Templesinindiainfo

Best Spiritual Website

Vamadeva Gita Lyrics in English

Vamadeva Geetaa in English:

॥ vaamadevageetaa ॥
adhyaayah’ 93
katham dharme sthaatumichchhanraajaa varteta dhaarmikah’ ।
pri’chchhaami tvaa kurushresht’ha tanme broohi pitaa maha ॥ 1 ॥

atraapyudaaharanteemamitihaasam puraatanam ।
geetam dri’sht’aarthatattvena vaamadevena dheemataa ॥ 2 ॥

raajaa vasu manaa naama kausalyo balavaanjshuchih’ ।
maharshim paripaprachchha vaamadevam yasho vinam ॥ 3 ॥

dharmaarthasahitam vaakyam bhagavannanushaadhi maam ।
yena vri’ttena vai tisht’hanna chyaveyam svadharmatah’ ॥ 4 ॥

tamabraveedvaamadevastapasvee japataam varah’ ।
hemavarnamupaaseenam yayaatimiva naahusham ॥ 5 ॥

dharmamevaanuvartasva na dharmaadvidyate param ।
dharme sthitaa hi raajaano jayanti pri’thiveemimaam ॥ 6 ॥

arthasiddheh’ param dharmam manyate yo maheepatih’ ।
ri’taam cha kurute buddhim sa dharmena virochate ॥ 7 ॥

adharmadarshee yo raajaa balaadeva pravartate ।
kshipramevaapayaato’smaadubhau prathamamadhyamau ॥ 8 ॥

asatpaapisht’ha sachivo vadhyo lokasya dharmahaa ।
sahaiva parivaarena kshipramevaavaseedati ॥ 9 ॥

arthaanaamananusht’haataa kaamachaaree vikatthanah’ ।
api sarvaam maheem labdhvaa kshiprameva vinashyati ॥ 10 ॥

athaadadaanah’ kalyaanamanasooyurjitendriyah’ ।
vardhate matimaanraajaa srotobhiriva saagarah’ ॥ 11 ॥

na poorno’smeeti manyeta dharmatah’ kaamato’rthatah’ ।
buddhito mitra tashchaapi satatam vasudhaadhipah’ ॥ 12 ॥

eteshveva hi sarveshu lokayaatraa pratisht’hitaa ।
etaani shri’nvam’llabhate yashah’ keertim shriyah’ prajaah’ ॥ 13 ॥

evam yo dharmasamrambhee dharmaarthaparichintakah’ ।
arthaansameekshyaarabhate sa dhruvam mahadashnute ॥ 14 ॥

adaataa hyanati sneho dand’enaavartayanprajaah’ ।
saahasa prakri’teeraajaa kshiprameva vinashyati ॥ 15 ॥

atha paapam kri’tam buddhyaa na cha pashyatyabuddhi maan ।
akeertyaapi samaayukto mri’to narakamashnute ॥ 16 ॥

atha maanayiturdaatuh’ shuklasya rasavedinah’ ।
vyasanam svamivotpannam vijighaamsanti maanavaah’ ॥ 17 ॥

yasya naasti gururdharme na chaanyaananupri’chchhati ।
sukhatantro’rthalaabheshu nachiram mahadashnute ॥ 18 ॥

guru pradhaano dharmeshu svayamarthaanvavekshitaa ।
dharmapradhaano lokeshu suchiram mahadashnute ॥ 19 ॥

adhyaayah’ 94
yatraadharmam pranayate durbale balavattarah’ ।
taam vri’ttimupajeevanti ye bhavanti tadanvayaah’ ॥ 1 ॥

raajaanamanuvartante tam paapaabhipravartakam ।
avineeta manushyam tatkshipram raasht’ram vinashyati ॥ 2 ॥

yadvri’ttimupajeevanti prakri’tisthasya maanavaah’ ।
tadeva vishamasthasya svajano’pi na mri’shyate ॥ 3 ॥

saahasa prakri’tiryatra kurute kim chidulbanam ।
ashaastralakshano raajaa kshiprameva vinashyati ॥ 4 ॥

yo’tyantaacharitaam vri’ttim kshatriyo naanuvartate ।
yitaanaamajitaanaam cha kshatradharmaadapaiti sah’ ॥ 5 ॥

dvishantam kri’takarmaanam gri’heetvaa nri’patee rane ।
yo na maanayate dveshaatkshatradharmaadapaiti sah’ ॥ 6 ॥

shaktah’ syaatsumukho raajaa kuryaatkaarunyamaapadi ।
priyo bhavati bhootaanaam na cha vibhrashyate shriyah’ ॥ 7 ॥

apriyam yasya kurveeta bhooyastasya priyam charet ।
nachirena priyah’ sa syaadyo’priyah’ priyamaacharet ॥ 8 ॥

mri’shaavaadam pariharetkuryaatpriyamayaachitah’ ।
na cha kaamaanna samrambhaanna dveshaaddharmamutsri’jet ॥ 9 ॥

naapatrapeta prashneshu naabhibhavyaam giram sri’jet ।
na tvareta na chaasooyettathaa sangri’hyate parah’ ॥ 10 ॥

priye naatibhri’sham hri’shyedapriye na cha sanjvaret ।
na muhyedarthakri’chchhreshu prajaahitamanusmaran ॥ 11 ॥

yah’ priyam kurute nityam gunato vasudhaadhipah’ ।
tasya karmaani sidhyanti na cha santyajyate shriyaa ॥ 12 ॥

nivri’ttam pratikoolebhyo vartamaanamanupriye ।
bhaktam bhajeta nri’patistadvai vri’ttam sataam iha ॥ 13 ॥

aprakeernendriyam praajnyamatyantaanugatam shuchim ।
shaktam chaivaanuraktam cha yunjyaanmahati karmani ॥ 14 ॥

evameva gunairyukto yo na rajyati bhoomipam ।
bharturartheshvasooyantam na tam yunjeeta karmani ॥ 15 ॥

mood’hamaindriyakam lubdhamanaarya charitam shat’ham ।
anateetopadham himsram durbuddhimabahushrutam ॥ 16 ॥

tyaktopaattam madya ratam dyootastree mri’gayaa param ।
kaarye mahati yo yunjyaaddheeyate sa nri’pah’ shriyah’ ॥ 17 ॥

rakshitaatmaa tu yo raajaa rakshyaanyashchaanurakshati ।
prajaashcha tasya vardhante dhruvam cha mahadashnute ॥ 18 ॥

ye ke chidbhoomipatayastaansarvaananvavekshayet ।
suhri’dbhiranabhikhyaataistena raajaa na rishyate ॥ 19 ॥

apakri’tya balasthasya doorastho’smeeti naashvaset ।
shyenaanucharitairhyete nipatanti pramaadyatah’ ॥ 20 ॥

dri’d’hamoolastvadusht’aatmaa viditvaa balamaatmanah’ ।
abalaanabhiyunjeeta na tu ye balavattaraah’ ॥ 21 ॥

vikramena maheem labdhvaa prajaa dharmena paalayan ।
aahave nidhanam kuryaadraajaa dharmaparaayanah’ ॥ 22 ॥

maranaantamidam sarvam neha kim chidanaamayam ।
tasmaaddharme sthito raajaa prajaa dharmena paalayet ॥ 23 ॥

rakshaadhikaranam yuddham tathaa dharmaanushaasanam ।
mantrachintyam sukham kaale panchabhirvardhate mahee ॥ 24 ॥

etaani yasya guptaani sa raajaa raajasattama ।
satatam vartamaano’tra raajaa bhunkte maheemimaam ॥ 25 ॥

naitaanyekena shakyaani saatatyenaanvavekshitum ।
eteshvaaptaanpratisht’haapya raajaa bhunkte maheem chiram ॥ 26 ॥

daataaram samvibhaktaaram maardavopagatam shuchim ।
asantyakta manushyam cha tam janaah’ kurvate priyam ॥ 27 ॥

yastu nih’shreyasam jnyaatvaa jnyaanam tatpratipadyate ।
aatmano matamutsri’jya tam loko’nuvidheeyate ॥ 28 ॥

yo’rthakaamasya vachanam praatikoolyaanna mri’shyate ।
shri’noti pratikoolaani vi manaa nachiraadiva ॥ 29 ॥

agraamyacharitaam buddhimatyantam yo na budhyate ।
yitaanaamajitaanaam cha kshatradharmaadapaiti sah’ ॥ 30 ॥

mukhyaanamaatyaanyo hitvaa niheenaankurute priyaan ।
sa vai vyasanamaasaadya gaadha maarto na vindati ॥ 31 ॥

yah’ kalyaana gunaanjnyaateendveshaannaivaabhimanyate ।
adri’d’haatmaa dri’d’hakrodho naasyaartho ramate’ntike ॥ 32 ॥

atha yo gunasampannaanhri’dayasyaapriyaanapi ।
priyena kurute vashyaamshchiram yashasi tisht’hati ॥ 33 ॥

naakaale pranayedarthaannaapriye jaatu sanjvaret ।
priye naatibhri’sham hri’shyedyujyetaarogya karmani ॥ 34 ॥

ke maanuraktaa raajaanah’ ke bhayaatsamupaashritaah’ ।
madhyastha doshaah’ ke chaishaamiti nityam vichintayet ॥ 35 ॥

na jaatu balavaanbhootvaa durbale vishvasetkva chit ।
bhaarund’a sadri’shaa hyete nipatanti pramaadyatah’ ॥ 36 ॥

api sarvairgunairyuktam bhartaaram priyavaadinam ।
abhidruhyati paapaatmaa tasmaaddhi vibhishejjanaat ॥ 37 ॥

etaam raajopanishadam yayaatih’ smaaha naahushah’ ।
manushyavijaye yukto hanti shatroonanuttamaan ॥ 38 ॥

adhyaayah’ 95
ayuddhenaiva vijayam vardhayedvasudhaadhipah’ ।
yaghanyamaahurvijayam yo yuddhena naraadhipa ॥ 1 ॥

na chaapyalabdham lipseta moole naatidri’d’he sati ।
na hi durbalamoolasya raajnyo laabho vidheeyate ॥ 2 ॥

yasya spheeto janapadah’ sampannah’ priya raajakah’ ।
santusht’apusht’asachivo dri’d’hamoolah’ sa paarthivah’ ॥ 3 ॥

yasya yodhaah’ susantusht’aah’ saantvitaah’ soopadhaasthitaah’ ।
alpenaapi sa dand’ena maheem jayati bhoomipah’ ॥ 4 ॥

paurajaanapadaa yasya svanuraktaah’ supoojitaah’ ।
sadhanaa dhaanyavantashcha dri’d’hamoolah’ sa paarthivah’ ॥ 5 ॥

prabhaavakaalaavadhikau yadaa manyeta chaatmanah’ ।
tadaa lipseta medhaa vee parabhoomim dhanaanyuta ॥ 6 ॥

bhogeshvadayamaanasya bhooteshu cha dayaa vatah’ ।
vardhate tvaramaanasya vishayo rakshitaatmanah’ ॥ 7 ॥

takshatyaatmaanamevaisha vanam parashunaa yathaa ।
yah’ samyagvartamaaneshu sveshu mithyaa pravartate ॥ 8 ॥

na vai dvishantah’ ksheeyante raajnyo nityamapi ghnatah’ ।
krodham niyantum yo veda tasya dvesht’aa na vidyate ॥ 9 ॥

yadaarya janavidvisht’am karma tannaacharedbudhah’ ।
yatkalyaanamabhidhyaayettatraatmaanam niyojayet ॥ 10 ॥

nainamanye’vajaananti naatmanaa paritapyate ।
kri’tyasheshena yo raajaa sukhaanyanububhooshati ॥ 11 ॥

idam vri’ttam manushyeshu vartate yo maheepatih’ ।
ubhau lokau vinirjitya vijaye sampratisht’hate ॥ 12 ॥

ityukto vaamadevena sarvam tatkri’tavaannri’pah’ ।
tathaa kurvamstvamapyetau lokau jetaa na samshayah’ ॥ 13 ॥

॥ iti vaamadevageetaa samaaptaa ॥

Also Read:

Vamadeva Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Vamadeva Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top