Templesinindiainfo

Best Spiritual Website

Ajagara Gita Lyrics in English

Ajagara Geetaa in English:

॥ ajagarageetaa ॥
bheeshmena yudhisht’hiramprati prapanchasyaanityatvaadijnyaanapoorvakavirakteh’
sukhahetutaayaam pramaanatayaa prahlaadaajagaramunisamvaadaanuvaadah’ ॥ 1 ॥

yudhisht’hira uvaacha ।
kena vri’ttena vri’ttajnya veetashokashcharenmaheem ।
kincha kurvannaro loke praapnoti gatimuttamaam ॥ 1 ॥
bheeshma uvaacha ।
atraapyudaaharanteemamitihaasam puraatanam ।
prahlaadasya cha samvaadam muneraajagarasya cha ॥ 2 ॥
charantam braahmanam kanchitkalyachittamanaamayam ।
paprachchha raajaa prahlaado buddhimaanpraajnyasattamah’ ॥ 3 ॥
prahlaada uvaacha ।
svasthah’ shakto mri’durdaanto nirvidhitso’nasooyakah’ ।
suvaagbahumato loke praajnyashcharasi baalavat ॥ 4
naiva praarthayase laabham naalaabheshvanushochasi ।
nityatri’pta iva brahmanna kinchidiva manyase ॥ 5 ॥
srotasaa hriyamaanaasu prajaasu vimanaa iva ।
dharmakaamaarthakaaryeshu koot’astha iva lakshyase ॥ 6 ॥
naanutisht’hasi dharmaarthau na kaame chaapi vartase ।
indriyaarthaananaadri’tya muktashcharasi saakshivat ॥ 7 ॥
kaa nu prajnyaa shrutam vaa kim vri’ttirvaa kaa nu te mune ।
kshipramaachakshva me brahmanjshreyo yadiha manyase ॥ 8 ॥
bheeshma uvaacha ।
anuyuktah’ sa medhaavee lokadharmavidhaanavit ।
uvaacha shlakshnayaa vaachaa prahlaadamanapaarthayaa ॥ 9 ॥
pashya prahlaada bhootaanaamutpattimanimittatah’ ।
hraasam vri’ddhim vinaasham cha na prahri’shye na cha vyathe ॥ 10 ॥
(72102)
svabhaavaadeva sandri’shyaa vartamaanaah’ pravri’ttayah’ ।
svabhaavanirataah’ sarvaah’ pratipaadyaa na kenachit ॥ 11 ॥
pashya prahlaada samyogaanviprayogaparaayanaan ।
sanchayaamshcha vinaashaantaanna kvachidvidadhe manah’ ॥ 12 ॥
antavanti cha bhootaani gunayuktaani pashyatah’ ।
utpattinidhanajnyasya kim paryaayenopalakshaye। 13 ॥
yalajaanaamapi hyantam paryaayenopalakshaye ।
mahataamapi kaayaanaam sookshmaanaam cha mahodadhau ॥ 14 ॥
yangamasthaavaraanaam cha bhootaanaamasuraadhipa ।
paarthivaanaamapi vyaktam mri’tyum pashyaami sarvashah’ ॥ 15 ॥
antarikshacharaanaam cha daanavottamapakshinaam ।
uttisht’hate yathaakaalam mri’tyurbalavataamapi ॥ 16 ॥
divi sancharamaanaani hrasvaani cha mahaanti cha ।
jyoteemshyapi yathaakaalam patamaanaani lakshaye ॥ 17 ॥
iti bhootaani sampashyannanushaktaani mri’tyunaa ।
sarvam saamaanyato vidvaankri’takri’tyah’ sukham svape ॥ 18 ॥
sumahaantamapi graasam grase labdham yadri’chchhayaa ।
shaye punarabhunjaano divasaani bahoonyapi ॥ 19 ॥
aashayantyapi maamannam punarbahugunam bahu ।
punaralpam punastokam punarnaivopapadyate ॥ 20 ॥
kanam kadaachitkhaadaami pinyaakamapi cha grase ।
bhakshaye shaalimaamsaani bhakshaamshchochchaavachaanpunah’ ॥ 21 ॥
shaye kadaachitparyanke bhoomaavapi punah’ shaye ।
praasaade chaapi me shayyaa kadaachidupapadyate ॥ 22 ॥
dhaarayaami cha cheeraani shaanakshaumaajinaani cha ।
mahaarhaani cha vaasaamsi dhaarayaamyahamekadaa ॥ 23 ॥
na sannipatitam dharmyamupabhogam yadri’chchhayaa ।
pratyaachakshe na chaapyenamanurudhye sudurlabham ॥ 24 ॥
achalamanidhanam shivam vishokam
shuchimatulam vidushaam mate pravisht’am ।
anabhimatamasevitam vimood’hai
rvratamidamaajagaram shuchishcharaami ॥ 25 ॥
achalitamatirachyutah’ svadharmaa
tparimitasamsaranah’ paraavarajnyah’ ।
vigatabhayakashaayalobhamoho
vratamidamaajagaram shuchishcharaami ॥ 26 ॥
aniyataphalabhakshyabhojyapeyam
vidhiparinaamavibhaktadeshakaalam ।
hri’dayasukhamasevitam kadaryai
rvratamidamaajagaram suchishcharaami ॥ 27 ॥
idamidamiti tri’shnayaa’bhibhootam
yanamanavaaptadhanam visheedamaanam ।
nipunamanunishaamya tattvabuddhyaa
vratamidamaajagaram shuchishcharaami ॥ 28 ॥
bahuvidhamanudri’shya chaarthahetoh’
kri’panamihaaryamanaaryamaashrayam tam ।
upashamaruchiraatmavaanprashaanto
vratamidamaajagaram shuchishcharaami ॥ 29 ॥
sukhamasukhamalaabhamarthalaabham
ratimaratim maranam cha jeevitam cha ।
vidhiniyatamavekshya tattvato’ham
vratamidamaajagaram shuchishcharaami ॥ 30 ॥
apagatabhayaraagamohadarpo
dhri’timatibuddhisamanvitah’ prashaantah’ ।
upagataphalabhogino nishaamya
vratamidamaajagaram shuchishcharaami ॥ 31 ॥
aniyatashayanaasanah’ prakri’tyaa
damaniyamavratasatyashauchayuktah’ ।
apagataphalasanchayah’ prahri’sht’o
vratamidamaajagaram shuchishcharaami ॥ 32 ॥
apagatamasukhaarthameehanaarthai
rupagatabuddhiravekshya chaatmasamstham ।
tri’pitamaniyatam mano niyantum
vratamidamaajagaram shuchishcharaami ॥ 33 ॥
na hri’dayamanurudhyate mano vaa
priyasukhadurlabhataamanityataam cha ।
tadubhayamupalakshayannivaaham
vratamidamaajagaram shuchishcharaami ॥ 34 ॥
bahu kathitamidam hi buddhimadbhih’
kavibhirapi prathayadbhiraatmakeertim ।
idamidamiti tatratatra hanta
svaparamatairgahanam pratarkayadbhih’ ॥ 35 ॥
tadidamanunishaamya viprapaatam
pri’thagabhipannamihaabudhairmanushyaih’ ।
anavasitamanantadoshapaaram
nri’pu viharaami vineetadoshatri’shnah’ ॥ 36 ॥
bheeshma uvaacha ।
ajagaracharitam vratam mahaatmaa
ya iha naro’nucharedvineetaraagah’ ।
apagatabhayalobhamohamanyuh’
sa khalu sukhee vicharedimam vihaaram ॥ 37 ॥

iti shreemanmahaabhaarate shaantiparvani mokshadharmaparvani
saptasaptatyadhikashatatamo’dhyaayah’ ॥

mahabharata – Shanti Parva – Chapter Footnotes

2 aajagarasyaa’jagaravri’ttyaa jeevatah’ ॥

4 nirvidhitso niraarambhah’ ॥

6 srotasaa kaamaadivegena । koot’astho nirvyaapaarah’ ॥

7 indriyaarthaan gandharasaadeenanaadri’tya charasi
tannirvaahamaatraarthee ashnaasi ॥

8 prajnyaa tattvadarshanam । shrutam tanmoolabhootam
shaastram। vri’ttistadarthaanusht’haanam। shreyo mameti sheshah’ ॥

9 anuyuktah’ pri’sht’ah’ । lokasya dharmo janmajaraadistasya vidhaanam
kaaranam tadabhijnyah’ lokadharmavidhaanavit ॥

10 animittatah’ kaaranaheenaadbrahmanah’ । pashya aalochaya ॥

12 tasmaadaham mano na kvachidvishaye vidadhe dhaarayaami tadvinaashe
shokotpattim jaanan ॥

15 paarthivaanaam pri’thiveesthaanaam ॥

19 aajagareem vri’ttim prapanchayati sumahaantamityaadinaa ॥

20 aashayanti bhojayanti ॥

26 kashaayah’ raagadveshaadih’ ॥

28 dhanapraaptau karmaiva kaaranam na paurushamiti dhiyaa
nishaamyaalochya ॥

29 arthahetoranaaryam neecham । aryam svaaminagaashrayati yah’
kri’pano deenajanastamanudri’shyopashamaruchih’। aatmavaan jitachittah’ ॥

30 vidhiniyatam daivaadheenam ॥

31 matiraalochanam । buddhirnishchayah’। upagatam sameepaagatam
phalam priyam yeshaam taan bhoginah’ sarpaan ajagaraan nishaamya
dri’sht’vaa। phalabhogina iti madhyamapadalopah’ ॥

32 prakri’tyaa damaadiyuktah’
apagataphalasanchayastyaktayogaphalasamoohah’ ॥

33 eshanaavishayaih’ putravittaadirbhirhetubhih’ । asukhaartham
parinaame duh’khaartham। apagatamaatmanah’ paraangbhukham tri’shitamaniyatam
cha mano’vekshya। upagatabuddhirlavdhaalokah’। aatmasamsthamaatmani samsthaa
samaaptiryasya tattathaa tum vratam charaami ॥

Also Read:

Ajagara Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Ajagara Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top