Templesinindiainfo

Best Spiritual Website

1000 Names of Gargasamhita’s Sri Krishna | Sahasranama Stotram Lyrics in English

Gargasamhita’s Shri Krishna Sahasranama Stotram Lyrics in English:

॥ gargasamhitantargatam srikrsnasahasranamam ॥
garga uvaca
athograseno nrpatih putrasyasam visrjya ca ।
vyasam papraccha sandeham jnatva visvam manomayam ॥ 1 ॥

ugrasena uvaca
brahman kena prakarena hitva ca jagatah sukham ।
bhajet krsnam parambrahma tanme vyakhyatumarhasi ॥ 2 ॥

vyasa uvaca
tvadagre kathayisyami satyam hitakaram vacah ।
ugrasena maharaja sa‍rnusvaikagramanasah ॥ 3 ॥

sevanam kuru rajendra radhasrikrsnayoh param ।
nityam sahasranamabhyamubhayorbhaktitah kila ॥ 4 ॥

sahasranama radhaya vidhirjanati bhupate ।
sankaro naradascaiva kecidvai casmadadayah ॥ 5 ॥

ugrasena uvaca
radhikanamasahasram naradacca pura srutam ।
ekante divyasibire kuruksetre ravigrahe ॥ 6 ॥

na srutam namasahasram krsnasyaklistakarmanah ।
vada tanme ca krpaya yena sreyo’hamapnuyam ॥ 7 ॥

garga uvaca
srutvograsenavacanam vedavyaso mahamunih ।
prasasya tam pritamanah praha krsnam vilokayan ॥ 8 ॥

vyasa uvaca
sa‍rnu rajan pravaksyami sahasram nama sundaram ।
pura svadhamni radhayai krsnenanena nirmitam ॥ 9 ॥

sribhagavanuvaca
idam rahasyam kila gopaniyam datte ca hanih satatam bhaveddhi ।
moksapradam sarvasukhapradam sam param parartham purusarthadam ca ॥ 10 ॥

rupam ca me krsnasahasranama pathettu madrupa iva prasiddhah ।
datavyamevam na sathaya kutra na dambhikayopadiset kadapi ॥ 11 ॥

datavyamevam karunavrtaya gurvamghribhaktipraparayanaya ।
srikrsnabhaktaya satam paraya tatha madakrodhavivarjitaya ॥ 12 ॥

Om̃ asya srikrsnasahasranamastotramantrasya narayanarsih ।
bhujangaprayatam chandah । srikrsnacandro devata ।
vasudevo bijam । sriradha saktih । manmathah kilakam ।
sripurnabrahmakrsnacandrabhaktijanmaphalapraptaye jape viniyogah ॥ ॥

atha dhyanam । (bhujangaprayatam)
sikhimukutavisesam nilapadmangadesam
vidhumukhakrtakesam kaustubhapitavesam ।
madhuraravakalesam sam bhaje bhratrsesam
vrajajanavanitesam madhavam radhikesam ॥ 13 ॥

iti dhyanam ॥

harirdevakinandanah kamsahamta paratma ca pitambarah purnadevah ।
ramesastu krsnah paresah puranah sureso’cyuto vasudevasca devah ॥ 14 ॥

dharabharaharta krti radhikesah paro bhuvaro divyagolokanathah ।
sudamnastatha radhikasapaheturghrni maninimanado divyalokah ॥ 15 ॥

lasadgopaveso hyajo radhikatma calatkundalah kuntali kuntalasrak ।
rathasthah kada radhaya divyaratnah sudhasaudhabhucarano divyavasah ॥ 16 ॥

kada vrndakaranyacari svaloke maharatnasimhasanasthah prasantah ।
mahahamsabhai(?)scamarairvijyamanascalacchatramuktavalisobhamanah ॥ 17 ॥

sukhi kotikandarpalilabhiramah kvanannupurala’gkrtamghrih subhamghrih ।
sujanusca rambhasubhoruh krsangah pratapi bhusundasudordandakhandah ॥ 18 ॥

japapuspahastasca satodarasrirmahapadmavaksasthalascandrahasah ।
lasatkundadantasca bimbadharasrih saratpadmanetrah kiritojjvalabhah ॥ 19 ॥

sakhikotibhirvartamano nikunje priyaradhaya rasasakto navangah ।
dharabrahmarudradibhih prarthitah saddharabharadurikrtartham prajatah ॥ 20 ॥

yadurdevakisaukhyado bandhanacchit saseso vibhuryogamayi ca visnuh ।
vraje nandaputro yasodasutakhyo mahasaukhyado balarupah subhangah ॥ 21 ॥

tatha putanamoksadah syamarupo dayalustvanobhanjanah pallavamghrih ।
trnavartasamharakari ca gopo yasodayaso visvarupapradarsi ॥ 22 ॥

tatha gargadistasca bhagyodayasrih lasadbalakelihsaramah suvacah ।
kvanannupuraih sabdayugringamanastatha januhastairvrajesangane va ॥ 23 ॥

dadhisprkca haiyangavidugdhabhokta dadhisteyakrddugdhabhugbhandabhetta ।
mrdam bhuktavan gopajo visvarupah pracandamsucandaprabhamanditangah ॥ 24 ॥

yasodakarairvardhanam prapta adyo manigrivamuktiprado damabaddhah ।
kada nrtyamano vraje gopikabhih kada nandasannandakairlalyamanah ॥ 25 ॥

kada gopanandamkagopalarupi kalindangajakulago vartamanah ।
ghanairmarutaiscchannabhandiradese grhito varo radhaya nandahastat ॥ 26 ॥

nikunje ca golokalokagate’pi maharatnasanghaih kadambavrte’pi ।
tada brahmana radhikasadvivahe pratistham gatah pujitah samamantraih ॥ 27 ॥

rasi rasayunmalatinam vane’pi priyaradhaya”radhitartho ramesah ।
variation priyaradhaya radhikartham
dharanatha anandadah sriniketo vaneso dhani sundaro gopikesah ॥ 28 ॥

kada radhaya prapito nandagehe yasodakarairlalito mandahasah ।
bhayi kvapi vrndarakaranyavasi mahamandire vasakrddevapujyah ॥ 29 ॥

vane vatsacari mahavatsahari bakarih suraih pujito’gharinama ।
vane vatsakrdgopakrdgopavesah kada brahmana samstutah padmanabhah ॥ 30 ॥

vihari tatha talabhugdhenukarih sada raksako govisarthipranasi ।
kalindangajakulagah kaliyasya dami nrtyakari phanesvaprasiddhah ॥ 31 ॥

salilah sami jnanadah kamapurastatha gopayuggopa anandakari ।
sthirihyagnibhukpalako balalilah suragasca vamsidharah puspasilah ॥ 32 ॥

pralambaprabhanasako gauravarno balo rohinijasca ramasca sesah ।
bali padmanetrasca krsnagrajasca dharesah phanisastu nilambarabhah ॥ 33 ॥

mahasaukhyado hyagniharo vrajesah saradgrismavarsakarah krsnavarnah ।
vraje gopikapujitasciraharta kadambe sthitasciradah sundarisah ॥ 34 ॥

ksudhanasakrdyajnapatnimanahsprkkrpakarakah kelikartavanisah ।
vraje sakrayagapranasi mitasi sunasiramohaprado balarupi ॥ 35 ॥

gireh pujako nandaputro hyagadhrah krpakrcca govardhanoddharinama ।
tatha vatavarsaharo raksakasca vrajadhisagopanganasankitah san ॥ 36 ॥

agendropari sakrapujyah stutah pranmrsasiksako devagovindanama ।
vrajadhisaraksakarah pasipujyo’nujairgopajairdivyavaikunthadarsi ॥ 37 ॥

calaccaruvamsikvanah kaminiso vraje kaminimohadah kamarupah ।
rasakto rasi rasakrdradhikeso mahamohado maninimanahari ॥ 38 ॥

vihari varo manahrdradhikamgo dharadvipagah khandacari vanasthah ।
priyo hyastavakrarsidrasta saradho mahamoksadah padmahari priyarthah ॥ 39 ॥

vatasthah surascandanaktah prasakto vrajam hyagato radhaya mohinisu ।
mahamohakrdgopikagitakirti rasasthah pati duhkhitakaminisah ॥ 40 ॥

vane gopikatyagakrtpadacihnapradarsi kalakarakah kamamohi ।
vasi gopikamadhyagah pesavacah priyapritikrdrasaraktah kalesah ॥ 41 ॥

rasaraktacitto hyanantasvarupah sraja samvrto vallavimadhyasamsthah ।
subahuh supadah suvesah sukeso vrajesah sakha vallabhesah sudesah ॥ 42 ॥

kvanatkinkinijalabhrnnupuradhyo lasatkankano hyangadi harabharah ।
kiriti calatkundalascanguliyasphuratkaustubho malatimanditangah ॥ 43 ॥

mahanrtyakrdrasarangah kaladhyascaladdharabho bhamininrtyayuktah ।
kalindangajakelikrtkumkumasrih surairnayikanayakairgiyamanah ॥ 44 ॥

sukhadhyastu radhapatih purnabodhah kataksasmitivalgitabhruvilasah ।
suramyo’libhih kuntalalolakesah sphuradbarhakundasraja caruvesah ॥ 45 ॥

mahasarpato nandaraksaparamghrih sada moksadah sankhacudapranasi ।
variation mahamoksadah
prajaraksako gopikagiyamanah kakudmipranasaprayasah surejyah ॥ 46 ॥

kalih krodhakrtkamsamantropadesta tathakruramantropadesi surarthah ।
bali kesiha puspavarso’malasristatha naradaddarsito vyomahanta ॥ 47 ॥

tathakrurasevaparah sarvadarsi vraje gopikamohadah kulavarti ।
satiradhikabodhadah svapnakarta vilasi mahamohanasi svabodhah ॥ 48 ॥

vraje sapatastyaktaradhasakaso mahamohadavagnidagdhapatisca ।
sakhibandhananmohitakrura aratsakhikankanaistaditakruraraksi ॥ 49 ॥

rathastho vraje radhaya krsnacandrah sugupto gami gopakaiscarulilah ।
jale’krurasandarsito divyarupo didrksuh purimohinicittamohi ॥ 50 ॥

tatha rangakarapranasi suvastrahsraji vayakapritikrnmalipujyah ।
mahakirtidascapi kubjavinodi sphuraccandakodandarugnapracandah ॥ 51 ॥

bhatartipradah kamsaduhsvapnakari mahamallavesah karindraprahari ।
mahamatyaha rangabhumipravesi rasadhyo yasahsprgbali vakpatusrih ॥ 52 ॥

mahamallaha yuddhakrtstrivaco’rthi dharanayakah kamsahanta yaduhprak ।
sada pujito hyugrasenaprasiddho dhararajyado yadavairmanditangah ॥ 53 ॥

guroh putrado brahmavidbrahmapathi mahasankhaha dandadhrkpujya eva ।
vraje hyuddhavapresito gopamohi yasodaghrni gopikajnanadesi ॥ 54 ॥

sada snehakrtkubjaya pujitangastathakruragehamgami mantravetta ।
tatha pandavapresitakrura eva sukhi sarvadarsi nrpanandakari ॥ 55 ॥

mahaksauhiniha jarasandhamani nrpo dvarakakarako moksakarta ।
rani sarvabhaumastuto jnanadata jarasandhasankalpakrddhavadamghrih ॥ 56 ॥

nagadutpataddvarikamadhyavarti tatha revatibhusanastalacihnah ।
yadu rukminiharakascaidyavedyastatha rukmirupapranasi sukhasi ॥ 57 ॥

anantasca marasca karsnisca kamo manojastatha sambarari ratisah ।
rathi manmatho minaketuh sari ca smaro darpako manaha pancabanah ॥ 58 ॥

priyah satyabhamapatiryadaveso’tha satrajitapremapurah prahasah ।
maharatnado jambavadyuddhakari mahacakradhrkkhadgadhrgramasamdhih ॥ 59 ॥

viharasthitah pandavapremakari kalindangajamohanah khandavarthi ।
sakha phalgunapritikrnnagrakarta tatha mitravindapatih kridanarthi ॥ 60 ॥

nrpapremakrdgojitah saptarupo’tha satyapatih paribarhi yathestah ।
nrpaih samvrtascapi bhadrapatistu vilasi madhormaniniso janesah ॥ 61 ॥

sunasiramohavrtah satsabharyah satarksyo murarih purisanghabhetta ।
suvirahsirahkhandano daityanasi sari bhaumaha candavegah pravirah ॥ 62 ॥

dharasamstutah kundalacchatraharta maharatnayug rajakanyabhiramah ।
sacipujitah sakrajinmanaharta tatha parijatapahari ramesah ॥ 63 ॥

grhi camaraih sobhito bhismakanyapatirhasyakrnmaninimanakari ।
tatha rukminivakpatuh premagehah satimohanah kamadevaparasrih ॥ 64 ॥

sudesnah sucarustatha carudesno’parascarudeho bali caruguptah ।
suti bhadracarustatha carucandro vicarusca caru rathi putrarupah ॥ 65 ॥

subhanuh prabhanustatha candrabhanurbrhadbhanurevastabhanusca sambah ।
sumitrah kratuscitraketustu viro’svaseno vrsascitraguscandrabimbah ॥ 66 ॥

visankurvasusca sruto bhadra ekah subahurvrsah purnamasastu somah ।
varah santireva praghoso’tha simho balo hyurdhvagovardhanonnada eva ॥ 67 ॥

mahaso vrkah pavano vahnimitrah ksudhirharsakascanilo’mitrajicca ।
subhadro jayah satyako vama ayuryaduh kotisah putrapautraprasiddhah ॥ 68 ॥

hali dandadhrgrukmiha caniruddhastatha rajabhirhasyago dyutakarta ।
madhurbrahmasurbanaputripatisca mahasundarah kamaputro balisah ॥ 69 ॥

mahadaityasamgramakrdyadavesah puribhanjano bhutasamtrasakari ।
mrdhi rudrajidrudramohi mrdharthi tatha skandajitkupakarnaprahari ॥ 70 ॥

dhanurbhanjano banamanaprahari jvarotpattikrtsamstutastu jvarena ।
bhujacchedakrdbanasamtrasakarta mrdaprastuto yuddhakrdbhumibharta ॥ 71 ॥

nrgam muktido jnanado yadavanam rathastho vrajapremapo gopamukhyah ।
mahasundarikriditah puspamali kalindangajabhedanah sirapanih ॥ 72 ॥

mahadambhiha paundramanapraharo siraschedakah kasirajapranasi ।
mahaksauhinidhvamsakrccakrahastah puridipako raksasinasakarta ॥ 73 ॥

ananto mahidhrah phani vanararih sphuradgauravarno mahapadmanetrah ।
kurugramatiryaggato gauravarthah stutah kauravaih paribarhi sasambah ॥ 74 ॥

mahavaibhavi dvarakeso hyanekascalannaradah sriprabhadarsakastu ।
maharsistuto brahmadevah puranah sada sodasastrisahasrasthitasca ॥ 75 ॥ ॥

grhi lokaraksaparo lokaritih prabhurhyugrasenavrto durgayuktah ।
tatha rajadutastuto bandhabhetta sthito naradaprastutah pandavarthi ॥ 76 ॥

nrpairmantrakrt hyuddhavapritipurno vrtah putrapautraih kurugramaganta ।
ghrni dharmarajastuto bhimayuktah paranandado mantrakrddharmajena ॥ 77 ॥

disajidbali rajasuyarthakari jarasandhaha bhimasenasvarupah ।
tatha viprarupo gadayuddhakarta krpalurmahabandhanacchedakari ॥ 78 ॥

nrpaih samstuto hyagato dharmageham dvijaih samvrto yajnasambharakarta ।
janaih pujitascaidyadurvakksamasca mahamohado’reh sirascchedakari ॥ 79 ॥

mahayajnasobhakarascakravarti nrpanandakari vihari suhari ।
sabhasamvrto manahrtkauravasya tatha salvasamharako yanahanta ॥ 80 ॥

sabhojasca vrsnirmadhuhsuraseno dasarho yadurhyamdhako lokajicca ।
dyumanmanaha varmadhrgdivyasastri svabodhah sada raksako daityahanta ॥ 81 ॥

tatha dantavaktrapranasi gadadhrgjagattirthayatrakarah padmaharah ।
kusi sutahanta krpakrtsmrtiso’malo balvalangaprabhakhandakari ॥ 82 ॥

tatha bhimaduryodhanajnanadataparo rohinisaukhyado revatisah ।
mahadanakrdvipradaridryaha ca sada premayuk srisudamnah sahayah ॥ 83 ॥

tatha bhargavaksetraganta saramo’tha suryoparagasrutah sarvadarsi ।
mahasenaya casthitah snanayukto mahadanakrnmitrasammelanarthi ॥ 84 ॥

tatha pandavapritidah kuntijarthi visalaksamohapradah santidasca ।
vate radhikaradhano gopikabhih sakhikotibhi radhikaprananathah ॥ 85 ॥

sakhimohadavagniha vaibhavesah sphuratkotikandarpalilavisesah ।
sakhiradhikaduhkhanasi vilasi sakhimadhyagah sapaha madhavisah ॥ 86 ॥

satam varsaviksepahrnnandaputrastatha nandavaksogatah sitalangah ।
yasodasucah snanakrkdduhkhahanta sadagopikanetralagno vrajesah ॥ 87 ॥

stuto devakirohinibhyam surendro raho gopikajnanado manadasca ।
tatha samstutah pattarajnibhiraraddhani laksmanaprananathah sada hi ॥ 88 ॥

tribhih sodasastrisahasrastutangah suko vyasadevah sumantuh sitasca ।
bharadvajako gautamo hyasurih sadvasisthah satananda adyah saramah ॥ 89 ॥

munih parvato narado dhaumya indro’sito’trirvibhandah pracetah krpasca ।
kumarah sanandastatha yajnavalkyah rbhurhyangira devalah srimrkandah ॥ 90 ॥

marici kratuscaurvako lomasasca pulastyo bhrgurbrahmarato vasisthah ।
narascapi narayano datta eva tatha paninih pingalo bhasyakarah ॥ 91 ॥

sakatyayano viprapatanjaliscatha gargo gururgispatirgautamisah ।
munirjajalih kasyapo galavasca dvijah saubhariscarsyasa‍rngasca kanvah ॥ 92 ॥

dvitascaikatascapi jatudbhavasca ghanah kardamasyatmajah kardamasca ।
tatha bhargavah kautsakascarunastu sucih pippalado mrkandasya putrah ॥ 93 ॥

sapailahstatha jaiminih satsumanturvaro gangalah sphotagehah phaladah ।
sada pujito brahmanah sarvarupi muniso mahamohanaso’marah prak ॥ 94 ॥

munisastutah saurivijnanadata mahayajnakrccabhrtasnanapujyah ।
sada daksinado nrpaih paribarhi vrajanandado dvarikagehadarsi ॥ 95 ॥

mahajnanado devakiputradascasuraih pujito hindrasenadrtasca ।
sada phalgunapritikrt satsubhadravivahe dvipasvaprado manayanah ॥ 96 ॥

bhuvam darsako maithilena prayukto dvijenasu rajnasthito brahmanaisca ।
krti maithile lokavedopadesi sadavedavakyaih stutah sesasayi ॥ 97 ॥

pariksavrto brahmanaiscamaresu bhrguprarthito daityaha cesaraksi ।
sakha carjunasyapi manaprahari tatha vipraputraprado dhamaganta ॥ 98 ॥

viharasthito madhavibhih kalango mahamohadavagnidagdhabhiramah ।
yadurhyugraseno nrpo’krura eva tatha coddhavah surasenasca surah ॥ 99 ॥

hrdikasca satrajitascaprameyo gadah saranah satyakirdevabhagah ।
tatha manasah sanjayah syamakasca vrko vatsako devako bhadrasenah ॥ 100 ॥

nrpo’jatasatrurjayo madriputro’tha bhimah krpo buddhicaksusca panduh ।
tatha santanurdevabahlika evatha bhurisravascitraviryo vicitrah ॥ 101 ॥

salascapi duryodhanah karna eva subhadrasuto visnuratah prasiddhah ।
sajanmejayah pandavah kauravasca tatha sarvateja harih sarvarupi ॥ 102 ॥

vrajam hyagato radhaya purnadevo varo rasalilaparo divyarupi ।
rathastho navadvipakhandapradarsi mahamanado gopajo visvarupah ॥ 103 ॥

sanandasca nando vrso vallabhesah sudamarjunah saubalastoka eva ।
sakrsno sukah sadvisalarsabhakhyah sutejasvikah krsnamitro varuthah ॥ 104 ॥

kuseso vanesastu vrndavanesastatha mathuresadhipo gokulesah ।
sada gogano gopatirgopikeso’tha govardhano gopatih kanyakesah ॥ 105 ॥

anadistu catma harih purusasca paro nirguno jyotirupo nirihah ।
sada nirvikarah prapancat parasca sasatyastu purnah paresastu suksmah ॥ 106 ॥ samatya ??
dvarakayam tatha casvamedhasya karta nrpenapi pautrena bhubharaharta ।
punah srivraje rasarangasya karta hari radhaya gopikanam ca bharta ॥ 107 ॥

sadaikastvanekah prabhapuritangastatha yogamayakarah kalajicca ।
sudrstirmahattattvarupah prajatah sakutastha adyankuro vrksarupah ॥ 108 ॥

vikarasthitasca hyahankara eva savaikarikastaijasastamasasca ।
mano diksamirasstu suryah praceto’svivahnisca sakro hyupendrastu mitrah ॥ 109 ॥

srutistvakca drgghranajihvagirasca bhujamedhrakah payuranghrih sacestah ।
dharavyomavarmarutascaiva tejo’tha rupam raso gandhasabdasprsasca ॥ 110 ॥

sacittasca buddhirvirat kalarupastatha vasudevo jagatkrddhatangah ।
tathande sayanah sasesah sahasrasvarupo ramanatha adyo’vatarah ॥ 111 ॥

sada sargakrtpadmajah karmakarta tatha nabhipadmodbhavo divyavarnah ।
kavirlokakrtkalakrtsuryarupo nimeso bhavo vatsaranto mahiyan ॥ 112 ॥

tithirvaranaksatrayogasca lagno’tha maso ghati ca ksanah kasthika ca ।
muhurtastu yamo graha yamini ca dinam carksamalagato devaputrah ॥ 113 ॥

krto dvaparastu tritastatkalistu sahasram yugastatra manvantarasca ।
layah palanam satkrtistatparardham sadotpattikrddvyaksaro brahmarupah ॥ 114 ॥

tatha rudrasargastu kaumarasargo muneh sargakrddevakrtprakrtastu ।
srutistu smrtih stotramevam puranam dhanurveda ijyatha gandharvavedah ॥ 115 ॥

vidhata ca narayanah satkumaro varahastatha narado dharmaputrah ।
munih kardamasyatmajo datta eva sayajno’maro nabhijah sriprthusca ॥ 116 ॥

sumatsyasca kurmasca dhanvantarisca tatha mohini narasimhah pratapi ।
dvijo vamano renukaputrarupo munirvyasadevah srutistotrakarta ॥ 117 ॥

dhanurvedabhagramacandravatarah sasitapatirbharahrdravanarih ।
nrpah setukrdvanarendraprahari mahayajnakrdraghavendrah pracandah ॥ 118 ॥

balah krsnacandrastu kalkih kalesastu buddhah prasiddhastu
hamsahstathasvah ।
rsindro’jito devavaikunthanatho hyamurtisca manvantarasyavatarah ॥ 119 ॥

gajoddharanah srimanurbrahmaputro nrpendrastu dusyantajo danasilah ।
saddrstah sruto bhuta evam bhavisyadbhavatsthavaro jangamo’lpam mahacca ॥ 120 ॥

iti sribhujangaprayatena coktam hare radhikesasya namnam sahasram ।
pathedbhaktiyukto dvijah sarvada hi krtartho bhavetkrsnacandrasvarupah ॥ 121 ॥

mahapaparasim bhinatti srutam yatsada vaisnavanam priyam mangalam ca ।
idam rasarakadine casvinasya tatha krsnajanmastamimadhya eva ॥ 122 ॥

tatha caitramasasya rakadine vatha bhadre ca radhastami saddine va ।
pathedbhaktiyuktastvidam pujayitva caturdha sumuktim tanoti prasastah ॥ 123 ॥

pathetkrsnapuryam ca vrndavane va vraje gokule vapi vamsivate va ।
vate vaksaye va tate suryaputryah sa bhakto’tha golokadhama prayati ॥ 124 ॥

bhajedbhaktibhavacca sarvatrabhumau harim kutra canena gehe vane va ।
jahati ksanam no haristam ca bhaktam suvasyo bhavenmadhavah krsnacandrah ॥ 125 ॥

sada gopaniyam sada gopaniyam sada gopaniyam prayatnena bhaktaih ।
prakasyam na namnam sahasram haresca na datavyamevam kada lampataya ॥ 126 ॥

idam pustakam yatra gehe’pi tisthedvasedradhikanatha adyastu tatra ।
tatha sadgunah siddhayo dvadasapi gunaistrimsadbhirlaksanaistu prayanti ॥ 127 ॥

iti srimadgargasamhitayam asvamedhakhande srikrsnasahasranamavarnanam
namaikonasastitamo’dhyayah ॥ dasamakhande adhyaya 59 ॥

Also Read 1000 Names of Krishna From Gargasamhita:

1000 Names of Gargasamhita’s Sri Krishna | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Gargasamhita’s Sri Krishna | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top