Templesinindiainfo

Best Spiritual Website

1000 Names of Guruvayurappa or Narayaniya or Rogahara | Sahasranama Stotram Lyrics in Hindi

Sri Guruvayurappa Sahasranama Stotram Lyrics in Hindi:

॥ गुरुवायुरप्प अथवा नारायणीय तथा रोगहरसहस्रनामस्तोत्रम् ॥

अथ ध्यानम् ।

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित्काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी-
मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥

यत्त्रैक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रुपमाश्चर्यतो-
ऽप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥

अथ स्तोत्रम् ।

गुरुवायुपुराधीशो सान्द्रानन्दावबोधदः ।
रुजासाकल्यसंहर्ता दुरिताटविदाहकः ॥ १ ॥

वायुरूपो वागतीतः सर्वबाधाप्रशामकः ।
युगन्धरो युगातीतो योगमायासमन्वितः ॥ २ ॥

पुरुजित्पुरुषव्याघ्रः पुराणपुरुषः प्रभुः ।
राधाकान्तो रमाकान्तः रतीरमणजन्मदः ॥ ३ ॥

धीरोऽधीशो धनाध्यक्षो धरणीपतिरच्युतः ।
शरण्यः शर्मदः शान्तः सर्वशान्तिकरः स्मृतः ॥ ४ ॥

मतिमान्माधवो मायी मानातीतो महाद्युतिः ।
मतिमोहपरिच्छेत्ता क्षयवृद्धिविवर्जितः ॥ ५ ॥

रोगपावकदग्धानाममृतस्यन्ददायकः ।
गतिस्समस्तलोकानां गणनातीतवैभवः ॥ ६ ॥

मरुद्गणसमाराध्यो मारुतागारवासकः ।
पालकस्सर्वलोकानां पूरकस्सर्वकर्मणाम् ॥ ७ ॥

कुरुविन्दमणीबद्धदिव्यमालाविभूषितः ।
रुक्महारावलीलोलवक्षःशोभाविराजितः ॥ ८ ॥

सूर्यकोटिप्रभाभास्वद्बालगोपालविग्रहः ।
रत्नमायूरपिञ्छोद्यत्सौवर्णमुकुटाञ्चितः ॥ ९ ॥

काळाम्बुदरुचिस्पर्धिकेशभारमनोहरः ।
मालेयतिलकोल्लासिफालबालेन्दुशोभितः ॥ १० ॥

आर्तदीनकथालापदत्तश्रोत्रद्वयान्वितः ।
भ्रूलताचलनोद्भूतनिर्धूतभुवनावलिः ॥ ११ ॥

भक्ततापप्रशमनपीयुषस्यन्दिलोचनः ।
कारुण्यस्निग्धनेत्रान्तः काङ्क्षितार्थपदायकः ॥ १२ ॥

अनोपमितसौभाग्यनासाभङ्गिविराजितः ।
मकरमत्स्यसमाकाररत्नकुण्डलभूषितः ॥ १३ ॥

इन्द्रनीलशिलादर्शगण्डमण्डलमण्डितः ।
दन्तपङ्क्तिद्वयोद्दीप्तदरस्मेरमुखाम्बुजः ॥ १४ ॥

मन्दस्मितप्रभामुग्धसर्वदेवगणावृतः ।
पक्वबिम्बफलाधर ओष्ठकान्तिविलासितः ॥ १५ ॥

सौन्दर्यसारसर्वस्वचिबुकश्रीविराजितः ।
कौस्तुभाभालसत्कण्ठः वन्यमालावलीवृतः ॥ १६ ॥

महालक्ष्मीसमाविष्टश्रीवत्साङ्कितवक्षसः ।
रत्नाभरणशोभाढ्यो रामणीयकशेवधिः ॥ १७ ॥

वलयाङ्गदकेयुरकमनीयभुजान्वितः ।
वेणुनाळीलसद्धस्तः प्रवाळाङ्गुलिशोभितः ॥ १८ ॥

चन्दनागरुकाश्मीरकस्तूरीकळभाञ्चितः ।
अनेककोटिब्रह्माण्डसङ्गृहीतमहोदरः ॥ १९ ॥

कृशोदरः पीतचेलापरिवीतकटीतटः ।
ब्रह्मावासमहापद्मावालनाभिप्रशोभितः ॥ २० ॥

पद्मनाभो रमाकान्तः फुल्लपद्मनिभाननः ।
रशनादामसन्नद्धहेमवस्त्रपरिच्छदः ॥ २१ ॥

गोपस्त्रीहृदयोन्माथिकोमळोरुद्वयान्वितः ।
नीलाश्मपेटकाकारजानुद्वन्द्वमनोहरः ॥ २२ ॥

कामतुणीरसङ्काशचारुजङ्घाविशोभितः ।
नमज्जनसमस्तार्तिहारिपादद्वयान्वितः ॥ २३ ॥

वैद्यनाथप्रणमितः वेदवेदाङ्गकारकः ।
सर्वतापप्रशमनः सर्वरोगनिवारकः ॥ २४ ॥

सर्वपापप्रमोचकः दुरितार्णवतारकः ।
ब्रह्मरूपः सृष्टिकर्ता विष्णुरूपः परित्राता ॥ २५ ॥

शिवरूपः सर्वभक्षः क्रियाहीनः परम्ब्रह्मः ।
विकुण्ठलोकसंवासी वैकुण्ठो वरदो वरः ॥ २६ ॥

सत्यव्रततपःप्रीतः शिशुमीनस्वरूपवान् ।
महामत्स्यत्वमापन्नो बहुधावर्धितः स्वभूः ॥ २७ ॥

वेदशास्त्रपरित्राता हयग्रीवासुहारकः ।
क्षीराब्धिमथनाध्यक्षः मन्दरच्युतिरोधकः ॥ २८ ॥

धृतमहाकूर्मवपुः महापतगरूपधृक् ।
क्षीराब्धिमथनोद्भूतरत्नद्वयपरिग्रहः ॥ २९ ॥

धन्वन्तरीरूपधारी सर्वरोगचिकित्सकः ।
सम्मोहितदैत्यसङ्घः मोहिनीरूपधारकः ॥ ३० ॥

कामेश्वरमनस्थैर्यनाशकः कामजन्मदः ।
यज्ञवाराहरूपाढ्यः समुद्धृतमहीतलः ॥ ३१ ॥

हिरण्याक्षप्राणहारी देवतापसतोषकः ।
हिरण्यकशिपुक्रौर्यभीतलोकाभिरक्षकः ॥ ३२ ॥

नारसिंहवपुः स्थूलसटाघट्टितखेचरः ।
मेघारावप्रतिद्वन्द्विघोरगर्जनघोषकः ॥ ३३ ॥

वज्रक्रूरनखोद्घातदैत्यगात्रप्रभेदकः ।
असुरासृग्वसामांसलिप्तभीषणरूपवान् ॥ ३४ ॥

सन्त्रस्तदेवर्षिसङ्घः भयभीतजगत्त्रयः ।
प्रह्लादस्तुतिसन्तुष्टः शान्तः शान्तिकरः शिवः ॥ ३५ ॥

देवहूतीसुतः प्राज्ञः साङ्ख्ययोगप्रवाचकः ।
महर्षिः कपिलाचार्यः धर्माचार्यकुलोद्वहः ॥ ३६ ॥

वेनदेहसमुद्भूतः पृथुः पृथुलविक्रमः ।
गोरूपिणीमहीदोग्धा सम्पद्दुग्धसमार्जितः ॥ ३७ ॥

आदितेयः काश्यपश्च वटुरूपधरः पटुः ।
महाबलिबलध्वंसी वामनो याचको विभुः ॥ ३८ ॥

द्विपादमातत्रैलोक्यः त्रिविक्रमस्त्रयीमयः ।
जामदग्न्यो महावीरः शिवशिष्यः प्रतापवान् ॥ ३९ ॥

कार्तवीर्यशिरच्छेत्ता सर्वक्षत्रियनाशकः ।
समन्तपञ्चकस्रष्टा पितृप्रीतिविधायकः ॥ ४० ॥

सर्वसङ्गपरित्यागी वरुणाल्लब्धकेरळः ।
कौसल्यातनयो रामः रघुवंशसमुद्भवः ॥ ४१ ॥

अजपौत्रो दाशरथिः शत्रुघ्नभरताग्रजः ।
लक्ष्मणप्रियभ्राता च सर्वलोकहिते रतः ॥ ४२ ॥

वसिष्ठशिष्यः सर्वज्ञः विश्वामित्रसहायकः ।
ताटकामोक्षकारी च अहल्याशापमोचकः ॥ ४३ ॥

सुबाहुप्राणहन्ता च मारीचमदनाशनः ।
मिथिलापुरिसम्प्राप्तः शैवचापविभञ्जकः ॥ ४४ ॥

सन्तुषितसर्वलोको जनकप्रीतिवर्धकः ।
गृहीतजानकीहस्तः सम्प्रीतस्वजनैर्युतः ॥ ४५ ॥

परशुधरगर्वहन्ता क्षत्रधर्मप्रवर्धकः ।
सन्त्यक्तयौवराज्यश्च वनवासे नियोजितः ॥ ४६ ॥

सीतालक्ष्मणसंयुक्तः चीरवासा जटाधरः ।
गुहद्रोणीमुपाश्रित्य गङ्गापारमवाप्तवान् ॥ ४७ ॥

संसारसागरोत्तारपादस्मरणपावनः ।
रोगपीडाप्रशमनः दौर्भाग्यध्वान्तभास्करः ॥ ४८ ॥

काननावाससन्तुष्टः वन्यभोजनतोषितः ।
दुष्टराक्षससंहर्ता मुनिमण्डलपूजितः ॥ ४९ ॥

कामरूपाशूर्पणखानासाकर्णविकृन्तकः ।
खरमुखासुरमुख्यानामसङ्ख्यबलनाशकः ॥ ५० ॥

मायामृगसमाकृष्टः मायामानुषमूर्तिमान् ।
सीताविरहसन्तप्तः दारान्वेषणव्यापृतः ॥ ५१ ॥

जटायुमोक्षदाता च कबन्धगतिदायकः ।
हनूमत्सुग्रीवसखा बालिजीवविनाशकः ॥ ५२ ॥

लीलानिर्मितसेतुश्च विभीषणनमस्कृतः ।
दशास्यजीवसंहर्ता भूमिभारविनाशकः ॥ ५३ ॥

धर्मज्ञो धर्मनिरतो धर्माधर्मविवेचकः ।
धर्ममूर्तिस्सत्यसन्धः पितृसत्यपरायणः ॥ ५४ ॥

मर्यादापुरुषो रामः रमणीयगुणाम्बुधिः ।
रोहिणीतनयो रामः बलरामो बलोद्धतः ॥ ५५ ॥

कृष्णज्येष्ठो गदाहस्तः हली च मुसलायुधः ।
सदामदो महावीरः रुक्मिसूतनिकृन्तनः ॥ ५६ ॥

काळिन्दीदर्पशमनः कालकालसमः सुधीः । var काळीयदर्पशमनः
आदिशेषो महाकायः सर्वलोकधुरन्धरः ॥ ५७ ॥

शुद्धस्फटिकसङ्काशो नीलवासो निरामयः ।
वासुदेवो जगन्नाथः देवकीसूनुरच्युतः ॥ ५८ ॥

धर्मसंस्थापको विष्णुरधर्मिगणनाशकः ।
कात्यायनीसहजनी नन्दगोपगृहे भृतः ॥ ५९ ॥

कंसप्रेरितपैशाचबाधासङ्घविनाशकः ।
गोपालो गोवत्सपालः बालक्रीडाविलासितः ॥ ६० ॥

क्षीरचोरो दधिचोरः गोपीहृदयचोरकः ।
घनश्यामो मायूरपिञ्छाभूषितशीर्षकः ॥ ६१ ॥

गोधूळीमलिनाकारो गोलोकपतिः शाश्वतः ।
गर्गर्षिकृतसंस्कारः कृष्णनामप्रकीर्तितः ॥ ६२ ॥

आनन्दरूपः श्रीकृष्णः पापनाशकरः कृष्णः ।
श्यामवर्णतनुः कृष्णः शत्रुसंहारकः कृष्णः ॥ ६३ ॥

लोकसङ्कर्षकः कृष्णः सुखसन्दायकः कृष्णः ।
बाललीलाप्रमुदितः गोपस्त्रीभाग्यरूपकः ॥ ६४ ॥

दधिजप्रियः सर्प्यश्नी दुग्धभक्षणतत्परः ।
वृन्दावनविहारी च काळिन्दीक्रीडनोत्सुकः ॥ ६५ ॥

गवलमुरळीवेत्रः पशुवत्सानुपालकः ।
अघासुरप्राणहारी ब्रह्मगर्वविनाशकः ॥ ६६ ॥

काळियमदमर्दकः परिपीतदवानलः ।
दुरितवनदाहकः प्रलम्बासुरनाशकः ॥ ६७ ॥

कामिनीजनमोहनः कामतापविनाशकः ।
इन्द्रयागनिरोधकः गोवर्धनाद्रिपूजकः ॥ ६८ ॥

इन्द्रदर्पविपाटकः गोवर्धनो गिरिधरः ।
सुरभिदुग्धाभिषिक्तो गोविन्देति प्रकीर्तितः ॥ ६९ ॥

वरुणार्चितपादाब्जः संसाराम्बुधितारकः ।
रासलीलाविलासितः श‍ृङ्गारैकरसालयः ॥ ७० ॥

मुरळीगानमाधुर्यमत्तगोपीजनावृतः ।
राधामानसतोषकः सर्वलोकसन्तोषकः ॥ ७१ ॥

गोपिकागर्वशमनः विरहक्लेशनाशकः ।
सुदर्शनचक्रधरः शापमुक्तसुदर्शनः ॥ ७२ ॥

शङ्खचूडकृतान्तश्च अरिष्टासुरमर्दकः ।
शूरवंशकुलोद्भूतः केशवः केशिसूदनः ॥ ७३ ॥

व्योमासुरनिहन्ता च व्योमचारप्रणमितः ।
दुष्टकंसवधोद्युक्तः मथुरापुरिमाप्तवान् ॥ ७४ ॥

बलरामसहवर्ती यागचापविपाटकः ।
कुवलयापीडमर्दकः पिष्टचाणूरमुष्टिकः ॥ ७५ ॥

कंसप्राणसमाहर्ता यदुवंशविमोचकः ।
जरासन्धपराभूतः यवनेश्वरदाहकः ॥ ७६ ॥

द्वारकापुरनिर्माता मुचुकुन्दगतिप्रदः ।
रुक्मिणीहारको रुक्मिवीर्यहन्ताऽपराजितः ॥। ७७ ॥

परिगृहीतस्यमन्तकः धृतजाम्बवतीकरः ।
सत्यभामापतिश्चैव शतधन्वानिहन्तकः ॥ ७८ ॥

कुन्तीपुत्रगुणग्राही अर्जुनप्रीतिकारकः ।
नरकारिर्मुरारिश्च बाणहस्तनिकृन्तकः ॥ ७९ ॥

अपहृतपारिजातः देवेन्द्रमदभञ्जकः ।
नृगमोक्षदः पौण्ड्रकवासुदेवगतिप्रदः ॥ ८० ॥

काशिराजशिरच्छेत्ता भस्मीकृतसुदक्षिणः ।
जरासन्धमृत्युकारी शिशुपालगतिप्रदः ॥ ८१ ॥

साल्वप्राणापहारी च दन्तवक्त्राभिघातकः ।
युधिष्ठिरोपदेष्टा च भीमसेनप्रियङ्करः ॥ ८२ ॥

अर्जुनाभिन्नमूर्तिश्च माद्रीपुत्रगुरुस्तथा ।
द्रौपदीरक्षकश्चैव कुन्तीवात्सल्यभाजनः ॥ ८३ ॥

कौरवक्रौर्यसन्दष्टपाञ्चालीशोकनाशकः ।
कौन्तेयदूतस्तेजस्वी विश्वरूप्रपदर्शकः ॥ ८४ ॥

निरायुधो निरातङ्को जिष्णुसूतो जनार्दनः ।
गीतोपदेष्टा लोकेशः दुःखमौढ्यनिवारकः ॥ ८५ ॥

भीष्मद्रोणद्रौणिकर्णाद्यग्निज्वालाप्रशामकः ।
कुचेलपत्नीदारिद्र्यदुःखबाधाविमोचकः ॥ ८६ ॥

अजः कालविधाता च आर्तिघ्नः सर्वकामदः ।
अनलो अव्ययो व्यासः अरुणानुजवाहनः ॥ ८७ ॥

अखिलः प्राणदः प्राणः अनिलात्मजसेवितः ।
आदिभूत अनाद्यन्तः क्षान्तिक्लान्तिविवर्जितः ॥ ८८ ॥

आदितेयो विकुण्ठात्मा वैकुण्ठो विष्टरश्रवाः ।
इज्यः सुदर्शनो ईड्यः इन्द्रियाणामगोचरः ॥ ८९ ॥

उत्तमः सत्तमो उग्र उदानः प्राणरूपकः ।
व्यानापानो समानश्च जीवमृत्युविभाजकः ॥ ९० ॥

ऊर्ध्वगो ऊहितो ऊह्यः ऊहातीतप्रभाववान् ।
ऋतम्भरो ऋतुधरः सप्तर्षिगणसेवितः ॥ ९१ ॥

ऋषिगम्यो ऋभुरृद्धिः सनकादिमुनिस्तुतः ।
एकनाथो एकमूर्तिरीतिबाधाविनाशकः ॥ ९२ ॥

ऐन्धनो एषणीयश्च अनुल्लङ्घितशासनः ।
ओजस्करो ओषधीशो ओड्रमालाविभूषितः ॥ ९३ ॥

औषधः सर्वतापानां समानाधिक्यवर्जितः ।
कालभृत्कालदोषघ्नः कार्यज्ञः कर्मकारकः ॥ ९४ ॥

खड्गी खण्डकः खद्योतः खली खाण्डवदाहकः ।
गदाग्रजो गदापाणी गम्भीरो गर्वनाशकः ॥ ९५ ॥

घनवर्णो घर्मभानुः घटजन्मनमस्कृतः ।
चिन्तातीतः चिदानन्दः विश्वभ्रमणकारकः ॥ ९६ ॥

छन्दकः छन्दनः छन्नः छायाकारकः दीप्तिमान् ।
जयो जयन्तो विजयो ज्ञापकः ज्ञानविग्रहः ॥ ९७ ॥

झर्झरापन्निवारकः झणज्झणितनूपुरः ।
टङ्कटीकप्रणमितः ठक्कुरो दम्भनाशकः ॥ ९८ ॥

तत्त्वातीतस्तत्त्वमूर्तिः तत्त्वचिन्ताप्रचोदकः ।
दक्षो दाता दयामूर्तिः दाशार्हो दीर्घलोचनः ॥ ९९ ॥

पराजिष्णुः परन्धामः परानन्दसुख्रपदः ।
फालनेत्रः फणिशायी पुण्यापुण्यफलप्रदः ॥ १०० ॥

बन्धहीनो लोकबन्धुः बालकृष्णः सताङ्गतिः ।
भव्यराशिर्भिषग्वर्यः भासुरः भूमिपालकः ॥ १०१ ॥

मधुवैरिः कैटभारिर्मन्त्रज्ञो मन्त्रदर्शकः ।
यतिवर्यो यजमानः यक्षकर्दमभूषितः ॥ १०२ ॥

रङ्गनाथो रघुवरः रसज्ञो रिपुकर्शनः ।
लक्ष्यो लक्ष्यज्ञो लक्ष्मीकः लक्ष्मीभूमिनिषेवितः ॥ १०३ ॥

वर्षिष्ठो वर्धमानश्च करुणामृतवर्षकः ।
विश्वो वृद्धो वृत्तिहीनः विश्वजिद्विश्वपावनः ॥ १०४ ॥

शास्ता शंसितः शंस्तव्यः वेदशास्त्रविभावितः ।
षडभिज्ञः षडाधारपद्मकेन्द्रनिवासकः ॥ १०५ ॥

सगुणो निर्गुणः साक्षी सर्वजित्साक्षिवर्जितः ।
सौम्यः क्रूरः शान्तमूर्तिः क्षुब्धः क्षोभविनाशकः ॥ १०६ ॥

हर्षकः हव्यभुक् हव्यः हिताहितविभावकः ।
व्योम व्यापनशीलश्च सर्वव्यापिर्महेश्वरः ॥ १०७ ॥

नारायणो नारशायी नरायणो नरसखः ।
नन्दकी चक्रपाणिश्च पाञ्चजन्यप्रघोषकः ॥ १०८ ॥

कुमोदकः पद्महस्तः विश्वरूपो विधिस्तुतः ।
आदिशेषोऽप्रमेयश्च अनन्तः ज्ञानविग्रहः ॥ १०९ ॥

भक्तिगम्यः परन्धामः परमो भक्तवत्सलः ।
परञ्ज्योतिः परब्रह्म परमेष्ठिः परात्परः ॥ ११० ॥

विश्वाधारो निराधारः सदाचारप्रचारकः ।
महायोगी महावीरो महारूपो महाबलः ॥ १११ ॥

महाभोगी हविर्भोक्ता महायागफलप्रदः ।
महासत्त्वो महाशक्तिः महायोद्धा महाप्रभुः ॥ ११२ ॥

महामोहो महाकोपः महापातकनाशकः ।
शान्तः शान्तिप्रदः शूरः शरणागतपालकः ॥ ११३ ॥

पद्मपादः पद्मगर्भः पद्मपत्रनिभेक्षणः ।
लोकेशः शर्वः कामेशः कामकोटिसमप्रभः ॥ ११४ ॥

महातेजा महाब्रह्मा महाज्ञानो महातपाः ।
नीलमेघनिभः श्यामः शुभाङ्गः शुभकारकः ॥ ११५ ॥

कमनः कमलाकान्तः कामितार्त्थप्रदायकः ।
योगिगम्यो योगरूपो योगी योगेश्वरेश्वरः ॥ ११६ ॥

भवो भयकरो भानुः भास्करो भवनाशकः ।
किरिटी कुण्डली चक्री चतुर्बाहुसमन्वितः ॥ ११७ ॥

जगत्प्रभुर्देवदेवः पवित्रः पुरुषोत्तमः ।
अणिमाद्यष्टसिद्धीशः सिद्धः सिद्धगणेश्वरः ॥ ११८ ॥

देवो देवगणाध्यक्षो वासवो वसुरक्षकः ।
ओङ्कारः प्रणवः प्राणः प्रधानः प्रक्रमः क्रतुः ॥ ११९ ॥

नन्दिर्नान्दिदो नाभ्यश्च नन्दगोपतपःफलः ।
मोहनो मोहहन्ता च मैत्रेयो मेघवाहनः ॥ १२० ॥

भद्रो भद्रङ्करो भानुः पुण्यश्रवणकीर्तनः ।
गदाधरो गदध्वंसी गम्भीरो गानलोलुपः ॥ १२१ ॥

तेजसस्तेजसां राशिः त्रिदशस्त्रिदशार्चितः ।
वासुदेवो वसुभद्रो वदान्यो वल्गुदर्शनः ॥ १२२ ॥

देवकीनन्दनः स्रग्वी सीमातीतविभूतिमान् ।
वासवो वासराधीशः गुरुवायुपुरेश्वरः ॥ १२३ ॥

यमो यशस्वी युक्तश्च योगनिद्रापरायणः ।
सूर्यः सुरार्यमार्कश्च सर्वसन्तापनाशकः ॥ १२४ ॥

शान्ततेजो महारौद्रः सौम्यरूपोऽभयङ्करः ।
भास्वान् विवस्वान् सप्ताश्वः अन्धकारविपाटकः ॥ १२५ ॥

तपनः सविता हंसः चिन्तामणिरहर्पतिः ।
अरुणो मिहिरो मित्रः नीहारक्लेदनाशकः ॥ १२६ ॥

आदित्यो हरिदश्वश्च मोहलोभविनाशकः ।
कान्तः कान्तिमतां कान्तिः छायानाथो दिवाकरः ॥ १२७ ॥

स्थावरजङ्गमगुरुः खद्योतो लोकबान्धवः ।
कर्मसाक्षी जगच्चक्षुः कालरूपः कृपानिधिः ॥ १२८ ॥

सत्त्वमूर्तिस्तत्त्वमयः सत्यरूपो दिवस्पतिः ।
शुभ्रांशुश्चन्द्रमा चन्द्रः ओषधीशो निशापतिः ॥ १२९ ॥

मृगाङ्को माः क्षपानाथः नक्षत्रेशः कलानिधिः ।
अङ्गारको लोहितांशुः कुजो भौमो महीसुतः ॥ १३० ॥

रौहिणेयो बुधः सौम्यः सर्वविद्याविधायकः ।
वाचस्पतिर्गुरुर्जीवः सुराचार्यो बृहस्पतिः ॥ १३१ ॥

उशना भार्गवः काव्यः कविः शुक्रोऽसुरगुरुः ।
सूर्यपुत्रो शनिर्मन्दः सर्वभक्षः शनैश्चरः ॥ १३२ ॥

विधुन्तुदः तमो राहुः शिखी केतुर्विरामदः ।
नवग्रहस्वरूपश्च ग्रहकोपनिवारकः ॥ १३३ ॥

दशानाथः प्रीतिकरः मापको मङ्गलप्रदः ।
द्विहस्तश्च महाबाहुः कोटिकोटिभुजैर्युतः ॥ १३४ ॥

एकमुखो बहुमुखः बहुसाह्रसनेत्रवान् ।
बन्धकारी बन्धहीनः संसारी बन्धमोचकः ॥ १३५ ॥

ममतारूपोऽहम्बुद्धिः कृतज्ञः काममोहितः ।
नानामूर्तिधरः शक्तिः भिन्नदेवस्वरूपधृक् ॥ १३६ ॥

सर्वभूतहरः स्थाणुः शर्वो भीमः सदाशिवः ।
पशुपतिः पाशहीनः जटी चर्मी पिनाकवान् ॥ १३७ ॥

विनायको लम्बोदरः हेरम्बो विघ्ननाशकः ।
एकदन्तो महाकायः सिद्धिबुद्धिप्रदायकः ॥ १३८ ॥

गुहः स्कन्दो महासेनः विशाखः शिखिवाहनः ।
षडाननो बाहुलेयः कुमारः क्रौञ्चभञ्जकः ॥ १३९ ॥

आखण्डलो सहस्राक्षः वलारातिश्शचीपतिः ।
सुत्रामा गोत्रभिद्वज्री ऋभुक्षा वृत्रहा वृषा ॥ १४० ॥

ब्रह्मा प्रजापतिर्धाता पद्मयोनिः पितामहः ।
सृष्टिकर्ता सुरज्येष्ठः विधाता विश्वसृट् विधिः ॥ १४१ ॥

प्रद्युम्नो मदनो कामः पुष्पबाणो मनोभवः ।
लक्ष्मीपुत्रो मीनकेतुरनङ्गः पञ्चशरः स्मरः ॥ १४२ ॥

कृष्णपुत्रो शर्वजेता इक्षुचापो रतिप्रियः ।
शम्बरघ्नो विश्वजिष्णुर्विश्वभ्रमणकारकः ॥ १४३ ॥

बर्हिः शुष्मा वायुसखः आश्रयाशो विभावसुः ।
ज्वालामाली कृष्णवर्त्मा हुतभुक् दहनः शुची ॥ १४४ ॥

अनिलः पवनो वायुः पृषदश्वः प्रभञ्जनः ।
वातः प्राणो जगत्प्राणः गन्धवाहः सदागतिः ॥ १४५ ॥

पाशायुधो नदीकान्तः वरुणो यादसाम्पतिः ।
राजराजो यक्षराजः पौलस्त्यो नरवाहनः ॥ १४६ ॥

निधीशः त्र्यम्बकसखः एकपिङ्गो धनेश्वरः ।
देवेशो जगदाधारः आदिदेवः परात्परः ॥ १४७ ॥

महात्मा परमात्मा च परमानन्ददायकः ।
धरापतिः स्वर्पतिश्च विद्यानाथो जगत्पिता ॥ १४८ ॥

पद्महस्तः पद्ममाली पद्मशोभिपदद्वयः ।
मधुवैरिः कैटभारिः वेदधृक् वेदपालकः ॥ १४९ ॥

चण्डमुण्डशिरच्छेत्ता महिषासुरमर्दकः ।
महाकाळीरूपधरः चामुण्डीरूपधारकः ॥ १५० ॥

निशुम्भशुम्भसंहर्ता रक्तबीजासुहारकः ।
भण्डासुरनिषूदको लळितावेषधारकः ॥ १५१ ॥

ऋषभो नाभिपुत्रश्च इन्द्रदौष्ट्यप्रशामकः ।
अव्यक्तो व्यक्तरूपश्च नाशहीनो विनाशकृत् ॥ १५२ ॥

कर्माध्यक्षो गुणाध्यक्षः भूतग्रामविसर्जकः ।
क्रतुर्यज्ञः हुतो मन्त्रः पिता माता पितामहः ॥ १५३ ॥

वेद्यो वेदो गतिर्भर्ता साक्षी कारक वेदविद् ।
भोक्ता भोज्यः भुक्तिकर्म भोज्याभोज्यविवेचकः ॥ १५४ ॥

सदाचारो दुराचारः शुभाशुभफलप्रदः ।
नित्योऽनित्यः स्थिरश्चलः दृश्यादृश्यः श्रुताश्रुतः ॥ १५५ ॥

आदिमध्यान्तहीनश्च देही देहो गुणाश्रयः ।
ज्ञानः ज्ञेयः परिज्ञाता ध्यानः ध्याता परिध्येयः ॥ १५६ ॥

अविभक्तो विभक्तश्च पृथग्रूपो गुणाश्रितः ।
प्रवृत्तिश्च निवृत्तिश्च प्रकृतिर्विकृतिरूपधृक् ॥ १५७ ॥

बन्धनो बन्धकर्ता च सर्वबन्धविपाटकः ।
पूजितः पूजकश्चैव पूजाकर्मविधायकः ॥ १५८ ॥

वैकुण्ठवासः स्वर्वासः विकुण्ठहृदयालयः ।
ब्रह्मबीजो विश्वबिन्दुर्जडजीवविभाजकः ॥। १५९ ॥

पिण्डाण्डस्थः परन्धामः शब्दब्रह्मस्वरूपकः ।
आधारषट्कनिलयः जीवव्यापृतिचोदकः ॥ १६० ॥

अनन्तरूपो जीवात्मा तिग्मतेजाः स्वयम्भवः ॥

अनाद्यन्तः कालरूपः गुरुवायूपुरेश्वरः ॥ १६१ ॥

गूरुर्गुरुतमो गम्यो गन्धर्वगणवन्दितः ।
रुक्मिणीवल्लभः शौरिर्बलरामसहोदरः ॥ १६२ ॥

परमः परमोदारः पन्नगाशनवाहनः ।
वनमाली वर्धमानः वल्लवीवल्लभो वशी ॥ १६३ ॥

नन्दसूनुर्नित्यतृप्तः नष्टलाभविवर्जितः ।
पुरन्दरः पुष्कराक्षः योगिहृत्कमलालयः ॥ १६४ ॥

रेणुकातनयो रामः कार्तवीर्यकुलान्तकः ।
शरण्यः शरणः शान्तः शाश्वतः स्वस्तिदायकः ॥ १६५ ॥

रोगघ्नः सर्वपापघ्नः कर्मदोषभयापहः ।
गभस्तिमाली गर्वघ्नो गर्गशिष्यो गवप्रियः ॥ १६६ ॥

तापसो तापशमनः ताण्डवप्रियनन्दितः ।
पङ्क्तिस्यन्दनपुत्रश्च कौसल्यानन्दवर्धनः ॥ १६७ ॥

प्रथितः प्रग्रहः प्राज्ञः प्रतिबन्धनिवारकः ।
शत्रुञ्जयो शत्रुहीनः शरभङ्गगतिप्रदः ॥ १६८ ॥

मङ्गलो मङ्गलाकान्तः सर्वमङ्गलमङ्गलः ।
यज्ञमूर्तिर्विश्वमूर्तिरायुरारोग्यसौख्यदः ॥ १६९ ॥

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमुलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते ! कृष्ण ! कारुण्यसिन्धो !
हृत्वा निश्शेषपापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥

इति गुरुवायुरप्पन् सहस्रनामस्तोत्रं समाप्तम् ।

Also Read 1000 Names of Guruvayurappan:

1000 Names of Guruvayurappa or Narayaniya or Rogahara | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Guruvayurappa or Narayaniya or Rogahara | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top