Templesinindiainfo

Best Spiritual Website

Yudhishthira Gita Lyrics in English

Yudhishthira Geetaa in English:

॥ yudhisht’hirageetaa ॥
yudhisht’hirageetaa

॥ atha yudhisht’hirageetaa ॥

adhyaaya 295
yanamejaya uvaacha ।

evam hri’taayaam kri’shnaayaam praapya kleshamanuttamam ।
pratilabhya tatah’ kri’shnaam kimakurvanta paand’avaah’ ॥ 1 ॥

vaishampaayana uvaacha ।

evam hri’taayaam kri’shnaayaam praapya kleshamanuttamam ।
vihaaya kaamyakam raajaa saha bhraatri’bhirachyutah’ ॥ 2 ॥

punardvaitavanam ramyamaajagaama yudhisht’hirah’ ।
svaadumoolaphalam ramyam maarkand’eyaashramam prati ॥ 3 ॥

anugupta phalaahaaraah’ sarva eva mitaashanaah’ ।
nyavasanpaand’avaastatra kri’shnayaa saha bhaarata ॥ 4 ॥

vasandvaitavane raajaa kunteeputro yudhisht’hirah’ ।
bheemaseno’rjunashchaiva maadreeputrau cha paand’avau ॥ 5 ॥

braahmanaarthe paraakraantaa dharmaatmaano yatavrataah’ ।
kleshamaarchhanta vipulam sukhodarkam parantapaah’ ॥ 6 ॥

ajaatashatrumaaseenam bhratri’bhih’ sahitam vane ।
aagamya braahmanastoornam santapta idamabraveet ॥ 7 ॥

aranee sahitam mahyam samaasaktam vanaspatau ।
mri’gasya gharshamaanasya vishaane samasajjata ॥ 8 ॥

tadaadaaya gato raajamstvaramaano mahaamri’gah’ ।
aashramaattvaritah’ sheeghram plavamaano mahaajavah’ ॥ 9 ॥

tasya gatvaa padam sheeghramaasaadya cha mahaamri’gam ।
agnihotram na lupyeta tadaanayata paand’avaah’ ॥ 10 ॥

braahmanasya vacho shrutvaa santapto’tha yudhisht’hirah’ ।
dhanuraadaaya kaunteyah’ praadravadbhraatri’bhih’ saha ॥ 11 ॥

sannaddhaa dhanvinah’ sarve praadravannarapungavaah’ ।
braahmanaarthe yatantaste sheeghramanvagamanmri’gam ॥ 12 ॥

karninaaleekanaaraachaanutsri’janto mahaarathaah’ ।
naavidhyanpaand’avaastatra pashyanto mri’gamantikaat ॥ 13 ॥

teshaam prayatamaanaanaam naadri’shyata mahaamri’gah’ ।
apashyanto mri’gam shraantaa duh’kham praaptaa manasvinah’ ॥ 14 ॥

sheetalachhaayamaasaadya nyagrodham gahane vane ।
kshutpipaasaapareetaangaah’ paand’avaah’ samupaavishan ॥ 15 ॥

teshaam samupavisht’aanaam nakulo duh’khitastadaa ।
abraveedbhraataram jyesht’hamamarshaatkurusattama ॥ 16 ॥

naasminkule jaatu mamajja dharmo
na chaalasyaadarthalopo babhoova ।
anuttaraah’ sarvabhooteshu bhooyah’
sampraaptaah’ smah’ samshayam kena raajan ॥ 17 ॥

296
yudhisht’hira uvaacha ।

naapadaamasti maryaadaa na nimittam na kaaranam ।
dharmastu vibhajatyatra ubhayoh’ punyapaapayoh’ ॥ 1 ॥

bheema uvaacha ।

praatikaamyanayatkri’shnaam sabhaayaam preshyavattadaa ।
na mayaa nihatastatra tena praaptaah’ sma samshayam ॥ 2 ॥

arjuna uvaacha ।

vaachasteekshnaasthi bhedinyah’ sootaputrena bhaashitaah’ ।
atiteekshnaa mayaa kshaantaastena praaptah’ sma samshayam ॥ 3 ॥

sahadeva uvaacha ।

shakunistvaam yadaajaisheedakshadyootena bhaarata ।
sa mayaa na hatastatra tena praaptaah’ sma samshayam ॥ 4 ॥

vaishampaayana uvaacha ।

tato yudhisht’hiro raajaa nakulam vaakyamabraveet ।
aaruhya vri’ksham maadreya nireekshasva disho dasha ॥ 5 ॥

paaneeyamantike pashya vri’kshaanvaapyudakaashrayaan ।
ime hi bhraatarah’ shraantaastava taata pipaasitaah’ ॥ 6 ॥

nakulastu tathetyuktvaa sheeghramaaruhya paadamam ।
abraveedbhraataram jyesht’hamabhiveekshya samantatah’ ॥ 7 ॥

pashyaami bahulaanraajanvri’kshaanudakasamshrayaan ।
saarasaanaam cha nirhraadamatrodakamasamshayam ॥ 8 ॥

tato’braveetsatyadhri’tih’ kunteeputro yudhisht’hirah’ ।
gachchha saumya tatah’ sheeghram toornam paaneeyamaanaya ॥ 9 ॥

nakulastu tathetyuktvaa bhraaturjyesht’hasya shaasanaat ।
praadravadyatra paaneeyam sheeghram chaivaanvapadyata ॥ 10 ॥

sa dri’sht’vaa vimalam toyam saarasaih’ parivaaritam ।
paatu kaakastato vaachamantarikshaatsa shushruve ॥ 11 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu maadreya tatah’ piba harasva cha ॥ 12 ॥

anaadri’tya tu tadvaakyam nakulah’ supipaasitah’ ।
apibachchheetalam toyam peetvaa cha nipapaata ha ॥ 13 ॥

chiraayamaane nakule kunteeputro yudhisht’hirah’ ।
abraveedbhraataram veeram sahadevamarindamam ॥ 14 ॥

bhraataa chiraayate taata sahadeva tavaagrajah’ ।
tam chaivaanaya sodaryam paaneeyam cha tvamaanaya ॥ 15 ॥

sahadevastathetyuktvaa taam disham pratyapadyata ।
dadarsha cha hatam bhoomau bhraataram nakulam tadaa ॥ 16 ॥

bhraatri’shokaabhisantaptastri’shayaa cha prapeed’itah’ ।
abhidudraava paaneeyam tato vaagabhyabhaashata ॥ 17 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa yathaakaamam tatah’ piba harasva cha ॥ 18 ॥

anaadri’tya tu tadvaakyam sahadevah’ pipaasitah’ ।
apibachchheetalam toyam peetvaa cha nipapaata ha ॥ 19 ॥

athaabraveetsa vijayam kunteeputro yudhisht’hirah’ ।
bhraatarau te chiragatau beebhatso shatrukarshana ।
tau chaivaanaya bhadram te paaneeyam cha tvamaanaya ॥ 20 ॥

evamukto gud’aakeshah’ pragri’hya sasharam dhanuh’ ।
aamuktakhad’go medhaavee tatsaro pratyapadyata ॥ 21 ॥

yatah’ purushashaardoolau paaneeya harane gatu ।
tau dadarsha hatau tatra bhraatarau shvetavaahanah’ ॥ 22 ॥

prasuptaaviva tau dri’sht’vaa narasimhah’ suduh’khitah’ ।
dhanurudyamya kaunteyo vyalokayata tadvanam ॥ 23 ॥

naapashyattatra kim chitsa bhootam tasminmahaavane ।
savyasaachee tatah’ shraantah’ paaneeyam so’bhyadhaavata ॥ 24 ॥

abhidhaavamstato vaachamantarikshaatsa shushruve ।
kimaaseedasi paaneeyam naitachchhakyam balaattvayaa ॥ 25 ॥

kaunteya yadi vaishampaayana uvaacha । prashnaanmayoktaanpratipatsyase ।
tatah’ paasyasi paaneeyam harishyasi cha bhaarata ॥ 26 ॥

vaaritastvabraveetpaartho dri’shyamaano nivaaraya ।
yaavadbaanairvinirbhinnah’ punarnaivam vadishyasi ॥ 27 ॥

evamuktvaa tatah’ paarthah’ sharairastraanumantritaih’ ।
vavarsha taam disham kri’tsnaam shabdavedham cha darshayan ॥ 28 ॥

karninaaleekanaaraachaanutsri’janbharatarshabha ।
anekairishusanghaatairantariksham vavarsha ha ॥ 29 ॥

yaksha uvaacha ।

kim vighaatena te paartha prashnaanuktvaa tatah’ piba ।
anuktvaa tu tatah’ prashnaanpeetvaiva na bhavishyasi ॥ 30 ॥

vaishampaayana uvaacha ।

sa tvamoghaanishoonmuktvaa tri’shnayaabhiprapeed’itah’ ।
avijnyaayaiva taanprashnaanpeetvaiva nipapaata ha ॥ 31 ॥

athaabraveedbheemasenam kunteeputro yudhisht’hirah’ ।
nakulah’ sahadevashcha beebhatsushchaaparaajitah’ ॥ 32 ॥

chiram gataastoyahetorna chaagachchhanti bhaarata ।
taamshchaivaanaya bhadram te paaneeyam cha tvamaanaya ॥ 33 ॥

bheemasenastathetyuktvaa taam disham patyapadyata ।
yatra te purushavyaaghraa bhraataro’sya nipaatitaah’ ॥ 34 ॥

taandri’sht’vaa duh’khito bheemastri’shayaa cha prapeed’itah’ ।
amanyata mahaabaahuh’ karma tadyaksharakshasaam ।
sa chintayaamaasa tadaa yoddhavyam dhruvamadya me ॥ 35 ॥

paasyaami taavatpaaneeyamiti paartho vri’kodarah’ ।
tato’bhyadhaavatpaaneeyam pipaasuh’ purusharshabhah’ ॥ 36 ॥

yaksha uvaacha ।

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 37 ॥

vaishampaayana uvaacha ।

evamuktastato bheemo yakshenaamita tejasaa ।
avijnyaayaiva taanprashnaanpeetvaiva nipapaata ha ॥ 38 ॥

tatah’ kunteesuto raajaa vichintya purusharshabhah’ ।
samutthaaya mahaabaahurdahyamaanena chetasaa ॥ 39 ॥

apetajananirghosham pravivesha mahaavanam ।
rurubhishcha varaahaishcha pakshibhishcha nishevitam ॥ 40 ॥

neelabhaasvaravarnaishcha paadapairupashobhitam ।
bhramarairupageetam cha pakshibhishcha mahaayashah’ ॥ 41 ॥

sa gachchhankaanane tasminhemajaalaparishkri’tam ।
dadarsha tatsaro shreemaanvishvakarma kri’tam yathaa ॥ 42 ॥

upetam nalinee jaalaih’ sindhuvaaraishcha vetasaih’ ।
ketakaih’ karaveeraishcha pippalaishchaiva samvri’tam ।
shramaartastadupaagamya saro dri’sht’vaatha vismitah’ ॥ 43 ॥

297
vaishampaayana uvaacha ।

sa dadarsha hataanbhraatree’m’llokapaalaaniva chyutaan ।
yugaante samanupraapte shakra pratimagauravaan ॥ 1 ॥

viprakeernadhanurbaanam dri’sht’vaa nihatamarjunam ।
bheemasenam yamau chobhau nirvichesht’aangataayurah’ ॥ 2 ॥

sa deerghamushnam nih’shvasya shokabaashpapariplutah’ ।
buddhyaa vichintayaamaasa veeraah’ kena nipaatitaah’ ॥ 3 ॥

naishaam shastraprahaaro’sti padam nehaasti kasya chit ।
bhootam mahadidam manye bhraataro yena me hataah’ ।
ekaagram chintayishyaami peetvaa vetsyaami vaa jalam ॥ 4 ॥

syaattu duryodhanenedamupaamshu vihitam kri’tam ।
gandhaara raajarachitam satatam jihmabuddhinaa ॥ 5 ॥

yasya kaaryamakaaryam vaa samameva bhavatyuta ।
kastasya vishvasedveero durmaterakri’taatmanah’ ॥ 6 ॥

atha vaa purushairgood’haih’ prayogo’yam duraatmanah’ ।
bhavediti mahaabaahurbahudhaa samachintayat ॥ 7 ॥

tasyaaseenna vishenedamudakam dooshitam yathaa ।
mukhavarnaah’ prasannaa me bhraatree’naam ityachintayat ॥ 8 ॥

ekaikashashchaughabalaanimaanpurushasattamaan ।
ko’nyah’ pratisamaaseta kaalaantakayamaadri’te ॥ 9 ॥

etenaadhyavasaayena tattoyamavagaad’havaan ।
gaahamaanashcha tattoyamantarikshaatsa shushruve ॥ 10 ॥

yaksha uvaacha ।

aham bakah’ shaivalamatsyabhaksho
mayaa neetaah’ pretavasham tavaanujaah’ ।
tvam panchamo bhavitaa raajaputra
na chetprashnaanpri’chchhato vyaakaroshi ॥ 11 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 12 ॥

yudhisht’hira uvaacha ।

rudraanaam vaa vasoonaam vaa marutaam vaa pradhaanabhaak ।
pri’chchhaami ko bhavaandevo naitachchhakuninaa kri’tam ॥ 13 ॥

himavaanpaariyaatrash cha vindhyo malaya eva cha ।
chatvaarah’ parvataah’ kena paatitaa bhuvi tejasaa ॥ 14 ॥

ateeva te mahatkarmakri’tam balavataam vara ।
yanna devaa na gandharvaa naasuraa na cha raakshasaah’ ।
vishaheranmahaayuddhe kri’tam te tanmahaadbhutam ॥ 15 ॥

na te jaanaami yatkaaryam naabhijaanaami kaankshitam ।
kautoohalam mahajjaatam saadhvasam chaagatam mama ॥ 16 ॥

yenaasmyudvignahri’dayah’ samutpanna shiro jvarah’ ।
pri’chchhaami bhagavamstasmaatko bhavaaniha tisht’hati ॥ 17 ॥

yaksha uvaacha ।

yaksho’hamasmi bhadram te naasmi pakshee jale charah’ ।
mayaite nihataah’ sarve bhraataraste mahaujasah’ ॥ 18 ॥

vaishampaayana uvaacha ।

tatastaamashivaam shrutvaa vaacham sa parushaaksharaam ।
yakshasya bruvato raajannupakramya tadaa sthitah’ ॥ 19 ॥

viroopaaksham mahaakaayam yaksham taalasamuchchhrayam ।
jvalanaarkaprateekaashamadhri’shyam parvatopamam ॥ 20 ॥

setumaashritya tisht’hantam dadarsha bharatarshabhah’ ।
meghaganmeerayaa vaachaa tarjayantam mahaabalam ॥ 21 ॥

yaksha uvaacha ।

ime te bhraataro raajanvaaryamaanaa mayaasakri’t ।
balaattoyam jiheershantastato vaishampaayana uvaacha । sooditaa mayaa ॥ 22 ॥

na peyamudakam raajanpraanaaniha pareepsataa ।
paartha maa saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 23 ॥

yudhisht’hira uvaacha ।

naivaaham kaamaye yaksha tava poorvaparigraham ।
kaamanaitatprashamsanti santo hi purushaah’ sadaa ॥ 24 ॥

yadaatmanaa svamaatmaanam prashamsetpurushah’ prabho ।
yathaa prajnyam tu te prashnaanprativakshyaami pri’chchha maam ॥ 25 ॥

yaksha uvaacha ।

kim svidaadityamunnayati kecha tasyaabhitashcharaah’ ।
kashchainamastam nayati kasmimshcha pratitisht’hati ॥ 26 ॥

yudhisht’hira uvaacha ।

brahmaadityamunnayati devaastasyaabhitashcharaah’ ।
dharmashchaastam nayati cha satye cha pratitisht’hati ॥ 27 ॥

yaksha uvaacha ।

kena svichchhrotriyo bhavati kena svidvindate mahat ।
kena dviteeyavaanbhavati raajankena cha buddhimaan ॥ 28 ॥

yudhisht’hira uvaacha ।

shrutena shrotriyo bhavati tapasaa vindate mahat ।
dhri’tyaa dviteeyavaanbhavati buddhimaanvri’ddhasevayaa ॥ 29 ॥

yaksha uvaacha ।

kim braahmanaanaam devatvam kashcha dharmah’ sataam iva ।
kashchaishaam maanusho bhaavah’ kimeshaamasataam iva ॥ 30 ॥

yudhisht’hira uvaacha ।

svaadhyaaya eshaam devatvam tapa eshaam sataam iva ।
maranam maanusho bhaavah’ parivaado’sataam iva ॥ 31 ॥

yaksha uvaacha ।

kim kshatriyaanaam devatvam kashcha dharmah’ sataam iva ।
kashchaishaam maanusho bhaavah’ kimeshaamasataam iva ॥ 32 ॥

yudhisht’hira uvaacha ।

ishvastrameshaam devatvam yajnya eshaam sataam iva ।
bhayam vaishampaayana uvaacha । maanusho bhaavah’ parityaago’sataam iva ॥ 33 ॥

yaksha uvaacha ।

kimekam yajnyiyam saama kimekam yajnyiyam yajuh’ ।
kaa chaikaa vri’shchate yajnyam kaam yajnyo naativartate ॥ 34 ॥

yudhisht’hira uvaacha ।

praano vaishampaayana uvaacha । yajnyiyam saama mano vai yajnyiyam yajuh’ ।
vaagekaa vri’shchate yajnyam taam yajnyo naativartate ॥ 35 ॥

yaksha uvaacha ।

kim svidaapatataam shresht’ham beejam nipatataam varam ।
kim svitpratisht’hamaanaanaam kim svitpravadataam varam ॥ 36 ॥

yudhisht’hira uvaacha ।

varshamaapatataam shresht’ham beejam nipatataam varam ।
gaavah’ pratisht’hamaanaanaam putrah’ pravadataam varah’ ॥ 37 ॥

yaksha uvaacha ।

indriyaarthaananubhavanbuddhimaam’llokapoojitah’ ।
sammatah’ sarvabhootaanaamuchchhvasanko na jeevati ॥ 38 ॥

yudhisht’hira uvaacha ।

devataatithibhri’tyaanaam pitree’naamaatmanashcha yah’ ।
na nirvapati panchaanaamuchchhvasanna sa jeevati ॥ 39 ॥

yaksha uvaacha ।

kim svidgurutaram bhoomeh’ kim sviduchchataram cha khaat ।
kim svichchheeghrataram vaayoh’ kim svidbahutaram nri’naam ॥ 40 ॥

yudhisht’hira uvaacha ।

maataa gurutaraa bhoomeh’ pitaa uchcharatashcha khaat ।
mano sheeghrataram vaayoshchintaa bahutaree nri’naam ॥ 41 ॥

yaksha uvaacha ।

kim svitsuptam na nimishati kim svijjaatam na chopati ।
kasya sviddhri’dayam naasti kim svidvegena varghate ॥ 42 ॥

yudhisht’hira uvaacha ।

matsyah’ supto na nimishatyand’am jaatam na chopati ।
ashmano hri’dayam naasti nadeevegena vardhate ॥ 43 ॥

yaksha uvaacha ।

kim svitpravasato mitram kim svinmitram gri’he satah’ ।
aaturasya cha kim mitram kim svinmitram marishyatah’ ॥ 44 ॥

yudhisht’hira uvaacha ।

saarthah’ pravasato mitram bhaaryaa mitram gri’he satah’ ।
aaturasya bhishanmitram daanam mitram marishyatah’ ॥ 45 ॥

yaksha uvaacha ।

kim svideko vicharati jaatah’ ko jaayate punah’ ।
kim sviddhimasya bhaishajyam kim svidaavapanam mahat ॥ 46 ॥

yudhisht’hira uvaacha ।

soorya eko vicharati chandramaa jaayate punah’ ।
agnirhimasya bhaishajyam bhoomiraapavanam mahat ॥ 47 ॥

yaksha uvaacha ।

kim svidekapadam dharmyam kim svidekapadam yashah’ ।
kim svidekapadam svargyam kim svidekapadam sukham ॥ 48 ॥

yudhisht’hira uvaacha ।

daakshyamekapadam dharmyam daanamekapadam yashah’ ।
satyamekapadam svargyam sheelamekapadam sukham ॥ 49 ॥

yaksha uvaacha ।

kim svidaatmaa manushyasya kim sviddaivakri’tah’ sakhaa ।
upajeevanam kim svidasya kim svidasya paraayanam ॥ 50 ॥

yudhisht’hira uvaacha ।

putra aatmaa manushyasya bhaaryaa daivakri’tah’ sakhaa ।
upajeevanam cha parjanyo daanamasya paraayanam ॥ 51 ॥

yaksha uvaacha ।

dhanyaanaamuttamam kim sviddhanaanaam kim sviduttamam ।
laabhaanaamuttamam kim svitkim sukhaanaam tathottamam ॥ 52 ॥

yudhisht’hira uvaacha ।

dhanyaanaamuttamam daakshyam dhanaanaamuttamam shrutam ।
laabhaanaam shresht’hamaarogyam sukhaanaam tusht’iruttamaa ॥ 53 ॥

yaksha uvaacha ।

kashcha dharmah’ paro loke kashcha dharmah’ sadaa phalah’ ।
kim niyamya na shochanti kaishcha sandhirna jeeryate ॥ 54 ॥

yudhisht’hira uvaacha ।

aanri’shamsyam paro dharmastrayeedharmah’ sadaa phalah’ ।
ano yamya na shochanti sadbhih’ sandhirna jeeryate ॥ 55 ॥

yaksha uvaacha ।

kim nu hitvaa priyo bhavati kim nu hitvaa na shochati ।
kim nu hitvaarthavaanbhavati kim nu hitvaa sukhee bhavet ॥ 56 ॥

yudhisht’hira uvaacha ।

maanam hitvaa priyo bhavati krodham hitvaa na shochati ।
kaamam hitvaarthavaanbhavati lobham hitvaa sukhoo bhavet ॥ 57 ॥

yaksha uvaacha ।

mri’tam katham syaatpurushah’ katham raasht’ram mri’tam bhavet ।
shraadham mri’tam katham cha syaatkatham yajnyo mri’to bhavet ॥ 58 ॥

yudhisht’hira uvaacha ।

mri’to daridrah’ purusho mri’tam raasht’ramaraajakam ।
mri’tamashrotriyam shraaddham mri’to yajnyo tvadakshinah’ ॥ 59 ॥

yaksha uvaacha ।

kaa dikkimudakam proktam kimannam paartha kim visham ।
shraaddhasya kaalamaakhyaahi tatah’ piba harasva cha ॥ 60 ॥

yudhisht’hira uvaacha ।

santo digjalamaakaasham gaurannam praarthanaa visham ।
shraaddhasya braahmanah’ kaalah’ katham vaa yaksha manyase ॥ 61 ॥

yaksha uvaacha ।

vyaakhyaataa me tvayaa prashnaa yaathaatathyam parantapa ।
purusham tvidaaneemaakhyaahi yashcha sarvadhanee narah’ ॥ 62 ॥

yudhisht’hira uvaacha ।

divam spri’shati bhoomim cha shabdah’ punyasya karmanah’ ।
yaavatsa shabdo bhavati taavatpurusha uchyate ॥ 63 ॥

tulye priyaapriye yasya sukhaduh’khe tathaiva cha ।
ateetaanaagate chobhe sa vaishampaayana uvaacha । sarvadhanee narah’ ॥ 64 ॥

yaksha uvaacha ।

vyaakhyaatah’ purusho raajanyashcha sarvadhanee narah’ ।
tasmaattavaiko bhraatree’naam yamichchhasi sa jeevatu ॥ 65 ॥

yudhisht’hira uvaacha ।

shyaamo ya esha raktaaksho bri’hachchhaala ivodgatah’ ।
vyood’horasko mahaabaahurankulo yaksha jeevatu ॥ 66 ॥

yaksha uvaacha ।

priyaste bheemaseno’yamarjuno vah’ paraayanam ।
sa kasmaannakulam raajansaapatnam jeevamichchhasi ॥ 67 ॥

yasya naagasahasrena dasha sankhyena vaishampaayana uvaacha । balam ।
tulyam tam bheemamutsri’jya nakulam jeevamichchhasi ॥ 68 ॥

tathainam manujaah’ praahurbheemasenam priyam tava ।
atha kenaanubhaavena saapatnam jeevamichchhasi ॥ 69 ॥

yasya baahubalam sarve paand’avaah’ samupaashritaah’ ।
arjunam tamapaahaaya nakulam jeevamichchhasi ॥ 70 ॥

yudhisht’hira uvaacha ।

aanri’shamsya paro dharmah’ paramaarthaachcha me matam ।
aanri’shamsyam chikeershaami nakulo yaksha jeevatu ॥ 71 ॥

dharmasheelah’ sadaa raajaa iti maam maanavaa viduh’ ।
svadharmaanna chalishyaami nakulo yaksha jeevatu ॥ 72 ॥

yathaa kuntee tathaa maadree vishesho naasti me tayoh’ ।
maatri’bhyaam samamichchhaami nakulo yaksha jeevatu ॥ 73 ॥

yaksha uvaacha ।

yasya te’rthaachcha kaamaachcha aanri’shamsyam param matam ।
asmaatte bhraatarah’ sarve jeevantu bharatarshabha ॥ 74 ॥

298
vaishampaayana uvaacha ।

tataste yakshavachanaadudatisht’hanta paand’avaah’ ।
kshutpipaase cha sarveshaam kshane tasminvyagachchhataam ॥ 1 ॥

yudhisht’hira uvaacha ।

rasasyekena paadena tisht’hantamaparaajitam ।
pri’chchhaami ko bhavaandevo na me yaksho mato bhavaan ॥ 2 ॥

vasoonaam vaa bhavaaneko rudraanaamatha vaa bhavaan ।
atha vaa marutaam shresht’ho varjee vaa tridasheshvarah’ ॥ 3 ॥

mama hi bhraatara ime sahasrashatayodhinah’ ।
na tam yogam prapashyaami yena syurvinipaatitaah’ ॥ 4 ॥

sukham prativibuddhaanaamindriyaanyupalakshaye ।
sa bhavaansuhri’dasmaakamatha vaa nah’ pitaa bhavaan ॥ 5 ॥

yaksha uvaacha ।

aham te janakastaata dharmo mri’du paraakrama ।
tvaam didri’kshuranupraapto viddhi maam bharatarshabha ॥ 6 ॥

yasho satyam damah’ shauchamaarjavam hreerachaapalam ।
daanam tapo brahmacharyamityetaastanavo mama ॥ 7 ॥

ahimsaa samataa shaantistapo shauchamamatsarah’ ।
dvaaraanyetaani me viddhi priyo hyasi sadaa mama ॥ 8 ॥

disht’yaa panchasu rakto’si disht’yaa te shat’padee jitaa ।
dve poorve madhyame dve cha dve chaante saamparaayike ॥ 9 ॥

dharmo’hamasmi bhadram te jijnyaasustvamihaagatah’ ।
aanri’shamsyena tusht’o’smi varam daasyaami te’nagha ॥ 10 ॥

varam vri’neeshva raajendra daataa hyasmi tavaanagha ।
ye hi me purushaa bhaktaa na teshaamasti durgatih’ ॥ 11 ॥

yudhisht’hira uvaacha ।

aranee sahitam yasya mri’ga aadaaya gachchhati ।
tasyaagnayo na lupyeranprathamo’stu varo mama ॥ 12 ॥

dharma uvaacha ।

aranee sahitam tasya braahmanasya hri’tam mayaa ।
mri’gaveshena kaunteya jijnyaasaartham tava prabho ॥ 13 ॥

vaishampaayana uvaacha ।

dadaaneetyeva bhavagaanuttaram pratyapadyata ।
anyam varaya bhadram te varam tvamamaropama ॥ 14 ॥

yudhisht’hira uvaacha ।

varshaani dvaadashaaranye trayodashamupasthitam ।
tatra no naabhijaaneeyurvasato manujaah’ kva chit ॥ 15 ॥

vaishampaayana uvaacha ।

dadaaneetyeva bhagavaanuttaram pratyapadyata ।
bhooyo chaashvaasayaamaasa kaunteyam satyavikramam ॥ 16 ॥

yadyapi svena roopena charishyatha maheemimaam ।
na vo vijnyaasyate kashchittrishu lokeshu bhaarata ॥ 17 ॥

varsham trayodasham chedam matprasaadaatkuroorvahaah’ ।
viraat’anagare good’haa avijnyaataashcharishyatha ॥ 18 ॥

yadvah’ sankalpitam roopam manasaa yasya yaadri’sham ।
taadri’sham taadri’sham sarve chhandato dhaarayishyatha ॥ 19 ॥

arinee sahitam chedam braahmanaaya prayachchhata ।
yijnyaasaartham mayaa hyetadaahri’tam mri’garoopinaa ॥ 20 ॥

tri’teeyam gri’hyataam putra varamapratimam mahat ।
tvam hi matprabhavo raajanvidurashcha mamaamsha bhaak ॥ 21 ॥

yudhisht’hira uvaacha ।

devadevo mayaa dri’sht’o bhavaansaakshaatsanaatanah’ ।
yam dadaasi varam tusht’astam graheeshyaamyaham pitah’ ॥ 22 ॥

yayeyam lobhamohau cha krodham chaaham sadaa vibho ।
daane tapasi satye cha mano me satatam bhavet ॥ 23 ॥

dharma uvaacha ।

upapanno gunaih’ sarvaih’ svabhaavenaasi paand’ava ।
bhavaandharmah’ punashchaiva yathoktam te bhavishyati ॥ 24 ॥

vaishampaayana uvaacha ।

ityuktvaantardadhe dharmo bhagavaam’llokabhaavanah’ ।
sametaah’ paand’avaashchaiva sukhasuptaa manasvinah’ ॥ 25 ॥

abhyetya chaashramam veeraah’ sarva eva gataklamaah’ ।
aaraneyam dadustasmai braahmanaaya tapasvine ॥ 26 ॥

idam samutthaana samaagamam mahat
pitushcha putrasya cha keertivardhanam ।
pat’hannarah’ syaadvijeetendriyo vashee
saputrapautrah’ shatavarsha bhaagbhavet ॥ 27 ॥

na chaapyadharme na suhri’dvibhedane
parasvahaare paradaaramarshane ।
kadarya bhaave na ramenmano sadaa
nri’naam sadaakhyaanamidam vijaanataam ॥ 28 ॥

299

295
yanamejaya uvaacha ।

evam hri’taayaam kri’shnaayaam praapya kleshamanuttamam ।
pratilabhya tatah’ kri’shnaam kimakurvanta paand’avaah’ ॥ 1 ॥

vaishampaayana uvaacha ।

evam hri’taayaam kri’shnaayaam praapya kleshamanuttamam ।
vihaaya kaamyakam raajaa saha bhraatri’bhirachyutah’ ॥ 2 ॥

punardvaitavanam ramyamaajagaama yudhisht’hirah’ ।
svaadumoolaphalam ramyam maarkand’eyaashramam prati ॥ 3 ॥

anugupta phalaahaaraah’ sarva eva mitaashanaah’ ।
nyavasanpaand’avaastatra kri’shnayaa saha bhaarata ॥ 4 ॥

vasandvaitavane raajaa kunteeputro yudhisht’hirah’ ।
bheemaseno’rjunashchaiva maadreeputrau cha paand’avau ॥ 5 ॥

braahmanaarthe paraakraantaa dharmaatmaano yatavrataah’ ।
kleshamaarchhanta vipulam sukhodarkam parantapaah’ ॥ 6 ॥

ajaatashatrumaaseenam bhratri’bhih’ sahitam vane ।
aagamya braahmanastoornam santapta idamabraveet ॥ 7 ॥

aranee sahitam mahyam samaasaktam vanaspatau ।
mri’gasya gharshamaanasya vishaane samasajjata ॥ 8 ॥

tadaadaaya gato raajamstvaramaano mahaamri’gah’ ।
aashramaattvaritah’ sheeghram plavamaano mahaajavah’ ॥ 9 ॥

tasya gatvaa padam sheeghramaasaadya cha mahaamri’gam ।
agnihotram na lupyeta tadaanayata paand’avaah’ ॥ 10 ॥

braahmanasya vacho shrutvaa santapto’tha yudhisht’hirah’ ।
dhanuraadaaya kaunteyah’ praadravadbhraatri’bhih’ saha ॥ 11 ॥

sannaddhaa dhanvinah’ sarve praadravannarapungavaah’ ।
braahmanaarthe yatantaste sheeghramanvagamanmri’gam ॥ 12 ॥

karninaaleekanaaraachaanutsri’janto mahaarathaah’ ।
naavidhyanpaand’avaastatra pashyanto mri’gamantikaat ॥ 13 ॥

teshaam prayatamaanaanaam naadri’shyata mahaamri’gah’ ।
apashyanto mri’gam shraantaa duh’kham praaptaa manasvinah’ ॥ 14 ॥

sheetalachhaayamaasaadya nyagrodham gahane vane ।
kshutpipaasaapareetaangaah’ paand’avaah’ samupaavishan ॥ 15 ॥

teshaam samupavisht’aanaam nakulo duh’khitastadaa ।
abraveedbhraataram jyesht’hamamarshaatkurusattama ॥ 16 ॥

naasminkule jaatu mamajja dharmo
na chaalasyaadarthalopo babhoova ।
anuttaraah’ sarvabhooteshu bhooyah’
sampraaptaah’ smah’ samshayam kena raajan ॥ 17 ॥

296
yudhisht’hira uvaacha ।

naapadaamasti maryaadaa na nimittam na kaaranam ।
dharmastu vibhajatyatra ubhayoh’ punyapaapayoh’ ॥ 1 ॥

bheema uvaacha ।

praatikaamyanayatkri’shnaam sabhaayaam preshyavattadaa ।
na mayaa nihatastatra tena praaptaah’ sma samshayam ॥ 2 ॥

arjuna uvaacha ।

vaachasteekshnaasthi bhedinyah’ sootaputrena bhaashitaah’ ।
atiteekshnaa mayaa kshaantaastena praaptah’ sma samshayam ॥ 3 ॥

sahadeva uvaachaa ।

shakunistvaam yadaajaisheedakshadyootena bhaarata ।
sa mayaa na hatastatra tena praaptaah’ sma samshayam ॥ 4 ॥

vaishampaayana uvaacha ।

tato yudhisht’hiro raajaa nakulam vaakyamabraveet ।
aaruhya vri’ksham maadreya nireekshasva disho dasha ॥ 5 ॥

paaneeyamantike pashya vri’kshaanvaapyudakaashrayaan ।
ime hi bhraatarah’ shraantaastava taata pipaasitaah’ ॥ 6 ॥

nakulastu tathetyuktvaa sheeghramaaruhya paadamam ।
abraveedbhraataram jyesht’hamabhiveekshya samantatah’ ॥ 7 ॥

pashyaami bahulaanraajanvri’kshaanudakasamshrayaan ।
saarasaanaam cha nirhraadamatrodakamasamshayam ॥ 8 ॥

tato’braveetsatyadhri’tih’ kunteeputro yudhisht’hirah’ ।
gachchha saumya tatah’ sheeghram toornam paaneeyamaanaya ॥ 9 ॥

nakulastu tathetyuktvaa bhraaturjyesht’hasya shaasanaat ।
praadravadyatra paaneeyam sheeghram chaivaanvapadyata ॥ 10 ॥

sa dri’sht’vaa vimalam toyam saarasaih’ parivaaritam ।
paatu kaakastato vaachamantarikshaatsa shushruve ॥ 11 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu maadreya tatah’ piba harasva cha ॥ 12 ॥

anaadri’tya tu tadvaakyam nakulah’ supipaasitah’ ।
apibachchheetalam toyam peetvaa cha nipapaata ha ॥ 13 ॥

chiraayamaane nakule kunteeputro yudhisht’hirah’ ।
abraveedbhraataram veeram sahadevamarindamam ॥ 14 ॥

bhraataa chiraayate taata sahadeva tavaagrajah’ ।
tam chaivaanaya sodaryam paaneeyam cha tvamaanaya ॥ 15 ॥

sahadevastathetyuktvaa taam disham pratyapadyata ।
dadarsha cha hatam bhoomau bhraataram nakulam tadaa ॥ 16 ॥

bhraatri’shokaabhisantaptastri’shayaa cha prapeed’itah’ ।
abhidudraava paaneeyam tato vaagabhyabhaashata ॥ 17 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa yathaakaamam tatah’ piba harasva cha ॥ 18 ॥

anaadri’tya tu tadvaakyam sahadevah’ pipaasitah’ ।
apibachchheetalam toyam peetvaa cha nipapaata ha ॥ 19 ॥

athaabraveetsa vijayam kunteeputro yudhisht’hirah’ ।
bhraatarau te chiragatau beebhatso shatrukarshana ।
tau chaivaanaya bhadram te paaneeyam cha tvamaanaya ॥ 20 ॥

evamukto gud’aakeshah’ pragri’hya sasharam dhanuh’ ।
aamuktakhad’go medhaavee tatsaro pratyapadyata ॥ 21 ॥

yatah’ purushashaardoolau paaneeya harane gatu ।
tau dadarsha hatau tatra bhraatarau shvetavaahanah’ ॥ 22 ॥

prasuptaaviva tau dri’sht’vaa narasimhah’ suduh’khitah’ ।
dhanurudyamya kaunteyo vyalokayata tadvanam ॥ 23 ॥

naapashyattatra kim chitsa bhootam tasminmahaavane ।
savyasaachee tatah’ shraantah’ paaneeyam so’bhyadhaavata ॥ 24 ॥

abhidhaavamstato vaachamantarikshaatsa shushruve ।
kimaaseedasi paaneeyam naitachchhakyam balaattvayaa ॥ 25 ॥

kaunteya yadi vaishampaayana uvaacha । prashnaanmayoktaanpratipatsyase ।
tatah’ paasyasi paaneeyam harishyasi cha bhaarata ॥ 26 ॥

vaaritastvabraveetpaartho dri’shyamaano nivaaraya ।
yaavadbaanairvinirbhinnah’ punarnaivam vadishyasi ॥ 27 ॥

evamuktvaa tatah’ paarthah’ sharairastraanumantritaih’ ।
vavarsha taam disham kri’tsnaam shabdavedham cha darshayan ॥ 28 ॥

karninaaleekanaaraachaanutsri’janbharatarshabha ।
anekairishusanghaatairantariksham vavarsha ha ॥ 29 ॥

yaksha uvaacha ।

kim vighaatena te paartha prashnaanuktvaa tatah’ piba ।
anuktvaa tu tatah’ prashnaanpeetvaiva na bhavishyasi ॥ 30 ॥

vaishampaayana uvaacha ।

sa tvamoghaanishoonmuktvaa tri’shnayaabhiprapeed’itah’ ।
avijnyaayaiva taanprashnaanpeetvaiva nipapaata ha ॥ 31 ॥

athaabraveedbheemasenam kunteeputro yudhisht’hirah’ ।
nakulah’ sahadevashcha beebhatsushchaaparaajitah’ ॥ 32 ॥

chiram gataastoyahetorna chaagachchhanti bhaarata ।
taamshchaivaanaya bhadram te paaneeyam cha tvamaanaya ॥ 33 ॥

bheemasenastathetyuktvaa taam disham patyapadyata ।
yatra te purushavyaaghraa bhraataro’sya nipaatitaah’ ॥ 34 ॥

taandri’sht’vaa duh’khito bheemastri’shayaa cha prapeed’itah’ ।
amanyata mahaabaahuh’ karma tadyaksharakshasaam ।
sa chintayaamaasa tadaa yoddhavyam dhruvamadya me ॥ 35 ॥

paasyaami taavatpaaneeyamiti paartho vri’kodarah’ ।
tato’bhyadhaavatpaaneeyam pipaasuh’ purusharshabhah’ ॥ 36 ॥

yaksha uvaacha ।

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 37 ॥

vaishampaayana uvaacha ।

evamuktastato bheemo yakshenaamita tejasaa ।
avijnyaayaiva taanprashnaanpeetvaiva nipapaata ha ॥ 38 ॥

tatah’ kunteesuto raajaa vichintya purusharshabhah’ ।
samutthaaya mahaabaahurdahyamaanena chetasaa ॥ 39 ॥

apetajananirghosham pravivesha mahaavanam ।
rurubhishcha varaahaishcha pakshibhishcha nishevitam ॥ 40 ॥

neelabhaasvaravarnaishcha paadapairupashobhitam ।
bhramarairupageetam cha pakshibhishcha mahaayashah’ ॥ 41 ॥

sa gachchhankaanane tasminhemajaalaparishkri’tam ।
dadarsha tatsaro shreemaanvishvakarma kri’tam yathaa ॥ 42 ॥

upetam nalinee jaalaih’ sindhuvaaraishcha vetasaih’ ।
ketakaih’ karaveeraishcha pippalaishchaiva samvri’tam ।
shramaartastadupaagamya saro dri’sht’vaatha vismitah’ ॥ 43 ॥

297
vaishampaayana uvaacha ।

sa dadarsha hataanbhraatree’m’llokapaalaaniva chyutaan ।
yugaante samanupraapte shakra pratimagauravaan ॥ 1 ॥

viprakeernadhanurbaanam dri’sht’vaa nihatamarjunam ।
bheemasenam yamau chobhau nirvichesht’aangataayurah’ ॥ 2 ॥

sa deerghamushnam nih’shvasya shokabaashpapariplutah’ ।
buddhyaa vichintayaamaasa veeraah’ kena nipaatitaah’ ॥ 3 ॥

naishaam shastraprahaaro’sti padam nehaasti kasya chit ।
bhootam mahadidam manye bhraataro yena me hataah’ ।
ekaagram chintayishyaami peetvaa vetsyaami vaa jalam ॥ 4 ॥

syaattu duryodhanenedamupaamshu vihitam kri’tam ।
gandhaara raajarachitam satatam jihmabuddhinaa ॥ 5 ॥

yasya kaaryamakaaryam vaa samameva bhavatyuta ।
kastasya vishvasedveero durmaterakri’taatmanah’ ॥ 6 ॥

atha vaa purushairgood’haih’ prayogo’yam duraatmanah’ ।
bhavediti mahaabaahurbahudhaa samachintayat ॥ 7 ॥

tasyaaseenna vishenedamudakam dooshitam yathaa ।
mukhavarnaah’ prasannaa me bhraatree’naam ityachintayat ॥ 8 ॥

ekaikashashchaughabalaanimaanpurushasattamaan ।
ko’nyah’ pratisamaaseta kaalaantakayamaadri’te ॥ 9 ॥

etenaadhyavasaayena tattoyamavagaad’havaan ।
gaahamaanashcha tattoyamantarikshaatsa shushruve ॥ 10 ॥

yaksha uvaacha ।

aham bakah’ shaivalamatsyabhaksho
mayaa neetaah’ pretavasham tavaanujaah’ ।
tvam panchamo bhavitaa raajaputra
na chetprashnaanpri’chchhato vyaakaroshi ॥ 11 ॥

maa taata saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 12 ॥

yudhisht’hira uvaacha ।

rudraanaam vaa vasoonaam vaa marutaam vaa pradhaanabhaak ।
pri’chchhaami ko bhavaandevo naitachchhakuninaa kri’tam ॥ 13 ॥

himavaanpaariyaatrash cha vindhyo malaya eva cha ।
chatvaarah’ parvataah’ kena paatitaa bhuvi tejasaa ॥ 14 ॥

ateeva te mahatkarmakri’tam balavataam vara ।
yanna devaa na gandharvaa naasuraa na cha raakshasaah’ ।
vishaheranmahaayuddhe kri’tam te tanmahaadbhutam ॥ 15 ॥

na te jaanaami yatkaaryam naabhijaanaami kaankshitam ।
kautoohalam mahajjaatam saadhvasam chaagatam mama ॥ 16 ॥

yenaasmyudvignahri’dayah’ samutpanna shiro jvarah’ ।
pri’chchhaami bhagavamstasmaatko bhavaaniha tisht’hati ॥ 17 ॥

yaksha uvaacha ।

yaksho’hamasmi bhadram te naasmi pakshee jale charah’ ।
mayaite nihataah’ sarve bhraataraste mahaujasah’ ॥ 18 ॥

vaishampaayana uvaacha ।

tatastaamashivaam shrutvaa vaacham sa parushaaksharaam ।
yakshasya bruvato raajannupakramya tadaa sthitah’ ॥ 19 ॥

viroopaaksham mahaakaayam yaksham taalasamuchchhrayam ।
jvalanaarkaprateekaashamadhri’shyam parvatopamam ॥ 20 ॥

setumaashritya tisht’hantam dadarsha bharatarshabhah’ ।
meghaganmeerayaa vaachaa tarjayantam mahaabalam ॥ 21 ॥

yaksha uvaacha ।

ime te bhraataro raajanvaaryamaanaa mayaasakri’t ।
balaattoyam jiheershantastato vaishampaayana uvaacha । sooditaa mayaa ॥ 22 ॥

na peyamudakam raajanpraanaaniha pareepsataa ।
paartha maa saahasam kaarsheermama poorvaparigrahah’ ।
prashnaanuktvaa tu kaunteya tatah’ piba harasva cha ॥ 23 ॥

yudhisht’hira uvaacha ।

naivaaham kaamaye yaksha tava poorvaparigraham ।
kaamanaitatprashamsanti santo hi purushaah’ sadaa ॥ 24 ॥

yadaatmanaa svamaatmaanam prashamsetpurushah’ prabho ।
yathaa prajnyam tu te prashnaanprativakshyaami pri’chchha maam ॥ 25 ॥

yaksha uvaacha ।

kim svidaadityamunnayati kecha tasyaabhitashcharaah’ ।
kashchainamastam nayati kasmimshcha pratitisht’hati ॥ 26 ॥

yudhisht’hira uvaacha ।

brahmaadityamunnayati devaastasyaabhitashcharaah’ ।
dharmashchaastam nayati cha satye cha pratitisht’hati ॥ 27 ॥

yaksha uvaacha ।

kena svichchhrotriyo bhavati kena svidvindate mahat ।
kena dviteeyavaanbhavati raajankena cha buddhimaan ॥ 28 ॥

yudhisht’hira uvaacha ।

shrutena shrotriyo bhavati tapasaa vindate mahat ।
dhri’tyaa dviteeyavaanbhavati buddhimaanvri’ddhasevayaa ॥ 29 ॥

yaksha uvaacha ।

kim braahmanaanaam devatvam kashcha dharmah’ sataam iva ।
kashchaishaam maanusho bhaavah’ kimeshaamasataam iva ॥ 30 ॥

yudhisht’hira uvaacha ।

svaadhyaaya eshaam devatvam tapa eshaam sataam iva ।
maranam maanusho bhaavah’ parivaado’sataam iva ॥ 31 ॥

yaksha uvaacha ।

kim kshatriyaanaam devatvam kashcha dharmah’ sataam iva ।
kashchaishaam maanusho bhaavah’ kimeshaamasataam iva ॥ 32 ॥

yudhisht’hira uvaacha ।

ishvastrameshaam devatvam yajnya eshaam sataam iva ।
bhayam vaishampaayana uvaacha । maanusho bhaavah’ parityaago’sataam iva ॥ 33 ॥

yaksha uvaacha ।

kimekam yajnyiyam saama kimekam yajnyiyam yajuh’ ।
kaa chaikaa vri’shchate yajnyam kaam yajnyo naativartate ॥ 34 ॥

yudhisht’hira uvaacha ।

praano vaishampaayana uvaacha । yajnyiyam saama mano vai yajnyiyam yajuh’ ।
vaagekaa vri’shchate yajnyam taam yajnyo naativartate ॥ 35 ॥

yaksha uvaacha ।

kim svidaapatataam shresht’ham beejam nipatataam varam ।
kim svitpratisht’hamaanaanaam kim svitpravadataam varam ॥ 36 ॥

yudhisht’hira uvaacha ।

varshamaapatataam shresht’ham beejam nipatataam varam ।
gaavah’ pratisht’hamaanaanaam putrah’ pravadataam varah’ ॥ 37 ॥

yaksha uvaacha ।

indriyaarthaananubhavanbuddhimaam’llokapoojitah’ ।
sammatah’ sarvabhootaanaamuchchhvasanko na jeevati ॥ 38 ॥

yudhisht’hira uvaacha ।

devataatithibhri’tyaanaam pitree’naamaatmanashcha yah’ ।
na nirvapati panchaanaamuchchhvasanna sa jeevati ॥ 39 ॥

yaksha uvaacha ।

kim svidgurutaram bhoomeh’ kim sviduchchataram cha khaat ।
kim svichchheeghrataram vaayoh’ kim svidbahutaram nri’naam ॥ 40 ॥

yudhisht’hira uvaacha ।

maataa gurutaraa bhoomeh’ pitaa uchcharatashcha khaat ।
mano sheeghrataram vaayoshchintaa bahutaree nri’naam ॥ 41 ॥

yaksha uvaacha ।

kim svitsuptam na nimishati kim svijjaatam na chopati ।
kasya sviddhri’dayam naasti kim svidvegena varghate ॥ 42 ॥

yudhisht’hira uvaacha ।

matsyah’ supto na nimishatyand’am jaatam na chopati ।
ashmano hri’dayam naasti nadeevegena vardhate ॥ 43 ॥

yaksha uvaacha ।

kim svitpravasato mitram kim svinmitram gri’he satah’ ।
aaturasya cha kim mitram kim svinmitram marishyatah’ ॥ 44 ॥

yudhisht’hira uvaacha ।

saarthah’ pravasato mitram bhaaryaa mitram gri’he satah’ ।
aaturasya bhishanmitram daanam mitram marishyatah’ ॥ 45 ॥

yaksha uvaacha ।

kim svideko vicharati jaatah’ ko jaayate punah’ ।
kim sviddhimasya bhaishajyam kim svidaavapanam mahat ॥ 46 ॥

yudhisht’hira uvaacha ।

soorya eko vicharati chandramaa jaayate punah’ ।
agnirhimasya bhaishajyam bhoomiraapavanam mahat ॥ 47 ॥

yaksha uvaacha ।

kim svidekapadam dharmyam kim svidekapadam yashah’ ।
kim svidekapadam svargyam kim svidekapadam sukham ॥ 48 ॥

yudhisht’hira uvaacha ।

daakshyamekapadam dharmyam daanamekapadam yashah’ ।
satyamekapadam svargyam sheelamekapadam sukham ॥ 49 ॥

yaksha uvaacha ।

kim svidaatmaa manushyasya kim sviddaivakri’tah’ sakhaa ।
upajeevanam kim svidasya kim svidasya paraayanam ॥ 50 ॥

yudhisht’hira uvaacha ।

putra aatmaa manushyasya bhaaryaa daivakri’tah’ sakhaa ।
upajeevanam cha parjanyo daanamasya paraayanam ॥ 51 ॥

yaksha uvaacha ।

dhanyaanaamuttamam kim sviddhanaanaam kim sviduttamam ।
laabhaanaamuttamam kim svitkim sukhaanaam tathottamam ॥ 52 ॥

yudhisht’hira uvaacha ।

dhanyaanaamuttamam daakshyam dhanaanaamuttamam shrutam ।
laabhaanaam shresht’hamaarogyam sukhaanaam tusht’iruttamaa ॥ 53 ॥

yaksha uvaacha ।

kashcha dharmah’ paro loke kashcha dharmah’ sadaa phalah’ ।
kim niyamya na shochanti kaishcha sandhirna jeeryate ॥ 54 ॥

yudhisht’hira uvaacha ।

aanri’shamsyam paro dharmastrayeedharmah’ sadaa phalah’ ।
ano yamya na shochanti sadbhih’ sandhirna jeeryate ॥ 55 ॥

yaksha uvaacha ।

kim nu hitvaa priyo bhavati kim nu hitvaa na shochati ।
kim nu hitvaarthavaanbhavati kim nu hitvaa sukhee bhavet ॥ 56 ॥

yudhisht’hira uvaacha ।

maanam hitvaa priyo bhavati krodham hitvaa na shochati ।
kaamam hitvaarthavaanbhavati lobham hitvaa sukhoo bhavet ॥ 57 ॥

yaksha uvaacha ।

mri’tam katham syaatpurushah’ katham raasht’ram mri’tam bhavet ।
shraadham mri’tam katham cha syaatkatham yajnyo mri’to bhavet ॥ 58 ॥

yudhisht’hira uvaacha ।

mri’to daridrah’ purusho mri’tam raasht’ramaraajakam ।
mri’tamashrotriyam shraaddham mri’to yajnyo tvadakshinah’ ॥ 59 ॥

yaksha uvaacha ।

kaa dikkimudakam proktam kimannam paartha kim visham ।
shraaddhasya kaalamaakhyaahi tatah’ piba harasva cha ॥ 60 ॥

yudhisht’hira uvaacha ।

santo digjalamaakaasham gaurannam praarthanaa visham ।
shraaddhasya braahmanah’ kaalah’ katham vaa yaksha manyase ॥ 61 ॥

yaksha uvaacha ।

vyaakhyaataa me tvayaa prashnaa yaathaatathyam parantapa ।
purusham tvidaaneemaakhyaahi yashcha sarvadhanee narah’ ॥ 62 ॥

yudhisht’hira uvaacha ।

divam spri’shati bhoomim cha shabdah’ punyasya karmanah’ ।
yaavatsa shabdo bhavati taavatpurusha uchyate ॥ 63 ॥

tulye priyaapriye yasya sukhaduh’khe tathaiva cha ।
ateetaanaagate chobhe sa vaishampaayana uvaacha । sarvadhanee narah’ ॥ 64 ॥

yaksha uvaacha ।

vyaakhyaatah’ purusho raajanyashcha sarvadhanee narah’ ।
tasmaattavaiko bhraatree’naam yamichchhasi sa jeevatu ॥ 65 ॥

yudhisht’hira uvaacha ।

shyaamo ya esha raktaaksho bri’hachchhaala ivodgatah’ ।
vyood’horasko mahaabaahurankulo yaksha jeevatu ॥ 66 ॥

yaksha uvaacha ।

priyaste bheemaseno’yamarjuno vah’ paraayanam ।
sa kasmaannakulam raajansaapatnam jeevamichchhasi ॥ 67 ॥

yasya naagasahasrena dasha sankhyena vaishampaayana uvaacha । balam ।
tulyam tam bheemamutsri’jya nakulam jeevamichchhasi ॥ 68 ॥

tathainam manujaah’ praahurbheemasenam priyam tava ।
atha kenaanubhaavena saapatnam jeevamichchhasi ॥ 69 ॥

yasya baahubalam sarve paand’avaah’ samupaashritaah’ ।
arjunam tamapaahaaya nakulam jeevamichchhasi ॥ 70 ॥

yudhisht’hira uvaacha ।

aanri’shamsya paro dharmah’ paramaarthaachcha me matam ।
aanri’shamsyam chikeershaami nakulo yaksha jeevatu ॥ 71 ॥

dharmasheelah’ sadaa raajaa iti maam maanavaa viduh’ ।
svadharmaanna chalishyaami nakulo yaksha jeevatu ॥ 72 ॥

yathaa kuntee tathaa maadree vishesho naasti me tayoh’ ।
maatri’bhyaam samamichchhaami nakulo yaksha jeevatu ॥ 73 ॥

yaksha uvaacha ।

yasya te’rthaachcha kaamaachcha aanri’shamsyam param matam ।
asmaatte bhraatarah’ sarve jeevantu bharatarshabha ॥ 74 ॥

298
vaishampaayana uvaacha ।

tataste yakshavachanaadudatisht’hanta paand’avaah’ ।
kshutpipaase cha sarveshaam kshane tasminvyagachchhataam ॥ 1 ॥

yudhisht’hira uvaacha ।

rasasyekena paadena tisht’hantamaparaajitam ।
pri’chchhaami ko bhavaandevo na me yaksho mato bhavaan ॥ 2 ॥

vasoonaam vaa bhavaaneko rudraanaamatha vaa bhavaan ।
atha vaa marutaam shresht’ho varjee vaa tridasheshvarah’ ॥ 3 ॥

mama hi bhraatara ime sahasrashatayodhinah’ ।
na tam yogam prapashyaami yena syurvinipaatitaah’ ॥ 4 ॥

sukham prativibuddhaanaamindriyaanyupalakshaye ।
sa bhavaansuhri’dasmaakamatha vaa nah’ pitaa bhavaan ॥ 5 ॥

yaksha uvaacha ।

aham te janakastaata dharmo mri’du paraakrama ।
tvaam didri’kshuranupraapto viddhi maam bharatarshabha ॥ 6 ॥

yasho satyam damah’ shauchamaarjavam hreerachaapalam ।
daanam tapo brahmacharyamityetaastanavo mama ॥ 7 ॥

ahimsaa samataa shaantistapo shauchamamatsarah’ ।
dvaaraanyetaani me viddhi priyo hyasi sadaa mama ॥ 8 ॥

disht’yaa panchasu rakto’si disht’yaa te shat’padee jitaa ।
dve poorve madhyame dve cha dve chaante saamparaayike ॥ 9 ॥

dharmo’hamasmi bhadram te jijnyaasustvamihaagatah’ ।
aanri’shamsyena tusht’o’smi varam daasyaami te’nagha ॥ 10 ॥

varam vri’neeshva raajendra daataa hyasmi tavaanagha ।
ye hi me purushaa bhaktaa na teshaamasti durgatih’ ॥ 11 ॥

yudhisht’hira uvaacha ।

aranee sahitam yasya mri’ga aadaaya gachchhati ।
tasyaagnayo na lupyeranprathamo’stu varo mama ॥ 12 ॥

dharma uvaacha ।

aranee sahitam tasya braahmanasya hri’tam mayaa ।
mri’gaveshena kaunteya jijnyaasaartham tava prabho ॥ 13 ॥

vaishampaayana uvaacha ।

dadaaneetyeva bhavagaanuttaram pratyapadyata ।
anyam varaya bhadram te varam tvamamaropama ॥ 14 ॥

yudhisht’hira uvaacha ।

varshaani dvaadashaaranye trayodashamupasthitam ।
tatra no naabhijaaneeyurvasato manujaah’ kva chit ॥ 15 ॥

vaishampaayana uvaacha ।

dadaaneetyeva bhagavaanuttaram pratyapadyata ।
bhooyo chaashvaasayaamaasa kaunteyam satyavikramam ॥ 16 ॥

yadyapi svena roopena charishyatha maheemimaam ।
na vo vijnyaasyate kashchittrishu lokeshu bhaarata ॥ 17 ॥

varsham trayodasham chedam matprasaadaatkuroorvahaah’ ।
viraat’anagare good’haa avijnyaataashcharishyatha ॥ 18 ॥

yadvah’ sankalpitam roopam manasaa yasya yaadri’sham ।
taadri’sham taadri’sham sarve chhandato dhaarayishyatha ॥ 19 ॥

arinee sahitam chedam braahmanaaya prayachchhata ।
yijnyaasaartham mayaa hyetadaahri’tam mri’garoopinaa ॥ 20 ॥

tri’teeyam gri’hyataam putra varamapratimam mahat ।
tvam hi matprabhavo raajanvidurashcha mamaamsha bhaak ॥ 21 ॥

yudhisht’hira uvaacha ।

devadevo mayaa dri’sht’o bhavaansaakshaatsanaatanah’ ।
yam dadaasi varam tusht’astam graheeshyaamyaham pitah’ ॥ 22 ॥

yayeyam lobhamohau cha krodham chaaham sadaa vibho ।
daane tapasi satye cha mano me satatam bhavet ॥ 23 ॥

dharma uvaacha ।

upapanno gunaih’ sarvaih’ svabhaavenaasi paand’ava ।
bhavaandharmah’ punashchaiva yathoktam te bhavishyati ॥ 24 ॥

vaishampaayana uvaacha ।

ityuktvaantardadhe dharmo bhagavaam’llokabhaavanah’ ।
sametaah’ paand’avaashchaiva sukhasuptaa manasvinah’ ॥ 25 ॥

abhyetya chaashramam veeraah’ sarva eva gataklamaah’ ।
aaraneyam dadustasmai braahmanaaya tapasvine ॥ 26 ॥

idam samutthaana samaagamam mahat
pitushcha putrasya cha keertivardhanam ।
pat’hannarah’ syaadvijeetendriyo vashee
saputrapautrah’ shatavarsha bhaagbhavet ॥ 27 ॥

na chaapyadharme na suhri’dvibhedane
parasvahaare paradaaramarshane ।
kadarya bhaave na ramenmano sadaa
nri’naam sadaakhyaanamidam vijaanataam ॥ 28 ॥

Also Read:

Yudhishthira Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Yudhishthira Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top