Templesinindiainfo

Best Spiritual Website

Shivastavarajah Lyrics in Marathi

Shiva Stavarajah in Marathi:

॥ शिवस्तवराज ॥
सूत उवाच ॥

एकदा नारदो योगी परानुग्रहतत्परः ।
विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥ 1 ॥

तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम ।
प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥ 2 ॥

नारद उवाच ॥

ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम ।
कृपया परया देव यत्पृच्छामि तदुच्यताम ॥ 3 ॥

श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।
तथापि मन्मनो याति सन्देहं मोहकारणम ॥ 4 ॥

सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते ।
सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम ॥ 5 ॥

वेदोपनिषदां सारमायुःश्रीजयवर्धनम ।
मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ 6 ॥

इमं मत्संशयं तात त्वं भेत्तासि न कश्चन ।
ब्रुहि कारुण्यभावेन मह्यं शुश्रूषवे हि तम ॥ 7 ॥

श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः ।
देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम ॥ 8 ॥

ब्रह्मोवाच ॥

साधु पृष्टं महाप्राज्ञ लोकानुग्रह तत्पर ।
सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥ 9 ॥

प्रणवं पूर्वमुव्च्चार्य नमःशब्दं समुच्चरेत ।
सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत ॥ 10 ॥

एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः ।
सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥ 11 ॥

अनेन मन्त्रराजेन नाशयितुं न शक्यते ।
तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥ 12 ॥

अयं संसारदावाग्निर्मोहसागरवाडवः ।
तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥ 13 ॥

मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः ।
सकृदुच्चरणादस्य सायुज्यमुक्तिमाप्नुयात ॥ 14 ॥

किं पुनर्वक्ष्यते पुत्र स्वाचारपरिनिष्ठितः ।
सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप ॥ 15 ॥

ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यतेऽचिरात ।
वेदोपनिषदुक्तं च योगगम्यं सनातनम ॥ 16 ॥

इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः ।
स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत ॥ 17 ॥

नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत ।
रक्तवर्णमष्टदळं चन्द्रसूर्यादिशोभितम ॥ 18 ॥

समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा ।
तन्मध्ये शङ्करं ध्यायेद्देवदेवं जगद्गुरुम ॥ 19 ॥

कर्पूरसदृशं चन्द्रशेखरं शूलपाणिनम ।
त्रिलोचनं महादेवं द्विभुजं भस्मभूषितम ॥ 20 ॥

परार्धभूषणयुतं क्वणन्नूपुरमण्डितम ।
सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम ॥ 21 ॥

नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम ।
ग्रैवेयादिप्रबन्धाढ्यं पार्वतीसहितं पुरम ॥ 22 ॥

कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम
इन्द्रेण पूजितं यक्षराजेन व्यजितं विभुम ॥ 23 ॥

प्रेतराजस्तुतं नीरनाथेन नामितं मुहुः ।
ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम ॥ 24 ॥

ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम ।
सर्वपापक्षयकरं जयसंपत्तिवर्धनम ॥ 25 ॥

अनेन सदृशं तात नास्ति संसारतारकम ।
सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया ॥ 26 ॥

कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते ।
तत्सर्वे नाशमायाति ध्यानात्सत्यं वचो मम ॥ 27 ॥

वेदशास्त्रपुराणानि सेतिहासानि यानि च ।
ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम ॥ 28 ॥

प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम ।
अथ ते वच्म्यहं योगिन स्तवं सर्वोत्तमं च यत ॥ 29 ॥

ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप छ्न्दः प्रकीर्तितम ।
शिवो व दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम ॥ 30 ॥

कीलकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा ।
नियोगः सर्वशिद्ध्यर्थं मुक्तिकामाय वै मतः ॥ 31 ॥

शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके ।
ऋष्यादीनि क्रमाद्युञ्जेत्साङ्गुष्ठाङ्गुलिभिः सुत ॥ 32 ॥

मन्त्रन्यासं ततः कुर्याच्छृणु चैकाग्रमानसः ।
षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥ 33 ॥

हृदये च शिरस्येव शिखायां कवचे यथा ।
नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट क्रमात ॥ 34 ॥

नमः स्वाहा वषट हुं च सवौषट फट्क्रमो वदेत ।
मन्त्रन्यासमिमं कृत्वा स्तवन्यासं समाचरेत ॥ 35 ॥

शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम ।
भवं चैव क्रमादेवमङ्गुष्ठादिहृदादिषु ॥ 36 ॥

सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत ।
नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत ॥ 37 ॥

शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम ।
सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥ 38 ॥

कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम ।
कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम ॥ 39 ॥

परेशं परमं देवं परंब्रह्म परात्परम ।
परपीडाहरं नित्यं प्रणमामि वृषध्वजम ॥ 40 ॥

लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम ।
लोकपालं हरं वन्दे धीरं शशिविभूषणम ॥ 41 ॥

शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम ।
प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम ॥ 42 ॥

भूतेशं भूतनाथं च भूतप्रेतविनाशनम ।
भूधरं भूपतिं शान्तं शूलपाणिमहं भजे ॥ 43 ॥

कैलासवासिनं रौद्रं फणिराजविभूषणम ।
फणिबद्धजटाजूटं प्रणमामि सदाशिवम ॥ 44 ॥

नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम ।
दिगंबरं दिशाधीशं नमामि विषभूषणम ॥ 45 ॥

मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम ।
सत्पतिं निर्मलं शंभुं नतोऽस्मि सकलार्थदम ॥ 46 ॥

विश्वेशं विश्वनाथं च विश्वपालनतत्परम ।
विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम ॥ 47 ॥

गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम ।
विद्युत्कोटिप्रतीकाशं वन्देऽहं पार्वतीपतिम ॥ 48 ॥

स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम ॥
त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम ॥ 49 ॥

अव्यक्तमक्षरं दान्तं मोहसागरतारकम ।
स्तुतिप्रियं भक्तिगम्यं सदा वन्दे हरिप्रियम ॥ 50 ॥

अमलं निर्मलं नाथमपमृत्युभयापहम
भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम ॥ 51 ॥

हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गळम ।
गजचर्माम्बरधरं प्रणमामि विभूतिदम ॥ 52 ॥

आनन्दकारिणं सौम्यं सुन्दरं भुवनेश्वरम ।
काशिप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम ॥ 53 ॥

श्मशानवासिनं भव्यं ग्रहपीडाविनाशनम ।
महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम ॥ 54 ॥

ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम ।
अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम ॥ 55 ॥

वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम।
सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम ॥ 56 ॥

द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम ।
अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम ॥ 57 ॥

शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम ।
लिङ्गमूर्तिं सिद्धसेव्यं सिद्धसिद्धिप्रदायकम ॥ 58 ॥

अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम ।
योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम ॥ 59 ॥

अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम ।
परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम ॥ 60 ॥

आनन्दं निर्भयं भक्तवाञ्छितार्थप्रदायकम ।
भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम ॥ 61 ॥

सोमप्रियं सोमनाथं यक्षराजनिषेवितम ।
सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम ॥ 62 ॥

अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्त्वम ।
चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम ॥ 63 ॥

वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम ।
कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम ॥ 64 ॥

गणाधिनाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम ।
सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥ 65 ॥

विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम ।
मृत्युञ्जयं भालवोलोचनं च चेतः सदा चिन्तय देवदेवम ॥ 66 ॥

कपालिनं सर्पकॄतावतंसं मनोवचोगोचरमम्बुजाक्षम ।
क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम ॥ 67 ॥

सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम ।
अनन्तबाहूदरमस्तकाक्षं ललाटनेत्रं भज चन्द्रमौलिम ॥ 68 ॥

सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च ।
त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम ॥ 69 ॥

आनन्दमूर्तिं सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम ।
यज्ञादिनाथं परमप्रकाशं नमामि विश्वंभरमीशितारम ॥ 70 ॥

इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः ।
पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम ॥ 71 ॥

सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम ।
माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम ॥ 72 ॥

सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम ।
पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत ॥ 73 ॥

गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा ।
विश्वासघातचारी च खाद्यपेयादिदूषकः ॥ 74 ॥

कोटिजन्मार्जितैः पापैरसङ्ख्यातैश्च वेष्टितः
अष्टोत्तरशतात्पाठात शुद्धो भवति निश्चितम ॥ 75 ॥

महारोगयुतो वापि मृत्युग्रहयुतस्तथा ।
त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥ 76 ॥

राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम ।
मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥ 77 ॥

लक्षपाठाद्भवेच्चैव शिव एव न संशयः।
बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥ 78 ॥

पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थितमिन्दुशेखरमहर्नाथादिसंसेवितम ।

पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं
त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम ॥ 79 ॥

इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः संपूर्णः ॥

Also Read:

Shivastavarajah Lyrics in English | Marathi | GujaratiBengali | Kannada | Malayalam | Telugu

Shivastavarajah Lyrics in Marathi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top