Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Ganga | Sahasranama Stotram Lyrics in English

Shri Gangasahasranama Stotram Lyrics in English:

॥ srigangasahasranamastotram ॥
akaradiksakaranta namaghatitam skandapuranantargatam

agastya uvaca
vina snanena gangayam nrnam janma nirarthakam ।
upayantaramastyanyad yena snanaphalam labhet ॥ 1 ॥

asaktanam ca pangunamalasyopahatatmanam ।
duradesantarasthanam gangasnanam katham bhavet ॥ 2 ॥

danam vatha vratam vatha mantrah stotram japo’thava ।
tirthantarabhiseko va devatopasanam tu va ॥ 3 ॥

yadyasti kincit sadvaktra gangasnanaphalapradam ।
vidhanantaramatrena tad vada pranataya me ॥ 4 ॥

tvatto na veda skandanyo gangagarbhasamudbhava ।
param svargataranginyam mahimanam mahamate ॥ 5 ॥

skanda uvaca
santi punyajalaniha saramsi sarito mune ।
sthane sthane ca tirthani jitatmadhyusitani ca ॥ 6 ॥

drstapratyayakarini mahamahimabhanjyapi ।
param svargataranginyah kotyamso’pi na tatra vai ॥ 7 ॥

anenaivanumanena buddhyasva kalasodbhava ।
dadhre gangottamangena devadevena sambhuna ॥ 8 ॥

snanakale’nyatirthesu japyate jahnavi janaih ।
vina visnupadim kvanyat samarthamaghamocane ॥ 9 ॥

gangasnanaphalam brahman gangayameva labhyate ।
yatha draksaphalasvado draksayameva nanyatah ॥ 10 ॥

astyupaya iha tvekah syad yenavikalam phalam ।
snanasya devasarito mahaguhyatamo mune ॥ 11 ॥

sivabhaktaya santaya visnubhaktiparaya ca ।
sraddhalave tvastikaya garbhavasamumuksave ॥ 12 ॥

kathaniyam na canyasya kasyacit kenacit kvacit ।
idam rahasyam paramam mahapatakanasanam ॥ 13 ॥

mahasreyaskaram punyam manorathakaram param ।
dyunadipritijanakam sivasantosasantatih ॥ 14 ॥

namnam sahasram gangayah stavarajesu sobhanam ।
japyanam paramam japyam vedopanisadam samam ॥ 15 ॥

japaniyam prayatnena maunina vacakam vina ।
sucisthanesu sucina suspastaksarameva ca ॥ 16 ॥

dhyanam –
sailendradavatarini nijajale majjadjanottarini
paravaraviharini bhavabhayasreni samutsarini ।
sesaheranukarini harasirovallidalakarini
kasiprantaviharini vijayate ganga manoharini ॥

Om̃ namo gangadevyai ॥

omkararupinyajara’tula’nanta’mrtasrava ।
atyudara’bhaya’soka’lakananda’mrta’mala ॥ 17 ॥

anathavatsala’mogha’pamyoniramrtaprada ।
avyaktalaksana’ksobhya’navacchinna’para’jita ॥ 18 ॥

anathanatha’bhistarthasiddhida’nangavardhini ।
animadiguna’dhara’graganya’likaharini ॥ 19 ॥

acintyasaktiranagha’dbhutarupa’ghaharini ।
adrirajasuta’stangayogasiddhiprada’cyuta ॥ 20 ॥

aksunnasaktirasuda’nantatirtha’mrtodaka ।
anantamahima’para’nantasaukhyaprada’nnada ॥ 21 ॥

asesadevatamurtiraghora’mrtarupini ।
avidyajalasamani hyapratarkyagatiprada ॥ 22 ॥

asesavighnasamhartri tvasesagunagumphita ।
ajnanatimirajyotiranugrahaparayana ॥ 23 ॥

abhirama’navadyangyanantasara’kalankini ।
arogyada”nandavalli tvapannartivinasini ॥ 24 ॥

ascaryamurtirayusya hyadhya”dya”pra”ryasevita ।
apyayinyaptavidyakhya tvananda”svasadayini ॥ 25 ॥

alasyaghnyapadam hantri hyanandamrtavarsini ।
iravatistadatrista tvistapurtaphalaprada ॥ 26 ॥

itihasasrutidyartha tvihamutrasubhaprada ।
ijyasilasamijyestha tvindradiparivandita ॥ 27 ॥

ilalankaramaleddha tvindiraramyamandira ।
idindiradisamsevya tvisvarisvaravallabha ॥ 28 ॥

itibhitiharedya ca tvidaniyacaritrabhrt ।
utkrstasaktirutkrstodupamandalacarini ॥ 29 ॥

uditambaramargosroragalokaviharini ।
uksorvarotpalotkumbha upendracaranadrava ॥ 30 ॥

udanvatpurtihetuscodarotsahapravardhini ।
udvegaghnyusnasamani hyusnarasmisutapriya ॥ 31 ॥

utpattisthitisamharakarinyuparicarini ।
urjam vahantyurjadharorjavati cormimalini ॥ 32 ॥

urdhvaretahpriyordhvadhva hyurmilordhvagatiprada ।
rsivrndastutarddhisca rnatrayavinasini ॥ 33 ॥

rtambhararddhidatri ca rksvarupa rjupriya ।
rksamargavaharksarcirrjumargapradarsini ॥ 34 ॥

edhitakhiladharmartha tvekaikamrtadayini ।
edhaniyasvabhavaijya tvejitasesapataka ॥ 35 ॥

aisvaryadaisvaryarupa hyaitihyam hyaindavidyutih ।
ojasvinyosadhiksetramojodaudanadayini ॥ 36 ॥

osthamrtaunnatyadatri tvausadham bhavaroginam ।
audaryacancuraupendri tvaugri hyaumeyarupini ॥ 37 ॥

ambaradhvavahambasthambaramalambujeksana ।
ambikambumahayonirandhodandhakaharini ॥ 38 ॥

amsumala hyamsumati tvangikrtasadanana ।
andhatamisrahantryandhuranjana hyanjanavati ॥ 39 ॥

kalyanakarini kamya kamalotpalagandhini ।
kumudvati kamalini kantih kalpitadayini ॥ 40 ॥

kancanaksi kamadhenuh kirtikrt klesanasini ।
kratusrestha kratuphala karmabandhavibhedini ॥ 41 ॥

kamalaksi klamahara krsanutapanadyutih ।
karunardra ca kalyani kalikalmasanasini ॥ 42 ॥

kamarupa kriyasaktih kamalotpalamalini ।
kutastha karuna kanta kurmayana kalavati ॥ 43 ॥

kamala kalpalatika kali kalusavairini ।
kamaniyajala kamra kapardisukapardaga ॥ 44 ॥

kalakutaprasamani kadambakusumapriya ।
kalindi kelilalita kalakallolamalika ॥ 45 ॥

krantalokatraya kanduh kandutanayavatsala ।
khadgini khadgadharabha khaga khandendudharini ॥ 46 ॥

khekhelagamini khastha khandendutilakapriya ।
khecari khecarivandya khyatih khyatipradayini ॥ 47 ॥

khanditapranataghaugha khalabuddhivinasini ।
khatainah kandasandoha khadgakhatvanga khetini ॥ 48 ॥

kharasantapasamani khanih piyusapathasam ।
ganga gandhavati gauri gandharvanagarapriya ॥ 49 ॥

gambhirangi gunamayi gatatanka gatipriya ।
gananathambika gita gadyapadyaparistuta ॥ 50 ॥

gandhari garbhasamani gatibhrastagatiprada ।
gomati guhyavidya gaurgoptri gaganagamini ॥ 51 ॥

gotrapravardhini gunya gunatita gunagranih ।
guhambika girisuta govindanghrisamudbhava ॥ 52 ॥

gunaniyacaritra ca gayatri girisapriya ।
gudharupa gunavati gurvi gauravavardhini ॥ 53 ॥

grahapidahara gundra garaghni ganavatsala ।
gharmahantri ghrtavati ghrtatustipradayini ॥ 54 ॥

ghantaravapriya ghoraghaughavidhvamsakarini ।
ghranatustikari ghosa ghanananda ghanapriya ॥ 55 ॥

ghatuka ghurnitajala ghrstapatakasantatih ।
ghatakotiprapitapa ghatitasesamangala ॥ 56 ॥

ghrnavati ghrninidhirghasmara ghukanadini ।
ghusrnapinjaratanurgharghara ghargharasvana ॥ 57 ॥

candrika candrakantambuscancadapa caladyutih ।
cinmayi citirupa ca candrayutasatanana ॥ 58 ॥

campeyalocana caruscarvangi carugamini ।
carya caritranilaya citrakrccitrarupini ॥ 59 ॥

campuscandanasucyambuscarcaniya cirasthira ।
carucampakamaladhya camitasesaduskrta ॥ 60 ॥

cidakasavaha cintya cancaccamaravijita ।
coritasesavrjina caritasesamandala ॥ 61 ॥

cheditakhilapapaugha chadmaghni chalaharini ।
channatrivistapatala chotitasesabandhana ॥ 62 ॥

churitamrtadharaugha chinnainaschandagamini ।
chatrikrtamaralaugha chatikrtanijamrta ॥ 63 ॥

jahnavi jya jaganmata japya janghalavicika ।
jaya janardanaprita jusaniya jagaddhita ॥ 64 ॥

jivanam jivanaprana jagajjyestha jaganmayi ।
jivajivatulatika janmijanmanibarhini ॥ 65 ॥

jadyavidhvamsanakari jagadyonirjalavila ।
jagadanandajanani jalaja jalajeksana ॥ 66 ॥

janalocanapiyusa jatatataviharini ।
jayanti janjapukaghni janitajnanavigraha ॥ 67 ॥

jhallarivadyakusala jhalajjhalajalavrta ।
jhintisavandya jhankarakarini jharjharavati ॥ 68 ॥

tikitasesapatala tankikaino’dripatane ।
tankaranrtyatkallola tikaniyamahatata ॥ 69 ॥

dambarapravaha dinarajahamsakulakula ।
damaddamaruhasta ca damaroktamahandaka ॥ 70 ॥

dhaukitasesanirvana dhakkanadacalajjala ।
dhundhivighnesajanani dhanaddhunitapataka ॥ 71 ॥

tarpani tirthatirtha ca tripatha tridasesvari ।
trilokagoptri toyesi trailokyaparivandita ॥ 72 ॥

tapatritayasamhartri tejobalavivardhini ।
trilaksya tarani tara tarapatikararcita ॥ 73 ॥

trailokyapavani punya tustida tustirupini ।
trsnacchetri tirthamata trivikramapadodbhava ॥ 74 ॥

tapomayi taporupa tapahstomaphalaprada । var padaprada
trailokyavyapini trptistrptikrttattvarupini ॥ 75 ॥

trailokyasundari turya turyatitaphalaprada ।
trailokyalaksmistripadi tathya timiracandrika ॥ 76 ॥

tejogarbha tapassara tripurarisirogrha ।
trayisvarupini tanvi tapanangajabhitinut ॥ 77 ॥

taristaranijamitram tarpitasesapurvaja ।
tulavirahita tivrapapatulatanunapat ॥ 78 ॥

daridryadamani daksa duspreksa divyamandana ।
diksavati duravapya draksamadhuravaribhrt ॥ 79 ॥

darsitanekakutuka dustadurjayaduhkhahrt ।
dainyahrdduritaghni ca danavaripadabjaja ॥ 80 ॥

dandasukavisaghni ca daritaghaughasantatih ।
druta devadrumacchanna durvaraghavighatini ॥ 81 ॥

damagrahya devamata devalokapradarsini ।
devadevapriya devi dikpalapadadayini ॥ 82 ॥

dirghayuh karini dirgha dogdhri dusanavarjita ।
dugdhambuvahini dohya divya divyagatiprada ॥ 83 ॥

dyunadi dinasaranam dehidehanivarini ।
draghiyasi daghahantri ditapatakasantatih ॥ 84 ॥

duradesantaracari durgama devavallabha ।
durvrttaghni durvigahya dayadhara dayavati ॥ 85 ॥

durasada danasila dravini druhinastuta ।
daityadanavasamsuddhikartri durbuddhiharini ॥ 86 ॥

danasara dayasara dyavabhumivigahini ।
drstadrstaphalapraptirdevatavrndavandita ॥ 87 ॥

dirghavrata dirghadrstirdiptatoya duralabha ।
dandayitri dandanitirdustadandadhararcita ॥ 88 ॥

durodaraghni davarcirdravaddravyaikasevadhih ।
dinasantapasamani datri davathuvairini ॥ 89 ॥

darividaranapara danta dantajanapriya ।
daritadritata durga durgaranyapracarini ॥ 90 ॥

dharmadrava dharmadhura dhenurdhira dhrtirdhruva ।
dhenudanaphalasparsa dharmakamarthamoksada ॥ 91 ॥

dharmormivahini dhurya dhatri dhatrivibhusanam ।
dharmini dharmasila ca dhanvikotikrtavana ॥ 92 ॥

dhyatrpapahara dhyeya dhavani dhutakalmasa ।
dharmadhara dharmasara dhanada dhanavardhini ॥ 93 ॥

dharmadharmagunacchetri dhatturakusumapriya ।
dharmesi dharmasastrajna dhanadhanyasamrddhikrt ॥ 94 ॥

dharmalabhya dharmajala dharmaprasavadharmini ।
dhyanagamyasvarupa ca dharani dhatrpujita ॥ 95 ॥

dhurdhurjatijatasamstha dhanya dhirdharanavati ।
nanda nirvanajanani nandini nunnapataka ॥ 96 ॥

nisiddhavighnanicaya nijanandaprakasini ।
nabho’nganacari nutirnamya narayani nuta ॥ 97 ॥

nirmala nirmalakhyana nasini tapasampadam ।
niyata nityasukhada nanascaryamahanidhih ॥ 98 ॥

nadi nadasaromata nayika nakadirghika ।
nastoddharanadhira ca nandana nandadayini ॥ 99 ॥

nirniktasesabhuvana nihsanga nirupadrava ।
niralamba nisprapanca nirnasitamahamala ॥ 100 ॥

nirmalajnanajanani nihsesapranitapahrt ।
nityotsava nityatrpta namaskarya niranjana ॥ 101 ॥

nisthavati niratanka nirlepa niscalatmika ।
niravadya niriha ca nilalohitamurdhaga ॥ 102 ॥

nandibhrngiganastutya naga nanda nagatmaja ।
nispratyuha nakanadi nirayarnavadirghanauh ॥ 103 ॥

punyaprada punyagarbha punya punyatarangini ।
prthuh prthuphala purna pranatartiprabhanjani ॥ 104 ॥

pranada pranijanani pranesi pranarupini ।
padmalaya parasaktih purajitparamapriya ॥ 105 ॥

para paraphalapraptih pavani ca payasvini ।
parananda prakrstartha pratistha palini para ॥ 106 ॥ var palani

puranapathita prita pranavaksararupini ।
parvati premasampanna pasupasavimocani ॥ 107 ॥

paramatmasvarupa ca parabrahmaprakasini ।
paramanandanisyanda prayascittasvarupini ॥ 108 ॥ var nispanda

paniyarupanirvana paritranaparayana ।
papendhanadavajvala paparih papanamanut ॥ 109 ॥

paramaisvaryajanani prajna prajna parapara ।
pratyaksalaksmih padmaksi paravyomamrtasrava ॥ 110 ॥

prasannarupa pranidhih puta pratyaksadevata ।
pinakiparamaprita paramesthikamandaluh ॥ 111 ॥

padmanabhapadarghyena prasuta padmamalini ।
pararddhida pustikari pathya purtih prabhavati ॥ 112 ॥

punana pitagarbhaghni papaparvatanasini ।
phalini phalahasta ca phullambujavilocana ॥ 113 ॥

phalitainomahaksetra phanilokavibhusanam ।
phenacchalapranunnainah phullakairavagandhini ॥ 114 ॥

phenilacchambudharabha phaduccatitapataka ।
phanitasvadusalila phantapathyajalavila ॥ 115 ॥

visvamata ca visvesi visva visvesvarapriya ।
brahmanya brahmakrd brahmi brahmistha vimalodaka ॥ 116 ॥

vibhavari ca viraja vikrantanekavistapa ।
visvamitram visnupadi vaisnavi vaisnavapriya ॥ 117 ॥

virupaksapriyakari vibhutirvisvatomukhi ।
vipasa vaibudhi vedya vedaksararasasrava ॥ 118 ॥

vidya vegavati vandya brmhani brahmavadini ।
varada viprakrsta ca varistha ca visodhani ॥ 119 ॥

vidyadhari visoka ca vayovrndanisevita ।
bahudaka balavati vyomastha vibudhapriya ॥ 120 ॥

vani vedavati vitta brahmavidyatarangini ।
brahmandakotivyaptamburbrahmahatyapaharini ॥ 121 ॥

brahmesavisnurupa ca buddhirvibhavavardhini ।
vilasisukhada vasya vyapini ca vrsaranih ॥ 122 ॥

vrsankamaulinilaya vipannartiprabhanjani ।
vinita vinata bradhnatanaya vinayanvita ॥ 123 ॥

vipanci vadyakusala venusrutivicaksana ।
varcaskari balakari balonmulitakalmasa ॥ 124 ॥

vipapma vigatatanka vikalpaparivarjita ।
vrstikartri vrstijala vidhirvicchinnabandhana ॥ 125 ॥

vratarupa vittarupa bahuvighnavinasakrt ।
vasudhara vasumati vicitrangi vibhavasuh ॥ 126 ॥

vijaya visvabijam ca vamadevi varaprada ।
vrsasrita visaghni ca vijnanormyamsumalini ॥ 127 ॥

bhavya bhogavati bhadra bhavani bhutabhavini ।
bhutadhatri bhayahara bhaktadaridryaghatini ॥ 128 ॥

bhuktimuktiprada bhesi bhaktasvargapavargada ।
bhagirathi bhanumati bhagyam bhogavati bhrtih ॥ 129 ॥

bhavapriya bhavadvestri bhutida bhutibhusana ।
bhalalocanabhavajna bhutabhavyabhavatprabhuh ॥ 130 ॥

bhrantijnanaprasamani bhinnabrahmandamandapa ।
bhurida bhaktasulabha bhagyavaddrstigocari ॥ 131 ॥

bhanjitopaplavakula bhaksyabhojyasukhaprada ।
bhiksaniya bhiksumata bhava bhavasvarupini ॥ 132 ॥

mandakini mahananda mata muktitarangini ।
mahodaya madhumati mahapunya mudakari ॥ 133 ॥

munistuta mohahantri mahatirtha madhusrava ।
madhavi manini manya manorathapathatiga ॥ 134 ॥

moksada matida mukhya mahabhagyajanasrita ।
mahavegavati medhya maha mahimabhusana ॥ 135 ॥

mahaprabhava mahati minacancalalocana ।
mahakarunyasampurna maharddhisca mahotpala ॥ 136 ॥

murtimanmuktiramani manimanikyabhusana ।
muktakalapanepathya manonayananandini ॥ 137 ॥

mahapatakarasighni mahadevardhaharini ।
mahormimalini mukta mahadevi manonmani ॥ 138 ॥

mahapunyodayaprapya mayatimiracandrika ।
mahavidya mahamaya mahamedha mahausadham ॥ 139 ॥

maladhari mahopaya mahoragavibhusana ।
mahamohaprasamani mahamangalamangalam ॥ 140 ॥

martandamandalacari mahalaksmirmadojjhita ।
yasasvini yasoda ca yogya yuktatmasevita ॥ 141 ॥

yogasiddhiprada yajya yajnesaparipurita ।
yajnesi yajnaphalada yajaniya yasaskari ॥ 142 ॥

yamisevya yogayoniryogini yuktabuddhida ।
yogajnanaprada yukta yamadyastangayogayuk ॥ 143 ॥

yantritaghaughasancara yamalokanivarini ।
yatayataprasamani yatananamakrntani ॥ 144 ॥

yaminisahimacchoda yugadharmavivarjita ।
revati ratikrd ramya ratnagarbha rama ratih ॥ 145 ॥

ratnakarapremapatram rasajna rasarupini ।
ratnaprasadagarbha ca ramaniyatarangini ॥ 146 ॥

ratnarci rudraramani ragadvesavinasini ।
rama rama ramyarupa rogijivanurupini ॥ 147 ॥

rucikrd rocani ramya rucira rogaharini ।
rajahamsa ratnavati rajatkallolarajika ॥ 148 ॥

ramaniyakarekha ca rujari rogarosini । var rogasosini
raka rankartisamani ramya rolambaravini ॥ 149 ॥

ragini ranjitasiva rupalavanyasevadhih ।
lokaprasurlokavandya lolatkallolamalini ॥ 150 ॥

lilavati lokabhumirlokalocanacandrika ।
lekhasravanti latabha laghuvega laghutvahrt ॥ 151 ॥

lasyattarangahasta ca lalita layabhangiga ।
lokabandhurlokadhatri lokottaragunorjita ॥ 152 ॥

lokatrayahita loka laksmirlaksanalaksita ।
lila laksitanirvana lavanyamrtavarsini ॥ 153 ॥

vaisvanari vasavedya vandhyatvapariharini ।
vasudevanghrirenughni vajrivajranivarini ॥ 154 ॥

subhavati subhaphala santih santanuvallabha । var santanu
sulini saisavavayah sitalamrtavahini ॥ 155 ॥

sobhavati silavati sositasesakilbisa ।
saranya sivada sista sarajanmaprasuhsiva ॥ 156 ॥

saktih sasankavimala samanasvasrsammata ।
sama samanamargaghni sitikanthamahapriya ॥ 157 ॥

sucih sucikari sesa sesasayipadodbhava ।
srinivasasrutih sraddha srimati srih subhavrata ॥ 158 ॥

suddhavidya subhavarta srutananda srutistutih ।
sivetaraghni sabari sambarirupadharini ॥ 159 ॥

smasanasodhani santa sasvacchatadhrtistuta ।
salini salisobhadhya sikhivahanagarbhabhrt ॥ 160 ॥

samsaniyacaritra ca satitasesapataka ।
sadgunaisvaryasampanna sadangasrutirupini ॥ 161 ॥

sandhataharisalila styayannadanadisata ।
saridvara ca surasa suprabha suradirghika ॥ 162 ॥

svah sindhuh sarvaduhkhaghni sarvavyadhimahausadham ।
sevya siddhih sati suktih skandasusca sarasvati ॥ 163 ॥

sampattarangini stutya sthanumaulikrtalaya ।
sthairyada subhaga saukhya strisu saubhagyadayini ॥ 164 ॥

svarganihsrenika suma svadha svaha sudhajala । var suksma
samudrarupini svargya sarvapatakavairini ॥ 165 ॥

smrtaghaharini sita samsarabdhitarandika ।
saubhagyasundari sandhya sarvasarasamanvita ॥ 166 ॥

harapriya hrsikesi hamsarupa hiranmayi ।
hrtaghasangha hitakrddhela helaghagarvahrt ॥ 167 ॥

ksemada ksalitaghaugha ksudravidravini ksama ।

gangeti namasahasram gangayah kalasodbhava । var iti namasahasram hi
kirtayitva narah samyaggangasnanaphalam labhet ॥ 168 ॥

sarvapapaprasamanam sarvavighnavinasanam ।
sarvastotrajapacchrestham sarvapavanapavanam ॥ 169 ॥

sraddhayabhistaphaladam caturvargasamrddhikrt ।
sakrjjapadavapnoti hyekakratuphalam mune ॥ 170 ॥

sarvatirthesu yah snatah sarvayajnesu diksitah ।
tasya yatphalamuddistam trikalapathanacca tat ॥ 171 ॥

sarvavratesu yatpunyam samyakcirnesu vadava ।
tatphalam samavapnoti trisandhyam niyatah pathan ॥ 172 ॥

snanakale pathedyastu yatra kutra jalasaye ।
tatra sannihita nunam ganga tripathaga mune ॥ 173 ॥

sreyo’rthi labhate sreyo dhanarthi labhate dhanam ।
kami kamanavapnoti moksarthi moksamapnuyat ॥ 174 ॥

varsam trikalapathanacchraddhaya sucimanasah ।
rtukalabhigamanadaputrah putravan bhavet ॥ 175 ॥

nakalamaranam tasya nagnicorahisadhvasam ।
namnam sahasram gangaya yo japecchraddhaya mune ॥ 176 ॥

ganganamasahasram tu japtva gramantaram vrajet ।
karyasiddhimavapnoti nirvighno gehamaviset ॥ 177 ॥

tithivararksayoganam na dosah prabhavettada ।
yada japtva vrajedetat stotram gramantaram narah ॥ 178 ॥

ayurarogyajananam sarvopadravanasanam ।
sarvasiddhikaram pumsam ganganamasahasrakam ॥ 179 ॥

janmantarasahasresu yatpapam samyagarjitam ।
ganganamasahasrasya japanattatksayam vrajet ॥ 180 ॥

brahmaghno madyapah svarnasteyi ca gurutalpagah ।
tatsamyogi bhrunahanta matrha pitrha mune ॥ 181 ॥

visvasaghati garadah krtaghno mitraghatakah ।
agnido govadhakaro gurudravyapaharakah ॥ 182 ॥

mahapatakayukto’pi samyukto’pyupapatakaih ।
mucyate sraddhaya japtva ganganamasahasrakam ॥ 183 ॥

adhivyadhipariksipto ghoratapapariplutah ।
mucyate sarvaduhkhebhyah stavasyasyanukirtanat ॥ 184 ॥

samvatsarena yuktatma pathan bhaktiparayanah ।
abhipsitam labhetsiddhim sarvaih papaih pramucyate ॥ 185 ॥

samsayavistacittasya dharmavidvesino’pi ca ।
dambhikasyapi himsrasya ceto dharmaparam bhavet ॥ 186 ॥

varnasramapathinastu kamakrodhavivarjitah ।
yatphalam labhate jnani tadapnotyasya kirtanat ॥ 187 ॥

gayatryayutajapyena yatphalam samuparjitam ।
sakrtpathanatah samyaktadasesamavapnuyat ॥ 188 ॥

gam dattva vedaviduse yatphalam labhate krti ।
tatpunyam samyagakhyatam stavarajasakrjjapat ॥ 189 ॥

gurususrusanam kurvan yavajjivam narottamah ।
yatpunyamarjayettadbhagvarsam trisavanam japan ॥ 190 ॥

vedaparayanatpunyam yadatra paripathyate ।
tatsanmasena labhate trisandhyam parikirtanat ॥ 191 ॥

gangayah stavarajasya pratyaham parisilanat ।
sivabhaktimavapnoti visnubhakto’thava bhavet ॥ 192 ॥

yah kirtayedanudinam ganganamasahasrakam ।
tatsamipe sahacari gangadevi sada bhavet ॥ 193 ॥

sarvatra pujyo bhavati sarvatra vijayi bhavet ।
sarvatra sukhamapnoti jahnavistotrapathatah ॥ 194 ॥

sadacari sa vijneyah sa sucistu sadaiva hi ।
krtasarvasurarcah sa kirtayedya imam stutim ॥ 195 ॥

tasmimstrpte bhavet trpta jahnavi natra samsayah ।
tasmatsarvaprayatnena gangabhaktam samarcayet ॥ 196 ॥

stavarajamimam gangam srnuyadyasca vai pathet ।
sravayedatha tadbhaktan dambhalobhavivarjitah ॥ 197 ॥

mucyate trividhaih papairmanovakkayasambhavaih ।
ksanannispapatameti pitṝnam ca priyo bhavet ॥ 198 ॥

sarvadevapriyascapi sarvarsiganasammatah ।
ante vimanamaruhyam divyastrisatasamvrtah ॥ 199 ॥

divyabharanasampanno divyabhogasamanvitah ।
nandanadivane svairam devavatsa pramodate ॥ 200 ॥

bhujyamanesu vipresu sraddhakale visesatah ।
japannidam mahastotram pitṝnam trptikarakam ॥ 201 ॥

yavanti tatra sikthani yavanto’mbukanah sthitah ।
tavantyeva hi varsani modante svapitamahah ॥ 202 ॥

yatha prinanti pitaro prinanti gangayam pindadanatah ।
tathaiva trpnuyuh sraddhe stavasyasyanusamsravat ॥ 203 ॥

etatstotram grhe yasya likhitam paripujyate ।
tatra papabhayam nasti suci tadbhavanam sada ॥ 204 ॥

agaste kim bahuktena srnu me niscitam vacah ।
samsayo natra kartavyah sandegdhari phalam nahi ॥ 205 ॥

yavanti martye stotrani mantrajalanyanekasah ।
tavanti stavarajasya gangeyasya samani na ॥ 206 ॥

yavajjanma japedyastu namnametatsahasrakam ।
sa kikatesvapi mrto na punargarbhamaviset ॥ 207 ॥

nityam niyamavanetadyo japetstotramuttamam ।
anyatrapi vipannah sa gangatire mrto bhavet ॥ 208 ॥

etatstotravaram ramyam pura proktam pinakina ।
visnave nijabhaktaya muktibijaksaraspadam ॥ 209 ॥

gangasnanapratinidhih stotrametanmayeritam ।
sisnasurjahnavim tasmadetatstotram japetsudhih ॥ 210 ॥

॥ iti sriskandapurane ekasitisahasryam
samhitayam caturthaikasikhandepurvardhe
gangasahasranamakathanam namaikonatrimsattamo’dhyayah ॥

sitamakaranisannam subhravarnam trinetram
karadhrtakalasodyatsopalabhityabhistam ।
vidhiharirupam sendukotirajutam
kalitasitadukulam jahnavi tam namami ॥

Also Read 1000 Names of Sri Ganga Devi:

1000 Names of Sri Ganga | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Ganga | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top