॥ 48 ॥

mukhanaasikayormadhye mukhanaasikaamadhyatah’ sadaa sarvadaa
yaavadadri’sht’am praanavaayuh’ sancharate ajapaamantraatmakatvena
ekaikasya dinasya shat’shataadhikaikavimshatisahasrasankhyayaa
sancharati, taavatparyantamadri’sht’amahimnaa lingamapi vartate ।
yadaa tu yogamahimnaa brahmajnyaanaanantaram jeevasyaadri’sht’a-
nivri’ttih’, tadaa aakaashah’ jeevatvanimittam praanam pibate, tadaa
yeevah’ kena jeevati jeevatvaapaadakaavidyaanivri’ttyaa
niranjanabrahma-
bhaave jaate jeevatvameva naasteetyarthah’ ॥

nanu brahmaand’aadyupaadhivishisht’asya sarvagatasya brahmanah’
katham niranjanatvamiti pri’chchhati—

arjuna uvaacha—

brahmaand’avyaapitam vyoma vyomnaa chaavesht’itam jagat ।
antarbahishcha tadvyoma katham devo niranjanah’ ॥ 49 ॥

he bhagavan vyoma aakaasham brahmaand’avyaapitam
brahmaand’aa-
vachchhinnamityarthah’ । vyomnaa cha aakaashena jagat aavesht’itam
vyaaptam, tasmaatkaaranaat antarbahishcha vyomaiva vartate,
evam sati devah’ eeshvarah’ katham niranjanah’ anyaprakaashanirapekshah’
kathamityarthah’ ॥

aakaashaadisarvaprapanchasya kalpitatvena sarvam
setsyateetyabhipraayenaaha—

shreebhagavaanuvaacha—

aakaasho hyavakaashashcha aakaashavyaapitam cha yat ।
aakaashasya gunah’ shabdo nih’shabdo brahma uchyate ॥ 50 ॥

aakaashah’ mahaakaashah’ avakaashah’ parichchhinnaakaashah’
ubhayamapyaakaashena aakaashatanmaatrabhootena shabdena
vyaapitam vyaaptam tadupaadanakatayaa tadatiriktam na
bhavateetyarthah’ । tarhi upaadaanasya shabdasya
atiriktatvamastvityata aaha—
aakaashasya gunah’ shabda iti, shabdah’ tanmaatrabhootah’ aakaashasya
mithyaa-
bhootaakaashasya gunah’ parinaamyupaadaanam yatah’, ata eva svayamapi
mithyaabhoota ityarthah’ । brahma tu nih’shabdah’ nishprapanchah’
ityuchyate । tathaa cha satyasyaaksharasya brahmanah’ asatyena saha
sambandhaasambhavaat niranjanatvamupapadyata ityarthah’ ॥

evam bhagavatokte, aksharashabdasya bhagavadabhimataartham
ajaanaanah’ san lokaprasiddhavarnaatmakaaksharabuddhyaa
varnaanaamaksharatvam na sambhavateetyabhipraayena pri’chchhati—

arjuna uvaacha—

dantosht’hataalujihvaanaamaaspadam yatra dri’shyate ।
aksharatvam kutasteshaam ksharatvam vartate sadaa ॥ 51 ॥

he bhagavan yatra varnaatmakaakshareshu dantosht’hataalu-
yihvaanaam, upalakshanemetat kant’haadeenaamasht’aanaam
sthaanaanaam, aaspadam aaspadatvam dri’shyate pratyaksha-
manubhooyate । ‘ akuhavisarjaneeyaanaam kant’hah’ ‘ ityaadinaa
shrooyate cha । tathaa cha teshaam varnaanaam aksharatvam naasha-
rahitatvam kutah’, utpattimato naashaavashyambhaavaat ? sadaa
sarvakaalam ksharatvam naashavattvameva vartate teshaam, naasha-
rahitatvam kuta iti prashnaarthah’ ॥

evamabhipraayamajaanaanena arjunena pri’sht’he svaabhipreta-
maksharashabdaartham sphut’ayan bhagavaanuvaacha—

shreebhagavaanuvaacha—

aghoshamavyanjanamasvaram chaa-
pyataalukant’hosht’hamanaasikam cha ।
arekhajaatam paramooshmavarjitam
tadaksharam na ksharate kathanchit ॥ 52 ॥

aghosham ghoshaakhyavarnagunarahitam avyanjanam
kakaaraadivyanjanaateetam asvaram ajateetam, ataalukant’ho-
sht’hamapi ajvyanjanaadyutpattisthaanataalvosht’haadirahitam
anaasikam anusvaarotpattisthaananaasikaateetam arekhajaatam
varnavyanjakarekhaasamoohaateetam ooshmavarjitam shashasaha-
ateetam, yadvaa, ooshmashabdena shvaasaakhyo guno’bhidheeyate
tadrahitam, param lokaprasiddhavarnalakshanaateetam yat brahma
kathanchit sarvaprakaarena sarvakaale’pi na ksharate,
tadevaakshara-
shabdenochyate । na laukikaanyaksharaaneetyarthah’ ॥

etaadri’sham brahmajnyaanopaayam anubhavadaard’hyaaya
punarapi pri’chchhati—

arjuna uvaacha—

nyaatvaa sarvagatam brahma sarvabhootaadhivaasitam ।
indriyaanaam nirodhena katham sidhyanti yoginah’ ॥ 53 ॥

sarvabhootaadhivaasitam sarvabhooteshvapyantaryaamitayaa
sthitam
sarvagatam antarbahishcha paripoornam, brahma jnyaatvaa samyag-
vibudhya yoginah’ indriyaanaam nirodhena indriyaniyamanena katham
sidhyanti kenopaayena muktaa bhavanteetyarthah’ ॥

evam pri’sht’o bhagavaan tameva jnyaanopaayam punarapyaaha—

shreebhagavaanuvaacha—

indriyaanaam nirodhena dehe pashyanti maanavaah’ ।
dehe nasht’e kuto buddhirbuddhinaashe kuto jnyataa ॥ 54 ॥

maanavaah’ manushyaah’ indriyaanaam nirodhena indriyaniyamanena
dehe dehe eva pashyanti jnyaasyanti, tasmaat dehadaard’hyam cha
nyaanopaaya iti bhaavah’ । tadabhaave jnyaanameva naasti ityaaha—
dehe nasht’e adri’sht’e sati buddhih’ kutah’ tattvajnyaanam kutah’ ?
tasmaaddehendriyaadibhih’ yajnyadaanaadishravanaadikameva tattvajnyaane
kaaranamiti bhaavah’ ॥

taadri’sham cha kaaranam
yaavatparyantamanusht’heyamityaashankya
avadhimaaha—

taavadeva nirodhah’ syaadyaavattattvam na vindati ।
vidite tu pare tattve ekamevaanupashyati ॥ 55 ॥

yaavattattvajnyaanam naasti,
taavatparyantamindriyanirodhah’ syaat;
pare tattve akhand’aanandabrahmani vidite aparokshabhoote sati,
ekamevaanupashyati ekameva dehendriyasaadhanaanusht’haanaadisaadhana-
rahitam brahmaivaanupashyati, naanyat; tadanantaram saadhanaa-
nusht’haanaprayaaso’pi maa bhooditi bhaavah’ ॥

tasmaadyaavattattvajnyaam taavatsaadhanamanusht’heyam,
tadabhaave tanna sidhyateetyaaha—

navachchhidrakri’taa dehaah’ sravanti galikaa iva ।
naiva brahma na shuddham syaatpumaanbrahma na vindati ॥ 56 ॥

dehaah’ jnyaanakaaraneebhootashareeraani navachchhidrakri’taah’
vishayasraavivri’ttimannavendriyaghat’itaani; tatra dri’sht’aantah’
galikaa iva chchhidraghat’aa iva sarvadaa jnyaanam sravanteetyarthah’ ।
taadri’shavishayapravanachittasya brahma na shuddham syaat iti
naiva eeshvaratvakartri’tvabimbatvaadighat’itam na bhavati । tathaa cha
brahmani bimbatvaadighat’ite pumaan sukhaduh’khaabhimaanee
pratibimbo jeevah’ brahma na vindati aanandaanubhavam na praapno-
teetyarthah’ ॥

tasmaat yaavattattvaaparokshaparyantam saadhane yatnah’
kartavyah’, jaate cha tattvaavabodhe vidhinishedhaateetatvena na ko’pi
yatnah’ kartavya ityabhipraayavaanaaha—

atyantamalino deho dehee chaatyantanirmalah’ ।
ubhayorantaram jnyaatvaa kasya shaucham vidheeyate ॥ 57 ॥

dehah’ paanchabhautikah’ atyantamalinah’ jad’atvaaditi bhaavah’ ।
dehee aatmaa nishkri’sht’aahankaarah’ san atyantanirmalah’
ahankaaro-
paadhikasamsaararahitah’ ityevamubhayordehaatmanoh’ antaram kalpitatva-
satyatve jnyaatvaa yo vartate, tam prati kasya shaucham vidheeyate
dehasya
vaa aatmano vaa ? dehasya chet, jad’asya jad’ena jalaadinaa na
shuddhih’; aatmanashchet poorvameva shuddhasya na shauchaadinaa
prayojanamiti bhaavah’ ॥

iti shreegaud’apaadaachaaryavirachitaayaam uttarageetaavyaakhyaayaam prathamo’dhyaayah’ ॥

॥ dviteeyo’dhyaayah’ ॥

arood’hasyaarurukshoshcha svaroope parikeertite ।
tatraarood’hasya bimbaikyam katham syaaditi pri’chchhati ॥

arjuna uvaacha—

nyaatvaa sarvagatam brahma sarvajnyam parameshvaram ।
aham brahmeti nirdesht’um pramaanam tatra kim bhavet ॥ 1 ॥

he bhagavan brahma bimbabhootam chaitanyam sarvagatam
sarvatra paripoornam sarvajnyam sarvasaakshibhootam parameshvaram
sarvaniyaamakamiti jnyaatvaa tattvamaseetyaadivaakyato vibudhya aham
brahmeti, pratibimbaatmaa jeevah’ brahmeti nirdesht’um vaktum tatra
tasminnaikye kim pramaanam kimupapaadakamityarthah’ ॥

evam pri’sht’o bhagavaan ksheerajalaadidri’sht’aantena
upaadhinivri’ttaavaatmaikyam sambhavateetyaaha—

shreebhagavaanuvaacha—

yathaa jalam jale kshiptam ksheere ksheeram ghri’te ghri’tam ।
avishesho bhavettadvajjeevaatmaparamaatmanoh’ ॥ 2 ॥

jale nadyaadau jalam tadeva paatraaduddhri’tam paatropaadhitah’
pri’thakbhootam tatraiva kshipte paatropaadhinivri’ttau mahaajalaikyam
praapnoti, evam ksheere ksheeram ghri’te ghri’tam kshiptam sat
tattadaikyam praapnoti, tadvat jeevaatmaparamaatmanoh’ avidyaa-
dyupaadhito bhede’pi tannivri’ttaavavisheshah’ sambhavateeti bhaavah’

evamaikyajnyaanam gurumukhaadeva sambhaavitamavidyaa-
nivartakam, na tu svatantravichaarasambhaavitamiti vadan
tattva-
nyaanaartham gurumeva abhigachchhediti guroopaasanaamaaha—

yeeve parena taadaatmyam sarvagam jyotireeshvaram ।
pramaanalakshanairjnyeyam svayamekaagravedinaa ॥ 3 ॥

svayamadhikaaree ekaagravedinaa brahmanisht’hena gurunaa
pramaanalakshanaih’ ‘ tattvamasi ‘ ‘ yato vaa imaani
bhootaani ‘ ‘ yah’ sarvajnyah’ sarvavit ‘ ityaadibhih’
yeeve parena
paramaatmanaa taadaatmyam aikyam bodhite sati, tadanantaram
svayameva sarvagam
sarvavyaapinameeshvaram sarvaniyantaaram jyotih’ svayamprakaashaatmaa
iti vijnyeyam jnyaatum yogyamityarthah’ ॥

evam guroopadeshaanantarabhavijnyaanenaivopapattau kim
karmayogeneti pri’chchhati—

arjuna uvaacha—

nyaanaadeva bhavejjnyeyam viditvaa tatkshanena tu ।
nyaanamaatrena muchyeta kim punaryogadhaaranaa ॥ 4 ॥

he bhagavan jnyeyam vichaaryam brahmaikyam jnyaanaadeva
guroopadisht’aadeva bhavet; tathaa cha viditvaa
guroopadeshaanantaram
tattvam jnyaatvaa tatkshanena tu
vedaantavaakyajanyacharamavri’ttyuttara-
kshanameva muchyeta mukto bhavet; evam jnyaanamaatrena
muktyupapattau
yogadhaaranaakarmayogaabhyaasah’ kim punah’ kim prayojanam vyartha-
tvaadityabhipraayah’ ॥

evam karmayogavaiyarthye shankite yaavattattvajnyaanam na
sambhavati, taavadantah’karanashuddhyarthamanusht’heyam karma;
siddhe cha tasmin jnyaane, punah’ karmaanusht’haanam maa bhoot
ityaaha—

shreebhagavaanuvaacha—

nyaanena deepite dehe buddhirbrahmasamanvitaa ।
brahmajnyaanaagninaa vidvaannirdahetkarmabandhanam ॥ 5 ॥

he arjuna vidvaan vivekee jnyaanena dehe lingashareere
deepite
shuddhe, tatah’ buddhih’ nishchayaatmikaa brahmasamanvitaa chet
brahmani sthitaa asambhaavanaarahitaa chet, tadanantaram
brahmajnyaanaagninaa
brahmajnyaanaanalena karmabandhanam karmapaasham nirdahet
tyajedityarthah’ ।
taduktam—‘ jnyaanaagnih’ sarvakarmaani
bhasmasaatkurute’rjuna ‘ iti ॥

evam praaptatattvaikasya tatah’ param kimapi na
kaaryamityaaha—

tatah’ pavitram parameshvaraakhya-
madvaitaroopam vimalaambaraabham ।
yathodake toyamanupravisht’am
tathaatmaroopo nirupaadhisamsthah’ ॥ 6 ॥

tatah’ tattvajnyaanaanantaram udake mahodake anupravisht’am
aikyam gatam toyam parichchhinnodakam, tadvat pavitram
shuddham
parameshvaraakhyam parameshvarasajnyam tathaapi vimalaambaraabham
nirmalaakaashavadasangam advaitaroopam
sajaateeyavijaateeyasvagata-
bhedarahitam brahma param brahma anupravisht’ah’ tadaikyam gatah’ ata
eva paramaatmaroopah’ san nirupaadhisamstho bhavet aupaadhika-
kartri’tvaadibhedarahito bhavet, svayam nishkriya
aaseetetyarthah’;
gunaa guneshu vartante iti nyaayaaditi bhaavah’ ॥

evam yathoktakarmaanusht’haanadvaaraa tattvajnyaane jaata eva
paramaatmatattvam jnyaatum shakyam, na tatah’ poorvaityaaha—

aakaashavatsookshmashareera aatmaa
na dri’shyate vaayuvadantaraatmaa ।
sa baahyamabhyantaranishchalaatmaa
jnyaanolkayaa pashyati chaantaraatmaa ॥ 7 ॥

aakaashavat sookshmashareerah’ aakaasham yathaateendriyam,
tadvat paramaatmaa sookshmashareerah’, sookshmatvamatra
ateendriyatva-
mabhipretam, taadri’shah’ paramaatmaa vaayuvat vaayuryathaa
chakshuraadivishayo na, tadvat antaraatmaa jeevo’pi na
dri’shyate,
tatsvaroopamapeendriyavishayam na bhavateetyarthah’,
manaso’pramaanatvasaadhanaaditi bhaavah’ । tarhi tayoh’
aparokshatattvajnyaanam
kenetyata aaha—sa baahyamabhyantaranishchalaatma
vishayavikshiptachitto
na bhavati, sah’ jnyaanolkayaa
vedaantajanyatattvaaparokshavri’ttiroopajnyaanadeepena
antaraatmaa antarmukhachittah’ pashyati tadubhayaikyam
yaanaateetyarthah’ ॥

iha keshaanchiddarshanam archiraadimaargena lokaantarapraaptih’
muktih’ iti, tanniraakartum ‘ atra brahma samashnute ‘
ityaadi
shrutyaa poorvoktajnyaanino muktisvaroopamaaha—

yatra yatra mri’to jnyaanee yena kenaapi mri’tyunaa ।
yathaa sarvagatam vyoma tatra tatra layam gatah’ ॥ 8 ॥

sarvagatam sarvavastvavachchhinnam vyoma aakaasham yathaa
avachchhedakavastunaashe tatraiva mahaavyomni layam aikyam
praapnoti, tathaa sarvagatah’ jnyaanee sarvatra
paripoornabrahmaabhinnah’
shareeraadyupaadhinaa bhinnatvena vyavahriyamaanah’ brahmaaparoksha-
nyaanee yena kena mri’tyunaa yatra kutraapi vaa mri’tah’
ajnyaanopaadaanaka-
deham jnyaanena naashayati, tatra tatraiva brahmani layam aikyam
gatah’
praapta evetyarthah’ । anena tattvajnyaanino deshakaalaadyapekshaa
marane
maa bhooditi soochitam । bhri’gvagnyaadyapamri’tyunimittaka-
praayashchittaanyapi aarurukshvadhikri’taani iti veditavyam ॥

ekasyaapi jeevasya dehaadyavachchhedakabhedena naanaatvam
yeeva-
syaanutvapakshe na sambhavateetyaashankya jeevasya vyaapitvam
saadhayati —

shareeravyaapitam vyoma bhuvanaani chaturdasha ।
nishchalo nirmalo dehee sarvavyaapee niranjanah’ ॥ 9 ॥

shareeravyaapitam shareeraadisarvadravyavyaapitam vyomam
aakaasham
yathaa bhuvanaani chaturdasha bhoorbhuvaraadeeni vyaapitam sat
vartate,
evam nishchalah’ kriyaarahitah’ nirmalah’ parishuddhah’ niranjanah’
svayam-
prakaasho dehee jeevah’ sarvavyaapee jagadvyaapeetyarthah’ ।
yaganmaatrasya
avidyaaparinaamatvena jagadupaadaanaavidyaapratibimbasyaiva jeevatvena
tasya vyaapitvameva naanutvamiti bhaavah’ ॥

evam tattvajnyaanino muktisvaroopamabhidhaaya tatah’ param
tattva-
nyaanasaadhanaanusht’haatuh’ tadeva sarvapaapapraayashchittamityaaha—

muhoortamapi yo gachchhennaasaagre manasaa saha ।
sarvam tarati paapmaanam tasya janma shataarjitam ॥ 10 ॥

yah’ jnyaanasaadhanaanusht’haataa manasaa saha saadhanena saha
muhoortamaatramapi naasaagre gachchhet naasaagre tattvajnyaanaartham
nishchalam chakshuh’ kuryaat, tasya taadri’shahamsamudraanisht’hasya
yanmashataarjitam anekajanmasanchitam sarvam yatpaapamasti tatsarvam
paapmaanam paapam yogee tarati naashayateetyarthah’ । taduktam
‘ yasya
brahmavichaaranam kshanamapi praapnoti dhairyam manah’ ‘ ‘
kulam
pavitram jananee kri’taarthaa vishvambharaa punyavatee cha tena
‘ ityaadi—

muktih’ dvividhaa—sadyo muktih’ kramamuktiriti, tatra
sadyo muktih’
‘ yatra yatra mri’to yogee ‘ ityaadinaa, ‘ atra brahma
samashnute ‘
ityaadi shrutyaa cha, pratipaaditaa । ‘ brahmanaa saha te
sarve sampraapte
pratisanchare । parasyaante kri’taatmaanah’ pravishanti param
param ‘
ityaadibhih’ pratipaaditaam kramamuktim niroopayitum,
archiraadimaargam gantuh’
punaraavri’ttiraahityam, dhoomaadimaargam gantuh’ punaraavri’ttim
cha, niroopayitum yogadhaaranayaa tadubhayamaargasvaroopamaaha—

dakshine pingalaa naad’ee vahnimand’alagocharaa ।
devayaanamiti jnyeyaa punyakarmaanusaarinee ॥ 11 ॥

dakshine dehasya dakshine bhaage vahnimand’alagocharaa vahni-
mand’alam sampraaptaa punyakarmaanusaarinee punyakarmabhih’ praaptum
yogyaa pingalaa naama naad’ee moolaadhaaraadaarabhya dakshinabhaagatah’
sahasraaraparyantam vyaamaa yaa naad’ee saa devayaanamiti jnyeyaa
punaraa-
vri’ttirahitaarchiraadimaarga iti jnyeyatyarthah’ ॥

dhoomaadimaargapraapakelaanaad’eesvaroopamaaha—

ilaa cha vaamanishvaasasomamand’alagocharaa ।
pitri’yaanamiti jnyeyam vaamamaashritya tisht’hati ॥ 12 ॥

ilaanaad’ee vaamanishvaasasomamand’alagocharaa vaamanaasaaput’a-
maargena chandramand’alam praaptaa vaamamaashritya tisht’hati,
moolaa-
dhaaraadaarabhya vaamabhaagatah’ sahasraaraparyantam gataa yaa naad’ee
saa pitri’yaanamiti jnyeyaa punaraavri’ttyanukooladhoomamaarga iti
nyeyetyarthah’ ॥

evamilaapingalaanaad’yoh’ sthaanam svaroopam cha abhidhaaya
sushumnaanaad’eesvaroopam niroopayitum tatsambandhinyaah’ brahma-
dand’yaah’ svaroopamaaha—

gudasya pri’sht’habhaage’sminveenaadand’asya dehabhri’t ।
deerghaasti moordhniparyantam brahmadand’eeti kathyate ॥ 13 ॥

asmin dehe gudasya moolaadhaarasya pri’sht’habhaage
pashchima-
bhaage veenaadand’asya dehabhri’t veenaayaastantryaadhaarabhooto
yo dand’ah’ tadaakaarabhri’t tadvatsthitam moordhniparyantam
sahasraaraparyantavyaaptam yaddeerghaasti deergham pri’sht’habhaaga-
sthitam, tat brahmanaad’eeti kathyate
brahmaikyapratipaadakasushumnaa-
dhaaratvaaditi bhaavah’ ॥

itah’ param sushumnaanaad’eesvaroopamaaha—

tasyaante sushiram sookshmam brahmanaad’eeti sooribhih’ ।

tasya brahmadand’yaakhyaasthnah’ ante agre sookshmam sushiram
randhram vartata iti sheshah’, tadgataa naad’ee sooribhih’ vivekibhih’
brahmanaad’eeti brahmaikyapratipaadikaa naad’eeti kathyata iti sheshah’

taameva naad’eem niroopayati—

ilaapingalayormadhye sushumnaa sookshmaroopinee ।
sarvam pratisht’hitam yasminsarvagam sarvatomukham ॥ 14 ॥

ilaapingalanaad’yormadhye sookshmaroopinee atisookshmabisa-
tanturoopinee moolaadhaaraadaarabhya svaadhisht’haanaadichakradvaaraa
sahasraaraparyantam gataa kund’alinee shaktiriti prasiddhaa yaa
sushumnaa
naad’ee, tasyaah’ agre upari sarvam sarvaatmakam vishvatomukham
sarva-
drasht’ri’ sarvagam sarvavyaaptam yattejah’ brahmajyotih’, tat
pratisht’hitam vidyata ityarthah’, ‘ tasyaah’ shikhaayaa madhye

iti shruteh’ । ‘ shatam chaikaa cha hri’dayasya naad’yastaasaam
moordhaanamabhinih’sri’taikaa । tayordhvamaayannamri’tatvameti—

ityaadishruteh’ ।

sushumnaamaargagatasya brahmapraaptim niroopayitum tasyaah’
kund’alinyaah’ sakalajagadaatmakatvam sakalajagadaadhaaratvam sarva-
devaatmatvam sarvavedaadhaarakatvam cha aaha—

tasya madhyagataah’ sooryasomaagniparameshvaraah’ ।
bhootalokaa dishah’ kshetrasamudraah’ parvataah’ shilaah’ ॥ 15 ॥

dveepaashcha nimnagaa vedaah’ shaastravidyaakalaaksharaah’ ।
svaramantrapuraanaani gunaashchaite cha sarvashah’ ॥ 16 ॥

beejam beejaatmakaasteshaam kshetrajnyaah’ praanavaayavah’ ।
sushumnaantargatam vishvam tasminsarvam pratisht’hitam ॥ 17 ॥

sooryasomaagniparameshvaraah’ sooryamand’alasomamand’ala-
vahnimand’alaani tanmadhyasthiteshvarashcha, bhootalokaah’ pancha-
mahaabhootaani vyomaadeeni, chaturdasha bhuvanaani bhoorbhuvah’-
suvaraadeeni, dishah’ poorvaadayah’, kshetraani vaaraanasyaadeeni,
samudraah’ lavanekshvaadayah’, parvataashcha mervaadayah’, shilaah’
yajnyashilaah’ chittashilaadayah’, dveepaah’ jambvaadayah’, nimnagaah’
yaahnavyaadayah’, vedaah’ ri’gvedaadayah’, shaastraani
meemaamsaadeeni,
kalaah’ chatuh’shasht’ikalaah’, aksharaah’ kakaaraadeeni, svaraah’
akaaraadayah’, mantraah’ gaayatryaadayah’, puraanaani
brahmaand’aadeeni,
gunaah’ sattvaadayah’, beejam pradhaanam, beejaatmakaah’
mahadaadayah’,
kshetram jaananteeti kshetrajnyaah’ jeevaah’, praanavaayavah’—
praanaadayah’
panchanaagaadayah’ pancha aahatya dashavaayavah’, sarva ete tasya
sushumnaanaad’eevisheshasya madhyagataah’ yasmaat,
tasmaatkaaranaat
sarvam jagajjaatam sushumnaantargatam kund’alineeshaktyantarbhoota-
mityarthah’ । ata eva tasmin sarvam pratisht’hitam iti, ‘
tasyaante
sushiragum sookshmam tasminsarvam pratisht’hitam ‘ iti
shruteh’ ॥

tasmaatsarvajagadutpattikaaranamaaha—

naanaanaad’eeprasavakam sarvabhootaantaraatmani ।
oordhvamoolamadhah’ shaakham vaayumaargena sarvagam ॥ 18 ॥

sarvabhootaanaam sarvapraaninaam antaraatmani dehe naanaa-
naad’eeprasavakam naanaanaad’yutpattisthaanabhootam, oordhvamoolam
oordhvam brahma tadeva moolam utpattisthaanam yasya tat, adhah’-
shaakham hiranyagarbhaadisri’sht’iparamparaakhyaadadhah’ prasri’ta-
tiryagaadishaakham, vaayumaargena praanaapaanaadivaayumaargena,
sarvagam sarvavyaaptam sat jagadupaadaanatayaa tisht’hateetyarthah’ ॥

brahmopaasanasthaanatayaa itaranaad’yaadhikyamaaha—

dvisaptatisahasraani naad’yah’ syurvaayugocharaah’ ।
karmamaargena sushiraastiryanchah’ sushiraatmakaah’ ॥ 19 ॥

adhashchordhvagataastaasu navadvaaraani shodhayan ।
vaayunaa saha jeevordhvajnyaanee mokshamavaapnuyaat ॥ 20 ॥

vaayugocharaah’ vaayusanchaaraanukoolaah’ naad’yah’ siraah’
dvisaptatisahasraani dvayaadhikasaptatisahasraani karmamaargena
sushiraah’ punaraavri’ttipraapakasushiravatyah’; ata eva tiryanchah’
tiryagbhootaah’ sushiraatmakaah’ randhrapradhaanaah’ adhashchordhva-
gataah’ adhobhaagamoordhvabhaagam cha gataah’ sarvatra vyaaptaah’;
taasu naad’eeshu madhye sushumnaanaad’yaa nava dvaaraani shidhayan
praanaayaamena mukhaadisarvadvaaraani shodhayan; jeevah’ vaayunaa
saha oordhvajnyaanee brahmaaparokshajnyaanee san
mokshamavaapnuyaat
brahmaikyam praapnuyaadityarthah’ । ‘ tayordhvamaayannamri’tatva-
meti ‘ ityaadishruteriti bhaavah’ ॥

tasyaah’ kund’alinyaah’ sakalajagadaadhaarakatvena cha upaasanaam
kartumasyaameva sarvaaneendraadipuraani kalpayati—

amaraavateendraloko’sminnaasaagre poorvato dishi ।
agniloko hri’di jnyeyashchakshustejovatee puree ॥ 21 ॥

asminnaad’eevisheshe poorvato dishi poorvasyaam dishi naasaagre
naasikaagrabhaage amaraavatee amaraavatyaakhyah’ indralokah’ indraadi-
devaavaasabhooto lokah’ vartata iti sheshah’ । tathaa anantaram chakshuh’
dakshinam netram tejovatee tejovatee naama pureeti prasiddha,
hri’di hri’daye
agnilokah’ agnyaadidevaavaasabhooto lokah’ jnyeyah’ vartata iti sheshah’

yaamyaa samyamanee shrotre yamalokah’ pratisht’hitah’ ।
nairri’to hyatha tatpaarshve nairri’to loka aashritah’ ॥ 22 ॥

shrotre dakshine karne yaamyaa yamasambandhinee
samyaminyaakhyo
yamalokah’ yamaadidevavaasabhooto lokah’ pratisht’hitah’ asteetyarthah’ ।
atha tatpaarshve dakshinakarnabhaage nairri’tah’ nirri’tisambandho
nairri’tyaakhyo lokah’ aashritah’ asteetyarthah’ ॥

kincha—

vibhaavaree prateechyaam tu pri’sht’he vaarunikaa puree ।
vaayorgandhavatee karnapaarshve lokah’ pratisht’hitah’ ॥ 23 ॥

prateechyaam pashchimadishi pri’sht’he pashchimabhaage
vibaavaree-
sanjnyakaa vaarunikaa puree varunasambandhinee puree vartata iti
sheshah’;
karnapaarshve vaamakarnasameepe gandhavatee gandhvateepuryaakhyaa
vaayorlokah’ pratisht’hitah’ asteetyarthah’ ॥

kincha—

saumyaa pushpavatee saumye somalokastu kant’hatah’ ।
vaamakarne tu vijnyeyo dehamaashritya tisht’hati ॥ 24 ॥

saumye uttaradishi kant’hatah’ kant’hadeshaadaarabhya vaamakarne
vaamashrotre saumyaa kuberasambandhinee pushpavatee pushpavatyaakhyaa
somalokah’ evam dehamaashritya tisht’hateeti vijnyeyah’ ॥

kincha—

vaame chakshushi chaishaanee shivaloko manonmanee ।
moordhni brahmapuree jnyeyaa brahmaand’am dehamaashritam ॥ 25 ॥

vaame chakshushi vaamanetre aishaanee eeshaanasambandhinee
manonmanee manonmaneepuryaakhyah’ shivalokah’ shivaavaasabhooto
lokah’ jnyeyah’; moordhni shirasi brahmapuree brahmalokah’ jnyeyah’;
evam brahmaand’am sarvajagajjaatam dehamaashritam deha eva vartata
ityarthah’ ॥

dehe eva lokaadikalpanaamaaha—

paadaadadhah’ shivo’nantah’ kaalaagnipralayaatmakah’ ।
anaamayamadhashchordhvam madhyamam tu bahih’ shivam ॥ 26 ॥

paadaadadhah’ paadaadhah’pradeshe anantah’ mahaasheshah’ vartate,
sa tu keedri’shah’ ? shivah’ rudraatmakah’; punah’ keedri’shah’ ?
kaalaagnipralayaatmakah’ pralayakaalaagnyaatmaka ityarthah’; ‘
trilokyaam
dahyamaanaayaam sankarshanamukhaagninaa ‘ iti smri’teriti
bhaavah’ ।
tadadhah’ kimityaashankyaaha—adhashchordhvamiti adhodeshe
oordhva-
deshe madhyadeshe bahirdeshe cha sarvatra anaamayam niranjanam shivam
mangalaatmakam brahmaiva vartata ityarthah’ ॥

sheshopari atalaadilokakalpanaamaaha—

adhah’ pado’talam vidyaatpaadam cha vitalam viduh’ ।
nitalam paadasandhishcha sutalam janghamuchyate ॥ 27 ॥

mahaatalam tu jaanu syaadoorudesho rasaatalam ।
kat’istaalatalam proktam sapta paataalasanjnyayaa ॥ 28 ॥

padah’ paadasyaadhodeshe atalalokam vidyaat; paadam tu
vitalam
lokamiti viduh’ yogina iti sheshah’; paadasandhim tu gulphasthaanam
nitalam vidyaat; jangham sutalamityuchyate; jaanudeshah’
mahaatalam
syaat; oorudeshah’ rasaatalam vidyaat; kat’ideshah’ talaatalam
proktam; evam dehaavayavaah’ sapta paataalaadilokasanjnyayaa
kalpaneeyaa ityarthah’ ॥

kincha—

kaalaagninarakam ghoram mahaapaataalasanjnyayaa ।
paataalam naabhyadhobhaago bhogeendraphanimand’alam ॥ 29 ॥

vesht’itah’ sarvato’nantah’ sa bibhrajjeevasanjnyakah’ ।

ghoram bhayankaram kaalaagninarakam kaalaagnideshavat
kaalaagnyaa-
kaarasahyanarakadeshavat bhogeendraphanimand’alam bhogeendraah’
sarparaajaanah’ phanayah’ itare sarpaah’ teshaam mand’alam samoohavat
yat paataalam, tat naabhyadhobhaage naabhyadhah’pradeshe
mahaapaataalasanjnyayaa abhihitamiti vidyaat; sa jeevasanjnyakah’
yeevasanjnyaavaan sheshah’ sarvatah’ sarvam vesht’itah’ san
bibhransan
sthitah’ kund’alaakaarenaavri’tya vartata ityarthah’ ॥

bhoolokam naabhidesham tu bhuvarlokam tu kukshitah’ ॥ 30 ॥

hri’dayam svargalokam vidyaat, tatra sooryaadigrahaah’
nakshatraani cha tisht’hanteetyarthah’ । shesham spasht’am ॥

kincha—

hri’dayam svargalokam tu sooryaadigrahataarakaah’ ।
sooryasomasunakshatram budhashukrakujaangiraah’ ॥ 31 ॥

mandashcha saptamo hyesha dhruvo’ntah’ svargalokatah’ ।

sooryasometyaadi sooryaadigrahanakshatramityasya
vyaakhyaanam । dhruvo’ntah’ svargalokatah’ svargalokasyaante dhruvo
vartata ityarthah’ ॥

evam kalpanaaphalamaaha

hri’daye kalpayanyogee tasminsarvasukham labhet ॥ 32 ॥

yogee hri’daye eva sooryaadigrahanakshatraadeeni kalpayan
tasmin
hri’di kalpanaavisheshena sarvasukham labhet;
tattallokagatasukhaani
praapnoteetyarthah’ ॥

kincha—

hri’dayasya maharlokam janolokam tu kant’hatah’ ।
tapolokam bhruvormadhye moordhni satyam pratisht’hitam ॥ 33 ॥

hri’dayasyopareeti sheshah’ । spasht’amanyat ॥

evam dehe eva sarvalokakalpanaamuktvaa tallayaprakaaramaaha—

brahmaand’aroopinee pri’thvee toyamadhye vileeyate ।
agninaa pachyate toyam vaayunaa grasyate’nalah’ ॥ 34 ॥

aakaasham tu pibedvaayum manashchaakaashameva cha ।
buddhyahankaarachittam cha kshetrajnyah’ paramaatmani ॥ 35 ॥

atra taamasaahankaarakaaryaanaam pri’thivyaadeenaam
saattvika-
ahankaarakaarye manasi kramena layakathanam manovri’ttivishaya-
tvaadupachaaraat iti mantavyam । tachcha mano buddhau buddhi-
rahankaare ahnkaaram chitte chittam kshetrajnye kshetrajnyah’
paramaatmani evam sarvaatmani pravilaapayedityarthah’ ॥

evam yogaabhyaasena brahmaikyaanusandhaanavatah’ sakala-
duritanivri’ttirityaaha—

aham brahmeti maam dhyaayedekaagramanasaa sakri’t ।
sarvam tarati paapmaanam kalpakot’ishataih’ kri’tam ॥ 36 ॥

spasht’o’rthah’ ॥

jeevasya muktisvaroopamaaha—

ghat’asamvri’tamaakaasham neeyamaane ghat’e yathaa ।
ghat’o nashyati naakaasham tadvajjeeva ihaatmani ॥ 37 ॥

ghat’e neeyamaane poorvadeshaadanyadesham praapyamaane ghat’e
nasht’e cha yathaa ghat’aakaasham mahaakaashe aikyam praapnoti,
tadvajjeevah’ paramaatmaneetyarthah’ ॥

kincha—

ghat’aakaashamivaatmaanam vilayam vetti tattvatah’ ।
sa gachchhati niraalambam jnyaanaalokyam na samshayah’ ॥ 38 ॥

yah’ aatmaanam jeevam ghat’aakaashamiva paramaatmani layam
gatam tattvatah’ yathaarthatayaa vetti, sah’ jnyaanee niraalambam
nih’sangam
nyaanaalokyam brahmaprakaashaatmatattvam gachchhati praapnoti,
na samshayah’ sandeho naastityarthah’ ॥

etasya jnyaanayogasya kimapi tulyamityaaha—

tapedvarshasahasraani ekapaadasthito narah’ ।
ekasya dhyaanayogasya kalaam naarhanti shod’asheem ॥ 39 ॥

aalod’ya chaturo vedaandharmashaastraani sarvadaa ।
yo vai brahma na jaanaati darvee paakarasam yathaa ॥ 40 ॥

yathaa kharashchandanabhaaravaahee
saarasya vaahee na tu chandanasya ।
evam hi shaastraani bahoonyadheetya
saaram tvajaanankharavadvahetsah’ ॥ 41 ॥

chandanabhaaravaahee shreechandanakaasht’habhaaravaahee kharah’
chandanasaaravaahee na bhavati tadgandhaanubhavavaanna bhavati, evam
bahooni shaastraanyadheetyapi saaram tu ajaanan brahma na jaanan
kharavat shochyah’ aakroshya ityarthah’ ॥

brahmajnyaanaparyantam sarvamanusht’heyam, jnyaate tu
sarvam
vyarthamityaaha—

anantakarma shaucham cha japo yajnyastathaiva cha ।
teerthayaatraadigamanam yaavattattvam na vindati ॥ 42 ॥

dehe bhinne’pyaatmaikyam dri’sht’aantenaaha —

gavaamanekavarnaanaam ksheeram syaadekavarnakam ।
ksheeravaddri’shyate jnyaanam dehinaam cha gavaam yathaa ॥ 43 ॥

anekavarnaanaam shuklaadibhinnabhinnavarnaanaam gavaam
ksheeram
yathaa ekavarnam, meemaamsakamate gunavyakterekatvaaditi bhaavah’;
tathaa bhinnabhinnaanaam dehinaam jnyaanam brahma ekam dri’shyata
ityarthah’ ॥

aham brahmeti niyatam mokshaheturmahaatmanaam ।
dve pade bandhamokshaaya na mameti mameti cha ॥ 44 ॥

mameti badhyate janturna mameti vimuchyate ॥

mameti mamataavishayatvena sveekri’tam sarvam bandhaaya
bhavati;
na mameti mamatvam vihaaya tyaktam mokshaayaivetyarthah’ ।
spasht’amanyat ॥

ahankaaratyaagakaaryamaaha—

manaso hyunmaneebhaavaaddvaitam naivopalabhyate ।
yadaa yaatyunmaneebhaavam tadaa tatparamam padam ॥ 45 ॥

manasah’ chittasya unmaneebhaavaat ahankaaratyaagaat
dvaitam
naivopalabhyate, ahankaaropaadhikatvaadbhedasyeti bhaavah’ । tathaa
unmaneebhaavam mano yadaa yaati nishkri’sht’aahankaara chaitanyam
bhavati tadaa tadeva paramam padam moksha ityabhidheeyate ॥

brahmavichaaramakurvatah’ sarvam vyarthamityaaha—

hanyaanmusht’ibhiraakaasham kshudhaartah’ kand’ayettusham ।
naaham brahmeti jaanaati tasya muktirna jaayate ॥ 46 ॥

yo vedashaastraanyadheetya shrutvaapi naaham brahmeti
yaanaati tasya sarvaani shaastrani prayaasakaraanyeva । yathaa
kshudhaartah’
musht’ibhiraakaasham hanyaachcheti karabhanga eva jaayate na kimapi
phalam
yathaa vaa tusham kand’ayedavahanyaat । avahananashrama eva phalam
na tu
tand’ulabhaavah’ । tadvanmuktirna jaayate iti bhaavah’ । taduktam
bhaagavate ‘ teshaamasau kleshala eva shishyate naanyadyathaa
sthoolatushaa-
vadhaatinaam ‘ iti ॥

iti shreegaud’apaadaachaaryavirachitaayaam
uttarageetaavyaakhyaayaam
dviteeyo’dhyaayah’ ॥

॥ tri’teeyo’dhyaayah’ ॥

yogee vyarthakriyaalaapaparityaagena shaantadheeh’ ।
tri’teeye sharanam yaayaaddharimeveti keertyate ॥

shreebhagavaanuvaacha—

anantashaastram bahuveditavya-
malpashcha kaalo bahavashcha vighnaah’ ।
yatsaarabhootam tadupaasitavyam
hamso yathaa ksheeramivaambumishram ॥ 1 ॥

vivekinaa yoginaa
saarabhootamadhyaatmashaastramevopaasitavyam na
tvanyat ashakyatvaat anantashaastram paryavasaanarahitaani
shaastraaneetyarthah’ । yathaakathanchitparyavasaane’pi bahu
veditavyam
tattaatparyaani bahooni veditavyaaneetyarthah’ । jnyaatum shakyatve’pi
kaalah’ svalpa eva ‘pumso varshashatam hyaayuh” iti
nyaayaat ।
tasmaadyatsaarabhootam sarvashaastraanaalod’ya
yannishchitamakhand’aikarasam
brahma tadevopaasitavyam । taduktam ‘ aalod’ya
sarvashaastraani ‘
ityaadi । uktam cha harivamshe—‘
asatkeertanakaantaaraparivartanapaamsubhih’ ।
vaacham harikathaalaapagangayaiva puneemahe ‘ iti । tatra
dri’sht’aantamaaha—hamso yathaa ambumishratve’pi ambvamsham
vihaaya
ksheeramevopaadatte tadvaditi bhaavah’ ॥

tasmaatpaand’ityam nirvidyetyaadishrutyaa paand’ityaprakat’anasya
brahmopaasanaapratibandhakatvena sarvamapi paand’ityam heyamityaaha—

puraanam bhaaratam vedashaastraani vividhaani cha ।
putradaaraadisamsaaro yogaabhyaasasya vighnakri’t ॥ 2 ॥

yogaabhyaasasya aatmaikyayogaabhyaasasya । shesham
spasht’am ॥

kim cha aatmavichaaramantarena itarashaastraani na vichaarayitavyaa-
neetyaaha—

idam jnyaanamidam jnyeyam yah’ sarvam jnyaatumichchhati ।
api varshasahasraayuh’ shaastraantam naadhigachchhati ॥ 3 ॥

sahasravarshaparimitaayushmaanapi ekaikasya shaastrasya antam
paaram bhaavanishchayam vaa naadhigachchhati; kimuta vaktavyam
sarvaani shaastraani naadhigachchhateeti bhaavah’ ॥

tarhi sarvamapi vihaaya adhigantavyam vaa
kimityaashankyaaha—

vijnyeyo’ksharatanmaatram jeevitam chaapi chanchalam ।
vihaaya shaastrajaalaani yatsatyam tadupaasyataam ॥ 4 ॥

aksharatanmaatram naasharahitasattaamaatraatmaka aatmaa
vijnyeyah’ । tatra cha vairaagyaartham jeevitamapi chanchalamiti
vijnyeyam,
‘ charamashvaasavelaayaam yatkri’tyam tatsadaa kuru ‘ iti
nyaayaat । tasmaachchhaastrajaalaani vihaaya yatsatyam
tadevopaasyataamiti ॥

indriyajaye vairaagyam svata eva jaayata ityaaha—

pri’thivyaam yaani bhootaani jihvopasthanimittikam ।
yihvopasthaparityaage pri’thivyaam kim prayojanam ॥ 5 ॥

jihvopasthanimittikam aahaaravyavaayanimittam sat
pri’thivyaam
yaani bhootaani santi, praayashah’ tatparityaagee chet,
pri’thivyaam kim
prayojanam, kimapi prayojanam naasteetyarthah’, ‘ jitam
sarvam
yite rase ‘ iti nyaayaat ॥

evamaatmasamaadhinisht’hasya sarvatra brahmadarshanameva,
naanyaddarshanamityaaha—

teerthaani toyapoornaani devaanpaashaanamri’nmayaan ।
yogino na prapadyante aatmadhyaanaparaayanaah’ ॥ 6 ॥

teerthasnaanaadinaa devataapoojaadinaa cha adhyaatmasamaadhau
siddhe punastena kim prayojanamiti bhaavah’ । spasht’amanyat ॥

yoginah’ sarvatra brahmadarshanamevetyetat adhikaaribhede-
nopapaadayati—

agnirdevo dvijaateenaam muneenaam hri’di daivatam ।
pratimaa svalpabuddheenaam sarvatra samadarshinaam ॥ 7 ॥

dvijaateenaam karmakaand’arataanaam agnirdaivatam,
muneenaam
mananasheelaanaam yoginaam hri’di hri’tkamalamadhyasthitaa pari-
chchhinnamoortirdaivatam, svalpabuddheenaam praakri’taanaam tu
mri’tpaashaanaadipratimaiva daivatam, samadarshinaam tu
aarood’haanaam
sarvatra ‘ sarvam khalvidam brahma ‘ iti shrutyaa sarvamapi
daivatamevetyarthah’ ॥

tasmaat jnyaanenaiva jnyaatavyam, jnyaanaabhaave
brahma na
pashyateetyaaha—

sarvatraavasthitam shaantam na prapashyejjanaardanam ।
nyaanachakshurviheenatvaadandhah’ sooryamivoditam ॥ 8 ॥

sarvatraavasthitam sarvatra paripoornamapi ajnyah’ na
pashyati; tatra
hetuh’ jnyaanachakshurviheenatvaat
nyaanaakhyachakshoorahitatvaat,
tatra dri’sht’aantamaaha—andha iti । spasht’amanyat ॥

sarvam brahmetyettadupapaadayati—

yatra yatra mano yaati tatra tatra param padam ।
tatra tatra param brahma sarvatra samavasthitam ॥ 9 ॥

yatra yatra mano yaati mano yadyadvishayeekaroti tatra tatra
param
sarvotkri’sht’am padam praapya sthaanam param brahmaiva
samavasthitam ।
ghat’ah’ sphurateetyaadisphuranaanubhavaaditi bhaavah’ ॥

etaadri’shasya yoginah’ sarvamapi pratyakshatayaa bhaasata
ityaaha—

dri’shyante dri’shi roopaani gaganam bhaati nirmalam ।
ahamityaksharam brahma paramam vishnumavyayam ॥ 10 ॥

paramam sarvotkri’sht’amaksharamapakshayarahitamavyayam
naasharahitam vishnum paramaatmaanamahamityabhedenaiva yo bhaavayati
tasya bhaavayituh’ dri’shi jnyaane roopaani dri’shyante naamaroopaa-
tmakaani jaganti bhaasanta ityarthah’ । gaganamapi nirmalam bhaasate;
tathaa cha sarvamapi pratyakshenaanubhavateetyarthah’ । iyam chaaruru-
kshaavasthaayaamantaraapatitaa yogasiddhiriti tattvajnyaa varnayanti ।
aarood’hasya brahmanisht’hatvenaitaddarshanaayogaat । ‘ yaa nishaa
sarvabhootaanaam ‘ iti smri’teh’ ।

dri’shyate chetkhagaakaaram khagaakaaram vichintayet ।
sakalam nishkalam sookshmam mokshadvaarena nirgatam ॥ 11 ॥

apavargasya nirvaanam paramam vishnumavyayam ।
sarvajyotirniraakaaram sarvabhootagunaanvitam ॥ 12 ॥

sarvatra paramaatmaanam ahamaatmaa paramavyayam ।

khagaakaaram hamsaatmakam param brahma ‘ hamso vidhih’
shankara eva hamsah’ hamsashcha vishnurgurureva hamsah’ ‘ ityaadi
smri’teh’ dri’shyate chedyadi prakaasheta tarhi svayam brahmaatmaa
parabrahmaatmakah’ san sakalam tejomayam nishkalam kalaateetam
sookshmam pramaanaagamyam mokshadvaarena nirgatam
mokshamaargaikagamyam ॥

apavargasya nirvaanam mokshasukhaatmakam paramam

utkri’sht’am vishnum vyaapakam avyayam naasharahitam
sarvatojyotiraakaasham
sarvatah’ svayamprakaasham sarvabhootaadhivaasinam sarvaantarniyaamakam
paramaatmaanam khagaakaaram hamsaatmakam vichintayet
dhyaayedityarthah’ ॥

evam chintayatah’ paapalesho’pi naasteetyaaha—

aham brahmeti yah’ sarvam vijaanaati narah’ sadaa ।
hanyaatsvayamimaankaamaansarvaashee sarvavikrayee ॥ 13 ॥

sarvam nishiddham kri’tvaapi karmabhirna sa badhyate iti,
yah’
sadaa sarvam brahmeti vijaanaati, sarvaashyapi
sarvanishiddhabhakshyapi
sarvavikrayee sarvanishiddhavikrayyapi imaan kaamaan
arishad’vargaan
hanyaat jayet, sarvanishiddhakarma kri’tvaapi
tairnishiddhakarmabhirna
badhyate ॥

kshanamaatram vaa brahmadhyaanaratasya
naanyasukhachintetyaaha—

nimisham nimishaardham vaa sheetaasheetanivaaranam ।
achalaa keshave bhaktirvibhavaih’ kim prayojanam ॥ 14 ॥

sheetaasheetanivaaranam yathaa tathaa
sheetoshnasukhaduh’khaadi-
dvandvasahishnutayaa nimisham nimishaardham vaa keshave bhakti-
rachalaa chet, vibhavaih’ bhaktyatiriktavishayasukhaih’ kim
prayojanamiti ॥

etaadri’sho yogee yadi mokshamaapeksheta, tarhi
naanyavishaya-
chintaam kuryaadityaaha—

bhikshaannam deharakshaartham vastram sheetanivaaranam ।
ashmaanam cha hiranyam cha shaakam shaalyodanam tathaa ॥ 15 ॥

samaanam chintayedyogee yadi chintyamapekshate ।

yogee chintyam moksham yadi apeksheta, tarhi
deharakshanaarthameva
bhikshaanna chintayet, na tvindriyapreetyarthamityarthah’;
vastram cha
sheetanivaaranaartham chintayet, na alankaaraaya; ashmaanam
paashaanam
hiranyam suvarnam cha shaakam shaalyodanam cha heyopaadeyavaishamya-
raahityena chintayedityarthah’ ॥

kim cha—

bhootavastunyashochitvam punarjanma na vidyate ॥ 16 ॥

bhootavastuni gatavastuni ashochitve gatamiti duh’kharaahitye
siddhe, upalakshanametat, aagaamivastunirapekshatve siddhe,
vartamaanavastuni labdhe harsharaahitye siddhe cha punarjanma na
vidyate ॥

aatmayogamavochadyo bhaktiyogashiromanim ।
tam vande paramaanandam nandanandanameeshvaram ॥

iti shreegaud’apaadaachaaryavirachitaayaam uttarageetaavyaakhyaayaam tri’teeyo’dhyaayah’ ॥

Also Read:

Uttara Gita Bhashya in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Uttara Gita Bhashya Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top