Templesinindiainfo

Best Spiritual Website

1000 Names of Shiva | Sahasranama Stotram Lyrics in English

Shiva Sahasranama Stotram Lyrics in English:

॥ srisivasahasranamastotram ॥
mahabharatantargatam

tatah sa prayato bhutva mama tata yudhisthira ।
pranjalih praha viprarsirnamasangrahamaditah ॥ 1 ॥

upamanyuruvaca
brahmaproktairrsiproktairvedavedangasambhavaih ।
sarvalokesu vikhyatam stutyam stosyami namabhih ॥ 2 ॥

mahadbhirvihitaih satyaih siddhaih sarvarthasadhakaih ।
rsina tandina bhaktya krtairvedakrtatmana ॥ 3 ॥

yathoktaih sadhubhih khyatairmunibhistattvadarsibhih ।
pravaram prathamam svargyam sarvabhutahitam subham ॥ 4 ॥

sruteh sarvatra jagati brahmalokavataritaih ।
satyaistatparamam brahma brahmaproktam sanatanam ।
vaksye yadukulasrestha srnusvavahito mama ॥ 5 ॥

varayainam bhavam devam bhaktastvam paramesvaram ।
tena te sravayisyami yattadbrahma sanatanam ॥ 6 ॥

na sakyam vistaratkrtsnam vaktum sarvasya kenacit ।
yuktenapi vibhutinamapi varsasatairapi ॥ 7 ॥

yasyadirmadhyamantam ca surairapi na gamyate ।
kastasya saknuyadvaktum gunankartsnyena madhava ॥ 8 ॥

kintu devasya mahatah sanksiptarthapadaksaram ।
saktitascaritam vaksye prasadattasya dhimatah ॥ 9 ॥

aprapya tu tato’nujnam na sakyah stotumisvarah ।
yada tenabhyanujnatah stuto vai sa tada maya ॥ 10 ॥

anadinidhanasyaham jagadyonermahatmanah ।
namnam kancitsamuddesam vaksyamyavyaktayoninah ॥ 11 ॥

varadasya varenyasya visvarupasya dhimatah ।
srnu namnam cayam krsna yaduktam padmayonina ॥ 12 ॥

dasa namasahasrani yanyaha prapitamahah ।
tani nirmathya manasa dadhno ghrtamivoddhrtam ॥ 13 ॥

gireh saram yatha hema puspasaram yatha madhu ।
ghrtatsaram yatha mandastathaitatsaramuddhrtam। 14 ॥

sarvapapapahamidam caturvedasamanvitam ।
prayatnenadhigantavyam dharyam ca prayatatmana ॥ 15 ॥

mangalyam paustikam caiva raksoghnam pavanam mahat ॥ 16 ॥

idam bhaktaya datavyam sraddadhanastikaya ca ।
nasraddadhanarupaya nastikayajitatmane ॥ 17 ॥

yascabhyasuyate devam karanatmanamisvaram ।
sa krsna narakam yati sahapurvaih sahatmajaih ॥ 18 ॥

idam dhyanamidam yogamidam dhyeyamanuttamam ।
idam japyamidam jnanam rahasyamidamuttam ॥ 19 ॥

yam jnatva antakale’pi gaccheta paramam gatim ।
pavitram mangalam medhyam kalyanamidamuttamam ॥ 20 ॥

idam brahma pura krtva sarvalokapitamahah ।
sarvastavanam rajatve divyanam samakalpayat ॥ 21 ॥

tada prabhrti caivayamisvarasya mahatmanah ।
stavaraja iti khyato jagatyamarapujitah ॥ 22 ॥

brahmalokadayam svarge stavarajo’vataritah ।
yatastandih pura prapa tena tandikrto’bhavat ॥ 23 ॥

svargaccaivatra bhurlokam tandina hyavataritah ।
sarvamangalamangalyam sarvapapapranasanam ॥ 24 ॥

nigadisye mahabaho stavanamuttamam stavam ।
brahmanamapi yadbrahma paranamapi yatparam ॥ 25 ॥

tejasamapi yattejastapasamapi yattapah ।
santinamapi ya santirdyutinamapi ya dyutih ॥ 26 ॥

dantanamapi yo danto dhimatamapi ya ca dhih ।
devanamapi yo devo rsinamapi yastvrsih ॥ 27 ॥

yajnanamapi yo yajnah sivanamapi yah sivah ।
rudranamapi yo rudrah prabha prabhavatamapi ॥ 28 ॥

yoginamapi yo yogi karananam ca karanam ।
yato lokah sambhavanti na bhavanti yatah punah ॥ 29 ॥

sarvabhutatmabhutasya harasyamitatejasah ।
astottarasahasram tu namnam sarvasya me srnu ।
yacchrutva manujavyaghra sarvankamanavapsyasi ॥ 30 ॥

(atha sahasranamastotram ।)
sthirah sthanuh prabhurbhimah pravaro varado varah । var prabhurbhanuh
sarvatma sarvavikhyatah sarvah sarvakaro bhavah ॥ 31 ॥

jati carmi sikhi khadgi sarvangah sarvabhavanah । var sikhandi ca
harasca harinaksasca sarvabhutaharah prabhuh ॥ 32 ॥

pravrttisca nivrttisca niyatah sasvato dhruvah ।
smasanavasi bhagavankhacaro gocaro’rdanah ॥ 33 ॥

abhivadyo mahakarma tapasvi bhutabhavanah ।
unmattavesapracchannah sarvalokaprajapatih ॥ 34 ॥

maharupo mahakayo vrsarupo mahayasah ।
mahatma sarvabhutatma visvarupo mahahanuh ॥ 35 ॥

lokapalo’ntarhitatma prasado hayagardabhih ।
pavitram ca mahamscaiva niyamo niyamasritah ॥ 36 ॥

sarvakarma svayambhuta adiradikaro nidhih ।
sahasrakso visalaksah somo naksatrasadhakah ॥ 37 ॥

candrah suryah sanih keturgraho grahapatirvarah ।
atriratryanamaskarta mrgabanarpano’naghah ॥ 38 ॥

mahatapa ghoratapa adino dinasadhakah ।
samvatsarakaro mantrah pramanam paramam tapah ॥ 39 ॥

yogi yojyo mahabijo mahareta mahabalah ।
suvarnaretah sarvajnah subijo bijavahanah ॥ 40 ॥

dasabahustvanimiso nilakantha umapatih ।
visvarupah svayamsrestho balaviro balo ganah ॥ 41 ॥ var balaviro’balo
ganakarta ganapatirdigvasah kama eva ca ।
mantravitparamo mantrah sarvabhavakaro harah ॥ 42 ॥

kamandaludharo dhanvi banahastah kapalavan ।
asani sataghni khadgi pattisi cayudhi mahan ॥ 43 ॥

sruvahastah surupasca tejastejaskaro nidhih ।
usnisi ca suvaktrasca udagro vinatastatha ॥ 44 ॥

dirghasca harikesasca sutirthah krsna eva ca ।
srgalarupah siddhartho mundah sarvasubhankarah ॥ 45 ॥

ajasca bahurupasca gandhadhari kapardyapi ।
urdhvareta urdhvalinga urdhvasayi nabhahsthalah ॥ 46 ॥

trijati ciravasasca rudrah senapatirvibhuh ।
ahascaro naktancarastigmamanyuh suvarcasah ॥ 47 ॥

gajaha daityaha kalo lokadhata gunakarah ।
simhasardularupasca ardracarmambaravrtah ॥ 48 ॥

kalayogi mahanadah sarvakamascatuspathah ।
nisacarah pretacari bhutacari mahesvarah ॥ 49 ॥

bahubhuto bahudharah svarbhanuramito gatih ।
nrtyapriyo nityanarto nartakah sarvalalasah ॥ 50 ॥

ghoro mahatapah paso nityo giriruho nabhah ।
sahasrahasto vijayo vyavasayo hyatandritah ॥ 51 ॥

adharsano dharsanatma yajnaha kamanasakah ।
daksayagapahari ca susaho madhyamastatha ॥ 52 ॥

tejopahari balaha mudito’rtho’jito’varah । var ‘jito varah
gambhiraghosa gambhiro gambhirabalavahanah ॥ 53 ॥

nyagrodharupo nyagrodho vrksaparnasthitirvibhuh । var vrksakarna
sutiksnadasanascaiva mahakayo mahananah ॥ 54 ॥

visvakseno hariryajnah samyugapidavahanah ।
tiksnatapasca haryasvah sahayah karmakalavit ॥ 55 ॥

visnuprasadito yajnah samudro vadavamukhah ।
hutasanasahayasca prasantatma hutasanah ॥ 56 ॥

ugrateja mahateja janyo vijayakalavit ।
jyotisamayanam siddhih sarvavigraha eva ca ॥ 57 ॥

sikhi mundi jati jvali murtijo murdhago bali ।
venavi panavi tali khali kalakatankatah ॥ 58 ॥

naksatravigrahamatirgunabuddhirlayo gamah । var layo’gamah
prajapatirvisvabahurvibhagah sarvagomukhah ॥ 59 ॥ var sarvago’mukhah
vimocanah susarano hiranyakavacodbhavah ॥ var susarano
medhrajo balacari ca mahicari srutastatha ॥ 60 ॥

sarvaturyaninadi ca sarvatodyaparigrahah ।
vyalarupo guhavasi guho mali tarangavit ॥ 61 ॥

tridasastrikaladhrkkarmasarvabandhavimocanah ।
bandhanastvasurendranam yudhi satruvinasanah ॥ 62 ॥

sankhyaprasado durvasah sarvasadhunisevitah ।
praskandano vibhagajno atulyo yajnabhagavit ॥ 63 ॥

sarvavasah sarvacari durvasa vasavo’marah ।
haimo hemakaro yajnah sarvadhari dharottamah ॥ 64 ॥

lohitakso mahaksasca vijayakso visaradah ।
sangraho nigrahah karta sarpaciranivasanah ॥ 65 ॥

mukhyo’mukhyasca dehasca kahalih sarvakamadah । var mukhyo mukhyasca
sarvakasaprasadasca subalo balarupadhrt ॥ 66 ॥

sarvakamavarascaiva sarvadah sarvatomukhah ।
akasanirvirupasca nipati hyavasah khagah ॥ 67 ॥

raudrarupom’suradityo bahurasmih suvarcasi ।
vasuvego mahavego manovego nisacarah ॥ 68 ॥

sarvavasi sriyavasi upadesakaro’karah ।
muniratmaniralokah sambhagnasca sahasradah ॥ 69 ॥

paksi ca paksarupasca atidipto visampatih ।
unmado madanah kamo hyasvattho’rthakaro yasah ॥ 70 ॥

vamadevasca vamasca pragdaksinasca vamanah ।
siddhayogi maharsisca siddharthah siddhasadhakah ॥ 71 ॥

bhiksusca bhiksurupasca vipano mrduravyayah ।
mahaseno visakhasca sastibhago gavampatih ॥ 72 ॥

vajrahastasca viskambhi camustambhana eva ca ।
vrttavrttakarastalo madhurmadhukalocanah ॥ 73 ॥

vacaspatyo vajasano nityamasramapujitah ।
brahmacari lokacari sarvacari vicaravit ॥ 74 ॥

isana isvarah kalo nisacari pinakavan ।
nimittastho nimittam ca nandirnandikaro harih ॥ 75 ॥

nandisvarasca nandi ca nandano nandivardhanah ।
bhagahari nihanta ca kalo brahma pitamahah ॥ 76 ॥

caturmukho mahalingascarulingastathaiva ca ।
lingadhyaksah suradhyakso yogadhyakso yugavahah ॥ 77 ॥

bijadhyakso bijakarta avyatma’nugato balah ।
itihasah sakalpasca gautamo’tha nisakarah ॥ 78 ॥

dambho hyadambho vaidambho vasyo vasakarah kalih ।
lokakarta pasupatirmahakarta hyanausadhah ॥ 79 ॥

aksaram paramam brahma balavacchakra eva ca ।
nitirhyanitih suddhatma suddho manyo gatagatah ॥ 80 ॥

bahuprasadah susvapno darpano’tha tvamitrajit ।
vedakaro mantrakaro vidvansamaramardanah ॥ 81 ॥

mahameghanivasi ca mahaghoro vasikarah ।
agnirjvalo mahajvalo atidhumro huto havih ॥ 82 ॥

vrsanah sankaro nityam varcasvi dhumaketanah । var nityavarcasvi
nilastathangalubdhasca sobhano niravagrahah ॥ 83 ॥

svastidah svastibhavasca bhagi bhagakaro laghuh ।
utsangasca mahangasca mahagarbhaparayanah ॥ 84 ॥

krsnavarnah suvarnasca indriyam sarvadehinam ।
mahapado mahahasto mahakayo mahayasah ॥ 85 ॥

mahamurdha mahamatro mahanetro nisalayah ।
mahantako mahakarno mahosthasca mahahanuh ॥ 86 ॥

mahanaso mahakamburmahagrivah smasanabhak ।
mahavaksa mahorasko hyantaratma mrgalayah ॥ 87 ॥

lambano lambitosthasca mahamayah payonidhih ।
mahadanto mahadamstro mahajihvo mahamukhah ॥ 88 ॥

mahanakho maharoma mahakeso mahajatah ।
prasannasca prasadasca pratyayo girisadhanah ॥ 89 ॥

snehano’snehanascaiva ajitasca mahamunih ।
vrksakaro vrksaketuranalo vayuvahanah ॥ 90 ॥

gandali merudhama ca devadhipatireva ca ।
atharvasirsah samasya rksahasramiteksanah ॥ 91 ॥

yajuhpadabhujo guhyah prakaso jangamastatha ।
amogharthah prasadasca abhigamyah sudarsanah ॥ 92 ॥

upakarah priyah sarvah kanakah kancanacchavih ।
nabhirnandikaro bhavah puskarasthapatih sthirah ॥ 93 ॥

dvadasastrasanascadyo yajno yajnasamahitah ।
naktam kalisca kalasca makarah kalapujitah ॥ 94 ॥

sagano ganakarasca bhutavahanasarathih ।
bhasmasayo bhasmagopta bhasmabhutastarurganah ॥ 95 ॥

lokapalastatha loko mahatma sarvapujitah । var lokapalastatha’loko
suklastrisuklah sampannah sucirbhutanisevitah ॥ 96 ॥

asramasthah kriyavastho visvakarmamatirvarah ।
visalasakhastamrostho hyambujalah suniscalah ॥ 97 ॥

kapilah kapisah sukla ayuscaivi paro’parah ।
gandharvo hyaditistarksyah suvijneyah susaradah ॥ 98 ॥

parasvadhayudho deva anukari subandhavah ।
tumbavino mahakrodha urdhvareta jalesayah ॥ 99 ॥

ugro vamsakaro vamso vamsanado hyaninditah ।
sarvangarupo mayavi suhrdo hyanilo’nalah ॥ 100 ॥

bandhano bandhakarta ca subandhanavimocanah ।
sa yajnarih sa kamarirmahadamstro mahayudhah ॥ 101 ॥

bahudhaninditah sarvah sankarah sankaro’dhanah । var sankaro’naghah
amareso mahadevo visvadevah surariha ॥ 102 ॥

ahirbudhnyo’nilabhasca cekitano havistatha ।
ajaikapacca kapali trisankurajitah sivah ॥ 103 ॥

dhanvantarirdhumaketuh skando vaisravanastatha ।
dhata sakrasca visnusca mitrastvasta dhruvo dharah ॥ 104 ॥

prabhavah sarvago vayuraryama savita ravih । var sarvagovayuraryama
usangusca vidhata ca mandhata bhutabhavanah ॥ 105 ॥

vibhurvarnavibhavi ca sarvakamagunavahah ।
padmanabho mahagarbhascandravaktro’nilo’nalah ॥ 106 ॥

balavamscopasantasca puranah punyacancuri ।
kurukarta kuruvasi kurubhuto gunausadhah ॥ 107 ॥

sarvasayo darbhacari sarvesam praninam patih ।
devadevah sukhasaktah sadasatsarvaratnavit ॥ 108 ॥

kailasagirivasi ca himavadgirisamsrayah ।
kulahari kulakarta bahuvidyo bahupradah ॥ 109 ॥

vanijo vardhaki vrkso bakulascandanaschadah ।
saragrivo mahajatruralolasca mahausadhah ॥ 110 ॥

siddharthakari siddharthaschandovyakaranottarah ।
simhanadah simhadamstrah simhagah simhavahanah ॥ 111 ॥

prabhavatma jagatkalasthalo lokahitastaruh ।
sarango navacakrangah ketumali sabhavanah ॥ 112 ॥

bhutalayo bhutapatirahoratramaninditah ॥ 113 ॥

vahita sarvabhutanam nilayasca vibhurbhavah ।
amoghah samyato hyasvo bhojanah pranadharanah ॥ 114 ॥ var pranadharakah

dhrtimanmatimandaksah satkrtasca yugadhipah ।
gopalirgopatirgramo gocarmavasano harih। 115 ॥

hiranyabahusca tatha guhapalah pravesinam ।
prakrstarirmahaharso jitakamo jitendriyah ॥ 116 ॥

gandharasca suvasasca tapahsakto ratirnarah ।
mahagito mahanrtyo hyapsaroganasevitah ॥ 117 ॥

mahaketurmahadhaturnaikasanucarascalah ।
avedaniya adesah sarvagandhasukhavahah ॥ 118 ॥

toranastarano vatah paridhi patikhecarah ।
samyogo vardhano vrddho ativrddho gunadhikah ॥ 119 ॥

nitya atmasahayasca devasurapatih patih ।
yuktasca yuktabahusca devo divi suparvanah ॥ 120 ॥

asadhasca susandhasca dhruvo’tha harino harah ।
vapuravartamanebhyo vasusrestho mahapathah ॥ 121 ॥

sirohari vimarsasca sarvalaksanalaksitah ।
aksasca rathayogi ca sarvayogi mahabalah ॥ 122 ॥

samamnayo’samamnayastirthadevo maharathah ।
nirjivo jivano mantrah subhakso bahukarkasah ॥ 123 ॥

ratnaprabhuto ratnango maharnavanipanavit ।
mulam visalo hyamrto vyaktavyaktastaponidhih ॥ 124 ॥

arohano’dhirohasca siladhari mahayasah ।
senakalpo mahakalpo yogo yugakaro harih ॥ 125 ॥

yugarupo maharupo mahanagahano vadhah ।
nyayanirvapanah padah pandito hyacalopamah ॥ 126 ॥

bahumalo mahamalah sasi harasulocanah ।
vistaro lavanah kupastriyugah saphalodayah ॥ 127 ॥

trilocano visannango manividdho jatadharah ।
bindurvisargah sumukhah sarah sarvayudhah sahah ॥ 128 ॥

nivedanah sukhajatah sugandharo mahadhanuh ।
gandhapali ca bhagavanutthanah sarvakarmanam ॥ 129 ॥

manthano bahulo vayuh sakalah sarvalocanah ।
talastalah karasthali urdhvasamhanano mahan ॥ 130 ॥

chatram succhatro vikhyato lokah sarvasrayah kramah ।
mundo virupo vikrto dandi kundi vikurvanah। 131 ॥

haryaksah kakubho vajro satajihvah sahasrapat ।
sahasramurdha devendrah sarvadevamayo guruh ॥ 132 ॥

sahasrabahuh sarvangah saranyah sarvalokakrt ।
pavitram trikakunmantrah kanisthah krsnapingalah। 133 ॥

brahmadandavinirmata sataghnipasasaktiman ।
padmagarbho mahagarbho brahmagarbho jalodbhavah ॥ 134 ॥

gabhastirbrahmakrdbrahmi brahmavidbrahmano gatih ।
anantarupo naikatma tigmatejah svayambhuvah ॥ 135 ॥

urdhvagatma pasupatirvataramha manojavah ।
candani padmanalagrah surabhyuttarano narah ॥ 136 ॥

karnikaramahasragvi nilamaulih pinakadhrt ।
umapatirumakanto jahnavidhrgumadhavah ॥ 137 ॥

varo varaho varado varenyah sumahasvanah ।
mahaprasado damanah satruha svetapingalah ॥ 138 ॥

pitatma paramatma ca prayatatma pradhanadhrt ।
sarvaparsvamukhastryakso dharmasadharano varah ॥ 139 ॥

caracaratma suksmatma amrto govrsesvarah ।
sadhyarsirvasuradityo vivasvansavita’mrtah 140 ॥

vyasah sargah susanksepo vistarah paryayo narah ।
rtu samvatsaro masah paksah sankhyasamapanah ॥ 141 ॥

kala kastha lava matra muhurtahahksapah ksanah ।
visvaksetram prajabijam lingamadyastu nirgamah ॥ 142 ॥

sadasadvyaktamavyaktam pita mata pitamahah ।
svargadvaram prajadvaram moksadvaram trivistapam ॥ 143 ॥

nirvanam hladanascaiva brahmalokah para gatih ।
devasuravinirmata devasuraparayanah ॥ 144 ॥

devasuragururdevo devasuranamaskrtah ।
devasuramahamatro devasuganasrayah ॥ 145 ॥

devasuraganadhyakso devasuraganagranih ।
devatidevo devarsirdevasuravarapradah ॥ 146 ॥

devasuresvaro visvo devasuramahesvarah ।
sarvadevamayo’cintyo devatatma”tmasambhavah ॥ 147 ॥

udbhittrivikramo vaidyo virajo nirajo’marah ॥

idyo hastisvaro vyaghro devasimho nararsabhah ॥ 148 ॥

vibudho’gravarah suksmah sarvadevastapomayah ।
suyuktah sobhano vajri prasanam prabhavo’vyayah ॥ 149 ॥

guhah kanto nijah sargah pavitram sarvapavanah ।
srngi srngapriyo babhru rajarajo niramayah ॥ 150 ॥

abhiramah suragano viramah sarvasadhanah ।
lalatakso visvadevo harino brahmavarcasah ॥ 151 ॥

sthavaranam patiscaiva niyamendriyavardhanah ।
siddharthah siddhabhutartho’cintyah satyavratah sucih ॥ 152 ॥

vratadhipah param brahma bhaktanam parama gatih ।
vimukto muktatejasca srimansrivardhano jagat ॥ 153 ॥

(iti sahasranamastotram । )

yatha pradhanam bhagavaniti bhaktya stuto maya ।
yanna brahmadayo deva vidustattvena narsayah ।
stotavyamarcyam vandyam ca kah stosyati jagatpatim ॥ 154 ॥

bhaktim tvevam puraskrtya maya yajnapatirvibhuh ।
tato’bhyanujnam samprapya stuto matimatam varah ॥ 155 ॥

sivamebhih stuvandevam namabhih pustivardhanaih ।
nityayuktah sucirbhaktah prapnotyatmanamatmana ॥ 156 ॥

etaddhi paramam brahma param brahmadhigacchati ॥ 157 ॥

rsayascaiva devasca stuvantyetena tatparam ॥ 158 ॥

stuyamano mahadevastusyate niyatatmabhih ।
bhaktanukampi bhagavanatmasamsthakaro vibhuh ॥ 159 ॥

tathaiva ca manusyesu ye manusyah pradhanatah ।
astikah sraddhadhanasca bahubhirjanmabhih stavaih ॥ 160 ॥

bhaktya hyananyamisanam param devam sanatanam ।
karmana manasa vaca bhavenamitatejasah ॥ 161 ॥

sayana jagramanasca vrajannupavisamstatha ।
unmisannimisamscaiva cintayantah punahpanah ॥ 162 ॥

srnvantah sravayantasca kathayantasca te bhavam ।
stuvantah stuyamanasca tusyanti ca ramanti ca ॥ 163 ॥

janmakotisahasresu nanasamsarayonisu ।
jantorvigatapapasya bhave bhaktih prajayate ॥ 164 ॥

utpanna ca bhave bhaktirananya sarvabhavatah ।
bhavinah karane casya sarvayuktasya sarvatha ॥ 165 ॥

etaddevesu dusprapam manusyesu na labhyate ।
nirvighna niscala rudre bhaktiravyabhicarini ॥ 166 ॥

tasyaiva ca prasadena bhaktirutpadyate nṝnam ।
yena yanti param siddhim tadbhagavatacetasah ॥ 167 ॥ var ye na

ye sarvabhavanugatah prapadyante mahesvaram ।
prapannavatsalo devah samsarattansamuddharet ॥ 168 ॥

evamanye vikurvanti devah samsaramocanam ।
manusyanamrte devam nanya saktistapobalam ॥ 169 ॥

iti tenendrakalpena bhagavansadasatpatih ।
krttivasah stutah krsna tandina subhabuddhina ॥ 170 ॥

stavametam bhagavato brahma svayamadharayat ।
giyate ca sa buddhyeta brahma sankarasannidhau ॥ 171 ॥

idam punyam pavitram ca sarvada papanasanam ।
yogadam moksadam caiva svargadam tosadam tatha ॥ 172 ॥

evametatpathante ya ekabhaktya tu sankaram ।
ya gatih sankhyayoganam vrajantyetam gatim tada ॥ 173 ॥

stavametam prayatnena sada rudrasya sannidhau ।
abdamekam caredbhaktah prapnuyadipsitam phalam ॥ 174 ॥

etadrahasyam paramam brahmano hrdi samsthitam ।
brahma provaca sakraya sakrah provaca mrtyave ॥ 175 ॥

mrtyuh provaca rudrebhyo rudrebhyastandimagamat ।
mahata tapasa praptastandina brahmasadmani ॥ 176 ॥

tandih provaca sukraya gautamaya ca bhargavah ।
vaivasvataya manave gautamah praha madhava ॥ 177 ॥

narayanaya sadhyaya samadhisthaya dhimate ।
yamaya praha bhagavansadhyo narayano’cyutah ॥ 178 ॥

naciketaya bhagavanaha vaivasvato yamah ।
markandeyaya varsneya naciketo’bhyabhasata ॥ 179 ॥

markandeyanmaya prapto niyamena janardana ।
tavapyahamamitraghna stavam dadyam hyavisrutam ॥ 180 ॥

svargyamarogyamayusyam dhanyam vedena sammitam ।
nasya vighnam vikurvanti danava yaksaraksasah ॥ 181 ॥

pisaca yatudhana va guhyaka bhujaga api ।
yah patheta sucih partha brahmacari jitendriyah ।
abhagnayogo varsam tu so’svamedhaphalam labhet ॥ 182 ॥

iti srimanmahabharate anusasanaparvani danadharmaparvani
astacatvarimso’dhyayah ॥ 48 ॥

srimahadevasahasranamastotram samaptam ।
srikrsnarpanamastu ।
srisivarpanamastu ।

Also Read 1000 Names of Shiva :

1000 Names of Shiva | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Shiva | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top