Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhavani | Sahasranama Stotram Lyrics in English

Shri Bhavani Sahasranamastotram Lyrics in English:

॥ sribhavanisahasranamastotram ॥

sriganesaya namah ।
kailasa sikhare ramye devadevam mahesvaram ।
dhyanoparatamasinam prasannamukhapaṅkajam ॥ 1 ॥

surasurasiroratnaranjitaṅghriyugam prabhum ।
pranamya sirasa nandi baddhanjalirabhasata ॥ 2 ॥

srinandikesvara uvaca ।
devadeva jagannatha samsayo’sti mahanmama ।
rahasyamekamicchami prastum tvam bhaktavatsala ॥ 3 ॥

devatayastvaya kasyah stotrametaddivanisam ।
pathyate niratam natha tvattah kimaparam mahat ॥ 4 ॥

iti prstastada devo nandikena jagadguruh ।
provaca bhagavaniso vikasannetrapaṅkajah ॥ 5 ॥

isvara uvaca ।
sadhu sadhu gunasrestha prstavanasi mam ca yat ।
skandasyapi ca yadgopyam rahasyam kathayami tat ॥ 6 ॥

pura kalpaksaye lokansisrksurmudhacetanah ।
gunatrayamayi saktirmulaprakrtisamjnita ॥ 7 ॥

tasyamaham samutpannastatvaistairmahadadibhih ।
cetaneti tatah saktirmam kapyaliṅgya tasthusi ॥ 8 ॥

hetussaṅkalpajalasya manodhisthayini subha ।
iccheti parama saktirunmilati tatah param ॥ 9 ॥

tato vagiti vikhyata saktih sabdamayi pura ।
pradurasijjaganmata vedamata sarasvati ॥ 10 ॥

brahmi ca vaisnavi saindri kaumari parvati siva ।
siddhida buddhida santa sarvamaṅgaladayini ॥ 11 ॥

tayaitatsrjyate visvamanadharam ca dharyate ।
tayaitatpalyate sarvam tasyameva praliyate ॥ 12 ॥

arcita pranata dhyata sarvabhavaviniscataih ।
aradhita stuta saiva sarvasiddhipradayini ॥ 13 ॥

tasyascanugrahadeva tameva stutavanaham ।
sahasrairnamarbhirdivyaistrailokya pranipujitaih ॥ 14 ॥

stavenanena santusta mameva prativesa sa ।
tadarabhya maya praptamaisvaryam padamuttamam ॥ 15 ॥

tatprabhavanmaya srstam jagadetaccaracaram ।
sasurasuragandharvayaksaraksasamanavam ॥ 16 ॥

sapannagam sacchikam ca sasailavanakananam ।
sarasigrahanaksatram pancabhutagunanvitam ॥ 17 ॥

nandinnama sahasrena stavenanena sarvada ।
staumyaham paraparasaktim mamanugrahakarinim ॥ 18 ॥

ityuktvoparatam devam caracaragurum vibhum ।
pranamya sirasa nandi provaca paramesvaram ॥ 19 ॥

srinandikesvara uvaca ।
bhagavandevadevesa lokanatha jagatpate ।
bhakto’smi tava daso’smi prasadah kriyatam mayi ॥ 20 ॥

devyah stavamidam punyam durlabham yatsurairapi ।
srotumicchamyaham deva prabhavamapi casya tu ॥ 21 ॥

srnu nandinmahabhaga stavarajamimam subham ।
sahasrairnamarbhirdivyaih siddhidam sukhamoksadam ॥ 22 ॥

sucibhih pratarutthaya pathitavyam samahitaih ।
trikalam sraddhaya yuktairnatah paratarah stava; ॥ 23 ॥

Om asyasribhavaninamasahasrastavarajasya,
sribhagavanmahadeva rsih ,anustupchandah,
adya saktih sribhagavati bhavani devata,
hrim bijam, srim saktih, klim kilakam,
sribhagavatibhavaniprityarthe jape viniyogah ।
atha dhyanam
ardhendumaulimamalamamarabhivandyamambhojapasasrniraktakapalahastam ।
raktaṅgaragarasanabharanantrinetrandhyayecchivasyavanitam vihvalaṅgim ॥ 1 ॥

Om balarkamandalabhasam caturvahum trilocanam ।
pasaṅkusasaram capam dharayantim sivam bhaje ॥ 2 ॥

Om mahavidya jaganmata mahalaksmih sivapriya ।
visnumaya subha santa siddhasiddhasarasvati ॥ 1 ॥

ksama kantih prabha jyotsna parvati sarvamaṅgala ।
hiṅgula candika danta padma laksmirharipriya ॥ 2 ॥

tripura nandini nanda sunanda suravandita ।
yajnavidya mahamaya vedamata sudhadhrtih ॥ 3 ॥

pritiprada prasiddha ca mrdani vindhyavasini ।
siddhavidya mahasaktih prthivi naradasevita ॥ 4 ॥

puruhutapriya kanta kamini padmalocana ।
pralhadini mahamata durga durgatinasini ॥ 5 ॥

jvalamukhi sugotra ca jyotih kumudavasini ।
durgama durlabha vidya svargatih puravasini ॥ 6 ॥

aparna sambari maya madiramrduhasini ।
kulavagisvari nitya nityaklinna krsodari ॥ 7 ॥

kamesvari ca nila ca bhirunda vahrivasini ।
lambodari mahakali vidyavidyesvari tatha ॥ 8 ॥

naresvari ca satya ca sarvasaubhagyavardhini ।
saṅkarsini narasimhi vaisnavi ca mahodari ॥ 9 ॥

katyayani ca campa ca sarvasampattikarini ।
narayani mahanidra yoganidra prabhavati ॥ 10 ॥

prajna paramitaprajna tara madhumati madhuh ।
ksirarnavasudhahara kalika simhavahana ॥ 11 ॥

Omkara ca sudhakara cetana kopanakrtih ।
ardhabindudharadhara visvamata kalavati ॥ 12 ॥

padmavati suvastra ca prabuddha ca sarasvati ।
kundasana jagadvatri buddhamata jinesvari ॥ 13 ॥

jinamata jinendra ca sarada hamsavahana ।
rajalaksmirvasatkara sudhakara sudhotsuka ॥ 14 ॥

rajanitistrayi varta dandanitih kriyavati ।
sadbhutistarini sraddha sadgatih satyaparayana ॥ 15 ॥

sindhurmandakini gaṅga yamuna ca sarasvati ।
godavari vipasa ca kaveri ca satahrada ॥ 16 ॥

sarayuscandrabhaga ca kausiki gandaki sucih ।
narmada karmanasa ca carmanvati ca vedika ॥ 17 ॥

vetravati vitasta ca varada naravahana ।
sati pativrata sadhvi sucaksuh kundavasini ॥ 18 ॥

ekacaksuh sahasraksi susronirbhagamalini ।
senasronih pataka ca suvyuha yuddhakamksini ॥ 19 ॥

patakini dayarambha vipanci pancamapriya ।
para parakalakanta trisaktirmoksadayini ॥ 20 ॥

aindri mahesvari brahmi kaumari kamalasana ।
iccha bhagavati saktih kamadhenuh krpavati ॥ 21 ॥

vajrayudha vajrahasta candi candaparakrama ।
gauri suvarnavarna ca sthitisamharakarini ॥ 22 ॥

ekaneka mahejya ca sata bahurmahabhuja ।
bhujaṅgabhusana bhusa satcakrakramavasini ॥ 23 ॥

satcakrabhedini syama kayastha kayavarjita ।
susmita sumukhi ksama mulaprakrtirisvari ॥ 24 ॥

aja ca bahuvarna ca purusarthaprarvatini ।
rakta nila sita syama krsna pita ca karbura ॥ 25 ॥

ksudha trsna jara vrddha taruni karunalaya ।
kala kastha muhurta ca nimisa kalarupini ॥ 26 ॥

suvarnarasana nasacaksuh sparsavati rasa ।
gandhapriya sugandha ca susparsa ca manogatih ॥ 27 ॥

mrganabhirmrgaksi ca karpuramodadharini ।
padmayonih sukesi ca suliṅga bhagarupini ॥ 28 ॥

yonimudra mahamudra khecari khagagamini ।
madhusrirmadhavi valli madhumatta madoddhata ॥ 29 ॥

mataṅgi sukahasta ca puspabaneksucapini ।
raktambaradharaksiba raktapuspavatamsini ॥ 30 ॥

subhrambaradhara dhira mahasveta vasupriya ।
suveni padmahasta ca muktaharavibhusana ॥ 31 ॥

karpuramodanihsvasa padmini padmamandira ।
khadgini cakrahasta ca bhusundi parighayudha ॥ 32 ॥

capini pasahasta ca trisulavaradharini ।
subana saktihasta ca mayuravaravahana ॥ 33 ॥

varayudhadhara vira virapanamadotkata ।
vasudha vasudhara ca jaya sakambhari siva ॥ 34 ॥

vijaya ca jayanti ca sustani satrunasini ।
antarvati vedasaktirvarada varadharini ॥ 35 ॥

sitala ca susila ca balagrahavinasini ।
kaumari ca suparna ca kamakhya kamavandita ॥ 36 ॥

jalandharadharananta kamarupanivasini ।
kamabijavati satya satyamargaparayana ॥ 37 ॥

sthulamargasthita suksma suksmabuddhiprabodhini ।
satkona ca trikona ca trinetra tripurasundari ॥ 38 ॥

vrsapriya vrsarudha mahisasuraghatini ।
sumbhadarpahara dipta diptapavakasannibha ॥ 39 ॥

kapalabhusana kali kapalamalyadharini ।
kapalakundala dirgha sivaduti ghanadhvanih ॥ 40 ॥

siddhida buddhida nitya satyamargaprabodhini ।
kambugrivavasumati chatracchaya krtalaya ॥ 41 ॥

jagadgarbha kundalini bhujagakarasayini ।
prollasatsaptapadma ca nabhinalamrnalini ॥ 42 ॥

muladhara nirakara vahrikundakrtalaya ।
vayukundasukhasina niradhara nirasraya ॥ 43 ॥

svasocchavasagatirjiva grahini vahnisamsraya ।
vallitantusamutthana sadrasa svadalolupa ॥ 44 ॥

tapasvini tapahsiddhi ssaptadha siddhidayini ।
taponistha tapoyuktah tapasi ca tapahpriya ॥ 45 ॥

saptadhaturmayirmutih saptadhatvantarasraya ।
dehapustirmanahpustirannapustirbaloddhata ॥ 46 ॥

ausadhi vaidyamata ca dravyasaktiprabhavini ।
vaidya vaidyacikitsa ca supathya roganasini ॥ 47 ॥

mrgaya mrgamamsada mrgatvaṅ mrgalocana ।
vagurabandharupa ca bandharupavadhoddhata ॥ 48 ॥

bandi bandistuta karagarabandhavimocini ।
srṅkhala kalaha baddha drdhabandhavimoksini ॥ 49 ॥

ambikambalika camba svaccha sadhujarnacita ।
kauliki kulavidya ca sukula kulapujita ॥ 50 ॥

kalacakrabhrama bhranta vibhramabhramanasini ।
vatyali meghamala ca suvrstih sasyarvadhini ॥ 51 ॥

akara ca ikara ca ukaraukararupini ।
hriṅkara bijarupa ca kliṅkarambaravasini ॥ 52 ॥

sarvaksaramayisaktiraksara varnamalini ।
sindurarunavarna ca sinduratilakapriya ॥ 53 ॥

vasya ca vasyabija ca lokavasyavibhavini ।
nrpavasya nrpaih sevya nrpavasyakarapriya ॥ 54 ॥

mahisa nrpamanya ca nrpanya nrpanandini ।
nrpadharmamayi dhanya dhanadhanyavivardhini ॥ 55 ॥

caturvarnamayimurtiscaturvanaimsca pujita ।
sarvadharmamayisiddhi scaturasramavasini ॥ 56 ॥

brahmani ksatriya vaisya sudra cavaravarnaja ।
vedamargarata yajna vedirvisvavibhavini ॥ 57 ॥

anusastramayi vidya varasastrastradharini ।
sumedha satyamedha ca bhadrakalyaparajita ॥ 58 ॥

gayatri satkrtih sandhya savitri tripadasraya ।
trisandhya tripadi dhatri suparva samagayini ॥ 59 ॥

pancali balika bala balakrida sanatani ।
garbhadharadharasunya garbhasayanivasini ॥ 60 ॥

surarighatini krtya putana ca tilottama ।
lajja rasavati nanda bhavani papanasini ॥ 61 ॥

pattambaradhara gitih sugitirjnanagocara ।
saptasvaramayi tantri sadjamadhyamadhaivata ॥ 62 ॥

murchana gramasamsthana murcha susthanavasini ।
attattahasini preta pretasananivasini ॥ 63 ॥

gitanrtyapriya kama tustida pustida ksama ।
nistha satyapriya prajna lolaksi ca surottama ॥ 64 ॥

savisa jvalini jvala visvamohartinasini ।
satamari mahadevi vaisnavi satapatrika ॥ 65 ॥

visarirnagadamani kurukullya’mrtodbhava ।
bhutabhitihararaksa bhutavesavinasini ॥ 66 ॥

raksoghni raksasi ratrirdirghanidra nivarini ।
candrika candrakantisca suryakantirnisacari ॥ 67 ॥

dakini sakini sisya hakini cakravakini ।
sita sitapriya svaṅga sakala vanadevata ॥ 68 ॥

gururupadhara gurvi mrtyurmari visarada ।
mahamari vinidra ca tandra mrtyuvinasini ॥ 69 ॥

candramandalasaṅkasa candramandalavasini ।
animadigunopeta suspraha kamarupini ॥ 70 ॥

astasiddhiprada praudha dustadanavaghatini ।
anadinidhana pustiscaturbahuscaturmukhi ॥ 71 ॥

catussamudrasayana caturvargaphalaprada ।
kasapuspapratikasa saratkumudalocana ॥ 72 ॥

somasuryagninayana brahmavisnusirvarcita ।
kalyanikamala kanya subha maṅgalacandika ॥ 73 ॥

bhuta bhavya bhavisya ca sailaja sailavasini ।
vamamargarata vama sivavamaṅgavasini ॥ 74 ॥

vamacarapriya tustirlompamudra prabodhini ।
bhutatma paramatma bhutabhavavibhavini ॥ 75 ॥

maṅgala ca susila ca paramarthaprabodhini ।
daksiina daksinamurtih sudiksa ca hariprasuh ॥ 76 ॥

yogini yogayukta ca yogaṅga dhyanasalini ।
yogapattadhara mukta muktanam parama gatih ॥ 77 ॥

narasmihi sujanma ca trivargaphaladayini ।
dharmada dhanada caiva kamada moksadadyutih ॥ 78 ॥

saksini ksanada kamksa daksaja kutarupini ।
ratuh katyayani svaccha succhanda kavipriya ॥ 79 ॥

satyagama bahihstha ca kavyasaktih kavitvada ।
minaputri sati sadhvi mainakabhagini tadit ॥ 80 ॥

saudamini sudama ca sudhama dhamasalini ।
saubhagyadayini dyausca subhaga dyutivardhini ॥ 81 ॥

srikrttivasana caiva kaṅkali kalinasini ।
raktabijavadhodyukta sutanturbijasantatih ॥ 82 ॥

jagajjiva jagadbija jagatrayahitaisini ।
camikararuciscandri saksadya sodasi kala ॥ 83 ॥

yattatpadanubandha ca yaksini dhanadarcita ।
citrini citramaya ca vicitra bhuvanesvari ॥ 84 ॥

camunda mundahasta ca candamundavadhodyata ।
astamyekadasi purna navami ca caturdasi ॥ 85 ॥

uma kalasahasta ca purnakumbhapayodhara ।
abhirurbhairavi bhiru bhima tripurabhairavi ॥ 86 ॥

mahacandi ca raudri ca mahabhairavapujita ।
nirmunda hastinicanda karaladasananana ॥ 87 ॥

karala vikarala ca ghora ghurghuranadini ।
raktadantordhvakesi ca bandhukakusumaruna ॥ 88 ॥

kadambini vipasa ca kasmiri kuṅkumapriya ।
ksantirbahusuvarna ca ratirbahusuvarnada ॥ 89 ॥

mataṅgini vararoha mattamataṅgagamini ।
hamsa hamsagatirhamsi hamsojvalasiroruha ॥ 90 ॥

purnacandramukhi syama smitasya ca sukundala ।
mahisi ca lekhani lekha sulekha lekhakapriya ॥ 91 ॥

saṅkhini saṅkhahasta ca jalastha jaladevata ।
kuruksetra’vanih kasi mathura kancyavantika ॥ 92 ॥

ayodhya dvarika maya tirtha tirthakarapriya ।
tripuskara’prameya ca kosastha kosavasini ॥ 93 ॥

kausiki ca kusavarta kausambi kosavardhini ।
kosada padmakosaksi kausumbhakusumapriya ॥ 94 ॥

totala ca tulakotih kutastha kotarasraya ।
svayambhusca surupa ca svarupa punyavardhini ॥ 95 ॥

tejasvini subhiksa ca balada baladayini ।
mahakosi mahavarta buddhih sadasadatmika ॥ 96 ॥

mahagrahahara saumya visoka sokanasini ।
satviki satvasamstha ca rajasi ca rajovrta ॥ 97 ॥

tamasi ca tamoyukta gunatrayavibhavini ।
avyakta vyaktarupa ca vedavidya ca sambhavi ॥ 98 ॥

saṅkara kalpini kalpa manassaṅkalpasantatih ।
sarvalokamayi saktih sarvasravanagocara ॥ 99 ॥

sarvajnanavati vancha sarvatattvavabodhika ।
jagratisca susuptisca svapnavastha turiyaka ॥ 100 ॥

satvara mandara gatirmanda mandira modadayini ।
manabhumih panapatra panadanakarodyata ॥ 101 ॥

adhurnarunanetra ca kincidavyaktabhasini ।
asapura ca diksa ca daksa diksitapujita ॥ 102 ॥

nagavalli nagakanya bhogini bhogavallabha ।
sarvasastramayi vidya susmrtirdharmavadini ॥ 103 ॥

srutismrtidhara jyestha srestha patalavasini ।
mimamsa tarkavidya ca subhaktirbhaktavatsala ॥ 104 ॥

sunabhiryatanajatirgambhira bhavavarjita ।
nagapasadharamurtiragadha nagakundala ॥ 105 ॥

sucakra cakramadhyastha cakrakonanivasini ।
sarvamantramayi vidya sarvamantraksaravalih ॥ 106 ॥

madhustravastravanti ca bhramari bhramaralika ।
matrmandalamadhyastha matrmandalavasini ॥ 107 ॥

kumara janani krura sumukhi jvaranasini ।
nidhana pancabhutanam bhavasagaratarini ॥ 108 ॥

akrura ca grahavati vigraha grahavarjita ।
rohini bhumigarma ca kalabhuh kalavartini ॥ 109 ॥

kalaṅkarahita nari catuhsasthyabhidhavati ।
atita vidyamana ca bhavini pritimanjari ॥ 110 ॥

sarvasaukhyavatiyuktiraharaparinamini ।
jirna ca jirnavasra ca nutana navavallabha ॥ 111 ॥

ajara ca rajahprita ratiragavivardhini ।
pancavatagatirbhinna pancaslesmasayadhara ॥ 112 ॥

pancapittavatisaktih pancasthanavibhavini ।
udakya ca vrsasyanti bahih prasravini tryaha ॥ 113 ॥

rajahsukradhara saktirjarayurgarbhadharini ।
trikalajna triliṅga ca trimurtistripuravasini ॥ 114 ॥

araga sivatattva ca kamatatvanuragini ।
pracyavaci pratici ca digudici ca digvidigdisa ॥ 115 ॥

ahaṅkrtirahaṅkara bala maya balipriya ।
sukrasrava samidheni susraddha sraddhadevata ॥ 116 ॥

mata matamahi trptih pitumata pitamahi ।
snusa dauhitrini putri pautri naptri sisupriya ॥ 117 ॥

stanada stanadhara ca visvayonih stanandhayi ।
sisutsaṅgadhara dola lola kridabhinandini ॥ 118 ॥

urvasi kadali keka visikha sikhivartini ।
khatvaṅgadharini khatva banapuṅkhanuvartini ॥ 119 ॥

laksyapraptikara laksyaladhya ca subhalaksana ।
vartini supathacara parikha ca khanirvutih ॥ 120 ॥

prakaravalaya vela maryada ca mahodadhih ।
posini sosini saktirdirghakesi sulomasa ॥ 121 ॥

lalita mamsala tanvi vedavedaṅgadharini ।
narasrkpanamatta ca naramundasthibhusana ॥ 122 ॥

aksakridaratih sari sarikasukabhasini ।
sambhari garudividya varuni varunarcita ॥ 123 ॥

varahi tundahasta ca damstroddhrtavasundhara ।
minamurtirdharamurtih vadanya’pratimasraya ॥ 124 ॥

amurta nidhirupa ca saligramasilasucih ।
smrtisamskararupa ca susamskara ca samskrtih ॥ 125 ॥

prakrta desabhasa ca gatha gitih prahelika ।
ida ca piṅgala piṅga susumna suryavahini ॥ 126 ॥

sasisrava ca talustha kakinyamrtajivini ।
anurupa brhadrupa laghurupa gurusthita ॥ 127 ॥

sthavara jaṅgamacaiva krtakarmaphalaprada ।
visayakrantadeha ca nirvisesa jitendriya ॥ 128 ॥

citsvarupa cidananda parabrahmaprabodhini ।
nirvikara ca nirvaira viratih satyavarddhini ॥ 129 ॥

purusajna ca bhinna ca ksantih kaivalyadayini ।
viviktasevini prajna janayitri ca bahusrutih ॥ 130 ॥

niriha ca samastaika sarvalokaikasevita ।
siva sivapriya sevya sevaphalavivarddhini ॥ 131 ॥

kalau kalkipriya kali dustamlecchavinasini ।
pratyanca ca dhunaryastih khadgadhara duranatih ॥ 132 ॥

asvaplutisca valga ca srnih syanmrtyuvarini ।
virabhurviramata ca virasurviranandini ॥ 133 ॥

jayasrirjayadiksa ca jayada jayavarddhini ।
saubhagyasubhagakara sarvasaubhagyavarddhini ॥ 134 ॥

ksemaṅkari ksemarupa sartkittih pathidevata ।
sarvatirthamayimurtih sarvadevamayiprabha ॥ 135 ॥

sarvasiddhiprada saktih sarvamaṅgalamaṅgala ।
punyam sahasranamedam sivayah sivabhasitam ॥ 136 ॥

yah pathetpratarutthaya sucirbhutva samahitah ।
yascapisrnuyannityam naro niscalamanasah ॥ 137 ॥

ekakalam dvikalam va trikalam sraddhayanvitah ।
sarvaduhkhavinirmukto dhanadhanyasamanvitah ॥ 138 ॥

tejasvi balavanchurah sokarogavivarjitah ।
yasasvi kirtimandhanyah subhago lokapujitah ॥ 139 ॥

rupavangunasampannah prabhaviryasamanvitah ।
sreyamsi labhatenityam niscalam ca subham sriyam ॥ 140 ॥

sarvapapavinirmukto lobhakrodha vivarjitah ।
nityam bandhusutair daraih putrapautrairmahotsavaih ॥ 141 ॥

nanditah sevito bhrtyairbahubhih suddhamanasaih ।
vidyanam parago viprah ksatriyo vijayi rane । ॥ 142 ॥

vaisyastudhanalabhadhyah sudrascasukhamedhate ।
putrarthi labhate putram dhanarthi labhate dhanam ॥ 143 ॥

icchakamam tu kamarthi dharmarthi dharmamaksayam ।
kanyarthi labhate kanyam rupasilagunanvitam ॥ 144 ॥

ksetram ca bahusasyam syadgavastu bahudugdhadah ।
nasubham napadastasya na bhayam nrpasatrubhih ॥ 145 ॥

jayate na subhabuddhirlabhate kuladhuryatam ।
na badhante grahastasya na raksamsi na pannagah ॥ 146 ॥

na pisaco na dakinyo bhutavyantarajrmbhikah ।
balagrahabhibhutanam balanam santikarakam ॥ 147 ॥

dvandvanam pritibhede ca maitrikaranamuttamam ।
lohapasairdrdhairbaddho baddho vesmani durgame ॥ 148 ॥

tisthan srnvanpathenmartyo mucyate natra samsayah ।
na daranam na putranam na bandhunam na mitrajam ॥ 149 ॥

pasyanti nahi te sokam hi viyogam cirajivitam ।
andhastu labhate drstim caksurogairnabadhyate ॥ 150 ॥

badhirah srutimapnoti muko vacam subhannarah ।
etadgarbha ca ya nari sthiragarbha prajayate ॥ 151 ॥

sravani baddhagarbha ca sukhamevaprasuyate ।
kusthinah sirnadeha ye gatakesanakhatvacah ॥ 152 ॥

pathanacchravana dvapi divyakaya bhavanti te ।
ye pathanti satavartam sucismanto jitendriyah ॥ 153 ॥

aputrah prapnuyuh putran srnvanto’pi na samsayah ।
mahavyadhi parigrastastapta ye vividhairjvaraih ॥ 154 ॥

bhutabhisaṅga saṅghataiscartuthika trtiyakaih ।
anyaisca darunairogaih pidyamanasca manavah ॥ 155 ॥

gatabadhah prajayante muktastetairnasamsayah ।
srutigranthadharobalo divyavadi kavisvarah ॥ 156 ॥

pathanacchravanadvapi bhavatyeva na samsayah ।
astamyam va caturdasyam navamyam caikacetasah ॥ 157 ॥

ye pathanti sadabhaktya na te vai duhkhabhaginah ।
navaratram jitaharo drdhabhaktirjintendriyah ॥ 158 ॥

candikayatane vidvancchucisman murtisannidhau ।
ekaki ca satavartam pathandhirasca nirbhayah ॥ 159 ॥

saksadbhagavati tasmai prayacchedipsitam phalam ।
siddhapithe girau ramye siddhaksetre suralaye ॥ 160 ॥

pathanatsadhakasyasu siddhirbhavati vanchita ।
dasavartam pathennityam bhumisayi narah sucih ॥ 161 ॥

svapne murtimayim devim varadam so’pi pasyati ।
avartana sahasrairye pathanti purusottamah ॥ 162 ॥

te siddhah siddhida loke sapanugrahane ksamah ।
kavitvam samskrtetesam sasranam vyakrtau tatah ॥ 163 ॥

saktih pronmilyate sastresvanadhitesu bharati ।
nakharagasiroratnadvigunikrtarocisah ॥ 164 ॥

prayacchantasca sarvasvam sevante tanmahisvarah ।
rocanalikhitam bhurjem kuṅkumena subhe dine ॥ 165 ॥

dharayedyantritam dehe pujayitva kumarikam ।
vipransca varanarisca dhupaih kusumacandanaih ॥ 166 ॥

ksirakhandajya bhojyaisca pujayitva subhusitah ।
vidhaya matrka nyasam aṅganyasa purassaram ॥ 167 ॥

bhutasuddhi samopaitam srṅkhala nyasamacaret ।
yathavadasasambaddhah sadhakah priti samyutah ॥ 168 ॥

mulamantram japedviman paraya samyutodhiya ।
pranavam purvamuddhrtya ramabijamanusmaran ॥ 169 ॥

maya kamau samuccarya punarjayam vibhavasoh ।
badhnantiye maharaksam balanam ca visesatah ॥ 170 ॥

bhavanti nrpa pujyaste kirtibhajo yasasvinah ।
satruto na bhayamtesam durjanebhyo na rajatah ॥ 171 ॥

na ca rogo na vai duhkha na daridryam na durgatih ।
maharnave mahanadyam sthite’pi ca nabhih kvacit ॥ 172 ॥

rane dyute vivade ca vijayam prapnuvanti te ।
nrpasca vasyatam yanti nrpamanyasca ye narah ॥ 173 ॥

sarvatra pujita loke bahumanapurassarah ।
ratiragavivrddhasca vihvalah kamapiditah ॥ 174 ॥

yauvanakrantadeha stah srayante vamalocanah ।
likhitam murdhnikanthe va dharayedyo rane sucih ॥ 175 ॥

satadhayudhyamanam tu pratiyoddha na pasyati ।
ketau va dundubhau yesam nibaddham likhitam rane ॥ 176 ॥

mahasainye paritrastankandisikanhataujasah ।
vicetananvimudhamsca satrukrtyavivarjitan ॥ 177 ॥

nirjitya satrusaṅghaste labhante vijayam dhruvam ।
nabhicaro ne sapasca banaviradikilanam ॥ 178 ॥

dakini putanakrtya mahamari ca sakini ।
bhutapreta pisacasca raksamsi vyantaradayah ॥ 179 ॥

na visanti grhe dehe likhitam yatratisthati ।
na sastranalatoyaughairbhayam tasyopajayate ॥ 180 ॥

durvrttanam ca papanam balahanikaram param ।
mandurakarisalasu gavam gosthe samahitah ॥ 181 ॥

pathettaddosasantyartham kutam kapatanasini ।
yamadutanna pasyanti na te nirayayatanam ॥ 182 ॥

prapnuvantyaksayam santam sivalokam sanatanam ।
sarvabadha sughorasu sarvaduhkhanivaranam ॥ 183 ॥

sarvamaṅgalakam svargyam pathitavyam samahitaih ।
srotavyam ca sada bhaktya param svastyayanam mahat ॥ 184 ॥

punyam sahasranamedamambaya rudrabhasitam ।
caturvargapradam satyam nandikena prakasitam ॥ 185 ॥

natah parataro mantro natah paratarah stavah ।
natah paratara vidya tirtham natah paratparam ॥ 186 ॥

tedhanyah krtapunyaste ta eva bhuvi pujitah ।
ekavaram muda nityam ye’rcayanti mahesvarim ॥ 187 ॥

devatanam devataya brahmadyairya ca pujita ।
bhuyatsa varada loke sadhunam visvamaṅgala ॥ 188 ॥

etameva puraradyam vidyam tripurabhairavim ।
trailokyamohinirupamakarsidbhagavanharih ॥ 189 ॥

॥ iti srirudrayamaletantre nandikesvarasamvade mahaprabhavi
bhavaninamasahasrastotram sampurnam ॥

Also Read 1000 Names of Sri Bhavani:

1000 Names of Sri Bhavani | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhavani | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top