Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Kamakalakali | Sahasranama Stotram Lyrics in English

Shri Kamakala Kali Sahasranama Stotram Lyrics in English:

॥ srikamakalakalisahasranamastotram ॥

devyuvaca ।
tvattah srutam maya natha deva deva jagatpate ।
devyah kamakalakalya vidhanam siddhidayakam ॥ 1 ॥

trailokyavijayasyapi visesena sruto maya ।
tatprasangena canyasam mantradhyane tatha srute ॥ 2 ॥

idanim jayate natha susrusa mama bhuyasi ।
namnam sahasre trividhamahapapaughaharini ॥ 3 ॥

srutena yena devesa dhanya syam bhagyavatyapi ।
srimahakala uvaca ।
bhagyavatyasi dhanyasi sandeho natra bhavini ॥ 4 ॥

sahasranamasravane yasmatte niscitam manah ।
tasya namnantu laksani vidyante catha kotayah ॥ 5 ॥

tanyalpayurmatitvena nrbhirddharayitum sada ।
asakyani vararohe pathitum ca dine dine ॥ 6 ॥

tebhyo namasahasrani saranyuddhrtya sambhuna ।
amrtaniva dugdhavdherbhudevebhyah samarpitam ॥ 7 ॥

kanicittatra gaunani gaditani sucismite ।
rudhanyakarahinatvad gaunani gunayogatah ॥ 8 ॥

rahityadrudhigunayostani sanketakanyapi ।
trividhanyapi namani pathitani dine dine ॥ 9 ॥

radhayanniksitanarthandadatyamrtamatyayam ।
ksapayatyapamrtyum ca marayanti dvipo’khilan ॥ 10 ॥

ghnanti roganathotpatanmangalam kurvatenvaham ।
kimutanyat sada sannidhapayatya’rthikamapi ॥ 11 ॥

tripuraghno’pyadonamasahasram pathati priye ।
tadajnayapyahamapi kirtayami dinedine । 12 ॥

bhavatyapidamasmattah siksitva tu pathisyati ।
bhavisyati ca nirnitam caturvargasya bhajanam ॥ 13 ॥

manonyato nirakrtya savadhana nisamaya ।
namnam kamakalakalyah sahasram muktidayakam ॥ 14 ॥

Om asya kamakalakalisahasranamastotrasya sritripuraghnarsih ।
anustup chandah । trijaganmayarupini bhagavati srikamakalakali devata ।
klim bijam । sphrom saktih । hum kilakam । ksraum tattvam ।
srikamakalakalisahasranamastotrapathe jape viniyogah । Om tatsat ॥

Om klim kamakalakali kalaratrih kapalini ।
katyayani ca kalyani kalakara karalini ॥ 15 ॥

ugramurtirmahabhima ghorarava bhayankara ।
bhutidamayahantri ca bhavabandhavimocani ॥ 16 ॥

bhavya bhavani bhogadya bhujangapatibhusana ।
mahamaya jagaddhatri pavani paramesvari ॥ 17 ॥

yogamata yogagamya yogini yogipujita ।
gauri durga kalika ca mahakalpantanartaki ॥ 18 ॥

avyaya jagadadisca vidhatri kalamarddini ।
nitya varenya vimala devaradhyamitaprabha ॥ 19 ॥

bharunda kotari suddha cancala caruhasini ।
agrahyatindriyagotra carcarorddhasiroruha ॥ 20 ॥

kamuki kamaniya ca srikanthamahipi siva ।
manohara mananiya matida manibhusana ॥ 21 ॥

smasananilaya raudra muktakesyattahasini ।
camunda candika candi carvangi caritojjvala ॥ 22 ॥

ghoranana dhumrasikha kampana kampitanana ।
vepamanatanurbhida nirbhaya bahusalini ॥ 23 ॥

ulmukaksi sarpakarni visoka girinandini ।
jyotsnamukhi hasyapara lingalingadhara sati ॥ 24 ॥

avikara mahacitra candravaktra manojava ।
adarsana papahara syamala mundamekhala ॥ 25 ॥

mundavatamsini nila prapannanandadayini ।
laghustani lamvakuca dhurnamana harangana ॥ 26 ॥

visvavasa santikari dirghakesyarikhandini ।
rucira sundari kamra madonmatta madotkata ॥ 27 ॥

ayomukhi vahnimukhi krodhana’bhayadesvari ।
kudambika sahasini khangaki raktalehini ॥ 28 ॥

vidarini panarata rudrani mundamalini ।
anadinidhana devi durnniriksya digambara ॥ 29 ॥

vidyujjihva mahadamstra vajratiksna mahasvana ।
udayarkasamanaksi vindhyasailasamakrtih ॥ 30 ॥

nilotpaladalasyama nagendrastakabhusita ।
agnijvalakrtavasa phetkarinyahikundala ॥ 31 ॥

papaghni palini padma punya punyaprada para ।
kalpantambhodanirghosa sahasrarkasamaprabha ॥ 32 ॥

sahasrapretarat krodha sahasresaparakrama ।
sahasradhanadaisvarya sahasranghrikarambika ॥ 33 ॥

sahasrakaladuspreksya sahasrendriyasancaya ।
sahasrabhumisadana sahasrakasavigraha ॥ 34 ॥

sahasracandrapratima sahasragrahacarini ।
sahasrarudratejaska sahasrabrahmasrstikrt ॥ 35 ॥

sahasravayuvega ca sahasraphanakundala ।
sahasrayatramathini sahasrodadhisusthira ॥ 36 ॥

sahasrabuddhakaruna mahabhaga tapasvini ।
trailokyamohini sarvabhutadevavasankari ॥ 37 ॥

susnigdhahrdaya ghantakarna ca vyomacarini ।
sankhini citrinisani kalasamkarpini jaya ॥ 38 ॥

aparajita ca vijaya kamala kamalaprada ।
janayitri jagadyonirheturupa cidatmika ॥ 39 ॥

aprameya duradharsa dhyeya svacchandacarini ।
satodari sambhavini pujya manonnata’mala ॥ 40 ॥

omkararupini tamra balarkasamataraka ।
calajjihva ca bhimaksi mahabhairavanadini ॥ 41 ॥

satviki rajasi caiva tamasi gharghara’cala ।
mahesvari tatha brahmi kaumari maninisvara ॥ 42 ॥

sauparni vayavi caindri savitri nairrti kala ।
varuni sivaduti ca sauri saumya prabhavati ॥ 43 ॥

varahi narasimhi ca vaisnavi lalita svara ।
maitryaryamni ca pausni ca tvastrivasavyumaratih ॥ 44 ॥

raksasi pavani raudri dasri rodasyudumbari ।
subhaga durbhaga dina cancurika yasasvini ॥ 45 ॥

mahananda bhagananda pichila bhagamalini ।
aruna revati rakta sakuni syenatundika ॥ 46 ॥

surabhi nandini bhadra vala cativalamala ।
ulupi lambika kheta lelihanantramalini ॥ 47 ॥

vainayiki ca vetali trijata bhrkuti mati ।
kumari yuvati praudha vidagdha ghasmara tatha ॥ 48 ॥

jarati rocana bhima dolamala picindila ।
alambaksi kumbhakarni kalakarni mahasuri ॥ 49 ॥

ghantaravatha gokarna kakajangha ca musika ।
mahahanurmahagriva lohita lohitasani ॥ 50।
kirtih sarasvati laksmih sraddha buddhih kriya sthitih ।
cetana visnumaya ca gunatita niranjana ॥ 51 ॥

nidra tandra smita chaya jrmbha ksudasanayita ।
trsna ksudha pipasa ca lalasa ksantireva ca ॥ 52 ॥

vidya praja smrti kantiriccha medha prabha citih ।
dharitri dharani dhanya dhorani dharmasantatih ॥ 53 ॥

halapriya hararatirharini harineksana ।
candayogesvari siddhi karali paridamari ॥ 54 ॥

jagadanya janananda nityanandamayi sthira ।
hiranyagarbha kundalini jnanam dhairyanca khecari ॥ 55 ॥

nagatmaja nagahara jatabharayatarddini ।
khangini sulini cakravati vanavati ksitih ॥ 56 ॥

ghrnidhartri nalika ca karttri matyaksamalini ।
pasini pasuhasta ca nagahasta dhanurdhara ॥ 57 ॥

mahamudgarahasta ca sivapotadharapi ca ।
narakhapparrini lambatkacamundapradharini ॥ 58 ॥

padmavatyannapurnaca mahalaksmih sarasvati ।
durga ca vijaya ghora tatha mahisamarddini ॥ 59 ॥

dhanalaksmi jayapradascasvarudha jayabhairavi ।
sulini rajamatagi rajarajesvari tatha ॥ 60 ॥

triputocchistacandali aghora tvaritapi ca ।
rajyalaksmirjayamahacandayogesvari tatha ॥ 61 ॥

guhya mahabhairavi ca visvalaksmirarundhati ।
yantrapramathini candayogesvaryapyalambusa ॥ 62 ॥

kirati mahacandabhairavi kalpavallari ।
trailokyavijaya sampatprada manthanabhairavi ॥ 63 ॥

mahamantresvari vajraprastarinyangacarpata ।
jayalaksmiscandarupa jalesvari kamadayini ॥ 64 ॥

svarnakutesvari runda marmari buddhivarddhini ।
varttali candavarttali jayavarttalika tatha ॥ 65 ॥

ugracanda smasanogra canda vai rudracandika ।
aticanda candavati pracanda candanayika ॥ 66 ॥

caitanyabhairavi krsna mandali tumburesvari ।
vagvadini mundamadhyamatyanardhya pisacini ॥ 67 ॥

manjira rohini kulya tunga purnesvari vara ।
visala raktacamunda aghora candavaruni ॥ 68 ॥

dhanada tripura vagisvari jayamangala ।
daigambari kunjika ca kudukka kalabhairavi ॥ 69 ॥

kukkuti sankata vira karpata bhramarambika ।
maharnavesvari bhogavati sankesvari tatha ॥ 70 ॥

pulindi savari mlecchi pingala savaresvari ।
mohini siddhilaksmisca bala tripurasundari ॥ 71 ॥

ugratara caikajata mahanilasarasvati ।
trikantaki chinnamasta mahisaghni jayavaha ॥ 72 ॥

harasiddhanangamala phetkari lavanesvari ।
candesvari nakulica hayagrivesvari tatha ॥ 73 ॥

kalindi vajravarahi mahanilapatakika ।
hamsesvari moksalaksmirbhutini jataretasa ॥ 74 ॥

satakarna mahanila vama guhyesvari bhramih ।
ekanamsa’bhaya tarksi vabhravi damari tatha ॥ 75 ॥

korangi carcika vinna samsika brahmavadini ।
trikalavedini nilalohita raktadantika ॥ 76 ॥

ksemankari visvarupa kamakhya kulakuttani ।
kamankusa vesini ca mayuri ca kulesvari ॥ 77 ॥

ibhraksi dyonaki sarngi bhima devi varaprada ।
dhumavati mahamari mangala hatakesvari ॥ 78 ॥

kirati saktisauparni bandhavi candakhecari ।
nistandra bhavabhutisca jvalaghantagnimarddini ॥ 79 ॥

suranga kaulini ramya nati carayani dhrtih ।
ananta punjika jihva dharmadharmapravartika ॥ 80 ॥

vandini vandaniya ca vela’haskarini sudha ।
arani madhavi gotra pataka vagmayi srutih ॥ 81 ॥

gudha trigudha vispasta mrganka ca nirindriya ।
menanandakari vodhri trinetra vedavahana ॥ 82 ॥

kalasvana tarini ca satyamatyapriya’jada ।
ekavaktra mahavaktra bahuvaktra ghananana ॥ 83 ॥

indira kasyapi jyotsna savarudha tanudari ।
mahasankhadhara nagopavitinyaksatasaya ॥ 84 ॥

nirindhana dharadhara vyadhighni kalpakarini ।
visvesvari visvadhatri visvesi visvavandita ॥ 85 ॥

visva visvatmika visvavyapika visvatarini ।
visvasamharini visvahasta visvopakarika ॥ 86 ॥

visvamata visvagata visvatita virodhita ।
trailokyatranakartri ca kutakara katankata ॥ 87 ॥

ksamodari ca ksetrajna ksayahina ksaravarjita ।
ksapa ksobhakari ksemya’ksobhya ksemadugha ksiya ॥ 88 ॥

sukhada sumukhi saumya svanga surapara sudhih ।
sarvantaryamini sarva sarvaradhya samahita ॥ 89 ॥

tapini tapini tivra tapaniya tu nabhiga ।
haimi haimavati rddhirvrddhirjnanaprada nara ॥ 90 ॥

mahajata mahapada mahahasta mahahanuh ।
mahabala maharopa mahadhairya mahaghrna ॥ 91 ॥

mahaksama punyapapadhvajini ghurghurarava ।
dakini sakini ramya saktih saktisvarupini ॥ 92 ॥

tamisra gandharasanta danta ksanta jitendriya ।
mahodaya jnaniniccha viraga sukhitakrtih ॥ 93 ॥

vasana vasanahina nivrttirnnirvrtih krtih ।
acala heturunmukta jayini samsmrtih cyuta ॥ 94 ॥

kaparddini mukutini matta prakrtirurjita ।
sadasatsaksini sphita mudita karunamayi ॥ 95 ॥

purvottara pascima ca daksinavidigu hata ।
atmarama sivarama ramani sankarapriya ॥ 96 ॥

varenya varada veni stambhinyakarpini tatha ।
uccatani marani ca dvesini vasini mahi ॥ 97 ॥

bhramani bharati bhama visoka sokaharini ।
sinivali kuhu rakanumati padminitihrt ॥ 98 ॥

savitri vedajanani gayatryahutisadhika ।
candattahasa taruni bhurbhuvahsvahkalevara ॥ 99 ॥

atanuratanupranadatri matangagamini ।
nigamaddhimanih prthvi janmamrtyujarausadhi ॥ 100 ॥

pratarini kalalapa vedyachedya vasundhara ।
praksunna vasita kamadhenurvanchitadayini ॥ 101 ॥

saudamini meghamala sarvari sarvagocara ।
damarurdamaruka ca nihsvara parinadini ॥ 102 ॥

ahatatma hata capi nadatita vilesaya ।
para’para ca pasyanti madhyama vaikhari tatha ॥ 103 ॥

prathama ca jaghanya ca madhyasthantavikasini ।
prsthastha ca purahstha ca parsvasthordhvatalasthita ॥ 104 ॥

nedistha ca davistha ca varhistha ca guhasaya ।
aprapya vrmhita purna punyairnavidanamaya ॥ 105 ॥ var punyairvedyahya
sudarsana ca trisikha vrhati santatirvina ।
phetkarini dirghasrukka bhavana bhavavallabha ॥ 106 ॥

bhagirathi jahnavi ca kaveri yamuna smaya ।
sipra godavari venya vipasa narmada dhuni ॥ 107 ॥

treta svaha samidheni sruksruva ca kravavasuh ।
garvita manini mena nandita nandanandini ॥ 108 ॥

narayani narakaghni rucira ranasalini ।
adharanadharatama dharma dhvanya dhanaprada ॥ 109 ॥

abhijna pandita muka valisa vagavadini ।
brahmavalli muktivalli siddhivalli vipahnavi ॥ 110 ॥

ahladini jitamitra saksini punarakrti ।
kirmari sarvatobhadra svarvedi muktipaddhatih ॥ 111 ॥

susama candrika vanya kaumudi kumudakara ।
trisandhyamnayasetusca carca’chayari naisthiki ॥ 112 ॥

kala kastha tithistara samkratirvisuvattatha ।
manjunada mahavalgu bhagnabherisvana’rata ॥ 113 ॥

citra suptih susuptisca turiya tattvadharana ।
mrtyunjaya mrtyuhari mrtyumrtyuvidhayini ॥ 114 ॥

hamsi paramahamsi ca bindunadantavasini ।
vaihayasi traidasi ca bhaimivasatani tatha ॥ 115 ॥

diksa siksa anudha ca kankali taijasi tatha ।
suri daitya danavi ca naro natha suri tvari ॥ 116 ॥

madhvi khana khara rekha niskala nirmama mrtih ।
mahati vipula svalpa krura krurasayapi ca ॥ 117 ॥

unmathini dhrtimati vamani kalpacarini ।
vadavi vadava khodha kola pitrvalayana ॥ 118 ॥

prasarini visara ca darpita darpanapriya ।
uttanadhomukhi supta vancanyakuncani trutih ॥ 119 ॥

kradini yatanadatri durga durgartinasini ।
dharadharasuta dhira dharadharakrtalaya ॥ 120 ॥

sucaritri tathatri ca putana pretamalini ।
rambhorvasi menaka ca kalihrtkalakrddasa ॥ 121 ॥

haristadevi herambamata haryaksavahana ।
sikhandini kondayini vetundi mantramayapi ॥ 122 ॥

vajresvari lohadanda durvijneya durasada ।
jalini jalapa yajya bhagini bhagavatyapi ॥ 123 ॥

bhaujangi turvara vabhru mahaniya ca manavi ।
srimati srikari gaddhi sadananda ganesvari ॥ 124 ॥

asandigdha sasvata ca siddha siddhesvaridita ।
jyestha srestha varistha ca kausambi bhaktavatsala ॥ 125 ॥

indranilanibha netri nayika ca trilocana ।
varhaspatya bhargavi ca atreyangirasi tatha ॥ 126 ॥

dhuryadhihartri dharitri vikata janmamocini ।
apaduttarini drpta pramita mitivarjita ॥ 127 ॥

citrarekha cidakara cancalaksi calatpada ।
valahaki pingasata mulabhuta vanecari ॥ 128 ॥

khagi karandhama dhmaksyi samhita kerarindhana । var dhmaksi
apunarbhavini vantarini ca yamaganjini ॥ 129 ॥

varnatitasramatita mrdani mrdavallabha ।
dayakari damapara dambhahina drtipriya ॥ 130 ॥

nirvanada ca nirbandha bhavabhavavidhayini ।
naihsreyasi nirvikalpa nirvija sarvavijika ॥ 131 ॥

anadyanta bhedahina bandhonmulinyavadhita ।
nirabhasa manogamya sayujyamrtadayini ॥ 132 ॥

itidam namasahasram namakotisatadhikam ।
devyah kamakalakalya mayate pratipaditam ॥ 133 ॥

nanena sadrsam stotram trisu lokesu vidyate ।
yadyapyamusya mahima varnitum naiva sakyate ॥ 134 ॥

prarocanataya kascittathapi vinigadyate ।
pratyaham ya idam devi kirttayedva srnoti va ॥ 135 ॥

gunadhikyamrte ko’pi doso naivopajayate ।
asubhani ksayam yanti jayante mangalanyatha ॥ 136 ॥

paratrikamusmikau dvau lokau tena prasadhitau ।
brahmano jayate vagmi vedavedangaparagah ॥ 137 ॥

khyatah sarvasu vidyasu dhanavan kavipanditah ।
yuddhe jayi ksatriyah syaddata bhokta ripunjayah ॥ 138 ॥

aharta casvamedhasya bhajanam paramayusam ।
samrddho dhana dhanyena vaisyo bhavati tatksanat ॥ 139 ॥

nanavidhapasunam hi samrddhya sa samrddhate ।
sudrah samastakalyanamapnoti srutikirtanat ॥ 140 ॥

bhunkte sukhani suciram rogasokau parityajan ।
eva naryapi saubhagyam bhartrm harddam sutanapi ॥ 141 ॥

prapnoti sravanadasya kirtanadapi parvati ।
svasvabhistamathanye’pi labhante’sya prasadatah ॥ 142 ॥

apnoti dharmiko dharmanarthanapnoti durgatah ।
moksarthinastatha moksam kamuka kaminim varam ॥ 143 ॥

yuddhe jayam nrpah ksinah kumaryah satpatim tatha ।
arogya roginascapi tatha vamsarthinah sutan ॥ 144 ॥

jayam vivade kalikrtsiddhih siddhichuruttamah ।
niyukta bandhubhih sangam gatayuscayusancayam ॥ 145 ॥

sada ya etatpathati nisithe bhaktibhavitah ।
tasya sadhyamathaprapyantrailokye naiva vidyate ॥ 146 ॥

kirtim bhogan striyah putrandhanam dhanyam hayangajan ।
jnatisraisthyam pasunbhumim rajavasyanca manyatam ॥ 147 ॥

labhate preyasi ksudrajatirapyasya kirtanat ।
nasya bhitirnna daurbhagyam nalpayusyannarogita ॥ 148 ॥

na pretabhutabhibhavo na doso grahajastatha ।
jayate patito naiva kvacidapyesa sankate ॥ 149 ॥

yadicchasi param sreyastarttum sankatameva ca ।
pathanvahamidam stotram satyam satyam suresvari ॥ 150 ॥

na sasti bhutale siddhih kirtanadya na jayate ।
srnu canyadvararohe kirtyamanam vaco mama ॥ 151 ॥

mahabhutani pancapi khanyekadasa yani ca ।
tanmatrani ca jivatma paramatma tathaiva ca ॥ 152 ॥

saptarnavah saptaloka bhuvanani caturddasa ।
naksatrani disah sarvah grahah patalasaptakam ॥ 153 ॥

saptadvipavati prthvi jangamajangamam jagat ।
caracaram tribhuvanam vidyascapi caturdrsa ॥ 154 ॥

samkhyayogastatha jnanam cetana karmavasana ।
bhagavatyam sthitam sarvam suksmarupena bijavat ॥ 155 ॥

sa casmin stotrasahasre stotre tisthati vaddhavat ।
pathaniyam viditvaivam stotrametatsudurlabham ॥ 156 ॥

devim kamakalakalim bhajantah siddhidayinim ।
stotram cadah pathanto hi sadhayantipsitan svakan ॥ 157 ॥

॥ iti mahakalasamhitayam kamakalakhande dvadasapatale
srikamakalakalisahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Kamakalakali:

1000 Names of Sri Kamakalakali | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Kamakalakali | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top