Templesinindiainfo

Best Spiritual Website

Ribhu Gita from Shiva Rahasya Lyrics in English

Ribhu Gita from Shiva Rahasya in English:

॥ shreeshivarahasyaantargataa ri’bhugeetaa ॥

1 ॥ prathamo’dhyaayah’ ॥

hemaadrim kila maatulungaphalamityaadaaya modaadhiko
maud’hyaannaakanivaasinaam bhayaparairvaakyairiva praarthitah’ ।
neeleeshaambaraneelamambaratalam jamboophalam bhaavayan
tam munchan girimambaram parimri’shan lambodarah’ paatu maam ॥ 1.1 ॥

vaamam yasya vapuh’ samastajagataam maataa pitaa chetarat
yatpaadaambujanoopurodbhavaravah’ shabdaarthavaakyaaspadam ।
yannetratritayam samastajagataamaalokahetuh’ sadaa
paayaaddaivatasaarvabhaumagirijaalankaaramoortih’ shivah’ ॥ 1.2 ॥

sootah’ –
yaigeeshavyah’ punarnatvaa shanmukham shivasambhavam ।
paprachchha hri’sht’astam tatra munibhirganapungavaih’ ॥ 1.3 ॥

yaigeeshavyah’ –
karunaakara sarvajnya sharanaagatapaalaka ।
arunaadhipanetraabja charanasmaranonmukha ॥ 1.4 ॥

karunaavarunaambhodhe taranidyutibhaaskara ।
divyadvaadashalingaanaam mahimaa samshruto mayaa ॥ 1.5 ॥

tvatto’nyat shrotumichchhaami shivaakhyaanamanuttamam ।
tvadvaakyakanjapeeyooshadhaaraabhih’ paavayaashu maam ॥ 1.6 ॥

sootah’ –
iti tasya giraa tusht’ah’ shanmukhah’ praaha tam munim ॥ 1.7 ॥

shreeshanmukhah’ –
shri’nu tvamagajaakaantenoktam jnyaanamahaarnavam ।
ri’bhave yatpuraa praaha kailaase shankarah’ svayam ॥ 1.8 ॥

brahmasoonuh’ puraa vipro gatvaa natvaa maheshvaram ।
ri’bhurvibhum tadaa shambhum tusht’aava pranato mudaa ॥ 1.9 ॥

ri’bhuh’ –
divaamaninishaapatisphut’akri’peet’ayonisphura-
llalaat’abhasitollasadvaratripund’rabhaagojvalam ।var was tripunt’ra
bhajaami bhujagaangadam vidhri’tasaamisomaprabhaa-
viraajitakapardakam karat’ikri’ttibhooshyatkat’im ॥ 1.10 ॥

phaalaakshaadhvaradakshashikshakavalakshoksheshavaahottama-
tryakshaakshayya phalapradaavabhasitaalankaararudraakshadhri’k ।
chakshuh’shrotravaraangahaarasumahaavakshah’sthalaadhyaksha maam
bhakshyeebhootagaraprabhaksha bhagavan bhikshvarchyapaadaambuja ॥ 1.11 ॥

gangaachandrakalaalalaama bhagavan bhoobhri’tkumaareesakha
svaamimste padapadmabhaavamatulam kasht’aapaham dehi me ।
tusht’o’ham shipivisht’ahri’sht’amanasaa bhrasht’aanna manye hari-
brahmendraanamaraan trivisht’apagataan nisht’haa hi me taadri’shee ॥ 1.12 ॥

nri’ttaad’ambarasajjat’aapat’alikaabhraamyanmahod’uchchhat’aa
trut’yatsomakalaalalaamakalikaa shamyaakamauleenatam ।
ugraanugrabhavogradurgajagaduddhaaraagrapaadaambujam
rakshovakshakut’haarabhootamumayaa veekshe sukaamapradam ॥ 1.13 ॥

phaalam me bhasitatripund’rarachitam tvatpaadapadmaanatam ??
paaheeshaana dayaanidhaana bhagavan phaalaanalaaksha prabho ।
kant’ho me shitikant’hanaama bhavato rudraakshadhri’k paahi maam
karnau me bhujagaadhiporusumahaakarna prabho paahi maam ॥ 1.14 ॥

nityam shankaranaamabodhitakathaasaaraadaram shankaram
vaacham rudrajapaadaraam sumahateem panchaakshareemindudhri’k ।
baahoo me shashibhooshanottama mahaalingaarchanaayodyatau
paahi premarasaardrayaa’dya sudri’shaa shambho hiranyaprabha ॥ 1.15 ॥

bhaasvadbaahuchatusht’ayojjvala sadaa netre trinetre prabho
tvallingottamadarshanena sutaraam tri’ptaih’ sadaa paahi me ।
paadau me harinetrapoojitapadadvandvaava nityam prabho
tvallingaalayaprakramapranatibhirmaanyau cha dhanyau vibho ॥ 1.16 ॥

dhanyastvallingasangepyanudinagalitaanangasangaantarangah’
pumsaamarthaikashaktyaa yamaniyamavarairvishvavandya prabho yah’ ।
datvaa bilvadalam sadambujavaram kinchijjalam vaa muhuh’
praapnoteeshvarapaadapankajamumaanaathaadya muktipradam ॥ 1.17 ॥

umaaramana shankara tridashavandya veded’ya hri’t
tvadeeyaparabhaavato mama sadaiva nirvaanakri’t ।
bhavaarnavanivaasinaam kimu bhavatpadaambhoruha-
prabhaavabhajanaadaram bhavati maanasam muktidam ॥ 1.18 ॥

samsaaraargalapaadabaddhajanataasammochanam bharga te
paadadvandvamumaasanaatha bhajataam samsaarasambharjakam ।
tvannaamottamagarjanaadaghakulam santarjitam vai bhaved
duh’khaanaam parimaarjakam tavakri’paaveekshaavataam jaayate ॥ 1.19 ॥

vidhimund’akarottamorumerukodand’akhand’itapuraand’ajavaahabaana
paahi kshamaarathavikarshasuvedavaajiheshaantaharshitapadaambuja vishvanaatha ॥ 1.20 ॥

vibhooteenaamanto na hi khalu bhavaaneeramana te
bhave bhaavam kashchit tvayi bhavaha bhaagyena labhate ।
abhaavam chaajnyaanam bhavati jananaadyaishcha rahitah’
umaakaanta svaante bhavadabhayapaadam kalayatah’ ॥ 1.21 ॥

varam shambho bhaavairbhavabhajanabhaavena nitaraam
bhavaambhodhirnityam bhavati vitatah’ paamsubahulah’ ।
vimuktim bhuktim cha shrutikathitabhasmaakshavaradhri’k
bhave bhartuh’ sarvo bhavati cha sadaanandamadhurah’ ॥ 1.22 ॥

somasaamajasukri’ttimaulidhri’k saamaseemashirasi stutapaada ।
saamikaayagirijeshvara shambho paahi maamakhiladuh’khasamoohaat ॥ 1.23 ॥

bhasmaangaraaga bhujagaanga mahokshasanga
gangaambusanga sujat’aa nit’ila sphulinga ।
lingaanga bhangitamananga vihangavaaha-
sampoojyapaada sadasanga janaantaranga ॥ 1.24 ॥

vaatsalyam mayi taadri’sham tavanachechchandraardha chood’aamane
dhikkri’tyaapi vimuchya vaa tvayi yato dhanyo dharanyaamaham ।
sakshaaram lavanaarnavasya salilam dhaaraa dharena kshanaat
aadaayojjhitamaakshitau hi jagataam aasvaadaneeyaam dri’shaam ॥ 1.25 ॥

tvat kailaasavare vishokahri’dayaah’ krodhojjhitaachchaand’ajaah’
tasmaanmaamapi bhedabuddhirahitam kurveesha te’nugrahaat ।
tvadvaktraamala nirjarojjhita mahaasamsaara santaapaham
vijnyaanam karunaa’dishaadya bhagavan lokaavanaaya prabho ॥ 1.26 ॥

saarangee simhashaabam spri’shati sutadhiyaa nandinee vyaaghrapotam
maarjaaree hamsabaalam pranayaparavashaa kekikaantaa bhujangam ।
vairaanyaajanmajaataanyapi galitamadaa jantavo’nye tyajanti
bhaktaastvatpaadapadme kimu bhajanavatah’ sarvasiddhim labhante ॥ 1.27 ॥

skandah’ –
ittham ri’bhustutimumaavarajaanireeshah’
shrutvaa tamaaha gananaathavaro maheshah’ ।
nyaanam bhavaamayavinaashakaram tadeva
tasmai tadeva kathaye shri’nu paashamuktyai ॥ 1.28 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe
ri’bhustutirnaama prathamo’dhyaayah’ ॥

2 ॥ dviteeyo’dhyaayah’ ॥

eeshvarah’ –
shrunu padmajasambhoota mattah’ sootravidhikramam ।
nyaanotpaadakahetooni shrutisaaraani tattvatah’ ॥ 2.1 ॥

vyaasaa manvantareshu pratiyugajanitaah’ shaambhavajnyaanasiddhyai
bhasmaabhyaktasamastagaatranivahaa rudraakshamaalaadharaah’ ।
kailaasam samavaapya shankarapadadhyaanena sootraanyumaa-
kaantaat praapya vitanvate svakadhiyaa praamaanyavaadaanaho ॥ 2.2 ॥

yijnyaasyam brahma evetyathapadaviditaih’ saadhanapraaptyupaayai-
ryogairyogaadyupaayairyamaniyamamahaasaankhyavedaantavaakyaih’ ।
shrotavyo bhagavaan na roopagunato mantavya ityaaha hi
vedodbodhadavaakyahetukaranairdhyeyah’ sa saakshaatkri’teh’ ॥ 2.3 ॥

yanmaadyasya yato’sya chitrajagato mithyaiva tatkaaranam
brahma brahmaatmanaiva prakri’tiparamado vartamaanam vivartet ।
shrutyaa yuktyaa yato vaa itipadaghat’ito bodhato vakti shambhum
naanuh’ kaalavipaakakarmajanitetyaachodanaa vai mri’shaa ॥ 2.4 ॥

yonih’ shaastrasya vedastadubhayamananaadbrahmanah’ pratyabhijnyaa
nih’shvaasaadvedajaalam shivavaravadanaadvedhasaa praaptametat ।
tasmaat tarkavitarkakarkashadhiyaa naatikramet taam dhiyam
svaamnaayakriyayaa tadaprakarane yonirmahesho dhruvam ॥ 2.5 ॥

tattvasyaapi samanvayaat shrutigiraam vishveshvare chodanaa
saa chaanirvachaneeyataamupagataa vaacho nivri’ttaa iti ।
aatmaivaisha iteeva vaakyasuvri’tirvri’ttim vidhatte dhiyaa
vedaantaadishu eka eva bhagavaanukto mahesho dhruvam ॥ 2.6 ॥

naasadvaa veekshate yajjad’amiti karanairgandharoopaadiheenam
shabdasparshaadiheenam jagadanugatamapi tadbrahma kimroopameesht’e ।
gaunam chedapi shabdato jagadidam yannaamaroopaatmakam
tachchaatraavishadeeshvaro’rthavachasaa mokshasya nisht’haakramah’ ॥ 2.7 ॥

heyatvaavachanaachcha tachchhrutigiraam sthoolam pradri’sht’am bhave-
droopam naaroopato’pi prakaranavachanam vaa vikaarah’ kiledam ।
svaapyaayaadapi tadvadaapi paramaanando yadeettham parah’
saamaanyaachcha gaterathaapyanubhave vidyotate shankarah’ ॥ 2.8 ॥

shrutatvaadvedaantapratipadavachah’ kaaranamumaa-
sanaatho naathaanaam sa cha kila na kashchijjanibhavah’ ।
sa evaanandaatmaa shrutikathitakoshaadirahito
vikaarapraachuryaanna hi bhavati kaaryam cha karanam ॥ 2.9 ॥

taddhetuvyapadeshato’pi shiva eveti chaanandakri’t
mantrairvarnakri’takramena bhagavaan satyaadyanantochyate ।
nairantaryaanupapattito’pi sukhitaa chaanandabhedo’rthatah’
kaamaachchaananubhaavato hri’di bhidaa jaayedbhayam samsri’teh’ ॥ 2.10 ॥

puchchham brahma pratisht’hiteti vachanaachchheshee mahesho’vyayah’ ।
aakaashaantarato’pi bhautikahri’daakaashaatmataa vaakyato
brahmaiva pratibhaati bhedakalane chaakalpanaa kalpatah’ ॥ 2.11 ॥

sushuptyutkraantyorvaa na hi khalu na bhedah’ parashive
atotthaanam dvaite na bhavati pare vai vilayane ।
tadarham yatsookshmam jagadidamanaakaaramarasam
na gandham na sparsham bhavati parameshe vilasitam ॥ 2.12 ॥

adheenam chaartham tadbhavati punarevekshanaparam
svatantrechchhaa shambhorna khalu karanam kaaryamapi na ॥ 2.13 ॥

nyeyatvaavachanaachcha shankara paraanande pramodaaspade
prajnyaanam na hi kaaranam prakri’tikam prashnatrayasyaarthavat ।
na vijnyeyam dehapravilayashatotthaanagananaa
sa mri’tyormri’tyustadbhavati kila bhedena jagatah’ ॥ 2.14 ॥

mahadvachchaaneeyo bhavati cha samo lokasadri’shaa
tathaa jyotistvekam prakaranaparam kalpitavatah’ ।
na sankhyaabhedena tribhuvanavibhavaadatikaram
svabhaavo’yam shashvanmukharayati modaaya jagataam ॥ 2.15 ॥

praanaadudgatapanchasankhyajanitaa tadvastrivachcha shrutam
tachchhrotram manaso na siddhaparamaanandaikajanyam mahah’ ।
jyotishkaaranadarshite cha karane sattaa sadityanvaham
chaakarshaa bhavati prakarshajanite tvatteeti vaakyottaram ॥ 2.16 ॥

yaagrattvaavachanena jeevajagatorbhedah’ katham kathyate
lingam praanagatam na cheshvaraparam jyotih’ kilaikyapradam ।
anyaarthatvavivekato’rthagatikam chaakalpayadvaakyatah’ ।
prajnyaamityaparah’ kramasthitirasaavanyo vadantam mri’shaa ॥ 2.17 ॥

prakri’tyaivam siddham bhavati paramaanandavidhuram
abhidhyopaadeshaad bhavati ubhayaamnaayavachanaih’ ।
bhavatyaatmaa kartaa kri’tivirahito yonirapi cha
pratisht’haa nisht’haa cha tribhuvanaguruh’ premasadanah’ ॥ 2.18 ॥

abhidhyopaadeshaat sa bahu bhavadeekshaadivashatah’
samaasaachobhaabhyaam prakri’tijasamaamnaayavachanaat ।
ato hyaatmaa shuddhah’ prakri’tiparinaamena jagataam
mri’deeva vyaapaaro bhavati parinaameshu cha shivah’ ॥ 2.19 ॥

aanandaabhyaasayogaadvikri’tajagadaanandajagato
ato hetordharmo na bhavati shivah’ kaaranaparah’ ।
hiranyaatmaa”ditye’kshini udeteeha bhagavaan
nateshchaadhaaraanaam shravanavachanairgopitadhiyah’ ॥ 2.20 ॥

bhedaadivyapadeshato’sti bhagavaananyo bhavet kim tatah’
aakaashaadishareeralinganiyamaadvyaapyam hi sarvam tatah’ ।
tajjyotih’ paramam maheshvaramumaakaantaakhyashaantam maho
vedaanteshu nitaantavaakyakalane chhando’bhidhaanaadapi ॥ 2.21 ॥

bhootaadivyapadeshato’pi bhagavatyasmin maheshe dhruvam
yasmaadbhootavaraani jaayata iti shrutyaa’sya leshaamshatah’ ।
vishvam vishvapaterabhoot tadubhayam praamaanyato darshanaat
praanasyaanugamaat sa eva bhagavaan naanyah’ pathaa vidyate ॥ 2.22 ॥

na vaktushchaatmaa vai sa khalu shivabhoomaadivihitah’
tathaivaayurdehe aranivahavat chakragamaho ।
adri’shyo hyaatmaa vai sa hi sudri’shatah’ shaastranivahaih’
shivo devo vaamo munirapi cha saarvaatmyamabhajat ॥ 2.23 ॥

prasiddhih’ sarvatra shrutishu vidhivaakyairbhagavato
mahaabhootairjaatam jagaditi cha tajjaadivachanaih’ ।
ato’neeyaan jyaayaanapi dvividhabhedavyapagataa
vivakshaa no’steeti prathayati gunaireva hi shivah’ ॥ 2.24 ॥

sambhogapraaptireva prakat’ajagatah’ kaaranatayaa
sadaa vyomaivettham bhavati hri’daye sarvajagataam ।
ato’ttaa vai sharvashcharamacharabhootam jagadidam
mahaamri’tyurdesho bhavati shikharannaada iti cha ॥ 2.25 ॥

prakaranavachanena vedajaate
bhagavati bhavanaashane maheshe ।
pravishati shiva eva bhogabhoktri’-
niyamanadarshanato hi vaakyajaatam ॥ 2.26 ॥

visheshanaih’ shankarameva nityam
dvidhaa vadatyevamupaadhiyogaat ।
ato’ntaraa vaakyapadaih’ samarthitah’
sthaanaadiyogairbhagavaanumaapatih’ ॥ 2.27 ॥

sukhaabhidhaanaat sukhameva shambhuh’
kam brahma kham brahma iti shruteeritah’ ।
shrutopavaakyopanishatprachoditah’
gatim prapadyeta budho’pi vidyayaa ॥ 2.28 ॥

anavasthitito’pi netaro bhagavaaneva sa chakshushi prabudhyet ।
bhayabheetaah’ khalu yasya somasooryaanalavaayvambujasambhavaa bhramanti ॥ 2.29 ॥

antaryaamitayaiva lokamakhilam jaanaatyumaayaah’ patih’ ।
bhooteshvantarago’pi bhootanivahaa no jaanate shankaram ॥ 2.30 ॥

na tatsmri’tyaa dharmairabhilashanato bhedavidhuram
na shaareeram bhede bhavati agajaanaayakavare ।
adri’shyatvaaddharmairna khalu bhagavaananyaditi cha
paraadaadityam chaamatirapi cha bhedaprakalane ॥ 2.31 ॥

bhedaadeshcha visheshanam parashive roopam na naama prabhaa ।
bhaavo vaa bhavati prabhaavirahitam brahmaatmanaa chaaha tat ॥ 2.32 ॥

smri’tam maanam shambhau bhagavati cha tatsaadhanatayaa-
pyato daivam bhootam na bhavati cha saakshaat parashive ।
abhivyaktee chaanyah’ smri’timapi tathaa’nyo’pi manute
tathaa sampattirvai bhuvi bhavati kim shambhukalane ॥ 2.33 ॥

yam muktivyapadeshatah’ shrutishikhaashaakhaashataih’ kalpite
bhidyedgranthirapi prakeernavachanaat saakshyeva baahyaantaraa ।
shabdo brahmatayaiva na prabhavate praanaprabhedena cha
tachchaapyutkramanasthitishcha vilaye bhunktye’pyasau shankarah’ ॥ 2.34 ॥

tam bhoomaa samprasaadaachchhivamajaramaatmaanamadhunaa
shri’noteekshedvaapi kshanamapi tathaanyam na manute ।
tathaa dharmaapattirbhavati paramaakaashajanitam
prashastam vyaavri’ttam daharamapi dadhyaadyapadishat ॥ 2.35 ॥

alingam lingastham vadati vidhivaakyaih’ shrutiriyam
dhri’teraakaashaakhyam mahimani prasiddhervimri’shataa ।
ato marshaannaayam bhavati bhavabhaavaatmakatayaa
shivaavirbhaavo vaa bhavati cha niroope gatadhiyaam ॥ 2.36 ॥

paraamarshe chaanyadbhavati daharam kim shrutivacho
niruktam chaalpam yat tvanukri’ti tadeeye’hni mahasaa ।
vibhaateedam shashvat pramativarashabdaih’ shrutibhavaih’ ॥ 2.37 ॥

yo vyaapako’pi bhagavaan purusho’ntaraatmaa ।
vaalaagramaatrahri’daye kimu sannivisht’ah’ ॥ 2.38 ॥

pratyakshaanubhavapramaanaparamam vaakyam kilaikaarthadam
maanenaapi cha sambhavaabhramaparo varnam tathaivaaha hi ।
shabdam chaapi tathaiva nityamapi tat saamyaanupattikriyaa
madhvaadishvanadheekri’to’pi purusho jyotishyabhaavo bhavet ॥ 2.39 ॥

bhaavam chaapi shugasya tachchhravanato jaatyantaraasambhavaat
samskaaraadhikri’to’pi shankarapadam ye vaktukaamaa manaak ।
jyotirdarshanatah’ prasaadaparamaadasmaachchhareeraat param
jyotishchaabhinivishya vyoma paramaanandam param vindati ॥ 2.40 ॥

smri’teenaam vaado’tra shrutivibhavadoshaanyavachasaa
sa evaatmaa doshairvigatamatikaayah’ parashivah’ ।
sa vishvam vishvaatmaa bhavati sa hi vishvaadhikatayaa
samasteshu proto bhavati sa hi kaaryeshu karanam ॥ 2.41 ॥

pradhaanaanaam teshaam bhavati itareshaamanupamo-
pyalabdho’pyaatmaayam shrutishirasi chokto’nurahitah’ ।
sa dri’shyo’chintyaatmaa bhavati varakaaryeshu karanam
asadvaa sadvaa so’pyasaditi na dri’sht’aantavashagam ॥ 2.42 ॥

asango lakshanyah’ sa bhavati hi panchasvapi mudhaa
abheemaanoddeshaadanugatirathaakshaadirahitah’ ।
svapakshaadau doshaashrutirapi na eesht’e paramatam
tvanirmoksho bhooyaadanumitikutarkairna hi bhavet ॥ 2.43 ॥

bhoktraapatterapi vishayato lokavedaarthavaado
nainam shaasti prabhumatiparam vaachi vaarambhanebhyah’ ।
bhoktaa bhogavilakshano hi bhagavaan bhaavo’pi labdho bhavet
sattvaachchaapi parasya kaaryavivasham sadvaakyavaadaanvayaat ॥ 2.44 ॥

yukteh’ shabdaantaraachchaasaditi na hi kaaryam cha karanam
pramaanairyuktyaa vaa na bhavati visheshena manasaa ।
parah’ praanoddeshaaddhitakaranadoshaabhidhadhiyaa
tathaashmaadyaa divyaa ??? dyotanti devaa divi ॥ 2.45 ॥

prasaktirvaa kri’tsnaa shrutivarabalaadaatmani chiram
svapakshe doshaanaam prabhavati cha sarvaadisudri’shaa ।
vikaaraanaam bhedo na bhavati viyojyo gunadhiyaam
ato loke leelaaparavishamanairghri’nyavidhuram ॥ 2.46 ॥

sa karmaarambhaadvaa upalabhati yadyeti cha param
sarvairdharmapadairayuktavachanaapatteh’ pravri’tterbhavet ।
bhootaanaam gatishopayujyapayasi kshaaram yathaa nopayuk
avasthaanam naiva prabhavati tri’neshoodyatamate-
stathaabhaavaat pumsi prakat’ayati kaaryam cha karanam ॥ 2.47 ॥

angitvaanupapattito’pyanumito shaktijnyaheenam jagat
pratishiddhe siddhe prasabhamiti maunam hi sharanam ।
mahaddeergham hasvam ubhayamapi karmaiva karane
tathaa saamye sthityaa prabhavati svabhaavaachcha niyatam ॥ 2.48 ॥

na sthaanato’pi shrutilingasamanvayena
prakaashavaiyarthyamato hi maatraa ।
sooryopamaa pramavatitvatathaa udatvaa-
ttaddarshanaachcha niyatam pratibimbaroopam ॥ 2.49 ॥

tadavyaktam na tato lingametat
tathobhayavyapadeshaachcha tejah’ ।
pratishedhaachcha paramah’ setureeshah’
saamaanyatah’ sthaanavisheshabuddhyaa ॥ 2.50 ॥

visheshatashchopapattestathaanyadatah’ phalam chopapadyeta yasmaat ।
maheshvaraachchhrutibhishchoditam yat dharmam pare cheshvaram cheti chaanye ।
na karmavachcheshvare bhedadheernah’ ॥ 2.51 ॥

bhedaanna cheti paratah’ paramaarthadri’sht’yaa
svaadhyaayabhedaadupasamhaarabhedah’ ।
athaanyathaatvam vachaso’sau vareeyaan
sanjnyaatashchedvyaaptireva pramaanam ॥ 2.52 ॥

sarvatraabhedaadanayostathaanyat
praadhaanyamaanandamayah’ shirastvam ।
tathetare tvarthasaamaanyayogaat
prayojanaabhaavatayaa’pyayaaya te ॥ 2.53 ॥

shabdaattathaa hyaatmagri’heetiruttaraat
tathaanvayaaditaraakhyaanapoorvam ।
ashabdatvaadevametat samaana-
mevam cha samvidvachanaavisheshaat ॥ 2.54 ॥

taddarshanaat sambhri’tam chaivamesho’naamnaayaadvedyabhedaat pareti ।
gaterarthaadupapannaarthaloke shabdaanumaanaih’ saguno’vyayaatmaa ॥ 2.55 ॥

yathaadhikaaram sthitireva chaantaraa
tatraiva bhedaadvishishanheetaravat ।
anyattathaa satyakri’tyaa tathaike
kaamaadiratraayataneshu chaadaraat ॥ 2.56 ॥

upasthite tadvachanaat tathaagneh’
samlopa evaagnibhavah’ pradaane ।
ato’nyachintaarthabhedalingam baleeyah’
kriyaa param chaasamaanaachcha dri’sht’eh’ ॥ 2.57 ॥

shruterbalaadanubandhemakhe vai
bhaavaapattishchaatmanashchaika eva ।
tadbhaavabhaavadupalabdhireeshe
sadbhaavabhaavaadanubhaavatashcha ॥ 2.58 ॥

angaavabaddhaa hi tathaiva mantrato
bhoomnah’ kratorjaayate darshanena ॥ 2.59 ॥

roopaadeshcha viparyayena tu dri’shaa doshobhayatraapyayam
agraahyaah’ sakalaanapekshyakaranam praadhaanyavaadena hi ।
tatpraaptih’ samudaayake’pi itare pratyaayikenaapi yat
vidyaa’vidyaa asati balato dhuryamaaryaabhishamsee ॥ 2.60 ॥

doshobhayorapi tadaa svagamo’bhyupeyaa ।
smri’tyaa sato dri’shi udaaseenavadbhajeta ॥ 2.61 ॥

naabhaavaadupalabdhito’pi bhagavadvaidharmyasvanyaadivat
bhaavenaapyupalabdhireeshituraho saa vai kshanam kalpyate ।
sarvaarthaanupapattito’pi bhagavatyekaadviteeye punah’ ।
kaartsnyenaatmani no vikaarakalanam nityam paterdharmatah’ ॥ 2.62 ॥

sambandhaanuapapattito’pi samadhisht’haanopapatterapi
tachchaivaakaranam cha bhogavidhuram tvam tattvasarvajnyataa ।
utpatterapi kartureva kaaranatayaa vijnyaanabhaavo yadi
??? nishedhapratipattito’pi marutashchaakaashatah’ praanatah’ ॥ 2.63 ॥

astitvam tadapeeti gaunaparataa vaakyeshu bhinnaa kriyaa
kaaryadravyasamanvayaayakaranam shabdaachcha brahmaiva tat ।
shabdebhyo’pyamatam shrutam bhavati tad jnyaanam param shaambhavam
yaavallokavibhaagakalpanavashaat bhootakramaat sarjati ॥ 2.64 ॥

tasyaasambhavato bhavejjagadidam tejah’prasootam shrutih’
chaapah’ kshmaa marudeva khaatmakathayantallingasanjnyaanatah’ ॥ 2.65 ॥

viparyayena kramato’ntaraa hi vijnyaanamaanakramato visheshaat ।
na chaatmanah’ kaaranataaviparyashcharaacharavyaapakato hi bhaavaih’ ॥ 2.66 ॥

naatmaa shruto nityataashaktiyogaannaaneva bhaasatyavikalpako hi ।
sanjnyaana evaatra gataagataanaam svaatmaanam chottaranenaanureva ॥ 2.67 ॥

svashabdonmaanaabhyaam sukhayati sadaanandanatanum
virodhashchaandropadrava iva sadaatmaa nikhilagah’ ।
gunaadaalokeshu vyatikaravato gandhavahatah’
paro dri’sht’o hyaatmaa vyapadishati prajnyaanubhavatah’ ॥ 2.68 ॥

yaavachchaatmaa naivaa dri’shyeta doshaih’
pumstvaadivattvasato vyaktiyogaat ।
mano’nyatraayadi kaaryeshu gaunam vimukhah’
kartaa shaashvato viharati upaadaanavashatah’ ॥ 2.69 ॥

asyaatmavyapadeshatah’ shrutiriyam kartri’tvavaadam vadat
upaalabdhum shakterviparati samaadhyaa kshubhitayaa ।
paraattattu shrutyaapyanukri’ti suratvakshubhitayaa
paro mantro varnairbhagavati anujnyaapariharau ।
tanoh’ sambandhena pravishati param jyotikalane ॥ 2.70 ॥

aasannatevyatikaram pararoopabhede
aabhaasa eva sudri’shaa niyato niyamyaat ।
aakaashavat sarvagato’vyayaatmaa
aasandhibhedaat pratideshabhaavaat ॥ 2.71 ॥

tathaa praano gaunah’ prakri’tividhipoorvaarthakalanaa-
daghastoye sri’tyah’ prathitagatisheshena kathitah’ ।
hastaadayastvanavah’ praanavaayoh’
chakshustathaa karanatvaanna doshah’ ॥ 2.72 ॥

yah’ panchavri’ttirmanavachcha dri’shyate tathaanuto jyotirasushcha khaani ।
bhedashruterlakshanaviprayogaadaatmaadibhede tu vishesha vaadah’ ॥ 2.73 ॥

aatmaikatvaat praanagateshcha vahneh’ te jaagateevaashrutattvaanna chesht’aa ।
bhokturna chaatmanyavideekri’taa ye te dhoomamaargena kila prayaanti ॥ 2.74 ॥

charanaaditi chaanyakalpanaam smaranti saptaiva gatiprarohaat ।
vyaapaaravaidhuryasamoohavidyaa te karmanaiveha tri’teeyalabdhaam ॥ 2.75 ॥

taddarshanam tadgadato’pyavidyaa savyopapatteruta dauvisheshaat ।
chirantapah’ shuddhirato visheshaat te sthaavare chaavisheshaarthavaadah’ ॥ 2.76 ॥

sandhyaamshasri’sht’yaa kila nirmame jagat putreshu maayaamayato’vyayaatmaa ।
kri’tsnam maayaamayam tajjagadidamasato naamaroopam tu jaatam ।
yaagratsvapnasushuptito’pi paramaanandam tirodhaanakri’t ॥ 2.77 ॥

dehayogaat hrasate vardhate yah’
tatraivaanyat pashyate so’tha bodhaat ।
sa shoshuchaanasmri’tishabdabodhah’ ॥ 2.78 ॥

naanaashabdaadibhedaat phalavividhamahaakarmavaichitryayogaat
eesht’e taam gunadhaaranaam shrutihitaam taddarshanodbodhatah’ ।
taddarshanaat siddhita eva siddhyate aachaarayogaadri’tatachchhruteshcha ॥ 2.79 ॥

vaachaa samaarambhanato niyaamatah’
tasyaadhikaapraatvakasyopadeshaat ।
tulyam dri’shaa sarvatah’ syaadvibhaagah’
adhyaapayaatraannavisheshatastu te ॥ 2.80 ॥

kaamopamardena tadoordhvaretasaa
vimarshato yaati svatattvato’nyah’ ।
anusht’heyam chaanyat shrutishirasi nisht’haabhramavashaat ।
vidhistutyaa bhaavam pravadati
rathaagneraadhaanamanuvadati jnyaanaangamapi cha ॥ 2.81 ॥

praanaatyaye vaapi samam tathaannam
abaadhatah’ smri’titah’ kaamakaare ।
vihitaashramakarmatah’ sahaiva kaaryaat
tathobhayorlingabhangam cha darshayet ॥ 2.82 ॥

tathaantaraa chaapi smri’tervisheshatah’
jyaayo’pi lingaabhayabhaavanaadhikaa ।
saivaadhikaaraadarshanaat taduktam
aachaaratah’ svaamina eejyavri’ttyaa ॥ 2.83 ॥

smri’te ri’tviksahakaaryam cha kri’tsnam ।
tanmaunavaachaa vachanena kurvan ।
tadaihikam tadavasthaadhri’teshcha ॥ 2.84 ॥

aavri’ttyaapyasakri’ttathopadishati hyaatmannupaagachchhati
graaham yaati cha shaastrato prateekakalanaat saa brahmadri’sht’ih’ prabhoh’ ।
aadityaadikri’teeshu tathaa sateerapi karmaangataadhyaanatah’
tasmaachchaasthirataam smaranti cha punaryatraiva tatra shrutaa ॥ 2.85 ॥

aapraayanaat tatra dri’sht’am hi yatra tatraagamaat poorvayo’shleshanaashau ।
tathetarasyaapi patedasamsri’tau anaarabdhaagnihotraadikaarye ॥ 2.86 ॥

ato’nyeshaamubhayoryatra yogaat
vidyaabhogena vaangmanasee darshanaachcha ।
sarvaanyanumanasaa praana eva
so’dhyaksheta upadarshena kachchit ॥ 2.87 ॥

samaanavri’ttyaa kramate chaasu vri’ttyaa
samsaarato vyapadeshopapatteh’ ।
sookshmapramaanopamardopalabdhasthitishcha
tathopapatteresha ooshmaa rasaike ॥ 2.88 ॥

atra smaryanaanuparataavidhivaakyasiddhe-
rvaiyaasakirmunireshovyayaatmaa ।
avibhaago vachanaaddhaarda eva
rashmyanusaaree nishito dakshinaayane ।
yoginah’ pratisri’taistathaarchiraat
vaayumadghat’ito varunena ॥ 2.89 ॥

ativaahikavidhestadalingaat tadvadatra ubhayorapi siddhih’ ।
tadvaitena gatirapyupaavri’to visheshasaameepyasakaaryahetau ॥ 2.90 ॥

smri’tistathaa’nyo’pi cha darshanena kaaye tathaa pratipattiprateekah’ ।
visheshadri’sht’yaa sampadaavirbhavena svenaamshatvaanmuktivijnyaanato hi ॥ 2.91 ॥

aatmaprakaashaadavibhaagena dri’sht’ah’ tadbrahmano’nyaddyutitanmaatrato’nyah’ ।
upanyaasaadanyasankalpabhootyaa rathavaanyo’pyuthaaha ॥ 2.92 ॥

bhaavamanyo ubhayam na svabhaavaa
bhaave sampattirevam jagat syaat ।
pratyakshenopadeshaat sthitirapi
yagato vyaktibhaavaadupaasaa
bhedaabhaasasthitiravikaaraavartiriti cha ॥ 2.93 ॥

tathaa dri’sht’erdrasht’urvipareetadri’sht’eh’ shrutivashaat
tathaa buddherboddhaa bhavati anumaanena hi budhah’ ।
bhoge saamaanyalingaat shivabhajanabhave maanyamanasaa
anaavri’ttih’ shabdo bhavati vidhivaakyena niyatam ॥ 2.94 ॥

tavoktah’ sootraanaam vidhirapi cha saamaanyamubhaya-
prakri’sht’a shrutyaiva prabhavati mahaanandasadane ॥ 2.95 ॥

skandah’ –
trinetravaktrasucharitraroopam mantraarthavaadaambujamitraroopaah’ ।
prahri’sht’aroopaa munayo vitenire mataanusaareenyatha sootritaani ॥ 2.96 ॥

na taani buddhyudbhavabodhadaani vishveshapaadaambujabhaktidaani ॥ 2.97 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe shivena
ri’bhum prati sootropadesho naama dviteeyo’dhyaayah’ ॥

3 ॥ tri’teeyo’dhyaayah’ ॥

sootah’ –
tato maheshaat samshrutya sootraani ri’bhureva hi ।
kailaasesham mahaadevam tusht’aava vinayaanjalih’ ॥ 3.1 ॥

labdhajnyaano mahaadevaan munibhyo’kathayachcha tat ।
tat stutim cha shri’nushveti jagaada girijaasutah’ ॥ 3.2 ॥

yaigeeshavyam mahaatmaanam jitashad’vargamuttamam ।

skandah’ –
samstutya saambameeshaanamri’bhurjnyaanamavindata ।
shaambhavah’ sa mahaayogee tusht’aavaasht’atanum haram ॥ 3.3 ॥

ri’bhuh’ –
gandhadvipavaravri’ndatvachiruchibandhodyatapat’a
gandhapramukha madaandhavrajadali harimukhanakharodyat
skandhodyanmukha bandhakshuranibha niryadrasadasri’bhindannagadhara
vindhyaprabhashiva medhyaprabhuvara ।
medhyottamashiva bhedyaakhilajagadudyadbhavagata
vedyaagamashiva gadyastutapada padyaprakat’ahri’ –
dudyadbhavagada vaidyottama paahi shambho ॥ 3.4 ॥

chand’advipakara kaand’aprabhabhuja dand’odyatanaga
khand’atripura mahaand’asphut’adud’upashikhand’a ।
dyutivara gand’advaya kodand’aantaka dand’itapaada paahi shambho ॥ 3.5 ॥

kinchijjalalava sinchaddvijakula munchadvri’jina
kulunchadvijapati chanchachchhavijat’a kunchatpadanakha
munchannatavara karunaa paahi shambho ॥ 3.6 ॥

deva shankara haramaheshvara paapataskara amaramayaskara ।
shivadashankara puramaheshvara bhavahareshvara paahi shambho ॥ 3.7 ॥

angajabhanga turangarathaanga jaladhinishanga
dhri’tabhujangaanga dri’shi supatanga
karasukuranga jat’adhri’taganga
yamihri’disanga bhajashivalinga bhavabhayabhanga ॥ 3.8 ॥

shambarakarashara dambaravarachara d’ambaraghoshana dumbaraphalajaga
nikurumbabharahara bimbitahri’dichira lambitapadayuga
lambodarajanakaantakahara shiva binduvaraasana
bindugahana sharadinduvadanavara kundadhavala ganavri’ndavinata
bhavabhayahara paravara karunaakara phanivarabhooshana
smara hara garadhara paripaahi ॥ 3.9 ॥

raasabhavri’shabhebha sharabhaananaganagunanandita-
trigunapathaatiga sharavanabhavanuta taranisthita varunaalaya
kri’tapaarana munisharanaayita padapadmaaruna pingajat’aadhara
kuru karunaam shankara sham kuru me ॥ 3.10 ॥

yambhapraharana kumbhodbhavanuta kumbhapramatha nishumbhadyutihara
bhindadranagana d’imbhaayitasura taarakaharasuta
kumbhyudyatapada vindhyasthitaditimaandyaprahara madaandhadvipavara
kri’ttipravara sudhaandhonutapada buddhyaagamashiva
medhyaatithivarada mamaavandhyam kuru divasam
tava poojanatah’ paripaahi shambho ॥ 3.11 ॥

kundasadri’sha makarandanibhasuravri’ndavinuta kuruvindamanigana
vri’ndanibhaanghrijamandara vasadindumakut’a sharadambujakri’sha
garanindanagala sundaragiritanayaakri’ti
dehavaraangabindukalita shivalingagahana sutasinduravaramukha
bandhuravarasindhunadeetat’a linganivahavaradigvasa paahi shambho ॥ 3.12 ॥

pannagaabharana maaramaarana vibhootibhooshana shailajaaramana ।
aapaduddharana yaamineeramanashekhara sukhada paahi shambho ॥ 3.13 ॥

dakshaadhvaravarashiksha prabhuvara tryaksha prabalamahokshasthita
sitavakshassthalakulachakshuh’shravasa varaakshasraja hara ।
veekshaanihataadhokshajaatmaja varakakshaashraya purapakshavidaarana
leekshaayitasura bhikshaashana hara padmaakshaarchanatusht’a
bhagaakshiharaavyaya shankara mokshaprada paripaahi maheshvara ॥ 3.14 ॥

akshayaphalada shubhaaksha haraakshatatakshakakara
garabhaksha parisphuradaksha kshitiratha surapakshaavyaya ।
purahara bhava hara harishara shiva shiva
shankara kuru kuru karunaam shashimaule ॥ 3.15 ॥

bhajaamyagasutaadhavam pashupatim mahokshadhvajam
valakshabhasitojjvalam prakat’adakshadaahaakshikam ।
bhagaakshiharanam shivam pramathitorudakshaadhvaram
prapakshasurataamunipramathashikshitaadhokshajam ॥ 3.16 ॥

shreenaathaakshisarojaraajitapadaambhojaikapoojotsavai-
rnityam maanasametadastu bhagavan sadraajamaule hara ।
bhooshaabhootabhujangasangata mahaabhasmaanganetrojvala-
jvaalaadagdhamanangapatangadri’gumaakaantaava gangaadhara ॥ 3.17 ॥

svaatmaanandaparaayanaambujabhavastutyaa’dhunaa paahi maam
mISSING ।
girijaamukhasakha shanmukha panchamukhodyatadurmukhamukha-
hara aakhuvahonmukha lekhaganonmukha shankara khagagamaparipoojya ॥ 3.18 ॥

kot’ijanmaviprakarmashuddhachittavartmanaam
shrautasiddhashuddhabhasmadagdhasarvavarshmanaam ।
rudrabhuktamedhyabhuktidagdhasarvapaapmanaam
rudrasookti uktibhaktibhuktimuktidaayikaam ।
purahara isht’atusht’imuktilaasyavaasanaa
bhaktibhaasakailaasameesha aashu labhyate ॥ 3.19 ॥

skandah’ –
tatstutyaa toshitah’ shambhustamaaha ri’bhumeeshvarah’ ।
prasannah’ karunaambhodhirambhojasutamodanah’ ॥ 3.20 ॥

eeshvarah’ –
vedaantapaat’hapat’hanena hat’haadiyogaih’
shreeneelakant’hapadabhaktivikunt’habhaavaah’ ।
ye karmat’haa yativaraa harisaurigehe
saalaavri’kairvarakat’horakut’haaraghaataih’ ॥ 3.21 ॥

bhinnottamaangahri’dayaashcha bhusund’ibhiste ।
bhikshaashanaa jarat’haraasabhavadbhramanti ॥ 3.22 ॥

vidyuchchanchalajeevite’pi na manaagutpadyate shaambhavee
bhaktirbheemapadaambujottamapade bhasmatripund’re’pi cha ।
rudraakshaamalarudrasooktijapane nisht’haa kanisht’haatmanaam
visht’haavisht’akunisht’hakasht’akudhiyaam dusht’aatmanaam sarvadaa ॥ 3.23 ॥

bhrasht’aanaam duradri’sht’ato janijaraanaashena nasht’aatmanaam
jyesht’hashreeshipivisht’achaarucharanaambhojaarchanaanaadarah’ ।
tenaanisht’aparamparaasamudayairasht’aakri’terna smri’tih’
visht’haapooritadurmukheshu narake bhrasht’e chiram samsthitih’ ॥ 3.24 ॥

ajnyaayatteshvabhijnyaah’ suravaranikaram stotrashaastraaditusht’am
satraasham mantramaatrairvidhivihitadhiyaa saamabhaagairyajanti ।
shraaddhe shraddhaabharanaharanabhraantaroopaanpitree’mste
tattachchhraddhaasamuditamanah’ svaantaraa shambhumeesham ॥

naabhyarchanti pranatasharanam mokshadam maam mahesham ॥ 3.25 ॥

aaryaah’ sharvasamarchanena satatam doorvaadalaih’ komalaih’
bilvaakharvadalaishcha shankaramahaabhaagam hri’dantah’ sadaa ।
parvasvapyavisheshitena manasaa garvam vihaayaadaraat
durgaanyaashu taranti shankarakri’paapeeyooshadhaaraarasaih’ ॥ 3.26 ॥

shreechandrachood’acharanaambuja poojanena
kaalam nayanti pashupaashavimuktihetoh’ ।
bhaavaah’ param bhasitaphaalalasattripund’ra-
rudraakshakankanalasatkaradand’ayugmaah’ ॥ 3.27 ॥

panchaaksharapranavasooktadhiyaa vadanti
naamaani shaambhavamanoharadaani shambho ।
muktipradaani satatam shivabhaktavaryaah’
ye bilvamoolashivalingasamarchanena ॥ 3.28 ॥

kaalam nayedvimalakomalabilvapatraih’
no tasya kaalajabhayam bhavataapapaapam ।
santaapabhoopajanitam bhajataam mahesham ॥ 3.29 ॥

shashvadvishveshapaadau yamashamaniyamairbhootirudraakshagaatro
vishvatrasto bhujangaangadavaragirijaanaayake labdhabhaktih’ ।
mugdho’pyadhyaatmavid yo bhavati bhavaharasyaarchayaa praaptakaamah’ ॥ 3.30 ॥

shabdairabdashate’pi naiva sa labhet jnyaanam na tarkabhramaih’
meemaamsaa dvayatastathaadvayapadam kim saankhyasankhyaa vada ।
yogaayaasaparamparaadivihitairvedaantakaantaarake
shraamyan bhaktivivarjitena manasaa shambhoh’ pade muktaye ॥ 3.31 ॥

kim gangayaa vaa makare prayaaga-
snaanena vaa yogamakhakriyaadyaih’ ।
yatraarchitam lingavaram shivasya
tatraiva sarvaarthaparamparaa syaat ॥ 3.32 ॥

shreeshailo himabhoodharo’runagirirvri’ddhaadrigoparvatau
shreemaddhemasabhaavihaara bhagavan nri’ttam trinetro girih’ ।
kailaasottaradakshinau cha bhagavaan yatraarchane shankaro
linge sannihito vasatyanudinam shaangasya hri’tpankaje ॥ 3.33 ॥

tatraavimuktam shashichood’avaasam
omkaarakaalanjara rudrakot’im ।
gangaabudheh’ sangamamambikaapati-
priyam tu gokarnakasahyajaatat’am ॥ 3.34 ॥

yatraabhyarnagatam maheshakarunaapoornam tu toornam hri’daa
lingam poojitamapyapaastaduritam teerthaani gangaadayah’ ।
punyaashchaashramasanghakaa girivarakshetraani shambhoh’ padam
bhaktiyuktabhajanena maheshe shaktivajjagadidam paribhaati ॥ 3.35 ॥

karmandivri’ndaa api vedamauli-
siddhaantavaakyakalane’pi bhavanti mandaah’ ।
kaamaadibaddhahri’dayaah’ sitabhasmapund’ra-
rudraaksha shankarasamarchanato viheenaah’ ॥ 3.36 ॥

heenaa bhavanti bahudhaapyabudhaa bhavanti
matpremavaasabhavaneshu viheenavaasaah’ ॥ 3.37 ॥

asht’amyaamasht’amoortirnishi shashidivase somachood’am tu muktyai
bhootaayaam bhootanaatham dhri’tabhasitatanurveetadoshe pradoshe ।
gavyaih’ panchaamri’taadyaih’ phalavarajarasairbilvapatraishcha linge
tunge shaange’pyasango bhajati yatahri’daa naktabhuktyaikabhaktah’ ॥ 3.38 ॥

nyaanaanutpattaye taddharividhisamataabuddhireeshaanamoortau
bhasmaakshaadhri’tireeshalingabhajanaashoonyam tu durmaanasam ।
shambhosteerthamahatsuteerthavarake nindaavare shaankare
shreemadrudrajapaadyadrohakaranaat jnyaanam na chotpadyate ॥ 3.39 ॥

eeshotkarshadhiyaikalinganiyamaadabhyarchanam bhasmadhri’k
rudraakshaamala saaramantra sumahaapanchaakshare jaapinaam ।
eeshasthaananivaasashaambhavakathaa bhaktishcha sankeertanam
bhaktasyaarchanato bhavet sumahaajnyaanam param muktidam ॥ 3.40 ॥

aadyantayoryah’ pranavena yuktam
shreerudramantram prajapatyaghaghnam ।
tasyaanghrirenum shirasaa vahanti
brahmaadayah’ svaaghanivri’ttikaamaah’ ॥ 3.41 ॥

apoorvaatharvokta shrutishirasi vijnyaanamanagham
mahaakharvaajnyaanaprashamanakaram yo virachayet ।
mune hri’tparvaanaam vishasanakaram saptamanubhi-
rvratam sheershanyam yo virachayati tasyedamuditam ॥ 3.42 ॥

gurau yasya prema shrutishirasi sootraarthapadagam
mayi shraddhaa vri’ddhaa bhavati kila tasyaisha sulabhah’ ।
ananyo maargo’yam akathitamidam tvayyapi mudaa
yadaa gopyo mugdhe suvihitamunishveva disha vai ॥ 3.43 ॥

skandah’ –
iti stutvaa shambhoh’ pramuditamanaastvesha sa ri’bhuh’
munirnatvaa devam nagamagapadeeshasya nilayam ।
yato gangaa tungaa prapatati himaadreh’ shikharato
muneendreshvaahedam tadapi shri’nu viprottama hri’daa ॥ 3.44 ॥

ri’bhuh’ –
patantvashanayo muhurgirivaraih’ samudrorvaraa
bhavatvadharasamplavaa grahaganaah’ suraa yaantvaghah’ ।
bhavajjanima poojanaanmama mano na yaatyanyatah’
shapaami prapade prabhostava saroruhaabhe hara ॥ 3.45 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe
shivari’bhusamvaado naama tri’teeyo’dhyaayah’ ॥

4 ॥ chaturtho’dhyaayah’ ॥

skandah’ –
himaadrishikhare tatra kedaare samsthitam ri’bhum ।
kedaaresham poojayantam shaambhavam munisattamam ।
bhasmarudraakshasampannam nih’spri’ham munayo’bruvan ॥ 4.1 ॥

munayah’ –
padmodbhavasutashresht’ha tvayaa kailaasaparvate ।
aaraadhya devameeshaanam tasmaat sootrashruteeritam ॥ 4.2 ॥

nyaanam labdham munishresht’ha tvam no broohi vimuktaye ।
yena samsaaravaaraasheh’ samutteernaa bhavaamahe ॥ 4.3 ॥

sootah’ –
ri’bhurmuneenaam vachasaa tusht’ah’ shisht’aan sameekshya taan ।
asht’amoortipadadhyaananisht’haamstaanabhyuvaacha ha ॥ 4.4 ॥

ri’bhuh’ –
naagopyam bhavataamasti shaambhaveshu mahaatmasu ।var was asmi
trinetrapremasadanaan yushmaan prekshya vadaami tat ॥ 4.5 ॥

shaankaram sootravijnyaanam shrutisheershamahodayam ।
shri’nudhvam brahmavichchhresht’haah’ shivajnyaanamahodayam ॥ 4.6 ॥

yena teernaah’ stha samsaaraat shivabhaktyaa jitendriyaah’ ।var was teernaastha
namaskri’tvaa mahaadevam vakshye vijnyaanamaishvaram ॥ 4.7 ॥

ri’bhuh’ –
vishvasya kaaranamumaapatireva devo
vidyotako jad’ajagatpramadaikahetuh’ ।
na tasya kaaryam karanam maheshituh’
sa eva tatkaaranameeshvaro harah’ ॥ 4.8 ॥

sootah’ saayakasambhavah’ samuditaah’ sootaananebhyo hayaah’
netre te rathino rathaangayugalee yugyaantamri’gyo rathee ।
mauveemoordhni rathah’ sthito rathavahashchaapam sharavyam purah’
yoddhum keshacharaah’ sa eva nikhilasthaanoranuh’ paatu vah’ ॥ 4.9 ॥ var was nah’
nidaaghamatha sambodhya tato ri’bhuruvaacha ha ।
adhyaatmanirnayam vakshye naasti kaalatrayeshvapi ॥ 4.10 ॥

shivopadisht’am sankshipya guhyaat guhyataram sadaa ।
anaatmeti prasangaatmaa anaatmeti mano’pi vaa ।
anaatmeti jagadvaapi naastyanaatmeti nishchinu ॥ 4.11 ॥

sarvasankalpashoonyatvaat sarvaakaaravivarjanaat
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.12 ॥

chittaabhaave chintaneeyo dehaabhaave jaraa cha na ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.13 ॥ var was brahmamaatratvaat
paadaabhaavaadgatirnaasti hastaabhaavaat kriyaa cha na ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.14 ॥ var was brahmamaatratvaat
brahmaabhaavaajjagannaasti tadabhaave harirna cha ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.15 ॥ var was brahmamaatratvaat
mri’tyurnaasti jaraabhaave lokavedaduraadhikam ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.16 ॥ var was brahmamaatratvaat
dharmo naasti shuchirnaasti satyam naasti bhayam na cha ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.17 ॥ var was brahmamaatratvaat
aksharochchaaranam naasti aksharatyajad’am mama ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.18 ॥ var was brahmamaatratvaat
gururityapi naastyeva shishyo naasteeti tattvatah’ ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.19 ॥ var was brahmamaatratvaat
ekaabhaavaanna dviteeyam na dviteeyaanna chaikataa ।
satyatvamasti chet kinchidasatyatvam cha sambhavet ॥ 4.20 ॥

asatyatvam yadi bhavet satyatvam cha ghat’ishyati ।
shubham yadyashubham viddhi ashubham shubhamasti chet ॥ 4.21 ॥

bhayam yadyabhayam viddhi abhayaadbhayamaapatet ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.22 ॥ var was brahmamaatratvaat
baddhatvamasti chenmoksho bandhaabhaave na mokshataa ।
maranam yadi chejjanma janmaabhaave mri’tirna cha ॥ 4.23 ॥

tvamityapi bhavechchaaham tvam no chedahameva na ।
idam yadi tadevaapi tadabhaave idam na cha ॥ 4.24 ॥

asti chediti tannaasti naasti chedasti kincha na ।
kaaryam chet kaaranam kinchit kaaryaabhaave na kaaranam ॥ 4.25 ॥

dvaitam yadi tadaa’dvaitam dvaitaabhaave’dvayam cha na ।
dri’shyam yadi dri’gapyasti dri’shyaabhaave dri’geva na ॥ 4.26 ॥

antaryadi bahih’ satyamantaabhaave bahirna cha ।
poornatvamasti chet kinchidapoornatvam prasajyate ॥ 4.27 ॥

kinchidasteeti chechchitte sarvam bhavati sheeghratah’ ।
yatkinchit kimapi kvaapi naasti chenna prasajyati ॥ 4.28 ॥

tasmaadetat kvachinnaasti tvam naaham vaa ime idam ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.29 ॥ var was brahmamaatratvaat
naasti dri’sht’aantakam loke naasti daarsht’aantikam kvachit ।
kevalam brahmabhaavatvaat naastyanaatmeti nishchinu ॥ 4.30 ॥ var was brahmamaatratvaat
param brahmaahamasmeeti smaranasya mano na hi ।
brahmamaatram jagadidam brahmamaatratvamapya hi ॥ 4.31 ॥

chinmaatram kevalam chaaham naastyanaatmeti nishchinu ।
ityaatmanirnayam proktam bhavate sarvasangraham ॥ 4.32 ॥ var was nirnyah’ proktah’
sakri’chchhravanamaatrena brahmaiva bhavati svayam ॥ 4.33 ॥

nidaaghah’-var was ri’bhuh’-
bhagavan ko bhavaan ko nu vada me vadataam vara ।var was nidaagha
yachchhrutvaa tatkshanaanmuchyenmahaasamsaarasankat’aat ॥ 4.34 ॥

ri’bhuh’-
ahameva param brahma ahameva param sukham ।
ahamevaahamevaahamaham brahmaasmi kevalam ॥ 4.35 ॥

aham chaitanyamevaasmi divyajnyaanaatmako hyaham ।
sarvaaksharaviheeno’smi aham brahmaasmi kevalam ॥ 4.36 ॥

ahamarthaviheeno’smi idamarthavivarjitah’ ।
sarvaanarthavimukto’smi aham brahmaasmi kevalam ॥ 4.37 ॥

nityashuddho’smi buddho’smi nityo’smyatyantanirmalah’ ।
nityaanadasvaroopo’smi aham brahmaasmi kevalam ॥ 4.38 ॥

nityapoornasvaroopo’smi sachchidaanandamasmyaham ।
kevalaadvaitaroopo’hamaham brahmaasmi kevalam ॥ 4.39 ॥

anirdeshyasvaroopo’smi aadiheeno’smyanantakah’ ।
apraakri’tasvaroopo’smi aham brahmaasmi kevalam ॥ 4.40 ॥

svasvasankalpaheeno’ham sarvaavidyaavivarjitah’ ।
sarvamasmi tadevaasmi aham brahmaasmi kevalam ॥ 4.41 ॥

sarvanaamaadiheeno’ham sarvaroopavivarjitah’ ।
sarvasangaviheeno’smi aham brahmaasmi kevalam ॥ 4.42 ॥

sarvavaachaam vidhishchaasmi sarvavedaavadhih’ parah’ ।
sarvakaalaavadhishchaasmi aham brahmaasmi kevalam ॥ 4.43 ॥

sarvaroopaavadhishchaaham sarvanaamaavadhih’ sukham ।
sarvakalpaavadhishchaasmi aham brahmaasmi kevalam ॥ 4.44 ॥

ahameva sukham naanyadahameva chidavyayah’ ।
ahamevaasmi sarvatra aham brahmaasmi kevalam ॥ 4.45 ॥

kevalam brahmamaatraatmaa kevalam shuddhachidghanah’ ।
kevalaakhand’osaaro’smi aham brahmaasmi kevalam ॥ 4.46 ॥

kevalam jnyaanaroopo’smi kevalaakaararoopavaan ।
kevalaatyantasaaro’smi aham brahmaasmi kevalam ॥ 4.47 ॥

satsvaroopo’smi kaivalyasvaroopo’smyahameva hi ।
arthaanarthaviheeno’smi aham brahmaasmi kevalam ॥ 4.48 ॥

aprameyasvaroopo’smi apratarkyasvaroopavaan ।
apragri’hyasvaroopo’smi aham brahmaasmi kevalam ॥ 4.49 ॥

arasasyutaroopo’smi anutaapavivarjitah’ ।
anusyootaprakaasho’smi aham brahmaasmi kevalam ॥ 4.50 ॥

sarvakarmaviheeno’ham sarvabhedavivarjitah’ ।
sarvasandehaheeno’smi aham brahmaasmi kevalam ॥ 4.51 ॥

ahambhaavaviheeno’smi viheeno’smeeti me na cha ।
sarvadaa brahmaroopo’smi aham brahmaasmi kevalam ॥ 4.52 ॥

brahma brahmaadiheeno’smi keshavatvaadi na kvachit ।
shankaraadiviheeno’smi aham brahmaasmi kevalam ॥ 4.53 ॥

tooshneemevaavabhaaso’smi aham brahmaasmi kevalam ।
kinchinnaasti paro naasti kinchidasmi paro’smi cha ॥ 4.54 ॥

na shareeraprakaasho’smi jagadbhaasakaro na cha ।
chidghano’smi chidamsho’smi satsvaroopo’smi sarvadaa ॥ 4.55 ॥

mudaa muditaroopo’smi aham brahmaasmi kevalam ।
na baalo’smi na vri’ddho’smi na yuvaa’smi paraat parah’ ॥ 4.56 ॥

na cha naanaasvaroopo’smi aham brahmaasmi kevalam ।
imam svaanubhavam proktam sarvopanishadaam param rasam ॥ 4.57 ॥

yo vaa ko vaa shri’noteedam brahmaiva bhavati svayam ॥ 4.58 ॥

na sthoolo’pyananurna tejamarutaamaakaashaneerakshamaa
bhootaantargatakoshakaashahri’dayaadyaakaashamaatraakramaih’ ।
udgranthashrutishaastrasootrakaranaih’ kinchijjnya sarvajnyataa
buddhyaa mohitamaayayaa shrutishatairbho jaanate shankaram ॥ 4.59 ॥

॥ iti shree shivarahasye shankaraakhye shasht’haamshe
ri’bhunidaaghasamvaado naama chaturtho’dhyaayah’ ॥

5 ॥ panchamo’dhyaayah’ ॥

nidaaghah’ –
evam sthite ri’bho ko vai brahmabhaavaaya kalpate ।
tanme vada visheshena jnyaanam shankaravaakyajam ॥ 5.1 ॥

ri’bhuh’ –
tvameva brahma evaasi tvameva paramo guruh’ ।
tvamevaakaasharoopo’si tvam brahmaasi na samshayah’ ॥ 5.2 ॥

tvameva sarvabhaavo’si tvamevaarthastvamavyayah’ ।
tvam sarvaheenastvam saakshee saakshiheeno’si sarvadaa ॥ 5.3 ॥

kaalastvam sarvaheenastvam saakshiheeno’si sarvadaa ।
kaalaheeno’si kaalo’si sadaa brahmaasi chidghanah’ ।
sarvatattvasvaroopo’si tvam brahmaasi na samshayah’ ॥ 5.4 ॥

satyo’si siddho’si sanaatano’si
mukto’si moksho’si sadaa’mri’to’si ।
devo’si shaanto’si niraamayo’si
brahmaasi poorno’si paraavaro’si ॥ 5.5 ॥

samo’si sachchaasi sanaatano’si
satyaadivaakyaih’ pratipaadito’si ।
sarvaangaheeno’si sadaasthito’si
brahmaasi poorno’si paraavaro’si ॥ 5.6 ॥ var was paraaparo’si
sarvaprapanchabhramavarjito’si sarveshu bhooteshu sadodito’si ।
sarvatra sankalpavivarjito’si brahmaasi poorno’si paraavaro’si ॥ 5.7 ॥

sarvatra santoshasukhaasano’si sarvatra vidveshavivarjito’si ।
sarvatra kaaryaadivivarjito’si brahmaasi poorno’si paraavaro’si ॥ 5.8 ॥

chidaakaarasvaroopo’si chinmaatro’si nirankushah’ ।
aatmanyevaavasthito’si tvam brahmaasi na samshayah’ ॥ 5.9 ॥

aanando’si paro’si tvam sarvashoonyo’si nirgunah’ ।
eka evaadviteeyo’si tvam brahmaasi na samshayah’ ॥ 5.10 ॥

chidghanaanandaroopo’si chidaanando’si sarvadaa ।
paripoornasvaroopo’si tvam brahmaasi na samshayah’ ॥ 5.11 ॥

tadasi tvamasi jnyo’si so’si jaanaasi veekshyasi ।
chidasi brahmabhooto’si tvam brahmaasi na samshayah’ ॥ 5.12 ॥

amri’to’si vibhushchaasi devo’si tvam mahaanasi ।
chanchalosht’hakalanko’si tvam brahmaasi na samshayah’ ॥ 5.13 ॥

sarvo’si sarvaheeno’si shaanto’si paramo hyasi ।
kaaranam tvam prashaanto’si tvam brahmaasi na samshayah’ ॥ 5.14 ॥

sattaamaatrasvaroopo’si sattaasaamaanyako hyasi ।
nityashuddhasvaroopo’si tvam brahmaasi na samshayah’ ॥ 5.15 ॥

eeshanmaatraviheeno’si anumaatravivarjitah’ ।
astitvavarjito’si tvam naastitvaadivivarjitah’ ॥ 5.16 ॥

yo’si so’si mahaanto’si tvam brahmaasi na samshayah’ ॥ 5.17 ॥

lakshyalakshanaheeno’si chinmaatro’si niraamayah’ ।
akhand’aikaraso nityam tvam brahmaasi na samshayah’ ॥ 5.18 ॥

sarvaadhaarasvaroopo’si sarvatejah’ svaroopakah’ ।
sarvaarthabhedaheeno’si tvam brahmaasi na samshayah’ ॥ 5.19 ॥

brahmaiva bhedashoonyo’si viplutyaadivivarjitah’ ।
shivo’si bhedaheeno’si tvam brahmaasi na samshayah’ ॥ 5.20 ॥

prajnyaanavaakyaheeno’si svasvaroopam prapashyasi ।
svasvaroopasthito’si tvam tvam brahmaasi na samshayah’ ॥ 5.21 ॥

svasvaroopaavashesho’si svasvaroopo mato hyasi ।
svaanandasindhumagno’si tvam brahmaasi na samshayah’ ॥ 5.22 ॥

svaatmaraajye tvamevaasi svayamaatmaanamo hyasi ।
svayam poornasvaroopo’si tvam brahmaasi na samshayah’ ॥ 5.23 ॥

svasmin sukhe svayam chaasi svasmaat kinchinna pashyasi ।
svaatmanyaakaashavadbhaasi tvam brahmaasi na samshayah’ ॥ 5.24 ॥

svasvaroopaanna chalasi svasvaroopaanna pashyasi ।
svasvaroopaamri’to’si tvam tvam brahmaasi na samshayah’ ॥ 5.25 ॥

svasvaroopena bhaasi tvam svasvaroopena jri’mbhasi ।
svasvaroopaadananyo’si tvam brahmaasi na samshayah’ ॥ 5.26 ॥

svayam svayam sadaa’si tvam svayam sarvatra pashyasi ।
svasmin svayam svayam bhunkshe tvam brahmaasi na samshayah’ ॥ 5.27 ॥

sootah’ –
tadaa nidhaaghavachasaa tusht’o ri’bhuruvaacha tam ।
shivapremarase paatram tam veekshyaabjajanandanah’ ॥ 5.28 ॥

ri’bhuh’ –
kailaase shankarah’ putram kadaachidupadisht’avaan ।
tadeva te pravakshyaami saavadhaanamanaah’ shri’nu ॥ 5.29 ॥

ayam prapancho naastyeva notpanno na svatah’ kvachit ।
chitraprapancha ityaahurnaasti naastyeva sarvadaa ॥ 5.30 ॥

na prapancho na chittaadi naahankaaro na jeevakah’ ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.31 ॥

maayakaaryaadikam naasti maayaakaaryabhayam nahi ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.32 ॥

kartaa naasti kriyaa naasti karanam naasti putraka ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.33 ॥

ekam naasti dvayam naasti mantratantraadikam cha na ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.34 ॥

shravanam mananam naasti nididhyaasanavibhramah’ ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.35 ॥

samaadhidvividham naasti maatri’maanaadi naasti hi ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.36 ॥

ajnyaanam chaapi naastyeva avivekakathaa na cha ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.37 ॥

anubandhachatushkam cha sambandhatrayameva na ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.38 ॥

bhootam bhavishyanna kvaapi vartamaanam na vai kvachit ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.39 ॥

gangaa gayaa tathaa setuvratam vaa naanyadasti hi ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.40 ॥

na bhoomirna jalam vahnirna vaayurna cha kham kvachit ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.41 ॥

naiva devaa na dikpaalaa na pitaa na guruh’ kvachit ।
kevalam brahmamaatratvaat naasti naastyeva sarvadaa ॥ 5.42 ॥

na dooram naantikam naantam na madhyam na kvachit sthitih’ ।
naadvaitadvaitasatyatvamasatyam vaa idam na cha ॥ 5.43 ॥

na moksho’sti na bandho’sti na vaartaavasaro’sti hi ।
kvachidvaa kinchidevam vaa sadasadvaa sukhaani cha ॥ 5.44 ॥

dvandvam vaa teerthadharmaadi aatmaanaatmeti na kvachit ।
na vri’ddhirnodayo mri’nyurna gamaagamavibhramah’ ॥ 5.45 ॥

iha naasti param naasti na gururna cha shishyakah’ ।
sadasannaasti bhoornaasti kaaryam naasti kri’tam cha na ॥ 5.46 ॥

yaatirnaasti gatirnaasti varno naasti na laukikam ।
shamaadishat’kam naastyeva niyamo vaa yamo’pi vaa ॥ 5.47 ॥

sarvam mithyeti naastyeva brahma ityeva naasti hi ।
chidityeva hi naastyeva chidaham bhaashanam na hi ॥ 5.48 ॥

ahamityeva naastyeva nityo’smeeti cha na kvachit ।
kevalam brahmamaatratvaat naasti naastyeva sarvathaa ॥ 5.49 ॥

vaachaa yaduchyate kinchinmanasaa manute cha yat ।
buddhyaa nishcheeyate yachcha chittena jnyaayate hi yat ॥ 5.50 ॥

yogena yujyate yachcha indriyaadyaishcha yat kri’tam ।
yaagratsvapnasushuptim cha svapnam vaa na tureeyakam ॥ 5.51 ॥

sarvam naasteeti vijnyeyam yadupaadhivinishchitam ।
snaanaachchhuddhirna hi kvaapi dhyaanaat shuddhirna hi kvachit ॥ 5.52 ॥

gunatrayam naasti kinchidgunatrayamathaapi vaa ।
ekadvitvapadam naasti na bahubhramavibhramah’ ॥ 5.53 ॥

bhraantyabhraanti cha naastyeva kinchinnaasteeti nishchinu ।
kevalam brahmamaatratvaat na kinchidavashishyate ॥ 5.54 ॥

idam shri’noti yah’ samyak sa brahma bhavati svayam ॥ 5.55 ॥

eeshvarah’ –
vaaraashyambuni budbudaa iva ghanaanandaambudhaavapyumaa-
kaante’nantajagadgatam suranaram jaatam cha tiryang muhuh’ ।
bhootam chaapi bhavishyati pratibhavam maayaamayam chormijam
samyang maamanupashyataamanubhavairnaastyeva teshaam bhavah’ ॥ 5.56 ॥

haram vijnyaataaram nikhilatanukaaryeshu karanam
na jaanante mohaadyamitakaranaa apyatitaraam ।
umaanaathaakaaram hri’dayadaharaantargatasaraa
payojaate bhaasvadbhavabhujaganaashaand’ajavaram ॥ 5.57 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
shivena kumaaropadeshavarnanam naama panchamo’dhyaayah’ ॥

6 ॥ shasht’ho’dhyaayah’ ॥

eeshvarah’ –
vrataani mithyaa bhuvanaani mithyaa
bhaavaadi mithyaa bhavanaani mithyaa ।
bhayam cha mithyaa bharanaadi mithyaa
bhuktam cha mithyaa bahubandhamithyaa ॥ 6.1 ॥

vedaashcha mithyaa vachanaani mithyaa
vaakyaani mithyaa vividhaani mithyaa ।
vittaani mithyaa viyadaadi mithyaa
vidhushcha mithyaa vishayaadi mithyaa ॥ 6.2 ॥

gurushcha mithyaa gunadoshamithyaa
guhyam cha mithyaa gananaa cha mithyaa ।
gatishcha mithyaa gamanam cha mithyaa
sarvam cha mithyaa gaditam cha mithyaa ॥ 6.3 ॥

vedashaastrapuraanam cha kaaryam kaaranameeshvarah’ ।
loko bhootam janam chaiva sarvam mithyaa na samshayah’ ॥ 6.4 ॥

bandho mokshah’ sukham duh’kham dhyaanam chittam suraasuraah’ ।
gaunam mukhyam param chaanyat sarvam mithyaa na samshayah’ ॥ 6.5 ॥

vaachaa vadati yatkinchit sarvam mithyaa na samshayah’ ।
sankalpaat kalpyate yadyat manasaa chintyate cha yat ॥ 6.6 ॥

buddhyaa nishcheeyate kinchit chittena neeyate kvachit ।
prapanche panchate yadyat sarvam mithyeti nishchayah’ ॥ 6.7 ॥

shrotrena shrooyate yadyannetrena cha nireekshyate ।
netram shrotram gaatrameva sarvam mithyaa na samshayah’ ॥ 6.8 ॥

idamityeva nirdisht’amidamityeva kalpitam ।
yadyadvastu parijnyaatam sarvam mithyaa na samshayah’ ॥ 6.9 ॥

ko’ham kintadidam so’ham anyo vaachayate nahi ।
yadyat sambhaavyate loke sarvam mithyeti nishchayah’ ॥ 6.10 ॥

sarvaabhyaasyam sarvagopyam sarvakaaranavibhramah’ ।
sarvabhooteti vaartaa cha mithyeti cha vinishchayah’ ॥ 6.11 ॥

sarvabhedaprabhedo vaa sarvasankalpavibhramah’ ।
sarvadoshaprabhedashcha sarvam mithyaa na samshayah’ ॥ 6.12 ॥

rakshako vishnurityaadi brahmasri’sht’estu kaaranam ।
samhaare shiva ityevam sarvam mithyaa na samshayah’ ॥ 6.13 ॥

snaanam japastapo homah’ svaadhyaayo devapoojanam ।
mantro gotram cha satsangah’ sarvam mithyaa na samshayah’ ॥ 6.14 ॥

sarvam mithyaa jaganmithyaa bhootam bhavyam bhavattathaa ।
naasti naasti vibhaavena sarvam mithyaa na samshayah’ ॥ 6.15 ॥

chittabhedo jagadbhedah’ avidyaayaashcha sambhavah’ ।
anekakot’ibrahmaand’aah’ sarvam brahmeti nishchinu ॥ 6.16 ॥

lokatrayeshu sadbhaavo gunadoshaadijri’mbhanam ।
sarvadeshikavaartoktih’ sarvam brahmeti nishchinu ॥ 6.17 ॥

utkri’sht’am cha nikri’sht’am cha uttamam madhyamam cha tat ।
omkaaram chaapyakaaram cha sarvam brahmeti nishchinu ॥ 6.18 ॥

yadyajjagati dri’shyeta yadyajjagati veekshyate ।
yadyajjagati varteta sarvam brahmeti nishchinu ॥ 6.19 ॥

yena kenaaksharenoktam yena kenaapi sangatam ।
yena kenaapi neetam tat sarvam brahmeti nishchinu ॥ 6.20 ॥

yena kenaapi gaditam yena kenaapi moditam ।
yena kenaapi cha proktam sarvam brahmeti nishchinu ॥ 6.21 ॥

yena kenaapi yaddattam yena kenaapi yat kri’tam ।
yatra kutra jalasnaanam sarvam brahmeti nishchinu ॥ 6.22 ॥

yatra yatra shubham karma yatra yatra cha dushkri’tam ।
yadyat karoshi satyena sarvam mithyeti nishchinu ॥ 6.23 ॥

idam sarvamaham sarvam sarvam brahmeti nishchinu ।
yat kinchit pratibhaatam cha sarvam mithyeti nishchinu ॥ 6.24 ॥

ri’bhuh’ –
punarvakshye rahasyaanaam rahasyam paramaadbhutam ।
shankarena kumaaraaya proktam kailaasa parvate ॥ 6.25 ॥

tanmaatram sarvachinmaatramakhand’aikarasam sadaa ।
ekavarjitachinmaatram sarvam chinmayameva hi ॥ 6.26 ॥

idam cha sarvam chinmaatram sarvam chinmayameva hi ।
aatmaabhaasam cha chinmaatram sarvam chinmayameva hi ॥ 6.27 ॥

sarvalokam cha chinmaatram sarvam chinmayameva hi ।
tvattaa mattaa cha chinmaatram chinmaatraannaasti kinchana ॥ 6.28 ॥

aakaasho bhoorjalam vaayuragnirbrahmaa harih’ shivah’ ।
yatkinchidanyat kinchichcha sarvam chinmayameva hi ॥ 6.29 ॥

akhand’aikarasam sarvam yadyachchinmaatrameva hi ।
bhootam bhavyam cha chinmaatram sarvam chinmayameva hi ॥ 6.30 ॥

dravyam kaalashcha chinmaatram jnyaanam chinmayameva cha ।
nyeyam jnyaanam cha chinmaatram sarvam chinmayameva hi ॥ 6.31 ॥

sambhaashanam cha chinmaatram vaak cha chinmaatrameva hi ।
asachcha sachcha chinmaatram sarvam chinmayameva hi ॥ 6.32 ॥

aadirantam cha chinmaatram asti chechchinmayam sadaa ।
brahmaa yadyapi chinmaatram vishnushchinmaatrameva hi ॥ 6.33 ॥

rudro’pi devaashchinmaatram asti naratiryaksuraasuram ।
gurushishyaadi sanmaatram jnyaanam chinmaatrameva hi ॥ 6.34 ॥

dri’gdri’shyam chaapi chinmaatram jnyaataa jnyeyam dhruvaadhruvam ।
sarvaashcharyam cha chinmaatram deham chinmaatrameva hi ॥ 6.35 ॥

lingam chaapi cha chinmaatram kaaranam kaaryameva cha ।
moortaamoortam cha chinmaatram paapapunyamathaapi cha ॥ 6.36 ॥

dvaitaadvaitam cha chinmaatram vedavedaantameva cha ।
disho’pi vidishashchaiva chinmaatram tasya paalakaah’ ॥ 6.37 ॥

chinmaatram vyavahaaraadi bhootam bhavyam bhavattathaa ।
chinmaatram naamaroopam cha bhootaani bhuvanaani cha ॥ 6.38 ॥

chinmaatram praana eveha chinmaatram sarvamindriyam ।
chinmaatram panchakoshaadi chinmaatraanandamuchyate ॥ 6.39 ॥

nityaanityam cha chinmaatram sarvam chinmaatrameva hi ।
chinmaatram naasti nityam cha chinmaatram naasti satyakam ॥ 6.40 ॥

chinmaatramapi vairaagyam chinmaatrakamidam kila ।
aadhaaraadi hi chinmaatram aadheyam cha muneeshvara ॥ 6.41 ॥

yachcha yaavachcha chinmaatram yachcha yaavachcha dri’shyate ।
yachcha yaavachcha doorastham sarvam chinmaatrameva hi ॥ 6.42 ॥

yachcha yaavachcha bhootaani yachcha yaavachcha vakshyate ।
yachcha yaavachcha vedoktam sarvam chinmaatrameva hi ॥ 6.43 ॥

chinmaatram naasti bandham cha chinmaatram naasti mokshakam ।
chinmaatrameva sanmaatram satyam satyam shivam spri’she ॥ 6.44 ॥

sarvam vedatrayaproktam sarvam chinmaatrameva hi ।
shivaproktam kumaaraaya tadetat kathitam tvayi ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 6.45 ॥

sootah’ –
eeshaavaasyaadimantrairvaragaganatanoh’ kshetravaasaarthavaadaih’
tallingaagaaramadhyasthitasumahadeeshaana lingeshu poojaa ।
akledye chaabhisheko ??? ??? ??? digvaasase vaasadaanam
no gandhaghraanaheene roopadri’shyaadviheene gandhapushpaarpanaani ॥ 6.46 ॥

svabhaase deepadaanam ??? sarvabhakshe maheshe
naivedyam nityatri’pte sakalabhuvanage prakramo vaa namasyaa ।
kuryaam kenaapi bhaavairmama nigamashirobhaava eva pramaanam ॥ 6.47 ॥

avichchhinnaishchhinnaih’ parikaravaraih’ poojanadhiyaa
bhajantyajnyaastadjnyaah’ vidhivihitabuddhyaagatadhiyah’ ।var was tadajnyaah’
tathaapeesham bhaavairbhajati bhajataamaatmapadaveem
dadaateesho vishvam bhramayati gatajnyaamshcha kurute ॥ 6.48 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
prapanchasya sachchinmayatvakathanam naama shasht’ho’dhyaayah’ ॥

7 ॥ saptamo’dhyaayah’ ॥

ri’bhuh’ –
atyadbhutam pravakshyaami sarvalokeshu durlabham ।
vedashaastramahaasaaram durlabham durlabham sadaa ॥ 7.1 ॥

akhand’aikaraso mantramakhand’aikarasam phalam ।
akhand’aikaraso jeeva akhand’aikarasaa kriyaa ॥ 7.2 ॥

akhand’aikarasaa bhoomirakhand’aikarasam jalam ।
akhand’aikaraso gandha akhand’aikarasam viyat ॥ 7.3 ॥

akhand’aikarasam shaastram akhand’aikarasam shrutih’ ।
akhand’aikarasam brahma akhand’aikarasam vratam ॥ 7.4 ॥

akhand’aikaraso vishnurakhand’aikarasah’ shivah’ ।
akhand’aikaraso brahmaa akhand’aikarasaah’ suraah’ ॥ 7.5 ॥

akhand’aikarasam sarvamakhand’aikarasah’ svayam ।
akhand’aikarasashchaatmaa akhand’aikaraso guruh’ ॥ 7.6 ॥

akhand’aikarasam vaachyamakhand’aikarasam mahah’ ।
akhand’aikarasam deha akhand’aikarasam manah’ ॥ 7.7 ॥

akhand’aikarasam chittam akhand’aikarasam sukham ।
akhand’aikarasaa vidyaa akhand’aikaraso’vyayah’ ॥ 7.8 ॥

akhand’aikarasam nityamakhand’aikarasah’ parah’ ।
akhand’aikarasaat kinchidakhand’aikarasaadaham ॥ 7.9 ॥

akhand’aikarasam vaasti akhand’aikarasam na hi ।
akhand’aikarasaadanyat akhand’aikarasaat parah’ ॥ 7.10 ॥

akhand’aikarasaat sthoolam akhand’aikarasam janah’ ।
akhand’aikarasam sookshmamakhand’aikarasam dvayam ॥ 7.11 ॥

akhand’aikarasam naasti akhand’aikarasam balam ।
akhand’aikarasaadvishnurakhand’aikarasaadanuh’ ॥ 7.12 ॥

akhand’aikarasam naasti akhand’aikarasaadbhavaan ।
akhand’aikaraso hyeva akhand’aikarasaaditam ॥ 7.13 ॥

akhand’itarasaad jnyaanam akhand’itarasaad sthitam ।
akhand’aikarasaa leelaa akhand’aikarasah’ pitaa ॥ 7.14 ॥ var was leenaa
akhand’aikarasaa bhaktaa akhand’aikarasah’ patih’ ।
akhand’aikarasaa maataa akhand’aikaraso viraat’ ॥ 7.15 ॥

akhand’aikarasam gaatram akhand’aikarasam shirah’ ।
akhand’aikarasam ghraanam akhand’aikarasam bahih’ ॥ 7.16 ॥

akhand’aikarasam poornamakhand’aikarasaamri’tam ।
akhand’aikarasam shrotramakhand’aikarasam gri’ham ॥ 7.17 ॥

akhand’aikarasam gopyamakhand’aikarasah’ shivah’ ।
akhand’aikarasam naama akhand’aikaraso ravih’ ॥ 7.18 ॥

akhand’aikarasah’ somah’ akhand’aikaraso guruh’ ।
akhand’aikarasah’ saakshee akhand’aikarasah’ suhri’t ॥ 7.19 ॥

akhand’aikaraso bandhurakhand’aikaraso’smyaham ।
akhand’aikaraso raajaa akhand’aikarasam puram ॥ 7.20 ॥

akhand’aikarasaishvaryam akhand’aikarasam prabhuh’ ।
akhand’aikaraso mantra akhand’aikaraso japah’ ॥ 7.21 ॥

akhand’aikarasam dhyaanamakhand’aikarasam padam ।
akhand’aikarasam graahyamakhand’aikarasam mahaan ॥ 7.22 ॥

akhand’aikarasam jyotirakhand’aikarasam param ।
akhand’aikarasam bhojyamakhand’aikarasam havih’ ॥ 7.23 ॥

akhand’aikaraso homah’ akhand’aikaraso jayah’ ।
akhand’aikarasah’ svargah’ akhand’aikarasah’ svayam ॥ 7.24 ॥

akhand’aikarasaakaaraadanyannaasti nahi kvachit ।
shri’nu bhooyo mahaashcharyam nityaanubhavasampadam ॥ 7.25 ॥

durlabham durlabham loke sarvalokeshu durlabham ।
ahamasmi param chaasmi prabhaasmi prabhavo’smyaham ॥ 7.26 ॥

sarvaroopagurushchaasmi sarvaroopo’smi so’smyaham ।
ahamevaasmi shuddho’smi ri’ddho’smi paramo’smyaham ॥ 7.27 ॥

ahamasmi sadaa jnyo’smi satyo’smi vimalo’smyaham ।
vijnyaano’smi vishesho’smi saamyo’smi sakalo’smyaham ॥ 7.28 ॥

shuddho’smi shokaheeno’smi chaitanyo’smi samo’smyaham ।
maanaavamaanaheeno’smi nirguno’smi shivo’smyaham ॥ 7.29 ॥

dvaitaadvaitaviheeno’smi dvandvaheeno’smi so’smyaham ।
bhaavaabhaavaviheeno’smi bhaashaaheeno’smi so’smyaham ॥ 7.30 ॥

shoonyaashoonyaprabhaavo’smi shobhano’smi mano’smyaham ।
tulyaatulyaviheeno’smi tuchchhabhaavo’smi naasmyaham ॥ 7.31 ॥

sadaa sarvaviheeno’smi saatviko’smi sadaasmyaham ।
ekasankhyaaviheeno’smi dvisankhyaa naasti naasmyaham ॥ 7.32 ॥

sadasadbhedaheeno’smi sankalparahito’smyaham ।
naanaatmabhedaheeno’smi yat kinchinnaasti so’smyaham ॥ 7.33 ॥

naahamasmi na chaanyo’smi dehaadirahito’smyaham ।
aashrayaashrayaheeno’smi aadhaararahito’smyaham ॥ 7.34 ॥

bandhamokshaadiheeno’smi shuddhabrahmaadi so’smyaham ।
chittaadisarvaheeno’smi paramo’smi paro’smyaham ॥ 7.35 ॥

sadaa vichaararoopo’smi nirvichaaro’smi so’smyaham ।
aakaaraadisvaroopo’smi ukaaro’smi mudo’smyaham ॥ 7.36 ॥

dhyaanaadhyaanaviheeno’smi dhyeyaheeno’smi so’smyaham ।
poornaat poorno’smi poorno’smi sarvapoorno’smi so’smyaham ॥ 7.37 ॥

sarvaateetasvaroopo’smi param brahmaasmi so’smyaham ।
lakshyalakshanaheeno’smi layaheeno’smi so’smyaham ॥ 7.38 ॥

maatri’maanaviheeno’smi meyaheeno’smi so’smyaham ।
agat sarvam cha drasht’aasmi netraadirahito’smyaham ॥ 7.39 ॥

pravri’ddho’smi prabuddho’smi prasanno’smi paro’smyaham ।
sarvendriyaviheeno’smi sarvakarmahito’smyaham ॥ 7.40 ॥

sarvavedaantatri’pto’smi sarvadaa sulabho’smyaham ।
mudaa muditashoonyo’smi sarvamaunaphalo’smyaham ॥ 7.41 ॥

nityachinmaatraroopo’smi sadasachchinmayo’smyaham ।
yat kinchidapi heeno’smi svalpamapyati naahitam ॥ 7.42 ॥

hri’dayagranthiheeno’smi hri’dayaadvyaapako’smyaham ।
shad’vikaaraviheeno’smi shat’kosharahito’smyaham ॥ 7.43 ॥

arishad’vargamukto’smi antaraadantaro’smyaham ।
deshakaalaviheeno’smi digambaramukho’smyaham ॥ 7.44 ॥

naasti haasti vimukto’smi nakaararahito’smyaham ।
sarvachinmaatraroopo’smi sachchidaanandamasmyaham ॥ 7.45 ॥

akhand’aakaararoopo’smi akhand’aakaaramasmyaham ।
prapanchachittaroopo’smi prapancharahito’smyaham ॥ 7.46 ॥

sarvaprakaararoopo’smi sadbhaavaavarjito’smyaham ।
kaalatrayaviheeno’smi kaamaadirahito’smyaham ॥ 7.47 ॥

kaayakaayivimukto’smi nirgunaprabhavo’smyaham ।
muktiheeno’smi mukto’smi mokshaheeno’smyaham sadaa ॥ 7.48 ॥

satyaasatyaviheeno’smi sadaa sanmaatramasmyaham ।
gantavyadeshaheeno’smi gamanaarahito’smyaham ॥ 7.49 ॥

sarvadaa smararoopo’smi shaanto’smi suhito’smyaham ।
evam svaanubhavam proktam etat prakaranam mahat ॥ 7.50 ॥

yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ।
pind’aand’asambhavajagadgatakhand’anodya-
dvetand’ashund’anibhapeevarabaahudand’a ।
brahmorumund’akalitaand’ajavaahabaana
kodand’abhoodharadharam bhajataamakhand’am ॥ 7.51 ॥

vishvaatmanyadviteeye bhagavati girijaanaayake kaasharoope
neeroope vishvaroope gataduritadhiyah’ praapnuvantyaatmabhaavam ।
anye bhedadhiyah’ shrutiprakathitairvarnaashramotthashramaih’
taantaah’ shaantivivarjitaa vishayino duh’kham bhajantyanvaham ॥ 7.52 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
svaatmaniroopanam naama saptamo’dhyaayah’ ॥

8 ॥ asht’amo’dhyaayah’ ॥

ri’bhuh’ –
vakshye prapanchashoonyatvam shashashri’ngena sammitam ।
durlabham sarvalokeshu saavadhaanamanaah’ shri’nu ॥ 8.1 ॥

idam prapancham yat kinchidyah’ shri’noti cha pashyati ।
dri’shyaroopam cha dri’groopam sarvam shashavishaanavat ॥ 8.2 ॥

bhoomiraapo’nalo vaayuh’ kham mano buddhireva cha ।
ahankaarashcha tejashcha sarvam shashavishaanavat ॥ 8.3 ॥

naasha janma cha satyam cha lokam bhuvanamand’alam ।
punyam paapam jayo mohah’ sarvam shashavishaanavat ॥ 8.4 ॥

kaamakrodhau lobhamohau madamohau ratirdhri’tih’ ।
gurushishyopadeshaadi sarvam shashavishaanavat ॥ 8.5 ॥

aham tvam jagadityaadi aadirantimamadhyamam ।
bhootam bhavyam vartamaanam sarvam shashavishaanavat ॥ 8.6 ॥

sthooladeham sookshmadeham kaaranam kaaryamapyayam ।
dri’shyam cha darshanam kinchit sarvam shashavishaanavat ॥ 8.7 ॥

bhoktaa bhojyam bhogaroopam lakshyalakshanamadvayam ।
shamo vichaarah’ santoshah’ sarvam shashavishaanavat ॥ 8.8 ॥

yamam cha niyamam chaiva praanaayaamaadibhaashanam ।
gamanam chalanam chittam sarvam shashavishaanavat ॥ 8.9 ॥

shrotram netram gaatragotram guhyam jaad’yam harih’ shivah’ ।
aadiranto mumukshaa cha sarvam shashavishaanavat ॥ 8.10 ॥

nyaanendriyam cha tanmaatram karmendriyaganam cha yat ।
yaagratsvapnasushuptyaadi sarvam shashavishaanavat ॥ 8.11 ॥

chaturvimshatitattvam cha saadhanaanaam chatusht’ayam ।
sajaateeyam vijaateeyam sarvam shashavishaanavat ॥ 8.12 ॥

sarvalokam sarvabhootam sarvadharmam satatvakam ।
sarvaavidyaa sarvavidyaa sarvam shashavishaanavat ॥ 8.13 ॥

sarvavarnah’ sarvajaatih’ sarvakshetram cha teerthakam ।
sarvavedam sarvashaastram sarvam shashavishaanavat ॥ 8.14 ॥

sarvabandham sarvamoksham sarvavijnyaanameeshvarah’ ।
sarvakaalam sarvabodha sarvam shashavishaanavat ॥ 8.15 ॥

sarvaastitvam sarvakarma sarvasangayutirmahaan ।
sarvadvaitamasadbhaavam sarvam shashavishaanavat ॥ 8.16 ॥

sarvavedaantasiddhaantah’ sarvashaastraarthanirnayah’ ।
sarvajeevatvasadbhaavam sarvam shashavishaanavat ॥ 8.17 ॥

yadyat samvedyate kinchit yadyajjagati dri’shyate ।
yadyachchhri’noti gurunaa sarvam shashavishaanavat ॥ 8.18 ॥

yadyaddhyaayati chitte cha yadyat sankalpyate kvachit ।
buddhyaa nishcheeyate yachcha sarvam shashavishaanavat ॥ 8.19 ॥

yadyad vaachaa vyaakaroti yadvaachaa chaarthabhaashanam ।
yadyat sarvendriyairbhaavyam sarvam shashavishaanavat ॥ 8.20 ॥

yadyat santyajyate vastu yachchhri’noti cha pashyati ।
svakeeyamanyadeeyam cha sarvam shashavishaanavat ॥ 8.21 ॥

satyatvena cha yadbhaati vastutvena rasena cha ।
yadyat sankalpyate chitte sarvam shashavishaanavat ॥ 8.22 ॥

yadyadaatmeti nirneetam yadyannityamitam vachah’ ।
yadyadvichaaryate chitte sarvam shashavishaanavat ॥ 8.23 ॥

shivah’ samharate nityam vishnuh’ paati jagattrayam ।
srasht’aa sri’jati lokaan vai sarvam shashavishaanavat ॥ 8.24 ॥

yeeva ityapi yadyasti bhaashayatyapi bhaashanam ।
samsaara iti yaa vaartaa sarvam shashavishaanavat ॥ 8.25 ॥

yadyadasti puraaneshu yadyadvedeshu nirnayah’ ।
sarvopanishadaam bhaavam sarvam shashavishaanavat ॥ 8.26 ॥

shashashri’ngavadevedamuktam prakaranam tava ।
yah’ shri’noti rahasyam vai brahmaiva bhavati svayam ॥ 8.27 ॥

bhooyah’ shri’nu nidaagha tvam sarvam brahmeti nishchayam ।
sudurlabhamidam nree’naam devaanaamapi sattama ॥ 8.28 ॥

idamityapi yadroopamahamityapi yatpunah’ ।
dri’shyate yattadevedam sarvam brahmeti kevalam ॥ 8.29 ॥

deho’yamiti sankalpastadeva bhayamuchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.30 ॥

deho’hamiti sankalpastadantah’karanam smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.31 ॥

deho’hamiti sankalpah’ sa hi samsaara uchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.32 ॥

deho’hamiti sankalpastadbandhanamihochyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.33 ॥

deho’hamiti yad jnyaanam tadeva narakam smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.34 ॥

deho’hamiti sankalpo jagat sarvamiteeryate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.35 ॥

deho’hamiti sankalpo hri’dayagranthireeritah’ ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.36 ॥

dehatraye’pi bhaavam yat taddehajnyaanamuchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.37 ॥

deho’hamiti yadbhaavam sadasadbhaavameva cha ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.38 ॥

deho’hamiti sankalpastatprapanchamihochyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.39 ॥

deho’hamiti sankalpastadevaajnyaanamuchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.40 ॥

deho’hamiti yaa buddhirmalinaa vaasanochyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.41 ॥

deho’hamiti yaa buddhih’ satyam jeevah’ sa eva sah’ ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.42 ॥

deho’hamiti sankalpo mahaanarakameeritam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.43 ॥

deho’hamiti yaa buddhirmana eveti nishchitam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.44 ॥

deho’hamiti yaa buddhih’ parichchhinnamiteeryate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.45 ॥

deho’hamiti yad jnyaanam sarvam shoka iteeritam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.46 ॥

deho’hamiti yad jnyaanam samsparshamiti kathyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.47 ॥

deho’hamiti yaa buddhistadeva maranam smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.48 ॥

deho’hamiti yaa buddhistadevaashobhanam smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.49 ॥

deho’hamiti yaa buddhirmahaapaapamiti smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.50 ॥

deho’hamiti yaa buddhih’ tusht’aa saiva hi chochyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.51 ॥

deho’hamiti sankalpah’ sarvadoshamiti smri’tam ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.52 ॥

deho’hamiti sankalpastadeva malamuchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.53 ॥

deho’hamiti sankalpo mahatsamshayamuchyate ।
kaalatraye’pi tannaasti sarvam brahmeti kevalam ॥ 8.54 ॥

yatkinchitsmaranam duh’kham yatkinchit smaranam jagat ।
yatkinchitsmaranam kaamo yatkinchitsmaranam malam ॥ 8.55 ॥

yatkinchitsmaranam paapam yatkinchitsmaranam manah’ ।
yatkinchidapi sankalpam mahaarogeti kathyate ॥ 8.56 ॥

yatkinchidapi sankalpam mahaamoheti kathyate ।
yatkinchidapi sankalpam taapatrayamudaahri’tam ॥ 8.57 ॥

yatkinchidapi sankalpam kaamakrodham cha kathyate ।
yatkinchidapi sankalpam sambandho netarat kvachit ॥ 8.58 ॥

yatkinchidapi sankalpam sarvaduh’kheti netarat ।
yatkinchidapi sankalpam jagatsatyatvavibhramam ॥ 8.59 ॥

yatkinchidapi sankalpam mahaadosham cha netarat ।
yatkinchidapi sankalpam kaalatrayamudeeritam ॥ 8.60 ॥

yatkinchidapi sankalpam naanaaroopamudeeritam ।
yatra yatra cha sankalpam tatra tatra mahajjagat ॥ 8.61 ॥

yatra yatra cha sankalpam tadevaasatyameva hi ।
yatkinchidapi sankalpam tajjagannaasti samshayah’ ॥ 8.62 ॥

yatkinchidapi sankalpam tatsarvam neti nishchayah’ ।
mana eva jagatsarvam mana eva mahaaripuh’ ॥ 8.63 ॥

mana eva hi samsaaro mana eva jagattrayam ।
mana eva mahaaduh’kham mana eva jaraadikam ॥ 8.64 ॥

mana eva hi kaalam cha mana eva malam sadaa ।
mana eva hi sankalpo mana eva hi jeevakah’ ॥ 8.65 ॥

mana evaashuchirnityam mana evendrajaalakam ।
mana eva sadaa mithyaa mano vandhyaakumaaravat ॥ 8.66 ॥

mana eva sadaa naasti mana eva jad’am sadaa ।
mana eva hi chittam cha mano’hankaarameva cha ॥ 8.67 ॥

mana eva mahadbandham mano’ntah’karanam kvachit ।
mana eva hi bhoomishcha mana eva hi toyakam ॥ 8.68 ॥

mana eva hi tejashcha mana eva marunmahaan ।
mana eva hi chaakaasho mana eva hi shabdakah’ ॥ 8.69 ॥

mana eva sparsharoopam mana eva hi roopakam ।
mana eva rasaakaaram mano gandhah’ prakeertitah’ ॥ 8.70 ॥

annakosham manoroopam praanakosham manomayam ।
manokosham manoroopam vijnyaanam cha manomayah’ ॥ 8.71 ॥

mana evaanandakosham mano jaagradavasthitam ।
mana eva hi svapnam cha mana eva sushuptikam ॥ 8.72 ॥

mana eva hi devaadi mana eva yamaadayah’ ।
mana eva hi yatkinchinmana eva manomayah’ ॥ 8.73 ॥

manomayamidam vishvam manomayamidam puram ।
manomayamidam bhootam manomayamidam dvayam ॥ 8.74 ॥

manomayamiyam jaatirmanomayamayam gunah’ ।
manomayamidam dri’shyam manomayamidam jad’am ॥ 8.75 ॥

manomayamidam yadyanmano jeeva iti sthitam ।
sankalpamaatramajnyaanam bhedah’ sankalpa eva hi ॥ 8.76 ॥

sankalpamaatram vijnyaanam dvandvam sankalpa eva hi ।
sankalpamaatrakaalam cha desham sankalpameva hi ॥ 8.77 ॥

sankalpamaatro dehashcha praanah’ sankalpamaatrakah’ ।
sankalpamaatram mananam sankalpam shravanam sadaa ॥ 8.78 ॥

sankalpamaatram narakam sankalpam svarga ityapi ।
sankalpameva chinmaatram sankalpam chaatmachintanam ॥ 8.79 ॥

sankalpam vaa manaaktattvam brahmasankalpameva hi ।
sankalpa eva yatkinchit tannaastyeva kadaachana ॥ 8.80 ॥

naasti naastyeva sankalpam naasti naasti jagattrayam ।
naasti naasti gururnaasti naasti shishyo’pi vastutah’ ॥ 8.81 ॥

naasti naasti shareeram cha naasti naasti manah’ kvachit ।
naasti naastyeva kinchidvaa naasti naastyakhilam jagat ॥ 8.82 ॥

naasti naastyeva bhootam vaa sarvam naasti na samshayah’ ।
sarvam naasti prakaranam mayoktam cha nidaagha te ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 8.83 ॥

vedaantairapi chandrashekharapadaambhojaanuraagaadaraa-
daarodaarakumaaradaaranikaraih’ praanairvanairujjhitah’ ।
tyaagaadyo manasaa sakri’t shivapadadhyaanena yatpraapyate
tannaivaapyati shabdatarkanivahaih’ shaantam manastadbhavet ॥ 8.84 ॥

asheshadri’shyojjhitadri’ngmayaanaam
sankalpavarjena sadaasthitaanaam ।
na jaagratah’ svapnasushuptibhaavo
na jeevanam no maranam cha chitram ॥ 8.85 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
prapanchashoonyatva-sarvanaastitvaniroopanam naama asht’amo’dhyaayah’ ॥

9 ॥ navamo’dhyaayah’ ॥

nidaaghah’-
kutra vaa bhavataa snaanam kriyate nitaraam guro ।
snaanamantram snaanakaalam tarpanam cha vadasva me ॥ 9.1 ॥

ri’bhuh’ –
aatmasnaanam mahaasnaanam nityasnaanam na chaanyatah’ ।
idameva mahaasnaanam aham brahmaasmi nishchayah’ ॥ 9.2 ॥

parabrahmasvaroopo’ham paramaanandamasmyaham ।
idameva mahaasnaanam aham brahmeti nishchayah’ ॥ 9.3 ॥

kevalam jnyaanaroopo’ham kevalam paramo’smyaham ।
kevalam shaantaroopo’ham kevalam nirmalo’smyaham ॥ 9.4 ॥

kevalam nityaroopo’ham kevalam shaashvato’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.5 ॥

kevalam sarvaroopo’ham ahantyakto’hamasmyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.6 ॥

sarvaheenasvaroopo’ham chidaakaasho’hamasmyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.7 ॥

kevalam turyaroopo’smi turyaateeto’smi kevalam ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.8 ॥

sadaa chaitanyaroopo’smi sachchidaanandamasmyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.9 ॥

kevalaakaararoopo’smi shuddharoopo’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.10 ॥

kevalam jnyaanashuddho’smi kevalo’smi priyo’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.11 ॥

kevalam nirvikalpo’smi svasvaroopo’hamasmi ha ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.12 ॥

sadaa satsangaroopo’smi sarvadaa paramo’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.13 ॥

sadaa hyekasvaroopo’smi sadaa’nanyo’smyaham sukham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.14 ॥

aparichchhinnaroopo’ham anantaanandamasmyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.15 ॥

satyaanandasvaroopo’ham chitparaanandamasmyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.16 ॥

anantaanandaroopo’hamavaangmaanasagocharah’ ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.17 ॥

brahmaanadasvaroopo’ham satyaanando’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.18 ॥

aatmamaatrasvaroopo’smi aatmaanandamayo’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.19 ॥

aatmaprakaasharoopo’smi aatmajyotiraso’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.20 ॥

aadimadhyaantaheeno’smi aakaashasadri’sho’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.21 ॥

nityasattaasvaroopo’smi nityamukto’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.22 ॥

nityasampoornaroopo’smi nityam nirmanaso’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.23 ॥

nityasattaasvaroopo’smi nityamukto’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.24 ॥

nityashabdasvaroopo’smi sarvaateeto’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.25 ॥

roopaateetasvaroopo’smi vyomaroopo’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.26 ॥

bhootaanandasvaroopo’smi bhaashaanando’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.27 ॥

sarvaadhisht’haanaroopo’smi sarvadaa chidghano’smyaham ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.28 ॥

dehabhaavaviheeno’ham chittaheeno’hameva hi ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.29 ॥

dehavri’ttiviheeno’ham mantraivaahamaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.30 ॥

sarvadri’shyaviheeno’smi dri’shyaroopo’hameva hi ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.31 ॥

sarvadaa poornaroopo’smi nityatri’pto’smyaham sadaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.32 ॥

idam brahmaiva sarvasya aham chaitanyameva hi ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.33 ॥

ahamevaahamevaasmi naanyat kinchichcha vidyate ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.34 ॥

ahameva mahaanaatmaa ahameva paraayanam ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.35 ॥

ahameva mahaashoonyamityevam mantramuttamam ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.36 ॥

ahamevaanyavadbhaami ahameva shareeravat ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.37 ॥

aham cha shishyavadbhaami aham lokatrayaadivat ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.38 ॥

aham kaalatrayaateetah’ aham vedairupaasitah’ ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.39 ॥

aham shaastreshu nirneeta aham chitte vyavasthitah’ ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.40 ॥

mattyaktam naasti kinchidvaa mattyaktam pri’thivee cha yaa ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.41 ॥

mayaatiriktam toyam vaa ityevam mantramuttamam ।
idameva param brahma aham brahmaasmi kevalam ॥ 9.42 ॥

aham brahmaasmi shuddho’smi nityashuddho’smyaham sadaa ।
nirguno’smi nireeho’smi ityevam mantramuttamam ॥ 9.43 ॥

haribrahmaadiroopo’smi etadbhedo’pi naasmyaham ।
kevalam brahmamaatro’smi kevalo’smyajayo’smyaham ॥ 9.44 ॥

svayameva svayambhaasyam svayameva hi naanyatah’ ।
svayamevaatmani svasthah’ ityevam mantramuttamam ॥ 9.45 ॥

svayameva svayam bhunkshva svayameva svayam rame ।
svayameva svayanjyotih’ svayameva svayam rame ॥ 9.46 ॥

svasyaatmani svayam ramsye svaatmanyevaavalokaye ।
svaatmanyeva sukhenaasi ityevam mantramuttamam ॥ 9.47 ॥

svachaitanye svayam sthaasye svaatmaraajye sukham rame ।
svaatmasimhaasane tisht’he ityevam mantramuttamam ॥ 9.48 ॥

svaatmamantram sadaa pashyan svaatmajnyaanam sadaa’bhyasan ।
aham brahmaasmyaham mantrah’ svaatmapaapam vinaashayet ॥ 9.49 ॥

aham brahmaasmyaham mantro dvaitadosham vinaashayet ।
aham brahmaasmyaham mantro bhedaduh’kham vinaashayet ॥ 9.50 ॥

aham brahmaasmyaham mantrashchintaarogam vinaashayet ।
aham brahmaasmyaham mantro buddhivyaadhim vinaashayet ॥ 9.51 ॥

aham brahmaasmyaham mantra aadhivyaadhim vinaashayet ।
aham brahmaasmyaham mantrah’ sarvalokam vinaashayet ॥ 9.52 ॥

aham brahmaasmyaham mantrah’ kaamadosham vinaashayet ।
aham brahmaasmyaham mantrah’ krodhadosham vinaashayet ॥ 9.53 ॥

aham brahmaasmyaham mantrashchintaadosham vinaashayet ।
aham brahmaasmyaham mantrah’ sankalpam cha vinaashayet ॥ 9.54 ॥

aham brahmaasmyaham mantrah’ idam duh’kham vinaashayet ।
aham brahmaasmyaham mantrah’ avivekamalam dahet ॥ 9.55 ॥

aham brahmaasmyaham mantrah’ ajnyaanadhvamsamaacharet ।
aham brahmaasmyaham mantrah’ kot’idosham vinaashayet ॥ 9.56 ॥

aham brahmaasmyaham mantrah’ sarvatantram vinaashayet ।
aham brahmaasmyaham mantro dehadosham vinaashayet ॥ 9.57 ॥

aham brahmaasmyaham mantrah’ dri’sht’aadri’sht’am vinaashayet ।
aham brahmaasmyaham mantra aatmajnyaanaprakaashakam ॥ 9.58 ॥

aham brahmaasmyaham mantra aatmalokajayapradam ।
aham brahmaasmyaham mantra asatyaadi vinaashakam ॥ 9.59 ॥

aham brahmaasmyaham mantrah’ anyat sarvam vinaashayet ।
aham brahmaasmyaham mantra apratarkyasukhapradam ॥ 9.60 ॥

aham brahmaasmyaham mantrah’ anaatmajnyaanamaaharet ।
aham brahmaasmyaham mantro jnyaanaanandam prayachchhati ॥ 9.61 ॥

saptakot’i mahaamantraa janmakot’ishatapradaah’ ।
sarvamantraan samutsri’jya japamenam samabhyaset ॥ 9.62 ॥

sadyo mokshamavaapnoti naatra sandehamasti me ।
mantraprakarane proktam rahasyam vedakot’ishu ॥ 9.63 ॥

yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ।
nityaanandamayah’ sa eva paramaanandodayah’ shaashvato
yasmaannaanyadato’nyadaartamakhilam tajjam jagat sarvadah’ ।
yo vaachaa manasaa tathendriyaganairdeho’pi vedyo na che-
dachchhedyo bhavavaidya eesha iti yaa saa dheeh’ param muktaye ॥ 9.64 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
ahambrahmaasmiprakarananiroopanam naama navamo’dhyaayah’ ॥

10 ॥ dashamo’dhyaayah’ ॥

ri’bhuh’ –
nityatarpanamaachakshye nidaagha shri’nu me vachah’ ।
vedashaastreshu sarveshu atyantam durlabham nri’naam ॥ 10.1 ॥

sadaa prapancham naastyeva idamityapi naasti hi ।
brahmamaatram sadaapoornam ityevam brahmatarpanam ॥ 10.2 ॥

saroopamaatram brahmaiva sachchidaanandamapyaham ।
aanandaghana evaaham ityevam brahmatarpanam ॥ 10.3 ॥

sarvadaa sarvashoonyo’ham sadaatmaanandavaanaham ।
nityaanityasvaroopo’ham ityevam brahmatarpanam ॥ 10.4 ॥

ahameva chidaakaasha aatmaakaasho’smi nityadaa ।
aatmanaa”tmani tri’pto’ham ityevam brahmatarpanam ॥ 10.5 ॥

ekatvasankhyaaheeno’smi aroopo’smyahamadvayah’ ।
nityashuddhasvaroopo’ham ityevam brahmatarpanam ॥ 10.6 ॥

aakaashaadapi sookshmo’ham atyantaabhaavako’smyaham ।
sarvaprakaasharoopo’ham ityevam brahmatarpanam ॥ 10.7 ॥

parabrahmasvaroopo’ham paraavarasukho’smyaham ।
satraamaatrasvaroopo’ham dri’gdri’shyaadivivarjitah’ ॥ 10.8 ॥

yat kinchidapyaham naasti tooshneem tooshneemihaasmyaham ।
shuddhamokshasvaroopo’ham ityevam brahmatarpanam ॥ 10.9 ॥

sarvaanandasvaroopo’ham jnyaanaanandamaham sadaa ।
vijnyaanamaatraroopo’ham ityevam brahmatarpanam ॥ 10.10 ॥

brahmamaatramidam sarvam naasti naanyatra te shape ।
tadevaaham na sandehah’ ityevam brahmatarpanam ॥ 10.11 ॥

tvamityetat tadityetannaasti naasteeha kinchana ।
shuddhachaitanyamaatro’ham ityevam brahmatarpanam ॥ 10.12 ॥

atyantaabhaavaroopo’hamahameva paraatparah’ ।
ahameva sukham naanyat ityevam brahmatarpanam ॥ 10.13 ॥

idam hemamayam kinchinnaasti naastyeva te shape ।
nirgunaanandaroopo’ham ityevam brahmatarpanam ॥ 10.14 ॥

saakshivastuviheenatvaat saakshitvam naasti me sadaa ।
kevalam brahmabhaavatvaat ityevam brahmatarpanam ॥ 10.15 ॥

ahamevaavishesho’hamahameva hi naamakam ।
ahameva vimoham vai ityevam brahmatarpanam ॥ 10.16 ॥

indriyaabhaavaroopo’ham sarvaabhaavasvaroopakam ।
bandhamuktiviheeno’smi ityevam brahmatarpanam ॥ 10.17 ॥

sarvaanandasvaroopo’ham sarvaanandaghano’smyaham ।
nityachaitanyamaatro’ham ityevam brahmatarpanam ॥ 10.18 ॥

vaachaamagocharashchaaham vaangmano naasti kinchana ।
chidaanandamayashchaaham ityevam brahmatarpanam ॥ 10.19 ॥

sarvatra poornaroopo’ham sarvatra sukhamasmyaham ।
sarvatraachintyaroopo’ham ityevam brahmatarpanam ॥ 10.20 ॥

sarvatra tri’ptiroopo’ham sarvaanandamayo’smyaham ।
sarvashoonyasvaroopo’ham ityevam brahmatarpanam ॥ 10.21 ॥

sarvadaa matsvaroopo’ham paramaanandavaanaham ।
eka evaahamevaaham ityevam brahmatarpanam ॥ 10.22 ॥

mukto’ham moksharoopo’ham sarvamaunaparo’smyaham ।
sarvanirvaanaroopo’ham ityevam brahmatarpanam ॥ 10.23 ॥

sarvadaa satsvaroopo’ham sarvadaa turyavaanaham ।
turyaateetasvaroopo’ham ityevam brahmatarpanam ॥ 10.24 ॥

satyavijnyaanamaatro’ham sanmaatraanandavaanaham ।
nirvikalpasvaroopo’ham ityevam brahmatarpanam ॥ 10.25 ॥

sarvadaa hyajaroopo’ham nireeho’ham niranjanah’ ।
brahmavijnyaanaroopo’ham ityevam brahmatarpanam ॥ 10.26 ॥

brahmatarpanamevoktam etatprakaranam mayaa ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 10.27 ॥

nityahomam pravakshyaami sarvavedeshu durlabham ।
sarvashaastraarthamadvaitam saavadhaanamanaah’ shri’nu ॥ 10.28 ॥

aham brahmaasmi shuddho’smi nityo’smi prabhurasmyaham ।
omkaaraarthasvaroopo’smi evam homam sudurlabham ॥ 10.29 ॥

paramaatmasvaroopo’smi paraanandaparo’smyaham ।
chidaanandasvaroopo’smi evam homam sudurlabham ॥ 10.30 ॥

nityaanandasvaroopo’smi nishkalankamayo hyaham ।
chidaakaarasvaroopo’ham evam homam sudurlabham ॥ 10.31 ॥

na hi kinchit svaroopo’smi naahamasmi na so’smyaham ।
nirvyaapaarasvaroopo’smi evam homam sudurlabham ॥ 10.32 ॥

niramsho’smi niraabhaaso na mano nendriyo’smyaham ।
na buddhirna vikalpo’ham evam homam sudurlabham ॥ 10.33 ॥

na dehaadisvaaroopo’smi trayaadiparivarjitah’ ।
na jaagratsvapnaroopo’smi evam homam sudurlabham ॥ 10.34 ॥

shravanam mananam naasti nididhyaasanameva hi ।
svagatam cha na me kinchid evam homam sudurlabham ॥ 10.35 ॥

asatyam hi manah’sattaa asatyam buddhiroopakam ।
ahankaaramasadviddhi kaalatrayamasat sadaa ॥ 10.36 ॥

gunatrayamasadviddhi evam homam sudurlabham ॥ 10.37 ॥

shrutam sarvamasadviddhi vedam sarvamasat sadaa ।
sarvatattvamasadviddhi evam homam sudurlabham ॥ 10.38 ॥

naanaaroopamasadviddhi naanaavarnamasat sadaa ।
naanaajaatimasadviddhi evam homam sudurlabham ॥ 10.39 ॥

shaastrajnyaanamasadviddhi vedajnyaanam tapo’pyasat ।
sarvateerthamasadviddhi evam homam sudurlabham ॥ 10.40 ॥

gurushishyamasadviddhi gurormantramasat tatah’ ।
yad dri’shyam tadasadviddhi evam homam sudurlabham ॥ 10.41 ॥

sarvaan bhogaanasadviddhi yachchintyam tadasat sadaa ।
yad dri’shyam tadasadviddhi evam homam sudurlabham ॥ 10.42 ॥

sarvendriyamasadviddhi sarvamantramasat tviti ।
sarvapraanaanasadviddhi evam homam sudurlabham ॥ 10.43 ॥

yeevam dehamasadviddhi pare brahmani naiva hi ।
mayi sarvamasadviddhi evam homam sudurlabham ॥ 10.44 ॥

dri’sht’am shrutamasadviddhi otam protamasanmayi ।
kaaryaakaaryamasadviddhi evam homam sudurlabham ॥ 10.45 ॥

dri’sht’apraaptimasadviddhi santoshamasadeva hi ।
sarvakarmaanyasadviddhi evam homam sudurlabham ॥ 10.46 ॥

sarvaasarvamasadviddhi poornaapoornamasat pare ।
sukham duh’khamasadviddhi evam homam sudurlabham ॥ 10.47 ॥

yathaadharmamasadviddhi punyaapunyamasat sadaa ।
laabhaalaabhamasadviddhi sadaa dehamasat sadaa ॥ 10.48 ॥

sadaa jayamasadviddhi sadaa garvamasat sadaa ।
manomayamasadviddhi samshayam nishchayam tathaa ॥ 10.49 ॥

shabdam sarvamasadviddhi sparsham sarvamasat sadaa ।
roopam sarvamasadviddhi rasam sarvamasat sadaa ॥ 10.50 ॥

gandham sarvamasadviddhi jnyaanam sarvamasat sadaa ।
bhootam bhavyamasadviddhi asat prakri’tiruchyate ॥ 10.51 ॥

asadeva sadaa sarvamasadeva bhavodbhavam ।
asadeva gunam sarvam evam homam sudurlabham ॥ 10.52 ॥

shashashri’ngavadeva tvam shashashri’ngavadasmyaham ।
shashashri’ngavadevedam shashashri’ngavadantaram ॥ 10.53 ॥

ityevamaatmahomaakhyamuktam prakaranam mayaa ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 10.54 ॥

skandah’ –
yasmin sancha vichaiti vishvamakhilam dyotanti sooryendavo
vidyudvahnimarudganaah’ savarunaa bheetaa bhajanteeshvaram ।
bhootam chaapi bhavatyadri’shyamakhilam shambhoh’ sukhaamsham jagat
yaatam chaapi janishyati pratibhavam devaasurairniryapi ।
tannehaasti na kinchidatra bhagavaddhyaanaanna kinchit priyam ॥ 10.55 ॥

yah’ praanaapaanabhedairmananadhiyaa dhaaranaapanchakaadyaih’
madhye vishvajanasya sannapi shivo no dri’shyate sookshmayaa ।
buddhayaadadhyaatayaapi shrutivachanashatairdeshikoktyaikasooktyaa
yogairbhaktisamanvitaih’ shivataro dri’shyo na chaanyat tathaa ॥ 10.56 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmatarpanaatmahomaakhya prakaranadvayavarnanam naama dashamo’dhyaayah’ ॥

11 ॥ ekaadasho’dhyaayah’ ॥

ri’bhuh’ –
brahmajnyaanam pravakshyaami jeevanmuktasya lakshanam ।
aatmamaatrena yastisht’het sa jeevanmukta uchyate ॥ 11.1 ॥

aham brahmavadevedamahamaatmaa na samshayah’ ।
chaitanyaatmeti yastisht’het sa jeevanmukta uchyate ॥ 11.2 ॥

chidaatmaaham paraatmaaham nirguno’ham paraatparah’ ।
ityevam nishchayo yasya sa jeevanmukta uchyate ॥ 11.3 ॥

dehatrayaatirikto’ham brahma chaitanyamasmyaham ।
brahmaahamiti yasyaantah’ sa jeevanmukta uchyate ॥ 11.4 ॥

aanandaghanaroopo’smi paraanandaparo’smyaham ।
yashchidevam paraanandam sa jeevanmukta uchyate ॥ 11.5 ॥

yasya dehaadikam naasti yasya brahmeti nishchayah’ ।
paramaanandapoorno yah’ sa jeevanmukta uchyate ॥ 11.6 ॥

yasya kinchidaham naasti chinmaatrenaavatisht’hate ।
paraanando mudaanandah’ sa jeevanmukta uchyate ॥ 11.7 ॥

chaitanyamaatram yasyaantashchinmaatraikasvaroopavaan ।
na smaratyanyakalanam sa jeevanmukta uchyate ॥ 11.8 ॥ var was kalalam
sarvatra paripoornaatmaa sarvatra kalanaatmakah’ ।
sarvatra nityapoornaatmaa sa jeevanmukta uchyate ॥ 11.9 ॥

paramaatmaparaa nityam paramaatmeti nishchitah’ ।
aanandaakri’tiravyaktah’ sa jeevanmukta uchyate ॥ 11.10 ॥

shuddhakaivalyajeevaatmaa sarvasangavivarjitah’ ।
nityaanandaprasannaatmaa sa jeevanmukta uchyate ॥ 11.11 ॥

ekaroopah’ prashaantaatmaa anyachintaavivarjitah’ ।
kinchidastitvaheeno yah’ sa jeevanmukta uchyate ॥ 11.12 ॥

na me chittam na me buddhirnaahankaaro na chendriyah’ ।
kevalam brahmamaatratvaat sa jeevanmukta uchyate ॥ 11.13 ॥

na me dosho na me deho ne me praano na me kvachit ।
dri’d’hanishchayavaan yo’ntah’ sa jeevanmukta uchyate ॥ 11.14 ॥

na me maayaa na me kaamo na me krodho’paro’smyaham ।
na me kinchididam vaa’pi sa jeevanmukta uchyate ॥ 11.15 ॥

na me dosho na me lingam na me bandhah’ kvachijjagat ।
yastu nityam sadaanandah’ sa jeevanmukta uchyate ॥ 11.16 ॥

na me shrotram na me naasaa na me chakshurna me manah’ ।
na me jihveti yasyaantah’ sa jeevanmukta uchyate ॥ 11.17 ॥

na me deho na me lingam na me kaaranameva cha ।
na me turyamiti svasthah’ sa jeevanmukta uchyate ॥ 11.18 ॥

idam sarvam na me kinchidayam sarvam na me kvachit ।
brahmamaatrena yastisht’het sa jeevanmukta uchyate ॥ 11.19 ॥

na me kinchinna me kashchinna me kashchit kvachijjagat ।
ahameveti yastisht’het sa jeevanmukta uchyate ॥ 11.20 ॥

na me kaalo na me desho na me vastu na me sthitih’ ।
na me snaanam na me praasah’ sa jeevanmukta uchyate ॥ 11.21 ॥

na me teertham na me sevaa na me devo na me sthalam ।
na kvachidbhedaheeno’yam sa jeevanmukta uchyate ॥ 11.22 ॥

na me bandham na me janma na me jnyaanam na me padam ।
na me vaakyamiti svasthah’ sa jeevanmukta uchyate ॥ 11.23 ॥

na me punyam na me paapam na me kaayam na me shubham ।
na me dri’shyamiti jnyaanee sa jeevanmukta uchyate ॥ 11.24 ॥

na me shabdo na me sparsho na me roopam na me rasah’ ।
na me jeeva iti jnyaatvaa sa jeevanmukta uchyate ॥ 11.25 ॥

na me sarvam na me kinchit na me jeevam na me kvachit ।
na me bhaavam na me vastu sa jeevanmukta uchyate ॥ 11.26 ॥

na me mokshye na me dvaitam na me vedo na me vidhih’ ।
na me dooramiti svasthah’ sa jeevanmukta uchyate ॥ 11.27 ॥

na me gururna me shishyo na me bodho na me parah’ ।
na me shresht’ham kvachidvastu sa jeevanmukta uchyate ॥ 11.28 ॥

na me brahmaa na me vishnurna me rudro na me ravih’ ।
na me karma kvachidvastu sa jeevanmukta uchyate ॥ 11.29 ॥

na me pri’thvee na me toyam na me tejo na me viyat ।
na me kaaryamiti svasthah’ sa jeevanmukta uchyate ॥ 11.30 ॥

na me vaartaa na me vaakyam na me gotram na me kulam ।
na me vidyeti yah’ svasthah’ sa jeevanmukta uchyate ॥ 11.31 ॥

na me naado na me shabdo na me lakshyam na me bhavah’ ।
na me dhyaanamiti svasthah’ sa jeevanmukta uchyate ॥ 11.32 ॥

na me sheetam na me choshnam na me moho na me japah’ ।
na me sandhyeti yah’ svasthah’ sa jeevanmukta uchyate ॥ 11.33 ॥

na me japo na me mantro na me homo na me nishaa ।
na me sarvamiti svasthah’ sa jeevanmukta uchyate ॥ 11.34 ॥

na me bhayam na me chaannam na me tri’shnaa na me kshudhaa ।
na me chaatmeti yah’ svasthah’ sa jeevanmukta uchyate ॥ 11.35 ॥

na me poorvam na me pashchaat na me chordhvam na me dishah’ ।
na chittamiti svasthah’ sa jeevanmukta uchyate ॥ 11.36 ॥

na me vaktavyamalpam vaa na me shrotavyamanvapi ।
na me mantavyameeshadvaa sa jeevanmukta uchyate ॥ 11.37 ॥

na me bhoktavyameeshadvaa na me dhyaatavyamanvapi ।
na me smartavyamevaayam sa jeevanmukta uchyate ॥ 11.38 ॥

na me bhogo na me rogo na me yogo na me layah’ ।
na me sarvamiti svasthah’ sa jeevanmukta uchyate ॥ 11.39 ॥

na me’stitvam na me jaatam na me vri’ddham na me kshayah’ ।
adhyaaropo na me svasthah’ sa jeevanmukta uchyate ॥ 11.40 ॥

adhyaaropyam na me kinchidapavaado na me kvachit ।
na me kinchidaham yattu sa jeevanmukta uchyate ॥ 11.41 ॥

na me shuddhirna me shubhro na me chaikam na me bahu ।
na me bhootam na me kaaryam sa jeevanmukta uchyate ॥ 11.42 ॥

na me ko’ham na me chedam na me naanyam na me svayam ।
na me kashchinna me svasthah’ sa jeevanmukta uchyate ॥ 11.43 ॥

na me maamsam na me raktam na me medo na me shakri’t ।
na me kri’paa na me’steeti sa jeevanmukta uchyate ॥ 11.44 ॥

na me sarvam na me shuklam na me neelam na me pri’thak ।
na me svasthah’ svayam yo vaa sa jeevanmukta uchyate ॥ 11.45 ॥

na me taapam na me lobho na me gauna na me yashah’ ।
ne me tattvamiti svasthah’ sa jeevanmukta uchyate ॥ 11.46 ॥

na me bhraantirna me jnyaanam na me guhyam na me kulam ।
na me kinchiditi dhyaayan sa jeevanmukta uchyate ॥ 11.47 ॥

na me tyaajyam na me graahyam na me haasyam na me layah’ ।
na me daivamiti svasthah’ sa jeevanmukta uchyate ॥ 11.48 ॥

na me vratam na me glaanih’ na me shochyam na me sukham ।
na me nyoonam kvachidvastu sa jeevanmukta uchyate ॥ 11.49 ॥

na me jnyaataa na me jnyaanam na me jnyeyam na me svayam ।
na me sarvamiti jnyaanee sa jeevanmukta uchyate ॥ 11.50 ॥

na me tubhyam na me mahyam na me tvatto na me tvaham ।
na me gururna me yastu sa jeevanmukta uchyate ॥ 11.51 ॥

na me jad’am na me chaityam na me glaanam na me shubham ।
na me na meti yastisht’het sa jeevanmukta uchyate ॥ 11.52 ॥

na me gotram na me sootram na me paatram na me kri’paa ।
na me kinchiditi dhyaayee sa jeevanmukta uchyate ॥ 11.53 ॥

na me chaatmaa na me naatmaa na me svargam na me phalam ।
na me dooshyam kvachidvastu sa jeevanmukta uchyate ॥ 11.54 ॥

na me’bhyaaso na me vidyaa na me shaantirna me damah’ ।
na me puramiti jnyaanee sa jeevanmukta uchyate ॥ 11.55 ॥

na me shalyam na me shankaa na me suptirna me manah’ ।
na me vikalpa ityaaptah’ sa jeevanmukta uchyate ॥ 11.56 ॥

na me jaraa na me baalyam na me yauvanamanvapi ।
na me mri’tirna me dhvaantam sa jeevanmukta uchyate ॥ 11.57 ॥

na me lokam na me bhogam na me sarvamiti smri’tah’ ।
na me maunamiti praaptam sa jeevanmukta uchyate ॥ 11.58 ॥

aham brahma hyaham brahma hyaham brahmeti nishchayah’ ।
chidaham chidaham cheti sa jeevanmukta uchyate ॥ 11.59 ॥

brahmaivaaham chidevaaham paraivaaham na samshayah’ ।
svayameva svayam jyotih’ sa jeevanmukta uchyate ॥ 11.60 ॥

svayameva svayam pashyet svayameva svayam sthitah’ ।
svaatmanyeva svayam bhootah’ sa jeevanmukta uchyate ॥ 11.61 ॥

svaatmaanandam svayam bhunkshve svaatmaraajye svayam vase ।
svaatmaraajye svayam pashye sa jeevanmukta uchyate ॥ 11.62 ॥

svayamevaahamekaagrah’ svayameva svayam prabhuh’ ।
svasvaroopah’ svayam pashye sa jeevanmukta uchyate ॥ 11.63 ॥

yeevanmuktiprakaranam sarvavedeshu durlabham ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 11.64 ॥

ye vedavaadavidhikalpitabhedabuddhyaa
punyaabhisandhitadhiyaa parikarshayantah’ ।
deham svakeeyamatiduh’khaparam paraabhi-
steshaam sukhaaya na tu jaatu tavesha paadaat ॥ 11.65 ॥

kah’ santareta bhavasaagarametadutya-
ttarangasadri’sham janimri’tyuroopam ।
eeshaarchanaavidhisubodhitabhedaheena-
nyaanod’upena prataredbhavabhaavayuktah’ ॥ 11.66 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
yeevanmuktaprakaranam naama ekaadasho’dhyaayah’ ॥

12 ॥ dvaadasho’dhyaayah’ ॥

ri’bhuh’ –
dehamuktiprakaranam nidaagha shri’nu durlabham ।
tyaktaatyaktam na smarati videhaanmukta eva sah’ ॥ 12.1 ॥

brahmaroopah’ prashaantaatmaa naanyaroopah’ sadaa sukhee ।
svastharoopo mahaamaunee videhaanmukta eva sah’ ॥ 12.2 ॥

sarvaatmaa sarvabhootaatmaa shaantaatmaa muktivarjitah’ ।
ekaatmavarjitah’ saakshee videhaanmukta eva sah’ ॥ 12.3 ॥

lakshyaatmaa laalitaatmaaham leelaatmaa svaatmamaatrakah’ ।
tooshneemaatmaa svabhaavaatmaa videhaanmukta eva sah’ ॥ 12.4 ॥

shubhraatmaa svayamaatmaaham sarvaatmaa svaatmamaatrakah’ ।
ajaatmaa chaamri’taatmaa hi videhaanmukta eva sah’ ॥ 12.5 ॥

aanandaatmaa priyah’ svaatmaa mokshaatmaa ko’pi nirnayah’ ।
ityevamiti nidhyaayee videhaanmukta eva sah’ ॥ 12.6 ॥

brahmaivaaham chidevaaham ekam vaapi na chintyate ।
chinmaatrenaiva yastisht’hedvidehaanmukta eva sah’ ॥ 12.7 ॥

nishchayam cha parityajya aham brahmeti nishchayah’ ।
aanandabhooridehastu videhaanmukta eva sah’ ॥ 12.8 ॥

sarvamasteeti naasteeti nishchayam tyajya tisht’hati ।
aham brahmaasmi naanyo’smi videhaanmukta eva sah’ ॥ 12.9 ॥

kinchit kvachit kadaachichcha aatmaanam na smaratyasau ।
svasvabhaavena yastisht’het videhaanmukta eva sah’ ॥ 12.10 ॥

ahamaatmaa paro hyaatmaa chidaatmaaham na chintyate ।
sthaasyaameetyapi yo yukto videhaanmukta eva sah’ ॥ 12.11 ॥

tooshneemeva sthitastooshneem sarvam tooshneem na kinchana ।
ahamarthaparityakto videhaanmukta eva sah’ ॥ 12.12 ॥

paramaatmaa gunaateetah’ sarvaatmaapi na sammatah’ ।
sarvabhaavaanmahaatmaa yo videhaanmukta eva sah’ ॥ 12.13 ॥

kaalabhedam deshabhedam vastubhedam svabhedakam ।
kinchidbhedam na yasyaasti videhaanmukta eva sah’ ॥ 12.14 ॥

aham tvam tadidam so’yam kinchidvaapi na vidyate ।
atyantasukhamaatro’ham videhaanmukta eva sah’ ॥ 12.15 ॥

nirgunaatmaa niraatmaa hi nityaatmaa nityanirnayah’ ।
shoonyaatmaa sookshmaroopo yo videhaanmukta eva sah’ ॥ 12.16 ॥

vishvaatmaa vishvaheenaatmaa kaalaatmaa kaalahetukah’ ।
devaatmaa devaheeno yo videhaanmukta eva sah’ ॥ 12.17 ॥

maatraatmaa meyaheenaatmaa mood’haatmaa’naatmavarjitah’ ।
kevalaatmaa paraatmaa cha videhaanmukta eva sah’ ॥ 12.18 ॥

sarvatra jad’aheenaatmaa sarveshaamantaraatmakah’ ।
sarveshaamiti yastookto videhaanmukta eva sah’ ॥ 12.19 ॥

sarvasankalpaheeneti sachchidaanandamaatrakah’ ।
sthaasyaameeti na yasyaanto videhaanmukta eva sah’ ॥ 12.20 ॥

sarvam naasti tadasteeti chinmaatro’steeti sarvadaa ।
prabuddho naasti yasyaanto videhaanmukta eva sah’ ॥ 12.21 ॥

kevalam paramaatmaa yah’ kevalam jnyaanavigrahah’ ।
sattaamaatrasvaroopo yo videhaanmukta eva sah’ ॥ 12.22 ॥

yeeveshvareti chaityeti vedashaastre tvaham tviti ।
brahmaiveti na yasyaanto videhaanmukta eva sah’ ॥ 12.23 ॥

brahmaiva sarvamevaaham naanyat kinchijjagadbhavet ।
ityevam nishchayo bhaavah’ videhaanmukta eva sah’ ॥ 12.24 ॥

idam chaitanyameveti aham chaitanyameva hi ।
iti nishchayashoonyo yo videhaanmukta eva sah’ ॥ 12.25 ॥

chaitanyamaatrah’ samsiddhah’ svaatmaaraamah’ sukhaasanah’ ।
sukhamaatraantarango yo videhaanmukta eva sah’ ॥ 12.26 ॥

aparichchhinnaroopaatmaa anoranuvinirmalah’ ।
turyaateetah’ paraanando videhaanmukta eva sah’ ॥ 12.27 ॥

naamaapi naasti sarvaatmaa na roopo na cha naastikah’ ।
parabrahmasvaroopaatmaa videhaanmukta eva sah’ ॥ 12.28 ॥

turyaateetah’ svato’teetah’ ato’teetah’ sa sanmayah’ ।
ashubhaashubhashaantaatmaa videhaanmukta eva sah’ ॥ 12.29 ॥

bandhamuktiprashaantaatmaa sarvaatmaa chaantaraatmakah’ ।
prapanchaatmaa paro hyaatmaa videhaanmukta eva sah’ ॥ 12.30 ॥

sarvatra paripoornaatmaa sarvadaa cha paraatparah’ ।
antaraatmaa hyanantaatmaa videhaanmukta eva sah’ ॥ 12.31 ॥

abodhabodhaheenaatmaa ajad’o jad’avarjitah’ ।
atattvaatattvasarvaatmaa videhaanmukta eva sah’ ॥ 12.32 ॥

asamaadhisamaadhyantah’ alakshyaalakshyavarjitah’ ।
abhooto bhoota evaatmaa videhaanmukta eva sah’ ॥ 12.33 ॥

chinmayaatmaa chidaakaashashchidaanandashchidambarah’ ।
chinmaatraroopa evaatmaa videhaanmukta eva sah’ ॥ 12.34 ॥

sachchidaanandaroopaatmaa sachchidaanandavigrahah’ ।
sachchidaanandapoornaatmaa videhaanmukta eva sah’ ॥ 12.35 ॥

sadaa brahmamayo nityam sadaa svaatmani nisht’hitah’ ।
sadaa’khand’aikaroopaatmaa videhaanmukta eva sah’ ॥ 12.36 ॥

prajnyaanaghana evaatmaa prajnyaanaghanavigrahah’ ।
nityajnyaanaparaanando videhaanmukta eva sah’ ॥ 12.37 ॥

yasya dehah’ kvachinnaasti yasya kinchit smri’tishcha na ।
sadaatmaa hyaatmani svastho videhaanmukta eva sah’ ॥ 12.38 ॥

yasya nirvaasanam chittam yasya brahmaatmanaa sthitih’ ।
yogaatmaa yogayuktaatmaa videhaanmukta eva sah’ ॥ 12.39 ॥

chaitanyamaatra eveti tyaktam sarvamatirna hi ।
gunaagunavikaaraanto videhaanmukta eva sah’ ॥ 12.40 ॥

kaaladeshaadi naastyanto na graahyo naasmri’tih’ parah’ ।
nishchayam cha parityakto videhaanmukta eva sah’ ॥ 12.41 ॥

bhoomaanandaaparaanando bhogaanandavivarjitah’ ।
saakshee cha saakshiheenashcha videhaanmukta eva sah’ ॥ 12.42 ॥

so’pi ko’pi na so ko’pi kinchit kinchinna kinchana ।
aatmaanaatmaa chidaatmaa cha chidachichchaahameva cha ॥ 12.43 ॥

yasya prapanchashchaanaatmaa brahmaakaaramapeeha na ।
svasvaroopah’ svayanjyotirvidehaanmukta eva sah’ ॥ 12.44 ॥

vaachaamagocharaanandah’ sarvendriyavivarjitah’ ।
ateetaateetabhaavo yo videhaanmukta eva sah’ ॥ 12.45 ॥

chittavri’tterateeto yashchittavri’ttirna bhaasakah’ ।
sarvavri’ttiviheeno yo videhaanmukta eva sah’ ॥ 12.46 ॥

tasmin kaale videho yo dehasmaranavarjitah’ ।
na sthoolo na kri’sho vaapi videhaanmukta eva sah’ ॥ 12.47 ॥

eeshanmaatrasthito yo vai sadaa sarvavivarjitah’ ।
brahmamaatrena yastisht’het videhaanmukta eva sah’ ॥ 12.48 ॥

param brahma paraanandah’ paramaatmaa paraatparah’ ।
parairadri’sht’abaahyaanto videhaanmukta eva sah’ ॥ 12.49 ॥

shuddhavedaantasaaro’yam shuddhasattvaatmani sthitah’ ।
tadbhedamapi yastyakto videhaanmukta eva sah’ ॥ 12.50 ॥

brahmaamri’tarasaasvaado brahmaamri’tarasaayanam ।
brahmaamri’tarase magno videhaanmukta eva sah’ ॥ 12.51 ॥

brahmaamri’tarasaadhaaro brahmaamri’tarasah’ svayam ।
brahmaamri’tarase tri’pto videhaanmukta eva sah’ ॥ 12.52 ॥

brahmaanandaparaanando brahmaanandarasaprabhah’ ।
brahmaanandaparanjyotirvidehaanmukta eva sah’ ॥ 12.53 ॥

brahmaanandarasaanando brahmaamri’tanirantaram ।
brahmaanandah’ sadaanando videhaanmukta eva sah’ ॥ 12.54 ॥

brahmaanandaanubhaavo yo brahmaamri’tashivaarchanam ।
brahmaanandarasapreeto videhaanmukta eva sah’ ॥ 12.55 ॥

brahmaanandarasodvaaho brahmaamri’takut’umbakah’ ।
brahmaanandajanairyukto videhaanmukta eva sah’ ॥ 12.56 ॥

brahmaamri’tavare vaaso brahmaanandaalaye sthitah’ ।
brahmaamri’tajapo yasya videhaanmukta eva sah’ ॥ 12.57 ॥

brahmaanandashareeraanto brahmaanandendriyah’ kvachit ।
brahmaamri’tamayee vidyaa videhaanmukta eva sah’ ॥ 12.58 ॥

brahmaanadamadonmatto brahmaamri’tarasambharah’ ।
brahmaatmani sadaa svastho videhaanmukta eva sah’ ॥ 12.59 ॥

dehamuktiprakaranam sarvavedeshu durlabham ।
mayoktam te mahaayogin videhah’ shravanaadbhavet ॥ 12.60 ॥

skandah’ –
anaatha naatha te padam bhajaamyumaasanaatha sa-
nnisheethanaathamaulisamsphut’allalaat’asangaja-
sphulingadagdhamanmatham pramaathanaatha paahi maam ॥ 12.61 ॥

vibhootibhooshagaatra te trinetramitrataamiyaat
manah’saroruham kshanam tathekshanena me sadaa ।
prabandhasamsri’tibhramadbhramajjanaughasantatau
na veda vedamaulirapyapaastaduh’khasantatim ॥ 12.62 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
dehamuktiprakaranavarnanam naama dvaadasho’dhyaayah’ ॥

13 ॥ trayodasho’dhyaayah’ ॥

ri’bhuh’ –
shri’nushva durlabham loke saaraat saarataram param ।
aatmaroopamidam sarvamaatmano’nyanna kinchana ॥ 13.1 ॥

sarvamaatmaasti paramaa paramaatmaa paraatmakah’ ।
nityaanandasvaroopaatmaa hyaatmano’nyanna kinchana ॥ 13.2 ॥

poornaroopo mahaanaatmaa pootaatmaa shaashvataatmakah’ ।
nirvikaarasvaroopaatmaa nirmalaatmaa niraatmakah’ ॥ 13.3 ॥

shaantaashaantasvaroopaatmaa hyaatmano’nyanna kinchana ।
yeevaatmaa paramaatmaa hi chittaachittaatmachinmayah’ ।
ekaatmaa ekaroopaatmaa naikaatmaatmavivarjitah’ ॥ 13.4 ॥

muktaamuktasvaroopaatmaa muktaamuktavivarjitah’ ।
moksharoopasvaroopaatmaa hyaatmano’nyanna kinchana ॥ 13.5 ॥

dvaitaadvaitasvaroopaatmaa dvaitaadvaitavivarjitah’ ।
sarvavarjitasarvaatmaa hyaatmano’nyanna kinchana ॥ 13.6 ॥

mudaamudasvaroopaatmaa mokshaatmaa devataatmakah’ ।
sankalpaheenasaaraatmaa hyaatmano’nyanna kinchana ॥ 13.7 ॥

nishkalaatmaa nirmalaatmaa buddhyaatmaa purushaatmakah’ ।
aanandaatmaa hyajaatmaa cha hyaatmano’nyanna kinchana ॥ 13.8 ॥

aganyaatmaa ganaatmaa cha amri’taatmaamri’taantarah’ ।
bhootabhavyabhavishyaatmaa hyaatmano’nyanna kinchana ॥ 13.9 ॥

akhilaatmaa’numanyaatmaa maanaatmaa bhaavabhaavanah’ ।
turyaroopaprasannaatmaa aatmano’nyanna kinchana ॥ 13.10 ॥

nityam pratyaksharoopaatmaa nityapratyakshanirnayah’ ।
anyaheenasvabhaavaatmaa aatmano’nyanna kinchana ॥ 13.11 ॥

asaddheenasvabhaavaatmaa anyaheenah’ svayam prabhuh’ ।
vidyaavidyaanyashuddhaatmaa maanaamaanaviheenakah’ ॥ 13.12 ॥

nityaanityaviheenaatmaa ihaamutraphalaantarah’ ।
shamaadishat’kashoonyaatmaa hyaatmano’nyanna kinchana ॥ 13.13 ॥

mumukshutvam cha heenaatmaa shabdaatmaa damanaatmakah’ ।
nityoparataroopaatmaa hyaatmano’nyanna kinchana ॥ 13.14 ॥

sarvakaalatitikshaatmaa samaadhaanaatmani sthitah’ ।
shuddhaatmaa svaatmani svaatmaa hyaatmano’nyanna kinchana ॥ 13.15 ॥

annakoshaviheenaatmaa praanakoshavivarjitah’ ।
manah’koshaviheenaatmaa hyaatmano’nyanna kinchana ॥ 13.16 ॥

vijnyaanakoshaheenaatmaa aanandaadivivarjitah’ ।
panchakoshaviheenaatmaa hyaatmano’nyanna kinchana ॥ 13.17 ॥

nirvikalpasvaroopaatmaa savikalpavivarjitah’ ।
shabdaanuviddhaheenaatmaa hyaatmano’nyanna kinchana ॥ 13.18 ॥ var was shabdaanuvidhyaheenaatmaa
sthooladehaviheenaatmaa sookshmadehavivarjitah’ ।
kaaranaadiviheenaatmaa hyaatmano’nyanna kinchana ॥ 13.19 ॥

dri’shyaanuviddhashoonyaatmaa hyaadimadhyaantavarjitah’ ।
shaantaa samaadhishoonyaatmaa hyaatmano’nyanna kinchana ॥ 13.20 ॥

prajnyaanavaakyaheenaatmaa aham brahmaasmivarjitah’ ।
tattvamasyaadivaakyaatmaa hyaatmano’nyanna kinchana ॥ 13.21 ॥

ayamaatmetyabhaavaatmaa sarvaatmaa vaakyavarjitah’ ।
onkaaraatmaa gunaatmaa cha hyaatmano’nyanna kinchana ॥ 13.22 ॥

yaagraddheenasvaroopaatmaa svapnaavasthaavivarjitah’ ।
aanandaroopapoornaatmaa hyaatmano’nyanna kinchana ॥ 13.23 ॥

bhootaatmaa cha bhavishyaatmaa hyaksharaatmaa chidaatmakah’ ।
anaadimadhyaroopaatmaa hyaatmano’nyanna kinchana ॥ 13.24 ॥

sarvasankalpaheenaatmaa svachchhachinmaatramakshayah’ ।
nyaatri’jnyeyaadiheenaatmaa hyaatmano’nyanna kinchana ॥ 13.25 ॥

ekaatmaa ekaheenaatmaa dvaitaadvaitavivarjitah’ ।
svayamaatmaa svabhaavaatmaa hyaatmano’nyanna kinchana ॥ 13.26 ॥

turyaatmaa nityamaatmaa cha yatkinchididamaatmakah’ ।
bhaanaatmaa maanaheenaatmaa hyaatmano’nyanna kinchana ॥ 13.27 ॥ var was maanaatmaa
vaachaavadhiranekaatmaa vaachyaanandaatmanandakah’ ।
sarvaheenaatmasarvaatmaa hyaatmano’nyanna kinchana ॥ 13.28 ॥

aatmaanameva veekshasva aatmaanam bhaavaya svakam ।
svasvaatmaanam svayam bhunkshva hyaatmano’nyanna kinchana ॥ 13.29 ॥

svaatmaanameva santushya aatmaanam svayameva hi ।
svasvaatmaanam svayam pashyet svamaatmaanam svayam shrutam ॥ 13.30 ॥

svamaatmani svayam tri’ptah’ svamaatmaanam svayambharah’ ।
svamaatmaanam svayam bhasma hyaatmano’nyanna kinchana ॥ 13.31 ॥

svamaatmaanam svayam modam svamaatmaanam svayam priyam ।
svamaatmaanameva mantavyam hyaatmano’nyanna kinchana ॥ 13.32 ॥

aatmaanameva shrotavyam aatmaanam shravanam bhava ।
aatmaanam kaamayennityam aatmaanam nityamarchaya ॥ 13.33 ॥

aatmaanam shlaaghayennityamaatmaanam paripaalaya ।
aatmaanam kaamayennityam aatmano’nyanna kinchana ॥ 13.34 ॥

aatmaiveyamiyam bhoomih’ aatmaivedamidam jalam ।
aatmaivedamidam jyotiraatmano’nyanna kinchana ॥ 13.35 ॥

aatmaivaayamayam vaayuraatmaivedamidam viyat ।
aatmaivaayamahankaarah’ aatmano’nyanna kinchana ॥ 13.36 ॥

aatmaivedamidam chittam aatmaivedamidam manah’ ।
aatmaiveyamiyam buddhiraatmano’nyanna kinchana ॥ 13.37 ॥

aatmaivaayamayam dehah’ aatmaivaayamayam gunah’ ।
aatmaivedamidam tattvam aatmano’nyanna kinchana ॥ 13.38 ॥

aatmaivaayamayam mantrah’ aatmaivaayamayam japah’ ।
aatmaivaayamayam lokah’ aatmano’nyanna kinchana ॥ 13.39 ॥

aatmaivaayamayam shabdah’ aatmaivaayamayam rasah’ ।
aatmaivaayamayam sparshah’ aatmano’nyanna kinchana ॥ 13.40 ॥

aatmaivaayamayam gandhah’ aatmaivaayamayam shamah’ ।
aatmaivedamidam duh’kham aatmaivedamidam sukham ॥ 13.41 ॥

aatmeeyamevedam jagat aatmeeyah’ svapna eva hi ।
sushuptam chaapyathaatmeeyam aatmano’nyanna kinchana ॥ 13.42 ॥

aatmaiva kaaryamaatmaiva praayo hyaatmaivamadvayam ।
aatmeeyamevamadvaitam aatmano’nyanna kinchana ॥ 13.43 ॥

aatmeeyamevaayam ko’pi aatmaivedamidam kvachit ।
aatmaivaayamayam lokah’ aatmano’nyanna kinchana ॥ 13.44 ॥

aatmaivedamidam dri’shyam aatmaivaayamayam janah’ ।
aatmaivedamidam sarvam aatmano’nyanna kinchana ॥ 13.45 ॥

aatmaivaayamayam shambhuh’ aatmaivedamidam jagat ।
aatmaivaayamayam brahmaa aatmano’nyanna kinchana ॥ 13.46 ॥

aatmaivaayamayam soorya aatmaivedamidam jad’am ।
aatmaivedamidam dhyaanam aatmaivedamidam phalam ॥ 13.47 ॥

aatmaivaayamayam yogah’ sarvamaatmamayam jagat ।
sarvamaatmamayam bhootam aatmano’nyanna kinchana ॥ 13.48 ॥

sarvamaatmamayam bhaavi sarvamaatmamayam guruh’ ।
sarvamaatmamayam shishya aatmano’nyanna kinchana ॥ 13.49 ॥

sarvamaatmamayam devah’ sarvamaatmamayam phalam ।
sarvamaatmamayam lakshyam aatmano’nyanna kinchana ॥ 13.50 ॥

sarvamaatmamayam teertham sarvamaatmamayam svayam ।
sarvamaatmamayam moksham aatmano’nyanna kinchana ॥ 13.51 ॥

sarvamaatmamayam kaamam sarvamaatmamayam kriyaa ।
sarvamaatmamayam krodhah’ aatmano’nyanna kinchana ॥ 13.52 ॥

sarvamaatmamayam vidyaa sarvamaatmamayam dishah’ ।
sarvamaatmamayam lobhah’ aatmano’nyanna kinchana ॥ 13.53 ॥

sarvamaatmamayam mohah’ sarvamaatmamayam bhayam ।
sarvamaatmamayam chintaa aatmano’nyanna kinchana ॥ 13.54 ॥

sarvamaatmamayam dhairyam sarvamaatmamayam dhruvam ।
sarvamaatmamayam satyam aatmano’nyanna kinchana ॥ 13.55 ॥

sarvamaatmamayam bodham sarvamaatmamayam dri’d’ham ।
sarvamaatmamayam meyam aatmano’nyanna kinchana ॥ 13.56 ॥

sarvamaatmamayam guhyam sarvamaatmamayam shubham ।
sarvamaatmamayam shuddham aatmano’nyanna kinchana ॥ 13.57 ॥

sarvamaatmamayam sarvam satyamaatmaa sadaatmakah’ ।
poornamaatmaa kshayam chaatmaa paramaatmaa paraatparah’ ॥ 13.58 ॥

ito’pyaatmaa tato’pyaatmaa hyaatmaivaatmaa tatastatah’ ।
sarvamaatmamayam satyam aatmano’nyanna kinchana ॥ 13.59 ॥

sarvamaatmasvaroopam hi dri’shyaadri’shyam charaacharam ।
sarvamaatmamayam shrutvaa muktimaapnoti maanavah’ ॥ 13.60 ॥

svatantrashaktirbhagavaanumaadhavo
vichitrakaayaatmakajaagratasya ।
sukaaranam kaaryaparamparaabhih’
sa eva maayaavitato’vyayaatmaa ॥ 13.61 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvamaatmaprakaranam naama trayodasho’dhyaayah’ ॥

14 ॥ chaturdasho’dhyaayah’ ॥

ri’bhuh’ –
shri’nushva sarvam brahmaiva satyam satyam shivam shape ।
nishchayenaatmayogeendra anyat kinchinna kinchana ॥ 14.1 ॥

anumaatramasadroopam anumaatramidam dhruvam ।
anumaatrashareeram cha anyat kinchinna kinchana ॥ 14.2 ॥

sarvamaatmaiva shuddhaatmaa sarvam chinmaatramadvayam ।
nityanirmalashuddhaatmaa anyat kinchinna kinchana ॥ 14.3 ॥

anumaatre vichintyaatmaa sarvam na hyanumaatrakam ।
anumaatramasankalpo anyat kinchinna kinchana ॥ 14.4 ॥

chaitanyamaatram sankalpam chaitanyam paramam padam ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.5 ॥

chaitanyamaatramonkaarah’ chaitanyam sakalam svayam ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.6 ॥

aanandashchaahamevaasmi ahameva chidavyayah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.7 ॥

ahameva hi guptaatmaa ahameva nirantaram ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.8 ॥

ahameva param brahma ahameva gurorguruh’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.9 ॥

ahamevaakhilaadhaara ahameva sukhaat sukham ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.10 ॥

ahameva param jyotirahamevaakhilaatmakah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.11 ॥

ahameva hi tri’ptaatmaa ahameva hi nirgunah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.12 ॥

ahameva hi poornaatmaa ahameva puraatanah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.13 ॥

ahameva hi shaantaatmaa ahameva hi shaashvatah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.14 ॥

ahameva hi sarvatra ahameva hi susthirah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.15 ॥

ahameva hi jeevaatmaa ahameva paraatparah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.16 ॥

ahameva hi vaakyaartho ahameva hi shankarah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.17 ॥

ahameva hi durlakshya ahameva prakaashakah’ ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.18 ॥

ahamevaahamevaaham ahameva svayam svayam ।
ahameva paraanando’hameva hi chinmayah’ ॥ 14.19 ॥

ahameva hi shuddhaatmaa ahameva hi sanmayah’ ।
ahameva hi shoonyaatmaa ahameva hi sarvagah’ ॥ 14.20 ॥

ahameva hi vedaantah’ ahameva hi chitparah’ ॥ 14.21 ॥

ahameva hi chinmaatram ahameva hi chinmayah’ ।
anyanna kinchit chidroopaadaham baahyavivarjitah’ ॥ 14.22 ॥

aham na kinchid brahmaatmaa aham naanyadaham param ।
nityashuddhavimukto’ham nityatri’pto niranjanah’ ॥ 14.23 ॥

aanandam paramaanandamanyat kinchinna kinchana ।
naasti kinchinnaasti kinchit naasti kinchit paraatparaat ॥ 14.24 ॥

aatmaivedam jagat sarvamaatmaivedam manobhavam ।
aatmaivedam sukham sarvam aatmaivedamidam jagat ॥ 14.25 ॥

brahmaiva sarvam chinmaatram aham brahmaiva kevalam ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.26 ॥

dri’shyam sarvam param brahma dri’shyam naastyeva sarvadaa ।
brahmaiva sarvasankalpo brahmaiva na param kvachit ।
aanandam paramam maanam idam dri’shyam na kinchana ॥ 14.27 ॥

brahmaiva brahma chidroopam chidevam chinmayam jagat ।
asadeva jagatsarvam asadeva prapanchakam ॥ 14.28 ॥

asadevaahamevaasmi asadeva tvameva hi ।
asadeva manovri’ttirasadeva gunaagunau ॥ 14.29 ॥

asadeva mahee sarvaa asadeva jalam sadaa ।
asadeva jagatkhaani asadeva cha tejakam ॥ 14.30 ॥

asadeva sadaa vaayurasadevedamityapi ।
ahankaaramasadbuddhirbrahmaiva jagataam ganah’ ॥ 14.31 ॥

asadeva sadaa chittamaatmaivedam na samshayah’ ।
asadevaasuraah’ sarve asadevedashvaraakri’tih’ ॥ 14.32 ॥

asadeva sadaa vishvam asadeva sadaa harih’ ।
asadeva sadaa brahmaa tatsri’sht’irasadeva hi ॥ 14.33 ॥

asadeva mahaadevah’ asadeva ganeshvarah’ ।
asadeva sadaa chomaa asat skando ganeshvaraah’ ॥ 14.34 ॥

asadeva sadaa jeeva asadeva hi dehakam ।
asadeva sadaa vedaa asaddehaantameva cha ॥ 14.35 ॥

dharmashaastram puraanam cha asatye satyavibhramah’ ।
asadeva hi sarvam cha asadeva paramparaa ॥ 14.36 ॥

asadevedamaadyantamasadeva muneeshvaraah’ ।
asadeva sadaa lokaa lokyaa apyasadeva hi ॥ 14.37 ॥

asadeva sukham duh’kham asadeva jayaajayau ।
asadeva param bandhamasanmuktirapi dhruvam ॥ 14.38 ॥

asadeva mri’tirjanma asadeva jad’aajad’am ।
asadeva jagat sarvamasadevaatmabhaavanaa ॥ 14.39 ॥

asadeva cha roopaani asadeva padam shubham ।
asadeva sadaa chaahamasadeva tvameva hi ॥ 14.40 ॥

asadeva hi sarvatra asadeva chalaachalam ।
asachcha sakalam bhootamasatyam sakalam phalam ॥ 14.41 ॥

asatyamakhilam vishvamasatyamakhilo gunah’ ।
asatyamakhilam sheshamasatyamakhilam jagat ॥ 14.42 ॥

asatyamakhilam paapam asatyam shravanatrayam ।
asatyam cha sajaateeyavijaateeyamasat sadaa ॥ 14.43 ॥

asatyamadhikaaraashcha anityaa vishayaah’ sadaa ।
asadeva hi devaadyaa asadeva prayojanam ॥ 14.44 ॥

asadeva shamam nityam asadeva shamo’nisham ।
asadeva sasandeham asadyuddham suraasuram ॥ 14.45 ॥ var was asadeva cha sandeham
asadeveshabhaavam chaasadevopaasyameva hi ।
asachcha kaaladeshaadi asat kshetraadibhaavanam ॥ 14.46 ॥

tajjanyadharmaadharmau cha asadeva vinirnayah’ ।
asachcha sarvakarmaani asadasvaparabhramah’ ॥ 14.47 ॥

asachcha chittasadbhaava asachcha sthooladehakam ।
asachcha lingadeham cha satyam satyam shivam shape ॥ 14.48 ॥

asatyam svarganarakam asatyam tadbhavam sukham ।
asachcha graahakam sarvam asatyam graahyaroopakam ॥ 14.49 ॥

asatyam satyavadbhaavam asatyam te shive shape ।var was satyavadbhaanam
asatyam vartamaanaakhyam asatyam bhootaroopakam ॥ 14.50 ॥

asatyam hi bhavishyaakhyam satyam satyam shive shape ।
asat poorvamasanmadhyamasadantamidam jagat ॥ 14.51 ॥

asadeva sadaa praayam asadeva na samshayah’ ।
asadeva sadaa jnyaanamajnyaanajnyeyameva cha ॥ 14.52 ॥

asatyam sarvadaa vishvamasatyam sarvadaa jad’am ।
asatyam sarvadaa dri’shyam bhaati tau rangashri’ngavat ॥ 14.53 ॥

asatyam sarvadaa bhaavah’ asatyam koshasambhavam ।
asatyam sakalam mantram satyam satyam na samshayah’ ॥ 14.54 ॥

aatmano’nyajjagannaasti naastyanaatmamidam sadaa ।
aatmano’nyanmri’shaivedam satyam satyam na samshayah’ ॥ 14.55 ॥

aatmano’nyatsukham naasti aatmano’nyanna kinchana ।
aatmano’nyaa gatirnaasti sthitamaatmani sarvadaa ॥ 14.56 ॥

aatmano’nyanna hi kvaapi aatmano’nyat tri’nam na hi ।
aatmano’nyanna kinchichcha kvachidapyaatmano na hi ॥ 14.57 ॥

aatmaanandaprakaranametatte’bhihitam mayaa ।
yah’ shri’noti sakri’dvidvaan brahmaiva bhavati svayam ॥ 14.58 ॥

sakri’chchhravanamaatrena sadyobandhavimuktidam ।
etadgranthaarthamaatram vai gri’nan sarvairvimuchyate ॥ 14.59 ॥

sootah’ –
poornam satyam mahesham bhaja niyatahri’daa yo’ntaraayairviheenah’
so nityo nirvikalpo bhavati bhuvi sadaa brahmabhooto ri’taatmaa ।
vichchhinnagranthireeshe shivavimalapade vidyate bhaasate’ntah’
aaraamo’ntarbhavati niyatam vishvabhooto mri’tashcha ॥ 14.60 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
aatmaanandaprakaranavarnanam naama chaturdasho’dhyaayah’ ॥

15 ॥ panchadasho’dhyaayah’ ॥

ri’bhuh’ –
mahaarahasyam vakshyaami guhyaat guhyataram punah’ ।
atyantadurlabham loke sarvam brahmaiva kevalam ॥ 15.1 ॥

brahmamaatramidam sarvam brahmamaatramasanna hi ।
brahmamaatram shrutam sarvam sarvam brahmaiva kevalam ॥ 15.2 ॥

brahmamaatram mahaayantram brahmamaatram kriyaaphalam ।
brahmamaatram mahaavaakyam sarvam brahmaiva kevalam ॥ 15.3 ॥

brahmamaatram jagatsarvam brahmamaatram jad’aajad’am ।
brahmamaatram param deham sarvam brahmaiva kevalam ॥ 15.4 ॥

brahmamaatram gunam proktam brahmamaatramaham mahat ।
brahmamaatram param brahma sarvam brahmaiva kevalam ॥ 15.5 ॥

brahmamaatramidam vastu brahmamaatram sa cha pumaan ।
brahmamaatram cha yat kinchit sarvam brahmaiva kevalam ॥ 15.6 ॥

brahmamaatramanantaatmaa brahmamaatram param sukham ।
brahmamaatram param jnyaanam sarvam brahmaiva kevalam ॥ 15.7 ॥

brahmamaatram param paaram brahmamaatram puratrayam ।
brahmamaatramanekatvam sarvam brahmaiva kevalam ॥ 15.8 ॥

brahmaiva kevalam gandham brahmaiva paramam padam ।
brahmaiva kevalam ghraanam sarvam brahmaiva kevalam ॥ 15.9 ॥

brahmaiva kevalam sparsham shabdam brahmaiva kevalam ।
brahmaiva kevalam roopam sarvam brahmaiva kevalam ॥ 15.10 ॥

brahmaiva kevalam lokam raso brahmaiva kevalam ।
brahmaiva kevalam chittam sarvam brahmaiva kevalam ॥ 15.11 ॥

tatpadam cha sadaa brahma tvam padam brahma eva hi ।
aseetyeva padam brahma brahmaikyam kevalam sadaa ॥ 15.12 ॥

brahmaiva kevalam guhyam brahma baahyam cha kevalam ।
brahmaiva kevalam nityam sarvam brahmaiva kevalam ॥ 15.13 ॥

brahmaiva tajjalaaneeti jagadaadyantayoh’ sthitih’ ।
brahmaiva jagadaadyantam sarvam brahmaiva kevalam ॥ 15.14 ॥

brahmaiva chaasti naasteeti brahmaivaaham na samshayah’ ।
brahmaiva sarvam yat kinchit sarvam brahmaiva kevalam ॥ 15.15 ॥

brahmaiva jaagrat sarvam hi brahmamaatramaham param ।
brahmaiva satyamastitvam brahmaiva turyamuchyate ॥ 15.16 ॥

brahmaiva sattaa brahmaiva brahmaiva gurubhaavanam ।
brahmaiva shishyasadbhaavam moksham brahmaiva kevalam ॥ 15.17 ॥

poorvaaparam cha brahmaiva poornam brahma sanaatanam ।
brahmaiva kevalam saakshaat sarvam brahmaiva kevalam ॥ 15.18 ॥

brahma sachchitsukham brahma poornam brahma sanaatanam ।
brahmaiva kevalam saakshaat sarvam brahmaiva kevalam ॥ 15.19 ॥

brahmaiva kevalam sachchit sukham brahmaiva kevalam ।
aanandam brahma sarvatra priyaroopamavasthitam ॥ 15.20 ॥

shubhavaasanayaa jeevam shivavadbhaati sarvadaa ।
paapavaasanayaa jeevo narakam bhojyavat sthitam ॥ 15.21 ॥

brahmaivendriyavadbhaanam brahmaiva vishayaadivat ।
brahmaiva vyavahaarashcha sarvam brahmaiva kevalam ॥ 15.22 ॥

brahmaiva sarvamaanandam brahmaiva jnyaanavigraham ।
brahmaiva maayaakaaryaakhyam sarvam brahmaiva kevalam ॥ 15.23 ॥

brahmaiva yajnyasandhaanam brahmaiva hri’dayaambaram ।
brahmaiva mokshasaaraakhyam sarvam brahmaiva kevalam ॥ 15.24 ॥

brahmaiva shuddhaashuddham cha sarvam brahmaiva kaaranam ।
brahmaiva kaaryam bhoolokam sarvam brahmaiva kevalam ॥ 15.25 ॥

brahmaiva nityatri’ptaatmaa brahmaiva sakalam dinam ।
brahmaiva tooshneem bhootaatmaa sarvam brahmaiva kevalam ॥ 15.26 ॥

brahmaiva vedasaaraarthah’ brahmaiva dhyaanagocharam ।
brahmaiva yogayogaakhyam sarvam brahmaiva kevalam ॥ 15.27 ॥

naanaaroopatvaad brahma upaadhitvena dri’shyate ।
maayaamaatramiti jnyaatvaa vastuto naasti tattvatah’ ॥ 15.28 ॥

brahmaiva lokavadbhaati brahmaiva janavattathaa ।
brahmaiva roopavadbhaati vastuto naasti kinchana ॥ 15.29 ॥

brahmaiva devataakaaram brahmaiva munimand’alam ।
brahmaiva dhyaanaroopam cha sarvam brahmaiva kevalam ॥ 15.30 ॥

brahmaiva jnyaanavijnyaanam brahmaiva parameshvarah’ ।
brahmaiva shuddhabuddhaatmaa sarvam brahmaiva kevalam ॥ 15.31 ॥

brahmaiva paramaanadam brahmaiva vyaapakam mahat ।
brahmaiva paramaartham cha sarvam brahmaiva kevalam ॥ 15.32 ॥

brahmaiva yajnyaroopam cha brahma havyam cha kevalam ।
brahmaiva jeevabhootaatmaa sarvam brahmaiva kevalam ॥ 15.33 ॥

brahmaiva sakalam lokam brahmaiva gurushishyakam ।
brahmaiva sarvasiddhim cha sarvam brahmaiva kevalam ॥ 15.34 ॥

brahmaiva sarvamantram cha brahmaiva sakalam japam ।
brahmaiva sarvakaaryam cha sarvam brahmaiva kevalam ॥ 15.35 ॥

brahmaiva sarvashaantatvam brahmaiva hri’dayaantaram ।
brahmaiva sarvakaivalyam sarvam brahmaiva kevalam ॥ 15.36 ॥

brahmaivaaksharabhaavancha brahmaivaaksharalakshanam ।
brahmaiva brahmaroopancha sarvam brahmaiva kevalam ॥ 15.37 ॥

brahmaiva satyabhavanam brahmaivaaham na samshayah’ ।
brahmaiva tatpadaarthancha sarvam brahmaiva kevalam ॥ 15.38 ॥

brahmaivaahampadaarthancha brahmaiva parameshvarah’ ।
brahmaiva tvampadaarthancha sarvam brahmaiva kevalam ॥ 15.39 ॥

brahmaiva yadyat paramam brahmaiveti paraayanam ।
brahmaiva kalanaabhaavam sarvam brahmaiva kevalam ॥ 15.40 ॥

brahma sarvam na sandeho brahmaiva tvam sadaashivah’ ।
brahmaivedam jagat sarvam sarvam brahmaiva kevalam ॥ 15.41 ॥

brahmaiva sarvasulabham brahmaivaatmaa svayam svayam ।
brahmaiva sukhamaatratvaat sarvam brahmaiva kevalam ॥ 15.42 ॥

brahmaiva sarvam brahmaiva brahmano’nyadasat sadaa ।
brahmaiva brahmamaatraatmaa sarvam brahmaiva kevalam ॥ 15.43 ॥

brahmaiva sarvavaakyaarthah’ brahmaiva paramam padam ।
brahmaiva satyaasatyam cha sarvam brahmaiva kevalam ॥ 15.44 ॥

brahmaivaikamanaadyantam brahmaivaikam na samshayah’ ।
brahmaivaikam chidaanandah’ sarvam brahmaiva kevalam ॥ 15.45 ॥

brahmaivaikam sukham nityam brahmaivaikam paraayanam ।
brahmaivaikam param brahma sarvam brahmaiva kevalam ॥ 15.46 ॥

brahmaiva chit svayam svastham brahmaiva gunavarjitam ।
brahmaivaatyantikam sarvam sarvam brahmaiva kevalam ॥ 15.47 ॥

brahmaiva nirmalam sarvam brahmaiva sulabham sadaa ।
brahmaiva satyam satyaanaam sarvam brahmaiva kevalam ॥ 15.48 ॥

brahmaiva saukhyam saukhyam cha brahmaivaaham sukhaatmakam ।
brahmaiva sarvadaa proktam sarvam brahmaiva kevalam ॥ 15.49 ॥

brahmaivamakhilam brahma brahmaikam sarvasaakshikam ।
brahmaiva bhooribhavanam sarvam brahmaiva kevalam ॥ 15.50 ॥

brahmaiva paripoornaatmaa brahmaivam saaramavyayam ।
brahmaiva kaaranam moolam brahmaivaikam paraayanam ॥ 15.51 ॥

brahmaiva sarvabhootaatmaa brahmaiva sukhavigraham ।
brahmaiva nityatri’ptaatmaa sarvam brahmaiva kevalam ॥ 15.52 ॥

brahmaivaadvaitamaatraatmaa brahmaivaakaashavat prabhuh’ ।
brahmaiva hri’dayaanandah’ sarvam brahmaiva kevalam ॥ 15.53 ॥

brahmano’nyat param naasti brahmano’nyajjaganna cha ।
brahmano’nyadaham naaham sarvam brahmaiva kevalam ॥ 15.54 ॥

brahmaivaanyasukham naasti brahmano’nyat phalam na hi ।
brahmano’nyat tri’nam naasti sarvam brahmaiva kevalam ॥ 15.55 ॥

brahmano’nyat padam mithyaa brahmano’nyanna kinchana ।
brahmano’nyajjaganmithyaa sarvam brahmaiva kevalam ॥ 15.56 ॥

brahmano’nyadaham mithyaa brahmamaatrohameva hi ।
brahmano’nyo gururnaasti sarvam brahmaiva kevalam ॥ 15.57 ॥

brahmano’nyadasat kaaryam brahmano’nyadasadvapuh’ ।
brahmano’nyanmano naasti sarvam brahmaiva kevalam ॥ 15.58 ॥

brahmano’nyajjaganmithyaa brahmano’nyanna kinchana ।
brahmano’nyanna chaahantaa sarvam brahmaiva kevalam ॥ 15.59 ॥

brahmaiva sarvamityevam proktam prakaranam mayaa ।
yah’ pat’het shraavayet sadyo brahmaiva bhavati svayam ॥ 15.60 ॥

asti brahmeti vede idamidamakhilam veda so sadbhavet ।
sachchaasachcha jagattathaa shrutivacho brahmaiva tajjaadikam ॥

yato vidyaivedam parilut’hati mohena jagati ।
ato vidyaapaado paribhavati brahmaiva hi sadaa ॥ 15.61 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmaiva sarvam prakarananiroopanam naama panchadasho’dhyaayah’ ॥

16 ॥ shod’asho’dhyaayah’ ॥

ri’bhuh’ –
atyantam durlabham vakshye vedashaastraagamaadishu ।
shri’nvantu saavadhaanena asadeva hi kevalam ॥ 16.1 ॥

yatkinchid dri’shyate loke yatkinchidbhaashate sadaa ।
yatkinchid bhujyate kvaapi tatsarvamasadeva hi ॥ 16.2 ॥

yadyat kinchijjapam vaapi snaanam vaa jalameva vaa ।
aatmano’nyat param yadyat asat sarvam na samshayah’ ॥ 16.3 ॥

chittakaaryam buddhikaaryam maayaakaaryam tathaiva hi ।
aatmano’nyat param kinchit tatsarvamasadeva hi ॥ 16.4 ॥

ahantaayaah’ param roopam idantvam satyamityapi ।
aatmano’nyat param kinchit tatsarvamasadeva hi ॥ 16.5 ॥

naanaatvameva roopatvam vyavahaarah’ kvachit kvachit ।
aatmeeya eva sarvatra tatsarvamasadeva hi ॥ 16.6 ॥

tattvabhedam jagadbhedam sarvabhedamasatyakam ।
ichchhaabhedam jagadbhedam tatsarvamasadeva hi ॥ 16.7 ॥

dvaitabhedam chitrabhedam jaagradbhedam manomayam ।
ahambhedamidambhedamasadeva hi kevalam ॥ 16.8 ॥

svapnabhedam suptibhedam turyabhedamabhedakam ।
kartri’bhedam kaaryabhedam gunabhedam rasaatmakam ।
lingabhedamidambhedamasadeva hi kevalam ॥ 16.9 ॥

aatmabhedamasadbhedam sadbhedamasadanvapi ।
atyantaabhaavasadbhedam asadeva hi kevalam ॥ 16.10 ॥

astibhedam naastibhedamabhedam bhedavibhramah’ ।
bhraantibhedam bhootibhedamasadeva hi kevalam ॥ 16.11 ॥

punaranyatra sadbhedamidamanyatra vaa bhayam ।
punyabhedam paapabhedam asadeva hi kevalam ॥ 16.12 ॥

sankalpabhedam tadbhedam sadaa sarvatra bhedakam ।
nyaanaajnyaanamayam sarvam asadeva hi kevalam ॥ 16.13 ॥

brahmabhedam kshatrabhedam bhootabhautikabhedakam ।
idambhedamahambhedam asadeva hi kevalam ॥ 16.14 ॥

vedabhedam devabhedam lokaanaam bhedameedri’sham ।
panchaaksharamasannityam asadeva hi kevalam ॥ 16.15 ॥

nyaanendriyamasannityam karmendriyamasatsadaa ।
asadeva cha shabdaakhyam asatyam tatphalam tathaa ॥ 16.16 ॥

asatyam panchabhootaakhyamasatyam panchadevataah’ ।
asatyam panchakoshaakhyam asadeva hi kevalam ॥ 16.17 ॥

asatyam shad’vikaaraadi asatyam shat’kamoorminaam ।
asatyamarishad’vargamasatyam shad’ri’tustadaa ॥ 16.18 ॥ var was tathaa
asatyam dvaadashamaasaah’ asatyam vatsarastathaa ।
asatyam shad’avasthaakhyam shat’kaalamasadeva hi ॥ 16.19 ॥

asatyameva shat’shaastram asadeva hi kevalam ।
asadeva sadaa jnyaanam asadeva hi kevalam ॥ 16.20 ॥

anuktamuktam noktam cha asadeva hi kevalam ।
asatprakaranam proktam sarvavedeshu durlabham ॥ 16.21 ॥

bhooyah’ shri’nu tvam yogeendra saakshaanmoksham braveemyaham ।
sanmaatramahamevaatmaa sachchidaananda kevalam ॥ 16.22 ॥

sanmayaanandabhootaatmaa chinmayaanandasadghanah’ ।
chinmayaanandasandohachidaanando hi kevalam ॥ 16.23 ॥

chinmaatrajyotiraandashchinmaatrajyotivigrahah’ ।
chinmaatrajyotireeshaanah’ sarvadaanandakevalam ॥ 16.24 ॥

chinmaatrajyotirakhilam chinmaatrajyotirasmyaham ।
chinmaatram sarvamevaaham sarvam chinmaatrameva hi ॥ 16.25 ॥

chinmaatrameva chittam cha chinmaatram moksha eva cha ।
chinmaatrameva mananam chinmaatram shravanam tathaa ॥ 16.26 ॥

chinmaatramahamevaasmi sarvam chinmaatrameva hi ।
chinmaatram nirgunam brahma chinmaatram sagunam param ॥ 16.27 ॥

chinmaatramahameva tvam sarvam chinmaatrameva hi ।
chinmaatrameva hri’dayam chinmaatram chinmayam sadaa ॥ 16.28 ॥

chideva tvam chidevaaham sarvam chinmaatrameva hi ।
chinmaatrameva shaantatvam chinmaatram shaantilakshanam ॥ 16.29 ॥

chinmaatrameva vijnyaanam chinmaatram brahma kevalam ।
chinmaatrameva sankalpam chinmaatram bhuvanatrayam ॥ 16.30 ॥

chinmaatrameva sarvatra chinmaatram vyaapako guruh’ ।
chinmaatrameva shuddhatvam chinmaatram brahma kevalam ॥ 16.31 ॥

chinmaatrameva chaitanyam chinmaatram bhaaskaraadikam ।
chinmaatrameva sanmaatram chinmaatram jagadeva hi ॥ 16.32 ॥

chinmaatrameva satkarma chinmaatram nityamangalam ।
chinmaatrameva hi brahma chinmaatram harireva hi ॥ 16.33 ॥

chinmaatrameva maunaatmaa chinmaatram siddhireva hi ।
chinmaatrameva janitam chinmaatram sukhameva hi ॥ 16.34 ॥

chinmaatrameva gaganam chinmaatram parvatam jalam ।
chinmaatrameva nakshatram chinmaatram meghameva hi ॥ 16.35 ॥

chideva devataakaaram chideva shivapoojanam ।
chinmaatrameva kaat’hinyam chinmaatram sheetalam jalam ॥ 16.36 ॥

chinmaatrameva mantavyam chinmaatram dri’shyabhaavanam ।
chinmaatrameva sakalam chinmaatram bhuvanam pitaa ॥ 16.37 ॥

chinmaatrameva jananee chinmaatraannaasti kinchana ।
chinmaatrameva nayanam chinmaatram shravanam sukham ॥ 16.38 ॥

chinmaatrameva karanam chinmaatram kaaryameeshvaram ।
chinmaatram chinmayam satyam chinmaatram naasti naasti hi ॥ 16.39 ॥

chinmaatrameva vedaantam chinmaatram brahma nishchayam ।
chinmaatrameva sadbhaavi chinmaatram bhaati nityashah’ ॥ 16.40 ॥

chideva jagadaakaaram chideva paramam padam ।
chideva hi chidaakaaram chideva hi chidavyayah’ ॥ 16.41 ॥

chideva hi shivaakaaram chideva hi shivavigrahah’ ।
chidaakaaramidam sarvam chidaakaaram sukhaasukham ॥ 16.42 ॥

chideva hi jad’aakaaram chideva hi nirantaram ।
chidevakalanaakaaram jeevaakaaram chideva hi ॥ 16.43 ॥

chideva devataakaaram chideva shivapoojanam ।
chideva tvam chidevaaham sarvam chinmaatrameva hi ॥ 16.44 ॥

chideva paramaakaaram chideva hi niraamayam ।
chinmaatrameva satatam chinmaatram hi paraayanam ॥ 16.45 ॥

chinmaatrameva vairaagyam chinmaatram nirgunam sadaa ।
chinmaatrameva sanchaaram chinmaatram mantratantrakam ॥ 16.46 ॥

chidaakaaramidam vishvam chidaakaaram jagattrayam ।
chidaakaaramahankaaram chidaakaaram paraat param ॥ 16.47 ॥

chidaakaaramidam bhedam chidaakaaram tri’naadikam ।
chidaakaaram chidaakaasham chidaakaaramaroopakam ॥ 16.48 ॥

chidaakaaram mahaanandam chidaakaaram sukhaat sukham ।
chidaakaaram sukham bhojyam chidaakaaram param gurum ॥ 16.49 ॥

chidaakaaramidam vishvam chidaakaaramidam pumaan ।
chidaakaaramajam shaantam chidaakaaramanaamayam ॥ 16.50 ॥

chidaakaaram paraateetam chidaakaaram chideva hi ।
chidaakaaram chidaakaasham chidaakaasham shivaayate ॥ 16.51 ॥

chidaakaaram sadaa chittam chidaakaaram sadaa’mri’tam ।
chidaakaaram chidaakaasham tadaa sarvaantaraantaram ॥ 16.52 ॥

chidaakaaramidam poornam chidaakaaramidam priyam ।
chidaakaaramidam sarvam chidaakaaramaham sadaa ॥ 16.53 ॥

chidaakaaramidam sthaanam chidaakaaram hri’dambaram ।
chidaabodham chidaakaaram chidaakaasham tatam sadaa ॥ 16.54 ॥

chidaakaaram sadaa poornam chidaakaaram mahatphalam ।
chidaakaaram param tattvam chidaakaaram param bhavaan ॥ 16.55 ॥

chidaakaaram sadaamodam chidaakaaram sadaa mri’tam ।
chidaakaaram param brahma chidaham chidaham sadaa ॥ 16.56 ॥

chidaham chidaham chittam chittam svasya na samshayah’ ।
chideva jagadaakaaram chideva shivashankarah’ ॥ 16.57 ॥

chideva gaganaakaaram chideva gananaayakam ।
chideva bhuvanaakaaram chideva bhavabhaavanam ॥ 16.58 ॥

chideva hri’dayaakaaram chideva hri’dayeshvarah’ ।
chideva amri’taakaaram chideva chalanaaspadam ॥ 16.59 ॥

chidevaaham chidevaaham chinmayam chinmayam sadaa ।
chideva satyavishvaasam chideva brahmabhaavanam ॥ 16.60 ॥

chideva paramam devam chideva hri’dayaalayam ।
chideva sakalaakaaram chideva janamand’alam ॥ 16.61 ॥

chideva sarvamaanandam chideva priyabhaashanam ।
chideva tvam chidevaaham sarvam chinmaatrameva hi ॥ 16.62 ॥

chideva paramam dhyaanam chideva paramarhanam ।
chideva tvam chidevaaham sarvam chinmayameva hi ॥ 16.63 ॥

chideva tvam prakaranam sarvavedeshu durlabham ।
sakri’chchhravanamaatrena brahmaiva bhavati dhruvam ॥ 16.64 ॥

yasyaabhidhyaanayogaajjanimri’tivivashaah’ shaashvatam vri’ttibhirye
maayaamohairviheenaa hri’dudarabhayajam chhidyate granthijaatam ।
vishvam vishvaadhikarasam bhavati bhavato darshanaadaaptakaamah’
so nityo nirvikalpo bhavati bhuvi sadaa brahmabhooto’ntaraatmaa ॥ 16.65 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
chidevatvamprakaranavarnanam naama shod’asho’dhyaayah’ ॥

17 ॥ saptadasho’dhyaayah’ ॥

ri’bhuh’ –
nidaagha shri’nu guhyam me sarvasiddhaantasangraham ।
dvaitaadvaitamidam shoonyam shaantam brahmaiva sarvadaa ॥ 17.1 ॥

ahameva param brahma ahameva paraat param ।
dvaitaadvaitamidam shoonyam shaantam brahmaiva kevalam ॥ 17.2 ॥

ahameva hi shaantaatmaa ahameva hi sarvagah’ ।
ahameva hi shuddhaatmaa ahameva hi nityashah’ ॥ 17.3 ॥

ahameva hi naanaatmaa ahameva hi nirgunah’ ।
ahameva hi nityaatmaa ahameva hi kaaranam ॥ 17.4 ॥

ahameva hi jagat sarvam idam chaivaahameva hi ।
ahameva hi modaatmaa ahameva hi muktidah’ ॥ 17.5 ॥

ahameva hi chaitanyam ahameva hi chinmayah’ ।
ahameva hi chaitanyamaham sarvaantarah’ sadaa ॥ 17.6 ॥

ahameva hi bhootaatmaa bhautikam tvahameva hi ।
ahameva tvamevaahamahamevaahameva hi ॥ 17.7 ॥

yeevaatmaa tvahamevaahamahameva pareshvarah’ ।
ahameva vibhurnityamahameva svayam sadaa ॥ 17.8 ॥

ahamevaaksharam saakshaat ahameva hi me priyam ।
ahameva sadaa brahma ahameva sadaa’vyayah’ ॥ 17.9 ॥

ahamevaahamevaagre ahamevaantaraantarah’ ।
ahameva chidaakaashamahamevaavabhaasakah’ ॥ 17.10 ॥

ahameva sadaa srasht’aa ahameva hi rakshakah’ ।
ahameva hi leelaatmaa ahameva hi nishchayah’ ॥ 17.11 ॥

ahameva sadaa saakshee tvameva tvam puraatanah’ ।
tvameva hi param brahma tvameva hi nirantaram ॥ 17.12 ॥

ahamevaahamevaahamahameva tvameva hi ।
ahamevaadvayaakaarah’ ahameva videhakah’ ॥ 17.13 ॥

ahameva mamaadhaarah’ ahameva sadaatmakah’ ।
ahamevopashaantaatmaa ahameva titikshakah’ ॥ 17.14 ॥

ahameva samaadhaanam shraddhaa chaapyahameva hi ।
ahameva mahaavyoma ahameva kalaatmakah’ ॥ 17.15 ॥

ahameva hi kaamaantah’ ahameva sadaantarah’ ।
ahameva purastaachcha aham pashchaadaham sadaa ॥ 17.16 ॥

ahameva hi vishvaatmaa ahameva hi kevalam ।
ahameva param brahma ahameva paraatparah’ ॥ 17.17 ॥

ahameva chidaanandah’ ahameva sukhaasukham ।
ahameva gurutvam cha ahamevaachyutah’ sadaa ॥ 17.18 ॥

ahameva hi vedaantah’ ahameva hi chintanah’ ।
deho’ham shuddhachaitanyah’ aham samshayavarjitah’ ॥ 17.19 ॥

ahameva param jyotirahameva param padam ।
ahamevaavinaashyaatmaa ahameva puraatanah’ ॥ 17.20 ॥

aham brahma na sandehah’ ahameva hi nishkalah’ ।
aham turyo na sandehah’ ahamaatmaa na samshayah’ ॥ 17.21 ॥

ahamityapi heeno’hamaham bhaavanavarjitah’ ।
ahameva hi bhaavaantaa ahameva hi shobhanam ॥ 17.22 ॥

ahameva kshanaateetah’ ahameva hi mangalam ।
ahamevaachyutaanandah’ ahameva nirantaram ॥ 17.23 ॥

ahamevaaprameyaatmaa aham sankalpavarjitah’ ।
aham buddhah’ parandhaama aham buddhivivarjitah’ ॥ 17.24 ॥

ahameva sadaa satyam ahameva sadaasukham ।
ahameva sadaa labhyam aham sulabhakaaranam ॥ 17.25 ॥

aham sulabhavijnyaanam durlabho jnyaaninaam sadaa ।
aham chinmaatra evaatmaa ahameva hi chidghanah’ ॥ 17.26 ॥

ahameva tvamevaaham brahmaivaaham na samshayah’ ।
ahamaatmaa na sandehah’ sarvavyaapee na samshayah’ ॥ 17.27 ॥

ahamaatmaa priyam satyam satyam satyam punah’ punah’ ।
ahamaatmaa’jaro vyaapee ahamevaatmano guruh’ ॥ 17.28 ॥

ahamevaamri’to moksho ahameva hi nishchalah’ ।
ahameva hi nityaatmaa aham mukto na samshayah’ ॥ 17.29 ॥

ahameva sadaa shuddhah’ ahameva hi nirgunah’ ।
aham prapanchaheeno’ham aham dehavivarjitah’ ॥ 17.30 ॥

aham kaamaviheenaatmaa aham maayaavivarjitah’ ।
aham doshapravri’ttaatmaa aham samsaaravarjitah’ ॥ 17.31 ॥

aham sankalparahito vikalparahitah’ shivah’ ।
ahameva hi turyaatmaa ahameva hi nirmalah’ ॥ 17.32 ॥

ahameva sadaa jyotirahameva sadaa prabhuh’ ।
ahameva sadaa brahma ahameva sadaa parah’ ॥ 17.33 ॥

ahameva sadaa jnyaanamahameva sadaa mri’duh’ ।
ahameva hi chittam cha aham maanavivarjitah’ ॥ 17.34 ॥

ahankaarashcha samsaaramahankaaramasatsadaa ।
ahameva hi chinmaatram matto’nyannaasti naasti hi ॥ 17.35 ॥

ahameva hi me satyam matto’nyannaasti kinchana ।
matto’nyattatpadam naasti matto’nyat tvatpadam nahi ॥ 17.36 ॥

punyamityapi na kvaapi paapamityapi naasti hi ।
idam bhedamayam bhedam sadasadbhedamityapi ॥ 17.37 ॥

naasti naasti tvayaa satyam satyam satyam punah’ punah’ ।
naasti naasti sadaa naasti sarvam naasteeti nishchayah’ ॥ 17.38 ॥

idameva param brahma aham brahma tvameva hi ।
kaalo brahma kalaa brahma kaaryam brahma kshanam tadaa ॥ 17.39 ॥

sarvam brahmaapyaham brahma brahmaasmeeti na samshayah’ ।
chittam brahma mano brahma satyam brahma sadaa’smyaham ॥ 17.40 ॥

nirgunam brahma nityam cha nirantaramaham parah’ ।
aadyantam brahma evaaham aadyantam cha nahi kvachit ॥ 17.41 ॥

ahamityapi vaartaa’pi smaranam bhaashanam na cha ।
sarvam brahmaiva sandehastvamityapi na hi kvachit ॥ 17.42 ॥

vaktaa naasti na sandehah’ eshaa geetaa sudurlabhah’ ।
sadyo mokshapradam hyetat sadyo muktim prayachchhati ॥ 17.43 ॥

sadya eva param brahma padam praapnoti nishchayah’ ।
sakri’chchhravanamaatrena sadyo muktim prayachchhati ॥ 17.44 ॥

etattu durlabham loke trailokye’pi cha durlabham ।
aham brahma na sandeha ityevam bhaavayet dri’d’ham ।
tatah’ sarvam parityajya tooshneem tisht’ha yathaa sukham ॥ 17.45 ॥

sootah’ –
bhuvanagaganamadhyadhyaanayogaangasange
yamaniyamavisheshairbhasmaraagaangasangaih’ ।
sukhamukhabharitaashaah’ koshapaashaadviheenaa
hri’di muditaparaashaah’ shaambhavaah’ shambhuvachcha ॥ 17.46 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvasiddhaantasangrahaprakaranam naama saptadasho’dhyaayah’ ॥

18 ॥ asht’aadasho’dhyaayah’ ॥

ri’bhuh’ –
shri’nu bhooyah’ param tattvam sadyo mokshapradaayakam ।
sarvam brahmaiva satatam sarvam shaantam na samshayah’ ॥ 18.1 ॥

brahmaaksharamidam sarvam paraakaaramidam nahi ।
idamityapi yaddosham vayamityapi bhaashanam ॥ 18.2 ॥

yatkinchitsmaranam naasti yatkinchid dhyaanameva hi ।
yatkinchid jnyaanaroopam vaa tatsarvam brahma eva hi ॥ 18.3 ॥

yatkinchid brahmavaakyam vaa yatkinchidvedavaakyakam ।
yatkinchidguruvaakyam vaa tatsarvam brahma eva hi ॥ 18.4 ॥

yatkinchitkalmasham satyam yatkinchit priyabhaashanam ।
yatkinchinmananam sattaa tatsarvam brahma eva hi ॥ 18.5 ॥

yatkinchit shravanam nityam yat kinchiddhyaanamashnute ।
yatkinchinnishchayam shraddhaa tatsarvam brahma eva hi ॥ 18.6 ॥

yatkinchid guroopadesham yatkinchidguruchintanam ।
yatkinchidyogabhedam vaa tatsarvam brahma eva hi ॥ 18.7 ॥

sarvam tyajya gurum tyajya sarvam santyajya nityashah’ ।
tooshneemevaasanam brahma sukhameva hi kevalam ॥ 18.8 ॥

sarvam tyaktvaa sukham nityam sarvatyaagam sukham mahat ।
sarvatyaagam paraanandam sarvatyaagam param sukham ॥ 18.9 ॥

sarvatyaagam manastyaagah’ sarvatyaagamahankri’teh’ ।
sarvatyaagam mahaayaagah’ sarvatyaagam sukham param ॥ 18.10 ॥

sarvatyaagam mahaamoksham chittatyaagam tadeva hi ।
chittameva jagannityam chittameva hi samsri’tih’ ॥ 18.11 ॥

chittameva mahaamaayaa chittameva shareerakam ।
chittameva bhayam dehah’ chittameva manomayam ॥ 18.12 ॥

chittameva prapanchaakhyam chittameva hi kalmasham ।
chittameva jad’am sarvam chittamevendriyaadikam ॥ 18.13 ॥

chittameva sadaa satyam chittameva nahi kvachit ।
chittameva mahaashaastram chittameva manah’pradam ॥ 18.14 ॥

chittameva sadaa paapam chittameva sadaa matam ।
chittameva hi sarvaakhyam chittameva sadaa jahi ॥ 18.15 ॥

chittam naasteeti chintaa syaat aatmamaatram prakaashate ।
chittamasteeti chintaa chet chittatvam svayameva hi ॥ 18.16 ॥

svayameva hi chittaakhyam svayam brahma na samshayah’ ।
chittameva hi sarvaakhyam chittam sarvamiti smri’tam ॥ 18.17 ॥

brahmaivaaham svayanjyotirbrahmaivaaham na samshayah’ ।
sarvam brahma na sandehah’ sarvam chijjyotireva hi ॥ 18.18 ॥

aham brahmaiva nityaatmaa poornaat poornataram sadaa ।
aham pri’thvyaadisahitam ahameva vilakshanam ॥ 18.19 ॥

aham sookshmashareeraantamahameva puraatanam ।
ahameva hi maanaatmaa sarvam brahmaiva kevalam ॥ 18.20 ॥

chidaakaaro hyaham poornashchidaakaaramidam jagat ।
chidaakaaram chidaakaasham chidaakaashamaham sadaa ॥ 18.21 ॥

chidaakaasham tvamevaasi chidaakaashamaham sadaa ।
chidaakaasham chidevedam chidaakaashaanna kinchana ॥ 18.22 ॥

chidaakaashatatam sarvam chidaakaasham prakaashakam ।
chidaakaaram mano roopam chidaakaasham hi chidghanam ॥ 18.23 ॥

chidaakaasham param brahma chidaakaasham cha chinmayah’ ।
chidaakaasham shivam saakshaachchidaakaashamaham sadaa ॥ 18.24 ॥

sachchidaanandaroopo’ham sachchidaanandashaashvatah’ ।
sachchidaananda sanmaatram sachchidaanandabhaavanah’ ॥ 18.25 ॥

sachchidaanandapoorno’ham sachchidaanandakaaranam ।
sachchidaanandasandohah’ sachchidaananda eeshvarah’ ॥ 18.26 ॥ var was heenakah’
sachchidaanandanityo’ham sachchidaanandalakshanam ।
sachchidaanandamaatro’ham sachchidaanandaroopakah’ ॥ 18.27 ॥

aatmaivedamidam sarvamaatmaivaaham na samshayah’ ।
aatmaivaasmi param satyamaatmaiva paramam padam ॥ 18.28 ॥

aatmaiva jagadaakaaram aatmaiva bhuvanatrayam ।
aatmaiva jagataam shresht’hah’ aatmaiva hi manomayah’ ॥ 18.29 ॥

aatmaiva jagataam traataa aatmaiva gururaatmanah’ ।
aatmaiva bahudhaa bhaati aatmaivaikam paraatmanah’ ॥ 18.30 ॥

aatmaiva paramam brahma aatmaivaaham na samshayah’ ।
aatmaiva paramam lokam aatmaiva paramaatmanah’ ॥ 18.31 ॥

aatmaiva jeevaroopaatmaa aatmaiveshvaravigrahah’ ।
aatmaiva hariraanandah’ aatmaiva svayamaatmanah’ ॥ 18.32 ॥

aatmaivaanandasandoha aatmaivedam sadaa sukham ।
aatmaiva nityashuddhaatmaa aatmaiva jagatah’ parah’ ॥ 18.33 ॥

aatmaiva panchabhootaatmaa aatmaiva jyotiraatmanah’ ।
aatmaiva sarvadaa naanyadaatmaiva paramo’vyayah’ ॥ 18.34 ॥

aatmaiva hyaatmabhaasaatmaa aatmaiva vibhuravyayah’ ।
aatmaiva brahmavijnyaanam aatmaivaaham tvameva hi ॥ 18.35 ॥

aatmaiva paramaananda aatmaivaaham jaganmayah’ ।
aatmaivaaham jagadbhaanam aatmaivaaham na kinchana ॥ 18.36 ॥

aatmaiva hyaatmanah’ snaanamaatmaiva hyaatmano japah’ ।
aatmaiva hyaatmano modamaatmaivaatmapriyah’ sadaa ॥ 18.37 ॥

aatmaiva hyaatmano nityo hyaatmaiva gunabhaasakah’ ।
aatmaiva turyaroopaatmaa aatmaateetastatah’ parah’ ॥ 18.38 ॥

aatmaiva nityapoornaatmaa aatmaivaaham na samshayah’ ।
aatmaiva tvamaham chaatmaa sarvamaatmaiva kevalam ॥ 18.39 ॥

nityo’ham nityapoorno’ham nityo’ham sarvadaa sadaa ।
aatmaivaaham jagannaanyad amri’taatmaa puraatanah’ ॥ 18.40 ॥

puraatano’ham purusho’hameeshah’ paraat paro’ham parameshvaro’ham ।
bhavaprado’ham bhavanaashano’ham sukhaprado’ham sukharoopamadvayam ॥ 18.41 ॥

aanando’hamashesho’hamamri’toham na samshayah’ ।
ajo’hamaatmaroopo’hamanyannaasti sadaa priyah’ ॥ 18.42 ॥

brahmaivaahamidam brahma sarvam brahma sadaa’vyayah’ ।
sadaa sarvapadam naasti sarvameva sadaa na hi ॥ 18.43 ॥

nirguno’ham niraadhaara aham naasteeti sarvadaa ।
anarthamoolam naastyeva maayaakaaryam na kinchana ॥ 18.44 ॥

avidyaavibhavo naasti aham brahma na samshayah’ ।
sarvam brahma chidaakaasham tadevaaham na samshayah’ ॥ 18.45 ॥

tadevaaham svayam chaaham param chaaham pareshvarah’ ।
vidyaadharo’hamevaatra vidyaavidye na kinchana ॥ 18.46 ॥

chidaham chidaham nityam turyo’ham turyakah’ parah’ ।
brahmaiva sarvam brahmaiva sarvam brahma sadaa’smyaham ॥ 18.47 ॥

matto’nyannaaparam kinchinmatto’nyadbrahma cha kvachit ।
matto’nyat paramam naasti matto’nyachchitpadam nahi ॥ 18.48 ॥

matto’nyat satpadam naasti matto’nyachchitpadam na me ।
matto’nyat bhavanam naasti matto’nyad brahma eva na ॥ 18.49 ॥

matto’nyat kaaranam naasti matto’nyat kinchidapyanu ।
matto’nyat sattvaroopam cha matto’nyat shuddhameva na ॥ 18.50 ॥

matto’nyat paavanam naasti matto’nyat tatpadam na hi ।
matto’nyat dharmaroopam vaa matto’nyadakhilam na cha ॥ 18.51 ॥

matto’nyadasadevaatra matto’nyanmithyaa eva hi ।
matto’nyadbhaati sarvasvam matto’nyachchhashashri’ngavat ॥ 18.52 ॥

matto’nyadbhaati chenmithyaa matto’nyachchendrajaalakam ।
matto’nyat samshayo naasti matto’nyat kaarya kaaranam ॥ 18.53 ॥

brahmamaatramidam sarvam so’hamasmeeti bhaavanam ।
sarvamuktam bhagavataa evameveti nishchinu ॥ 18.54 ॥

bahunoktena kim yogin nishchayam kuru sarvadaa ।
sakri’nnishchayamaatrena brahmaiva bhavati svayam ॥ 18.55 ॥

vananagabhuvanam yachchhankaraannaanyadasti
yagadidamasuraadyam devadevah’ sa eva ।
tanumanagamanaadyaih’ koshakaashaavakaashe
sa khalu parashivaatmaa dri’shyate sookshmabuddhyaa ॥ 18.56 ॥

chakshuh’shrotramano’savashcha hri’di khaadudbhaasitadhyaantaraat
tasminneva vileeyate gatiparam yadvaasanaa vaasinee ।
chittam chetayate hri’dindriyaganam vaachaam manodooragam
tam brahmaamri’tametadeva girijaakaantaatmanaa sanjnyitam ॥ 18.57 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe
ri’bhunidaaghasamvaade asht’aadasho’dhyaayah’ ॥

19 ॥ ekonavimsho’dhyaayah’ ॥

ri’bhuh’ –
brahmaanandam pravakshyaami trishu lokeshu durlabham ।
yasya shravanamaatrena sadaa muktimavaapnuyaat ॥ 19.1 ॥ var was yuktimaapnuyaat
paramaanando’hamevaatmaa sarvadaanandameva hi ।
poornaanandasvaroopo’ham chidaanandamayam jagat ॥ 19.2 ॥

sadaanantamananto’ham bodhaanandamidam jagat ।
buddhaanandasvaroopo’ham nityaanandamidam manah’ ॥ 19.3 ॥

kevalaanandamaatro’ham kevalajnyaanavaanaham ।
iti bhaavaya yatnena prapanchopashamaaya vai ॥ 19.4 ॥

sadaa satyam param jyotih’ sadaa satyaadilakshanah’ ।
sadaa satyaadiheenaatmaa sadaa jyotih’ priyo hyaham ॥ 19.5 ॥

naasti mithyaaprapanchaatmaa naasti mithyaa manomayah’ ।
naasti mithyaabhidhaanaatmaa naasti chittam duraatmavaan ॥ 19.6 ॥

naasti mood’hataro loke naasti mood’hatamo narah’ ।
ahameva param brahma ahameva svayam sadaa ॥ 19.7 ॥

idam param cha naastyeva ahameva hi kevalam ।
aham brahmaasmi shuddho’smi sarvam brahmaiva kevalam ॥ 19.8 ॥

yagatsarvam sadaa naasti chittameva jaganmayam ।
chittameva prapanchaakhyam chittameva shareerakam ॥ 19.9 ॥

chittameva mahaadosham chittameva hi baalakah’ ।
chittameva mahaatmaa’yam chittameva mahaanasat ॥ 19.10 ॥

chittameva hi mithyaatmaa chittam shashavishaanavat ।
chittam naasti sadaa satyam chittam vandhyaakumaaravat ॥ 19.11 ॥

chittam shoonyam na sandeho brahmaiva sakalam jagat ।
ahameva hi chaitanyam ahameva hi nirgunam ॥ 19.12 ॥

mana eva hi samsaaram mana eva hi mand’alam ।
mana eva hi bandhatvam mana eva hi paatakam ॥ 19.13 ॥

mana eva mahadduh’kham mana eva shareerakam ।
mana eva prapanchaakhyam mana eva kalevaram ॥ 19.14 ॥

mana eva mahaasattvam mana eva chaturmukhah’ ।
mana eva harih’ saakshaat mana eva shivah’ smri’tah’ ॥ 19.15 ॥

mana evendrajaalaakhyam manah’ sankalpamaatrakam ।
mana eva mahaapaapam mana eva duraatmavaan ॥ 19.16 ॥

mana eva hi sarvaakhyam mana eva mahadbhayam ।
mana eva param brahma mana eva hi kevalam ॥ 19.17 ॥

mana eva chidaakaaram mana eva manaayate ।
chideva hi param roopam chideva hi param padam ॥ 19.18 ॥

param brahmaahamevaadya param brahmaahameva hi ।
ahameva hi tri’ptaatmaa ahamaanandavigrahah’ ॥ 19.19 ॥

aham buddhih’ pravri’ddhaatmaa nityam nishchalanirmalah’ ।
ahameva hi shaantaatmaa ahamaadyantavarjitah’ ॥ 19.20 ॥

ahameva prakaashaatmaa aham brahmaiva kevalam ।
aham nityo na sandeha aham buddhih’ priyah’ sadaa ॥ 19.21 ॥ var was buddhipriyah’ sadaa
ahamevaahamevaikah’ ahamevaakhilaamri’tah’ ।
ahameva svayam siddhah’ ahamevaanumodakah’ ॥ 19.22 ॥

ahameva tvamevaaham sarvaatmaa sarvavarjitah’ ।
ahameva param brahma ahameva paraatparah’ ॥ 19.23 ॥

ahankaaram na me duh’kham na me dosham na me sukham ।
na me buddhirna me chittam na me deho na mendriyam ॥ 19.24 ॥

na me gotram na me netram na me paatram na me tri’nam ।
na me japo na me mantro na me loko na me suhri’t ॥ 19.25 ॥

na me bandhurna me shatrurna me maataa na me pitaa ।
na me bhojyam na me bhoktaa na me vri’ttirna me kulam ॥ 19.26 ॥

na me jaatirna me varnah’ na me shrotram na me kvachit ।
na me baahyam na me buddhih’ sthaanam vaapi na me vayah’ ॥ 19.27 ॥

na me tattvam na me loko na me shaantirna me kulam ।
na me kopo na me kaamah’ kevalam brahmamaatratah’ ॥ 19.28 ॥

kevalam brahmamaatratvaat kevalam svayameva hi ।
na me raago na me lobho na me stotram na me smri’tih’ ॥ 19.29 ॥

na me moho na me tri’shnaa na me sneho na me gunah’ ।
na me kosham na me baalyam na me yauvanavaardhakam ॥ 19.30 ॥

sarvam brahmaikaroopatvaadekam brahmeti nishchitam ।
brahmano’nyat param naasti brahmano’nyanna kinchana ॥ 19.31 ॥

brahmano’nyadidam naasti brahmano’nyadidam na hi ।
aatmano’nyat sadaa naasti aatmaivaaham na samshayah’ ॥ 19.32 ॥

aatmano’nyat sukham naasti aatmano’nyadaham na cha ।
graahyagraahakaheeno’ham tyaagatyaajyavivarjitah’ ॥ 19.33 ॥

na tyaajyam na cha me graahyam na bandho na cha bhuktidam ।var was muktidam
na me lokam na me heenam na shresht’ham naapi dooshanam ॥ 19.34 ॥

na me balam na chand’aalo na me vipraadivarnakam ।
na me paanam na me hrasvam na me ksheenam na me balam ॥ 19.35 ॥

na me shaktirna me bhuktirna me daivam na me pri’thak ।
aham brahmaikamaatratvaat nityatvaanyanna kinchana ॥ 19.36 ॥

na matam na cha me mithyaa na me satyam vapuh’ kvachit ।
ahamityapi naastyeva brahma ityapi naama vaa ॥ 19.37 ॥

yadyadyadyatprapancho’sti yadyadyadyadgurorvachah’ ।
tatsarvam brahma evaaham tatsarvam chinmayam matam ॥ 19.38 ॥

chinmayam chinmayam brahma sanmayam sanmayam sadaa ।
svayameva svayam brahma svayameva svayam parah’ ॥ 19.39 ॥

svayameva svayam mokshah’ svayameva nirantarah’ ।
svayameva hi vijnyaanam svayameva hi naastyakam ॥ 19.40 ॥

svayameva sadaasaarah’ svayameva svayam parah’ ।
svayameva hi shoonyaatmaa svayameva manoharah’ ॥ 19.41 ॥

tooshneemevaasanam snaanam tooshneemevaasanam japah’ ।
tooshneemevaasanam poojaa tooshneemevaasanam parah’ ॥ 19.42 ॥

vichaarya manasaa nityamaham brahmeti nishchinu ।
aham brahma na sandehah’ evam tooshneemsthitirjapah’ ॥ 19.43 ॥

sarvam brahmaiva naastyanyat sarvam jnyaanamayam tapah’ ।
svayameva hi naastyeva sarvaateetasvaroopavaan ॥ 19.44 ॥

vaachaateetasvaroopo’ham vaachaa japyamanarthakam ।
maanasah’ paramaartho’yam etadbhedamaham na me ॥ 19.45 ॥

kunapam sarvabhootaadi kunapam sarvasangraham ।
asatyam sarvadaa lokamasatyam sakalam jagat ॥ 19.46 ॥

asatyamanyadastitvamasatyam naasti bhaashanam ।
asatyaakaaramastitvam brahmamaatram sadaa svayam ॥ 19.47 ॥

asatyam vedavedaangam asatyam shaastranishchayah’ ।
asatyam shravanam hyetadasatyam mananam cha tat ॥ 19.48 ॥

asatyam cha nididhyaasah’ sajaateeyamasatyakam ।
vijaateeyamasat proktam satyam satyam na samshayah’ ।
sarvam brahma sadaa brahma ekam brahma chidavyayam ॥ 19.49 ॥

chetovilaasajanitam kila vishvameta-
dvishvaadhikasya kri’payaa paripoornabhaasyaat ।
naastyanyatah’ shrutishirotthitavaakyamogha-
shaastraanusaarikaranairbhavate vimuktyai ॥ 19.50 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmaanandaprakaranam naama ekonavimsho’dhyaayah’ ॥

20 ॥ vimsho’dhyaayah’ ॥

ri’bhuh’ –
shri’nu kevalamatyantam rahasyam paramaadbhutam ।
iti guhyataram sadyo mokshapradamidam sadaa ॥ 20.1 ॥

sulabham brahmavijnyaanam sulabham shubhamuttamam ।
sulabham brahmanisht’haanaam sulabham sarvabodhakam ॥ 20.2 ॥

sulabham kri’takri’tyaanaam sulabham svayamaatmanah’ ।
sulabham kaaranaabhaavam sulabham brahmani sthitam ॥ 20.3 ॥

sulabham chittaheenaanaam svayam tachcha svayam svayam ।
svayam samsaaraheenaanaam chittam samsaaramuchyate ॥ 20.4 ॥

sri’sht’vaidam na samsaarah’ brahmaivedam mano na cha ।
brahmaivedam bhayam naasti brahmaivedam na kinchana ॥ 20.5 ॥

brahmaivedamasat sarvam brahmaivedam paraayanam ।
brahmaivedam shareeraanaam brahmaivedam tri’nam na cha ॥ 20.6 ॥

brahmaivaasmi na chaanyo’smi brahmaivedam jaganna cha ।
brahmaivedam viyannaasti brahmaivedam kriyaa na cha ॥ 20.7 ॥

brahmaivedam mahaatmaanam brahmaivedam priyam sadaa ।
brahmaivedam jagannaanto brahmaivaaham bhayam na hi ॥ 20.8 ॥

brahmaivaaham sadaachittam brahmaivaahamidam na hi ।
brahmaivaaham tu yanmithyaa brahmaivaahamiyam bhramaa ॥ 20.9 ॥

brahmaiva sarvasiddhaanto brahmaiva manasaaspadam ।
brahmaiva sarvabhavanam brahmaiva munimand’alam ॥ 20.10 ॥

brahmaivaaham tu naastyanyad brahmaiva gurupoojanam ।
brahmaiva naanyat kinchittu brahmaiva sakalam sadaa ॥ 20.11 ॥

brahmaiva trigunaakaaram brahmaiva hariroopakam ।
brahmano’nyat padam naasti brahmano’nyat kshanam na me ॥ 20.12 ॥

brahmaivaaham naanyavaartaa brahmaivaaham na cha shrutam ।
brahmaivaaham samam naasti sarvam brahmaiva kevalam ॥ 20.13 ॥

brahmaivaaham na me bhogo brahmaivaaham na me pri’thak ।
brahmaivaaham satam naasti brahmaiva brahmaroopakah’ ॥ 20.14 ॥

brahmaiva sarvadaa bhaati brahmaiva sukhamuttamam ।
brahmaiva naanaakaaratvaat brahmaivaaham priyam mahat ॥ 20.15 ॥

brahmaiva brahmanah’ poojyam brahmaiva brahmano guruh’ ।
brahmaiva brahmamaataa tu brahmaivaaham pitaa sutah’ ॥ 20.16 ॥

brahmaiva brahma devam cha brahmaiva brahma tajjayah’ ।
brahmaiva dhyaanaroopaatmaa brahmaiva brahmano gunah’ ॥ 20.17 ॥

aatmaiva sarvanityaatmaa aatmano’nyanna kinchana ।
aatmaiva satatam hyaatmaa aatmaiva gururaatmanah’ ॥ 20.18 ॥

aatmajyotirahambhootamaatmaivaasti sadaa svayam ।
svayam tattvamasi brahma svayam bhaami prakaashakah’ ॥ 20.19 ॥

svayam jeevatvasamshaantih’ svayameeshvararoopavaan ।
svayam brahma param brahma svayam kevalamavyayam ॥ 20.20 ॥

svayam naasham cha siddhaantam svayamaatmaa prakaashakah’ ।
svayam prakaasharoopaatmaa svayamatyantanirmalah’ ॥ 20.21 ॥

svayameva hi nityaatmaa svayam shuddhah’ priyaapriyah’ ।
svayameva svayam chhandah’ svayam dehaadivarjitah’ ॥ 20.22 ॥

svayam doshaviheenaatmaa svayamaakaashavat sthitah’ ।
ayam chedam cha naastyeva ayam bhedavivarjitah’ ॥ 20.23 ॥

brahmaiva chittavadbhaati brahmaiva shivavat sadaa ।
brahmaiva buddhivadbhaati brahmaiva shivavat sadaa ॥ 20.24 ॥

brahmaiva shashavadbhaati brahmaiva sthoolavat svayam ।
brahmaiva satatam naanyat brahmaiva gururaatmanah’ ॥ 20.25 ॥

aatmajyotiraham bhootamaham naasti sadaa svayam ।
svayameva param brahma svayameva chidavyayah’ ॥ 20.26 ॥

svayameva svayam jyotih’ svayam sarvatra bhaasate ।
svayam brahma svayam dehah’ svayam poornah’ parah’ pumaan ॥ 20.27 ॥

svayam tattvamasi brahma svayam bhaati prakaashakah’ ।
svayam jeevatvasamshaantah’ svayameeshvararoopavaan ॥ 20.28 ॥

svayameva param brahma svayam kevalamavyayah’ ।
svayam raaddhaantasiddhaantah’ svayamaatmaa prakaashakah’ ॥ 20.29 ॥

svayam prakaasharoopaatmaa svayamatyantanirmalah’ ।
svayameva hi nityaatmaa svayam shuddhah’ priyaapriyah’ ॥ 20.30 ॥

svayameva svayam svasthah’ svayam dehavivarjitah’ ।
svayam doshaviheenaatmaa svayamaakaashavat sthitah’ ॥ 20.31 ॥

akhand’ah’ paripoorno’hamakhand’arasapooranah’ ।
akhand’aananda evaahamaparichchhinnavigrahah’ ॥ 20.32 ॥

iti nishchitya poornaatmaa brahmaiva na pri’thak svayam ।
ahameva hi nityaatmaa ahameva hi shaashvatah’ ॥ 20.33 ॥

ahameva hi tadbrahma brahmaivaaham jagatprabhuh’ ।
brahmaivaaham niraabhaaso brahmaivaaham niraamayah’ ॥ 20.34 ॥

brahmaivaaham chidaakaasho brahmaivaaham nirantarah’ ।
brahmaivaaham mahaanando brahmaivaaham sadaatmavaan ॥ 20.35 ॥

brahmaivaahamanantaatmaa brahmaivaaham sukham param ।
brahmaivaaham mahaamaunee sarvavri’ttaantavarjitah’ ॥ 20.36 ॥

brahmaivaahamidam mithyaa brahmaivaaham jaganna hi ।
brahmaivaaham na deho’smi brahmaivaaham mahaadvayah’ ॥ 20.37 ॥

brahmaiva chittavadbhaati brahmaiva shivavat sadaa ।
brahmaiva buddhivadbhaati brahmaiva phalavat svayam ॥ 20.38 ॥

brahmaiva moortivadbhaati tadbrahmaasi na samshayah’ ।
brahmaiva kaalavadbhaati brahmaiva sakalaadivat ॥ 20.39 ॥

brahmaiva bhootivadbhaati brahmaiva jad’avat svayam ।
brahmaivaunkaaravat sarvam brahmaivaunkaararoopavat ॥ 20.40 ॥

brahmaiva naadavadbrahma naasti bhedo na chaadvayam ।
satyam satyam punah’ satyam brahmano’nyanna kinchana ॥ 20.41 ॥

brahmaiva sarvamaatmaiva brahmano’nyanna kinchana ।
sarvam mithyaa jaganmithyaa dri’shyatvaadghat’avat sadaa ॥ 20.42 ॥

brahmaivaaham na sandehashchinmaatratvaadaham sadaa ।
brahmaiva shuddharoopatvaat dri’groopatvaat svayam mahat ॥ 20.43 ॥

ahameva param brahma ahameva paraat parah’ ।
ahameva manoteeta ahameva jagatparah’ ॥ 20.44 ॥

ahameva hi nityaatmaa aham mithyaa svabhaavatah’ ।
aanando’ham niraadhaaro brahmaiva na cha kinchana ॥ 20.45 ॥

naanyat kinchidaham brahma naanyat kinchichchidavyayah’ ।
aatmano’nyat param tuchchhamaatmano’nyadaham nahi ॥ 20.46 ॥

aatmano’nyanna me dehah’ aatmaivaaham na me malam ।
aatmanyevaatmanaa chittamaatmaivaaham na tat pri’thak ॥ 20.47 ॥

aatmaivaahamaham shoonyamaatmaivaaham sadaa na me ।
aatmaivaaham guno naasti aatmaiva na pri’thak kvachit ॥ 20.48 ॥

atyantaabhaava eva tvam atyantaabhaavameedri’sham ।
atyantaabhaava evedamatyantaabhaavamanvapi ॥ 20.49 ॥

aatmaivaaham param brahma sarvam mithyaa jagattrayam ।
ahameva param brahma ahameva paro guruh’ ॥ 20.50 ॥

yeevabhaavam sadaasatyam shivasadbhaavameedri’sham ।
vishnuvadbhaavanaabhraantih’ sarvam shashavishaanavat ॥ 20.51 ॥

ahameva sadaa poornam ahameva nirantaram ।
nityatri’pto niraakaaro brahmaivaaham na samshayah’ ॥ 20.52 ॥

ahameva paraananda ahameva kshanaantikah’ ।
ahameva tvamevaaham tvam chaaham naasti naasti hi ॥ 20.53 ॥

vaachaamagocharo’ham vai vaangmano naasti kalpitam ।
aham brahmaiva sarvaatmaa aham brahmaiva nirmalah’ ॥ 20.54 ॥

aham brahmaiva chinmaatram aham brahmaiva nityashah’ ।
idam cha sarvadaa naasti ahameva sadaa sthirah’ ॥ 20.55 ॥

idam sukhamaham brahma idam sukhamaham jad’am ।
idam brahma na sandehah’ satyam satyam punah’ punah’ ॥ 20.56 ॥

ityaatmavaibhavam proktam sarvalokeshu durlabham ।
sakri’chchhravanamaatrena brahmaiva bhavati svayam ॥ 20.57 ॥

shaantidaantiparamaa bhavataantaah’
svaantabhaantamanisham shashikaantam ।
antakaantakamaho kalayantah’
vedamaulivachanaih’ kila shaantaah’ ॥ 20.58 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
aatmavaibhavaprakaranam naama vimsho’dhyaayah’ ॥

21 ॥ ekavimsho’dhyaayah’ ॥

ri’bhuh’ –
mahaarahasyam vakshyaami vedaanteshu cha gopitam ।
yasya shravanamaatrena brahmaiva bhavati svayam ॥ 21.1 ॥

sachchidaanandamaatro’ham sarvam sachchinmayam tatam ।
tadeva brahma sampashyat brahmaiva bhavati svayam ॥ 21.2 ॥

aham brahma idam brahma naanaa brahma na samshayah’ ।
satyam brahma sadaa brahmaapyaham brahmaiva kevalam ॥ 21.3 ॥

gururbrahma guno brahma sarvam brahmaparo’smyaham ।
naantam brahma aham brahma sarvam brahmaaparo’smyaham ॥ 21.4 ॥

vedavedyam param brahma vidyaa brahma visheshatah’ ।
aatmaa brahma aham brahma aadyantam brahma so’smyaham ॥ 21.5 ॥

satyam brahma sadaa brahma anyannaasti sadaa param ।
aham brahma tvaham naasti ahankaaraparam nahi ॥ 21.6 ॥

aham brahma idam naasti ayamaatmaa mahaan sadaa ।
vedaantavedyo brahmaatmaa aparam shashashri’ngavat ॥ 21.7 ॥

bhootam naasti bhavishyam na brahmaiva sthirataam gatah’ ।
chinmayo’ham jad’am tuchchham chinmaatram dehanaashanam ॥ 21.8 ॥

chittam kinchit kvachichchaapi chittam dooro’hamaatmakah’ ।var was haro’hamaatmakah’
satyam jnyaanamanantam yannaanri’tam jad’aduh’khakam ॥ 21.9 ॥

aatmaa satyamanantaatmaa dehameva na samshayah’ ।
vaartaapyasachchhrutam tanna ahameva mahomahah’ ॥ 21.10 ॥

ekasankhyaapyasadbrahma satyameva sadaa’pyaham ।
sarvamevamasatyam cha utpannatvaat paraat sadaa ॥ 21.11 ॥

sarvaavayavaheeno’pi nityatvaat paramo hyaham ।
sarvam dri’shyam na me kinchit chinmayatvaadvadaamyaham ॥ 21.12 ॥

aagraham cha na me kinchit chinmayatvaadvadaamyaham ।
idamityapi nirdesho na kvachinna kvachit sadaa ॥ 21.13 ॥

nirgunabrahma evaaham sugurorupadeshatah’ ।
vijnyaanam saguno brahma aham vijnyaanavigrahah’ ॥ 21.14 ॥

nirguno’smi niramsho’smi bhavo’smi bharano’smyaham ।
devo’smi dravyapoorno’smi shuddho’smi rahito’smyaham ॥ 21.15 ॥

raso’smi rasaheeno’smi turyo’smi shubhabhaavanah’ ।
kaamo’smi kaaryaheeno’smi nityanirmalavigrahah’ ॥ 21.16 ॥

aachaaraphalaheeno’smi aham brahmaasmi kevalam ।
idam sarvam param brahma ayamaatmaa na vismayah’ ॥ 21.17 ॥

poornaapoornasvaroopaatmaa nityam sarvaatmavigrahah’ ।
paramaanandatattvaatmaa parichchhinnam na hi kvachit ॥ 21.18 ॥

ekaatmaa nirmalaakaara ahameveti bhaavaya ।
ahambhaavanayaa yukta ahambhaavena samyutah’ ॥ 21.19 ॥

shaantam bhaavaya sarvaatmaa shaamyatattvam manomalah’ ।
deho’hamiti santyajya brahmaahamiti nishchinu ॥ 21.20 ॥

brahmaivaaham brahmamaatram brahmano’nyanna kinchana ।
idam naahamidam naahamidam naaham sadaa smara ॥ 21.21 ॥

aham so’hamaham so’hamaham brahmeti bhaavaya ।
chidaham chidaham brahma chidaham chidaham vada ॥ 21.22 ॥

nedam nedam sadaa nedam na tvam naaham cha bhaavaya ।
sarvam brahma na sandehah’ sarvam vedam na kinchana ॥ 21.23 ॥

sarvam shabdaarthabhavanam sarvalokabhayam na cha ।
sarvateertham na satyam hi sarvadevaalayam na hi ॥ 21.24 ॥

sarvachaitanyamaatratvaat sarvam naama sadaa na hi ।
sarvaroopam parityajya sarvam brahmeti nishchinu ॥ 21.25 ॥

brahmaiva sarvam tatsatyam prapancham prakri’tirnahi ।
praakri’tam smaranam tyajya brahmasmaranamaahara ॥ 21.26 ॥

tatastadapi santyajya nijaroope sthiro bhava ।
sthiraroopam parityajya aatmamaatram bhavatyasau ॥ 21.27 ॥

tyaagatvamapi santyajya bhedamaatram sadaa tyaja ।
svayam nijam samaavri’tya svayameva svayam bhaja ॥ 21.28 ॥

idamityanguleedri’sht’amidamastamachetanam ।
idam vaakyam cha vaakyena vaachaa’pi parivedanam ॥ 21.29 ॥

sarvabhaavam na sandehah’ sarvam naasti na samshayah’ ।
sarvam tuchchham na sandehah’ sarvam maayaa na samshayah’ ॥ 21.30 ॥

tvam brahmaaham na sandeho brahmaivedam na samshayah’ ।
sarvam chittam na sandehah’ sarvam brahma na samshayah’ ॥ 21.31 ॥

brahmaanyadbhaati chenmithyaa sarvam mithyaa paraavaraa ।
na deham panchabhootam vaa na chittam bhraantimaatrakam ॥ 21.32 ॥

na cha buddheendriyaabhaavo na muktirbrahmamaatrakam ।
nimisham cha na shankaapi na sankalpam tadasti chet ॥ 21.33 ॥

ahankaaramasadviddhi abhimaanam tadasti chet ।
na chittasmaranam tachchenna sandeho jaraa yadi ॥ 21.34 ॥

praano???deeyate shaasti ghraano yadiha gandhakam ।
chakshuryadiha bhootasya shrotram shravanabhaavanam ॥ 21.35 ॥

tvagasti chet sparshasattaa jihvaa chedrasasangrahah’ ।
yeevo’sti chejjeevanam cha paadashchet paadachaaranam ॥ 21.36 ॥

hastau yadi kriyaasattaa srasht’aa chet sri’sht’isambhavah’ ।
rakshyam chedrakshako vishnurbhakshyam chedbhakshakah’ shivah’ ॥ 21.37 ॥

sarvam brahma na sandehah’ sarvam brahmaiva kevalam ।
poojyam chet poojanam chaasti bhaasyam chedbhaasakah’ shivah’ ॥ 21.38 ॥

sarvam mithyaa na sandehah’ sarvam chinmaatrameva hi ।
asti chet kaaranam satyam kaaryam chaiva bhavishyati ॥ 21.39 ॥

naasti chennaasti heeno’ham brahmaivaaham paraayanam ।
atyantaduh’khametaddhi atyantasukhamavyayam ॥ 21.40 ॥

atyantam janmamaatram cha atyantam ranasambhavam ।
atyantam malinam sarvamatyantam nirmalam param ॥ 21.41 ॥

atyantam kalpanam dusht’am atyantam nirmalam tvaham ।
atyantam sarvadaa doshamatyantam sarvadaa gunam ॥ 21.42 ॥

atyantam sarvadaa shubhramatyantam sarvadaa malam ।
atyantam sarvadaa chaahamatyantam sarvadaa idam ॥ 21.43 ॥

atyantam sarvadaa brahma atyantam sarvadaa jagat ।
etaavaduktamabhayamaham bhedam na kinchana ॥ 21.44 ॥

sadasadvaapi naastyeva sadasadvaapi vaakyakam ।
naasti naasti na sandeho brahmaivaaham na samshayah’ ॥ 21.45 ॥

kaaranam kaaryaroopam vaa sarvam naasti na samshayah’ ।
kartaa bhoktaa kriyaa vaapi na bhojyam bhogatri’ptataa ॥ 21.46 ॥

sarvam brahma na sandehah’ sarva shabdo na vaastavam ।
bhootam bhavishyam vaartam tu kaaryam vaa naasti sarvadaa ॥ 21.47 ॥

sadasadbhedyabhedam vaa na gunaa gunabhaaginah’ ।
nirmalam vaa malam vaapi naasti naasti na kinchana ॥ 21.48 ॥

bhaashyam vaa bhaashanam vaa’pi naasti naasti na kinchana ।
prabalam durbalam vaapi aham cha tvam cha vaa kvachit ॥ 21.49 ॥

graahyam cha graahakam vaapi upekshyam naatmanah’ kvachit ।
teertham vaa snaanaroopam vaa devo vaa deva poojanam ॥ 21.50 ॥

yanma vaa maranam heturnaasti naasti na kinchana ।
satyam vaa satyaroopam vaa naasti naasti na kinchana ॥ 21.51 ॥

maatarah’ pitaro vaapi deho vaa naasti kinchana ।
dri’groopam dri’shyaroopam vaa naasti naasteeha kinchana ॥ 21.52 ॥

maayaakaaryam cha maayaa vaa naasti naasteeha kinchana ।
nyaanam vaa jnyaanabhedo vaa naasti naasteeha kinchana ॥ 21.53 ॥

sarvaprapanchaheyatvam proktam prakaranam cha te ।
yah’ shri’noti sakri’dvaapi aatmaakaaram prapadyate ॥ 21.54 ॥

skandah’ –
maayaa saa trigunaa ganaadhipagurorenaankachood’aamaneh’
paadaambhojasamarchanena vilayam yaatyeva naastyanyathaa ।
vidyaa hri’dyatamaa suvidyudiva saa bhaatyeva hri’tpankaje
yasyaanalpatapobhirugrakaranaadri’k tasya muktih’ sthiraa ॥ 21.55 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvaprapanchaheyatvaprakaranavarnanam naama ekavimsho’dhyaayah’ ॥

22 ॥ dvaavimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye brahmamayam sarvam naasti sarvam jaganmri’shaa ।
aham brahma na me chintaa aham brahma na me jad’am ॥ 22.1 ॥

aham brahma na me doshah’ aham brahma na me phalam ।
aham brahma na me vaartaa aham brahma na me dvayam ॥ 22.2 ॥

aham brahma na me nityamaham brahma na me gatih’ ।
aham brahma na me maataa aham brahma na me pitaa ॥ 22.3 ॥

aham brahma na me so’yamaham vaishvaanaro na hi ।
aham brahma chidaakaashamaham brahma na samshayah’ ॥ 22.4 ॥

sarvaantaro’ham poornaatmaa sarvaantaramano’ntarah’ ।
ahameva shareeraantarahameva sthirah’ sadaa ॥ 22.5 ॥

evam vijnyaanavaan mukta evam jnyaanam sudurlabham ।
anekashatasaahastreshveka eva vivekavaan ॥ 22.6 ॥

tasya darshanamaatrena pitarastri’ptimaagataah’ ।
nyaanino darshanam punyam sarvateerthaavagaahanam ॥ 22.7 ॥

nyaaninah’ chaarchanenaiva jeevanmukto bhavennarah’ ।
nyaanino bhojane daane sadyo mukto bhavennarah’ ॥ 22.8 ॥

aham brahma na sandehah’ ahameva guruh’ parah’ ।
aham shaanto’smi shuddho’smi ahameva gunaantarah’ ॥ 22.9 ॥

gunaateeto janaateetah’ paraateeto manah’ parah’ ।
paratah’ parato’teeto buddhyaateeto rasaat parah’ ॥ 22.10 ॥

bhaavaateeto manaateeto vedaateeto vidah’ parah’ ।
shareeraadeshcha parato jaagratsvapnasushuptitah’ ॥ 22.11 ॥

avyaktaat parato’teeta ityevam jnyaananishchayah’ ।
kvachidetatparityajya sarvam santyajya mookavat ॥ 22.12 ॥

tooshneem brahma param brahma shaashvatabrahmavaan svayam ।
nyaanino mahimaa kinchidanumaatramapi sphut’am ॥ 22.13 ॥

harinaapi harenaapi brahmanaapi surairapi ।
na shakyate varnayitum kalpakot’ishatairapi ॥ 22.14 ॥

aham brahmeti vijnyaanam trishu lokeshu durlabham ।
vivekinam mahaatmaanam brahmamaatrenaavasthitam ॥ 22.15 ॥

drasht’um cha bhaashitum vaapi durlabham paadasevanam ।
kadaachit paadateerthena snaatashchet brahma eva sah’ ॥ 22.16 ॥

sarvam mithyaa na sandehah’ sarvam brahmaiva kevalam ।
etat prakaranam proktam sarvasiddhaantasangrahah’ ॥ 22.17 ॥

durlabham yah’ pat’hedbhaktyaa brahma sampadyate narah’ ।
vakshye brahmamayam sarvam naanyat sarvam jaganmri’shaa ॥ 22.18 ॥

brahmaiva jagadaakaaram brahmaiva paramam padam ।
ahameva param brahma ahamityapi varjitah’ ॥ 22.19 ॥

sarvavarjitachinmaatram sarvavarjitachetanah’ ।
sarvavarjitashaantaatmaa sarvamangalavigrahah’ ॥ 22.20 ॥

aham brahma param brahma asannedam na me na me ।
na me bhootam bhavishyachcha na me varnam na samshayah’ ॥ 22.21 ॥

brahmaivaaham na me tuchchham aham brahma param tapah’ ।
brahmaroopamidam sarvam brahmaroopamanaamayam ॥ 22.22 ॥

brahmaiva bhaati bhedena brahmaiva na parah’ parah’ ।
aatmaiva dvaitavadbhaati aatmaiva paramam padam ॥ 22.23 ॥

brahmaivam bhedarahitam bhedameva mahadbhayam ।
aatmaivaaham nirmalo’hamaatmaiva bhuvanatrayam ॥ 22.24 ॥

aatmaiva naanyat sarvatra sarvam brahmaiva naanyakah’ ।
ahameva sadaa bhaami brahmaivaasmi paro’smyaham ॥ 22.25 ॥

nirmalo’smi param brahma kaaryaakaaryavivarjitah’ ।
sadaa shuddhaikaroopo’smi sadaa chaitanyamaatrakah’ ॥ 22.26 ॥

nishchayo’smi param brahma satyo’smi sakalo’smyaham ।
aksharo’smi param brahma shivo’smi shikharo’smyaham ॥ 22.27 ॥

samaroopo’smi shaanto’smi tatparo’smi chidavyayah’ ।
sadaa brahma hi nityo’smi sadaa chinmaatralakshanah’ ॥ 22.28 ॥

sadaa’khand’aikaroopo’smi sadaamaanavivarjitah’ ।
sadaa shuddhaikaroopo’smi sadaa chaitanyamaatrakah’ ॥ 22.29 ॥

sadaa sanmaanaroopo’smi sadaa sattaaprakaashakah’ ।
sadaa siddhaantaroopo’smi sadaa paavanamangalah’ ॥ 22.30 ॥

evam nishchitavaan muktah’ evam nityaparo varah’ ।
evam bhaavanayaa yuktah’ param brahmaiva sarvadaa ॥ 22.31 ॥

evam brahmaatmavaan jnyaanee brahmaahamiti nishchayah’ ।
sa eva purusho loke brahmaahamiti nishchitah’ ॥ 22.32 ॥

sa eva purusho jnyaanee jeevanmuktah’ sa aatmavaan ।
brahmaivaaham mahaanaatmaa sachchidaanandavigrahah’ ॥ 22.33 ॥

naaham jeevo na me bhedo naaham chintaa na me manah’ ।
naaham maamsam na me’stheeni naahankaarakalevarah’ ॥ 22.34 ॥

na pramaataa na meyam vaa naaham sarvam paro’smyaham ।
sarvavijnyaanaroopo’smi naaham sarvam kadaachana ॥ 22.35 ॥

naaham mri’to janmanaanyo na chinmaatro’smi naasmyaham ।
na vaachyo’ham na mukto’ham na buddho’ham kadaachana ॥ 22.36 ॥

na shoonyo’ham na mood’ho’ham na sarvo’ham paro’smyaham ।
sarvadaa brahmamaatro’ham na raso’ham sadaashivah’ ॥ 22.37 ॥

na ghraano’ham na gandho’ham na chihno’yam na me priyah’ ।
naaham jeevo raso naaham varuno na cha golakah’ ॥ 22.38 ॥

brahmaivaaham na sandeho naamaroopam na kinchana ।
na shrotro’ham na shabdo’ham na disho’ham na saakshikah’ ॥ 22.39 ॥

naaham na tvam na cha svargo naaham vaayurna saakshikah’ ।
paayurnaaham visargo na na mri’tyurna cha saakshikah’ ॥ 22.40 ॥

guhyam naaham na chaanando na prajaapatidevataa ।
sarvam brahma na sandehah’ sarvam brahmaiva kevalam ॥ 22.41 ॥

naaham mano na sankalpo na chandro na cha saakshikah’ ।
naaham buddheendriyo brahmaa naaham nishchayaroopavaan ॥ 22.42 ॥

naahankaaramaham rudro naabhimaano na saakshikah’ ।
chittam naaham vaasudevo dhaaranaa naayameeshvarah’ ॥ 22.43 ॥

naaham vishvo na jaagradvaa sthooladeho na me kvachit ।
na praatibhaasiko jeevo na chaaham vyaavahaarikah’ ॥ 22.44 ॥

na paaramaarthiko devo naahamannamayo jad’ah’ ।
na praanamayakosho’ham na manomayakoshavaan ॥ 22.45 ॥

na vijnyaanamayah’ kosho naanandamayakoshavaan ।
brahmaivaaham na sandeho naamaroope na kinchana ॥ 22.46 ॥

etaavaduktvaa sakalam naamaroopadvayaatmakam ।
sarvam kshanena vismri’tya kaasht’halosht’aadivat tyajet ॥ 22.47 ॥

etatsarvamasannityam sadaa vandhyaakumaaravat ।
shashashri’ngavadevedam narashri’ngavadeva tat ॥ 22.48 ॥

aakaashapushpasadri’sham yathaa marumareechikaa ।
gandharvanagaram yadvadindrajaalavadeva hi ॥ 22.49 ॥

asatyameva satatam pancharoopakamishyate ।
shishyopadeshakaalo hi dvaitam na paramaarthatah’ ॥ 22.50 ॥

maataa mri’te rodanaaya dravyam datvaa”hvayejjanaan ।
teshaam rodanamaatram yat kevalam dravyapanchakam ॥ 22.51 ॥

tadadvaitam mayaa proktam sarvam vismri’tya kud’yavat ।
aham brahmeti nishchitya ahameveti bhaavaya ॥ 22.52 ॥

ahameva sukham cheti ahameva na chaaparah’ ।
aham chinmaatrameveti brahmaiveti vinishchinu ॥ 22.53 ॥

aham nirmalashuddheti aham jeevavilakshanah’ ।
aham brahmaiva sarvaatmaa ahamityavabhaasakah’ ॥ 22.54 ॥

ahameva hi chinmaatramahameva hi nirgunah’ ।
sarvaantaryaamyaham brahma chinmaatro’ham sadaashivah’ ॥ 22.55 ॥

nityamangalaroopaatmaa nityamokshamayah’ pumaan ।
evam nishchitya satatam svaatmaanam svayamaasthitah’ ॥ 22.56 ॥

brahmaivaaham na sandeho naamaroope na kinchana ।
etadroopaprakaranam sarvavedeshu durlabham ।
yah’ shri’noti sakri’dvaapi brahmaiva bhavati svayam ॥ 22.57 ॥

tam vedaadivachobhireed’itamahaayaagaishcha bhogairvratai-
rdaanaishchaanashanairyamaadiniyamaistam vidvishante dvijaah’ ।
tasyaanangariporateeva sumahaahri’dyam hi lingaarchanam
tenaivaashu vinaashya mohamakhilam jnyaanam dadaateeshvarah’ ॥ 22.58 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
naamaroopanishedhaprakaranam naama dvaavimsho’dhyaayah’ ॥

23 ॥ trayovimsho’dhyaayah’ ॥

ri’bhuh’ –
nidaagha shri’nu vakshyaami sarvalokeshu durlabham ।
idam brahma param brahma sachchidaananda eva hi ॥ 23.1 ॥

naanaavidhajanam lokam naanaa kaaranakaaryakam ।
brahmaivaanyadasat sarvam sachchidaananda eva hi ॥ 23.2 ॥

aham brahma sadaa brahma asmi brahmaahameva hi ।
kaalo brahma kshano brahma aham brahma na samshayah’ ॥ 23.3 ॥

vedo brahma param brahma satyam brahma paraat parah’ ।
hamso brahma harirbrahma shivo brahma chidavyayah’ ॥ 23.4 ॥

sarvopanishado brahma saamyam brahma samo’smyaham ।
ajo brahma raso brahma viyadbrahma paraatparah’ ॥ 23.5 ॥

trut’irbrahma mano brahma vyasht’irbrahma sadaamudah’ ।
idam brahma param brahma tattvam brahma sadaa japah’ ॥ 23.6 ॥

akaaro brahma evaahamukaaro’ham na samshayah’ ।
makaarabrahmamaatro’ham mantrabrahmamanuh’ param ॥ 23.7 ॥

shikaarabrahmamaatro’ham vaakaaram brahma kevalam ।
yakaaram brahma nityam cha panchaaksharamaham param ॥ 23.8 ॥

rechakam brahma sadbrahma poorakam brahma sarvatah’ ।
kumbhakam brahma sarvo’ham dhaaranam brahma sarvatah’ ॥ 23.9 ॥

brahmaiva naanyat tatsarvam sachchidaananda eva hi ।
evam cha nishchito muktah’ sadya eva na samshayah’ ॥ 23.10 ॥

kechideva mahaamood’haah’ dvaitamevam vadanti hi ।
na sambhaashyaah’ sadaanarhaa namaskaare na yogyataa ॥ 23.11 ॥

mood’haa mood’hataraastuchchhaastathaa mood’hatamaah’ pare ।
ete na santi me nityam ahamvijnyaanamaatratah’ ॥ 23.12 ॥

sarvam chinmaatraroopatvaadaanandatvaanna me bhayam ।
ahamityapi naastyeva paramityapi na kvachit ॥ 23.13 ॥

brahmaiva naanyat tatsarvam sachchidaananda eva hi ।
kaalaateetam sukhaateetam sarvaateetamateetakam ॥ 23.14 ॥

nityaateetamanityaanaamamitam brahma kevalam ।
brahmaiva naanyadyatsarvam sachchidaanandamaatrakam ॥ 23.15 ॥

dvaitasatyatvabuddhishcha dvaitabuddhyaa na tat smara ।
sarvam brahmaiva naanyo’sti sarvam brahmaiva kevalam ॥ 23.16 ॥

buddhyaateetam mano’teetam vedaateetamatah’ param ।
aatmaateetam janaateetam jeevaateetam cha nirgunam ॥ 23.17 ॥

kaasht’haateetam kalaateetam naat’yaateetam param sukham ।
brahmamaatrena sampashyan brahmamaatraparo bhava ॥ 23.18 ॥

brahmamaatraparo nityam chinmaatro’ham na samshayah’ ।
jyotiraanandamaatro’ham nijaanandaatmamaatrakah’ ॥ 23.19 ॥

shoonyaanandaatmamaatro’ham chinmaatro’hamiti smara ।
sattaamaatro’hamevaatra sadaa kaalagunaantarah’ ॥ 23.20 ॥

nityasanmaatraroopo’ham shuddhaanandaatmamaatrakam ।
prapanchaheenaroopo’ham sachchidaanandamaatrakah’ ॥ 23.21 ॥

nishchayaanandamaatro’ham kevalaanandamaatrakah’ ।
paramaanandamaatro’ham poornaanando’hameva hi ॥ 23.22 ॥

dvaitasyamaatrasiddho’ham saamraajyapadalakshanam ।
ityevam nishchayam kurvan sadaa trishu yathaasukham ॥ 23.23 ॥

dri’d’hanishchayaroopaatmaa dri’d’hanishchayasanmayah’ ।
dri’d’hanishchayashaantaatmaa dri’d’hanishchayamaanasah’ ॥ 23.24 ॥

dri’d’hanishchayapoornaatmaa dri’d’hanishchayanirmalah’ ।
dri’d’hanishchayajeevaatmaa dri’d’hanishchayamangalah’ ॥ 23.25 ॥

dri’d’hanishchayajeevaatmaa samshayam naashameshyati ।
dri’d’hanishchayamevaatra brahmajnyaanasya lakshanam ॥ 23.26 ॥

dri’d’hanishchayamevaatra vaakyajnyaanasya lakshanam ।
dri’d’hanishchayamevaatra kaaranam mokshasampadah’ ॥ 23.27 ॥

evameva sadaa kaaryam brahmaivaahamiti sthiram ।
brahmaivaaham na sandehah’ sachchidaananda eva hi ॥ 23.28 ॥

aatmaanandasvaroopo’ham naanyadasteeti bhaavaya ।
tatastadapi santyajya eka eva sthiro bhava ॥ 23.29 ॥

tatastadapi santyajya nirguno bhava sarvadaa ।
nirgunatvam cha santyajya vaachaateeto bhavet tatah’ ॥ 23.30 ॥

vaachaateetam cha santyajya chinmaatratvaparo bhava ।
aatmaateetam cha santyajya brahmamaatraparo bhava ॥ 23.31 ॥

chinmaatratvam cha santyajya sarvatooshneemparo bhava ।
sarvatooshneem cha santyajya mahaatooshneemparo bhava ॥ 23.32 ॥

mahaatooshneem cha santyajya chittatooshneem samaashraya ।
chittatooshneem cha santyajya jeevatooshneem samaahara ॥ 23.33 ॥

yeevatooshneem parityajya jeevashoonyaparo bhava ।
shoonyatyaagam parityajya yathaa tisht’ha tathaasi bho ॥ 23.34 ॥

tisht’hatvamapi santyajya avaangmaanasagocharah’ ।
tatah’ param na vaktavyam tatah’ pashyenna kinchana ॥ 23.35 ॥

no chet sarvaparityaago brahmaivaahamiteeraya ।
sadaa smaran sadaa chintyam sadaa bhaavaya nirgunam ॥ 23.36 ॥

sadaa tisht’hasva tattvajnya sadaa jnyaanee sadaa parah’ ।
sadaanandah’ sadaateetah’ sadaadoshavivarjitah’ ॥ 23.37 ॥

sadaa shaantah’ sadaa tri’ptah’ sadaa jyotih’ sadaa rasah’ ।
sadaa nityah’ sadaa shuddhah’ sadaa buddhah’ sadaa layah’ ॥ 23.38 ॥

sadaa brahma sadaa modah’ sadaanandah’ sadaa parah’ ।
sadaa svayam sadaa shoonyah’ sadaa maunee sadaa shivah’ ॥ 23.39 ॥

sadaa sarvam sadaa mitrah’ sadaa snaanam sadaa japah’ ।
sadaa sarvam cha vismri’tya sadaa maunam parityaja ॥ 23.40 ॥

dehaabhimaanam santyajya chittasattaam parityaja ।
aatmaivaaham svayam chaaham ityevam sarvadaa bhava ॥ 23.41 ॥

evam sthite tvam mukto’si na tu kaaryaa vichaaranaa ।
brahmaiva sarvam yatkinchit sachchidaananda eva hi ॥ 23.42 ॥

aham brahma idam brahma tvam brahmaasi nirantarah’ ।
prajnyaanam brahma evaasi tvam brahmaasi na samshayah’ ॥ 23.43 ॥

dri’d’hanishchayameva tvam kuru kalyaanamaatmanah’ ।
manaso bhooshanam brahma manaso bhooshanam parah’ ॥ 23.44 ॥

manaso bhooshanam kartaa brahmaivaahamavekshatah’ ।
brahmaiva sachchidaanadah’ sachchidaanandavigrahah’ ॥ 23.45 ॥

sachchidaanandamakhilam sachchidaananda eva hi ।
sachchidaanandajeevaatmaa sachchidaanandavigrahah’ ॥ 23.46 ॥

sachchidaanandamadvaitam sachchidaanandashankarah’ ।
sachchidaanandavijnyaanam sachchidaanandabhojanah’ ॥ 23.47 ॥

sachchidaanandapoornaatmaa sachchidaanandakaaranah’ ।
sachchidaanandaleelaatmaa sachchidaanandashevadhih’ ॥ 23.48 ॥

sachchidaanandasarvaangah’ sachchidaanandachandanah’ ।
sachchidaanandasiddhaantah’ sachchidaanandavedakah’ ॥ 23.49 ॥

sachchidaanandashaastraarthah’ sachchidaanandavaachakah’ ।
sachchidaanandahomashcha sachchidaanandaraajyakah’ ॥ 23.50 ॥

sachchidaanandapoornaatmaa sachchidaanandapoornakah’ ।
sachchidaanandasanmaatram mood’heshu pat’hitam cha yat ॥ 23.51 ॥

shuddham mood’heshu yaddattam subaddham maargachaarinaa ।
vishayaasaktachitteshu na sambhaashyam vivekinaa ॥ 23.52 ॥

sakri’chchhravanamaatrena brahmaiva bhavati svayam ।
ichchhaa chedyadi naareenaam mukham braahmana eva hi ॥ 23.53 ॥

sarvam chaitanyamaatratvaat streebhedam cha na vidyate ।
vedashaastrena yukto’pi jnyaanaabhaavaad dvijo’dvijah’ ॥ 23.54 ॥

brahmaiva tantunaa tena baddhaaste muktichintakaah’ ।
sarvamuktam bhagavataa rahasyam shankarena hi ॥ 23.55 ॥

somaapeed’apadaambujaarchanaphalairbhuktyai bhavaan maanasam
naanyadyogapathaa shrutishravanatah’ kim karmabhirbhooyate ।
yuktyaa shikshitamaanasaanubhavato’pyashmaapyasango vachaam
kim graahyam bhavateendriyaartharahitaanandaikasaandrah’ shivah’ ॥ 23.56 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
rahasyopadeshaprakaranam naama trayovimsho’dhyaayah’ ॥

24 ॥ chaturvimsho’dhyaayah’ ॥

ri’bhuh’ –
punah’ punah’ param vakshye aatmano’nyadasat svatah’ ।
asato vachanam naasti sato naasti sadaa sthite ॥ 24.1 ॥

brahmaabhyaasa parasyaaham vakshye nirnayamaatmanah’ ।
tasyaapi sakri’devaaham vakshye mangalapoorvakam ॥ 24.2 ॥

sarvam brahmaahamevaasmi chinmaatro naasti kinchana ।
ahameva param brahma ahameva chidaatmakam ॥ 24.3 ॥

aham mameti naastyeva aham jnyaaneeti naasti cha ।
shuddho’ham brahmaroopo’hamaanando’hamajo narah’ ॥ 24.4 ॥ var was najah’
devo’ham divyabhaano’ham turyo’ham bhavabhaavyaham ।
and’ajo’hamashesho’hamantaraadantaro’smyaham ॥ 24.5 ॥

amaro’hamajasro’hamatyantaparamo’smyaham ।
paraaparasvaroopo’ham nityaanityaraso’smyaham ॥ 24.6 ॥

gunaagunaviheeno’ham turyaaturyaraso’smyaham ।
shaantaashaantaviheeno’ham jnyaanaajnyaanaraso’smyaham ॥ 24.7 ॥

kaalaakaalaviheeno’hamaatmaanaatmavivarjitah’ ।
labdhaalabdhaadiheeno’ham sarvashoonyo’hamavyayah’ ॥ 24.8 ॥

ahamevaahamevaahamanantaranirantaram ।
shaashvato’hamalakshyo’hamaatmaa na paripoornatah’ ॥ 24.9 ॥

ityaadishabdamukto’ham ityaadyam cha na chaasmyaham ।
ityaadivaakyamukto’ham sarvavarjitadurjayah’ ॥ 24.10 ॥

nirantaro’ham bhooto’ham bhavyo’ham bhavavarjitah’ ।
lakshyalakshanaheeno’ham kaaryaheeno’hamaashugah’ ॥ 24.11 ॥

vyomaadiroopaheeno’ham vyomaroopo’hamachyutah’ ।
antaraantarabhaavo’hamantaraantaravarjitah’ ॥ 24.12 ॥

sarvasiddhaantaroopo’ham sarvadoshavivarjitah’ ।
na kadaachana mukto’ham na baddho’ham kadaachana ॥ 24.13 ॥

evameva sadaa kri’tvaa brahmaivaahamiti smara ।
etaavadeva maatram tu mukto bhavatu nishchayah’ ॥ 24.14 ॥

chinmaatro’ham shivo’ham vai shubhamaatramaham sadaa ।
sadaakaaro’ham mukto’ham sadaa vaachaamagocharah’ ॥ 24.15 ॥

sarvadaa paripoorno’ham vedopaadhivivarjitah’ ।
chittakaaryaviheeno’ham chittamasteeti me na hi ॥ 24.16 ॥

yat kinchidapi naastyeva naastyeva priyabhaashanam ।
aatmapriyamanaatmaa hi idam me vastuto na hi ॥ 24.17 ॥

idam duh’khamidam saukhyamidam bhaati aham na hi ।
sarvavarjitaroopo’ham sarvavarjitachetanah’ ॥ 24.18 ॥

anirvaachyamanirvaachyam param brahma raso’smyaham ।
aham brahma na sandeha ahameva paraat parah’ ॥ 24.19 ॥

aham chaitanyabhootaatmaa deho naasti kadaachana ।
lingadeham cha naastyeva kaaranam dehameva na ॥ 24.20 ॥

aham tyaktvaa param chaaham aham brahmasvaroopatah’ ।
kaamaadivarjito’teetah’ kaalabhedaparaatparah’ ॥ 24.21 ॥

brahmaivedam na samvedyam naaham bhaavam na vaa nahi ।
sarvasamshayasamshaanto brahmaivaahamiti sthitih’ ॥ 24.22 ॥

nishchayam cha na me kinchit chintaabhaavaat sadaa’ksharah’ ।
chidaham chidaham brahma chidaham chidaham sadaa ॥ 24.23 ॥

evam bhaavanayaa yuktastyaktashankah’ sukheebhava ।
sarvasangam parityajya aatmaikyaivam bhavaanvaham ॥ 24.24 ॥

sangam naama pravakshye’ham brahmaahamiti nishchayah’ ।
satyo’ham paramaatmaa’ham svayameva svayam svayam ॥ 24.25 ॥

naaham deho na cha praano na dvandvo na cha nirmalah’ ।
esha eva hi satsangah’ esha eva hi nirmalah’ ॥ 24.26 ॥

mahatsange mahadbrahmabhaavanam paramam padam ।
aham shaantaprabhaavo’ham aham brahma na samshayah’ ॥ 24.27 ॥

aham tyaktasvaroopo’ham aham chintaadivarjitah’ ।
esha eva hi satsangah’ esha nityam bhavaanaham ॥ 24.28 ॥

sarvasankalpaheeno’ham sarvavri’ttivivarjitah’ ।
amri’to’hamajo nityam mri’tibheetirateetikah’ ॥ 24.29 ॥

sarvakalyaanaroopo’ham sarvadaa priyaroopavaan ।
samalaango malaateetah’ sarvadaaham sadaanugah’ ॥ 24.30 ॥

aparichchhinnasanmaatram satyajnyaanasvaroopavaan ।
naadaantaro’ham naado’ham naamaroopavivarjitah’ ॥ 24.31 ॥

atyantaabhinnaheeno’hamaadimadhyaantavarjitah’ ।
evam nityam dri’d’haabhyaasa evam svaanubhavena cha ॥ 24.32 ॥

evameva hi nityaatmabhaavanena sukhee bhava ।
evamaatmaa sukham praaptah’ punarjanma na sambhavet ॥ 24.33 ॥

sadyo mukto bhavedbrahmaakaarena paritisht’hati ।
aatmaakaaramidam vishvamaatmaakaaramaham mahat ॥ 24.34 ॥

aatmaiva naanyadbhootam vaa aatmaiva mana eva hi ।
aatmaiva chittavadbhaati aatmaiva smri’tivat kvachit ॥ 24.35 ॥

aatmaiva vri’ttivadbhaati aatmaiva krodhavat sadaa ।var was vri’ttimadbhaati
aatmaiva shravanam tadvadaatmaiva mananam cha tat ॥ 24.36 ॥

aatmaivopakramam nityamupasamhaaramaatmavat ।
aatmaivaabhyaam samam nityamaatmaivaapoorvataaphalam ॥ 24.37 ॥

arthavaadavadaatmaa hi paramaatmopapatti hi ।
ichchhaa praarabhyavadbrahma ichchhaamaarabhyavat parah’ ॥ 24.38 ॥ var was praarabdhavad
parechchhaarabdhavadbrahmaa ichchhaashaktishchideva hi ।
anichchhaashaktiraatmaiva parechchhaashaktiravyayah’ ॥ 24.39 ॥

paramaatmaivaadhikaaro vishayam paramaatmanah’ ।
sambandham paramaatmaiva prayojanam paraatmakam ॥ 24.40 ॥

brahmaiva paramam sangam karmajam brahma sangamam ।
brahmaiva bhraantijam bhaati dvandvam brahmaiva naanyatah’ ॥ 24.41 ॥

sarvam brahmeti nishchitya sadya eva vimokshadam ।
savikalpasamaadhistham nirvikalpasamaadhi hi ॥ 24.42 ॥

shabdaanuviddham brahmaiva brahma dri’shyaanuviddhakam ।
brahmaivaadisamaadhishcha tanmadhyamasamaadhikam ॥ 24.43 ॥

brahmaiva nishchayam shoonyam taduktamasamaadhikam ।
dehaabhimaanarahitam tadvairaagyasamaadhikam ॥ 24.44 ॥

etadbhaavanayaa shaantam jeevanmuktasamaadhikah’ ।
atyantam sarvashaantatvam deho muktasamaadhikam ॥ 24.45 ॥

etadabhyaasinaam proktam sarvam chaitatsamanvitam ।
sarvam vismri’tya vismri’tya tyaktvaa tyaktvaa punah’ punah’ ॥ 24.46 ॥

sarvavri’ttim cha shoonyena sthaasyaameeti vimuchya hi ।
na sthaasyaameeti vismri’tya bhaasyaameeti cha vismara ॥ 24.47 ॥

chaitanyo’hamiti tyaktvaa sanmaatro’hamiti tyaja ।
tyajanam cha parityajya bhaavanam cha parityaja ॥ 24.48 ॥

sarvam tyaktvaa manah’ kshipram smaranam cha parityaja ।
smaranam kinchidevaatra mahaasamsaarasaagaram ॥ 24.49 ॥

smaranam kinchidevaatra mahaaduh’kham bhavet tadaa ।
mahaadosham bhavam bandham chittajanma shatam manah’ ॥ 24.50 ॥

praarabdham hri’dayagranthi brahmahatyaadi paatakam ।
smaranam chaivameveha bandhamokshasya kaaranam ॥ 24.51 ॥

aham brahmaprakaranam sarvaduh’khavinaashakam ।
sarvaprapanchashamanam sadyo mokshapradam sadaa ।
etachchhravanamaatrena brahmaiva bhavati svayam ॥ 24.52 ॥

bhaktyaa padmadalaakshapoojitapadadhyaanaanuvri’ttyaa manah’
svaantaanantapathaprachaaravidhuram muktyai bhavenmaanasam ।
sankalpojjhitametadalpasumahaasheelo dayaambhonidhau
kashchit syaachchhivabhaktadhuryasumahaashaantah’ shivaprematah’ ॥ 24.53 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
aham brahmaprakarananiroopanam naama chaturvimsho’dhyaayah’ ॥

25 ॥ panchavimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye prasiddhamaatmaanam sarvalokaprakaashakam ।
sarvaakaaram sadaa siddham sarvatra nibid’am mahat ॥ 25.1 ॥

tadbrahmaaham na sandeha iti nishchitya tisht’ha bhoh’ ।
chidevaaham chidevaaham chitram chedahameva hi ॥ 25.2 ॥

vaachaavadhishcha devo’ham chideva manasah’ parah’ ।
chidevaaham param brahma chideva sakalam padam ॥ 25.3 ॥

sthooladeham chidevedam sookshmadeham chideva hi ।
chideva karanam so’ham kaayameva chideva hi ॥ 25.4 ॥

akhand’aakaaravri’ttishcha uttamaadhamamadhyamaah’ ।
dehaheenashchidevaaham sookshmadehashchideva hi ॥ 25.5 ॥

chideva kaaranam so’ham buddhiheenashchideva hi ।
bhaavaheenashchidevaaham doshaheenashchideva hi ॥ 25.6 ॥

astitvam brahma naastyeva naasti brahmeti naasti hi ।
asti naasteeti naastyeva ahameva chideva hi ॥ 25.7 ॥

sarvam naastyeva naastyeva saakaaram naasti naasti hi ।
yatkinchidapi naastyeva ahameva chideva hi ॥ 25.8 ॥

anvayavyatirekam cha aadimadhyaantadooshanam ।
sarvam chinmaatraroopatvaadahameva chideva hi ॥ 25.9 ॥

sarvaaparam cha sadasat kaaryakaaranakartri’kam ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.10 ॥

ashuddham shuddhamadvaitam dvaitamekamanekakam ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.11 ॥

asatyasatyamadvandvam dvandvam cha paratah’ param ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.12 ॥

bhootam bhavishyam vartam cha mohaamohau samaasamau ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.13 ॥

kshanam lavam trut’irbrahma tvampadam tatpadam tathaa ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.14 ॥

tvampadam tatpadam vaapi aikyam cha hyahameva hi ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.15 ॥

aanandam paramaanandam sarvaanandam nijam mahat ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.16 ॥

aham brahma idam brahma kam brahma hyaksharam param ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.17 ॥

vishnureva param brahma shivo brahmaahameva hi ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.18 ॥

shrotram brahma param brahma shabdam brahma padam shubham ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.19 ॥

sparsho brahma padam tvakcha tvakcha brahma parasparam ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.20 ॥

param roopam chakshubhih’ eva tatraiva yojyataam ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.21 ॥

brahmaiva sarvam satatam sachchidaanandamaatrakam ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.22 ॥

chinmayaanandamaatro’ham idam vishvamidam sadaa ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.23 ॥

brahmaiva sarvam yatkinchit tadbrahmaaham na samshayah’ ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.24 ॥

vaachaa yat prochyate naama manasaa manute tu yat ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.25 ॥

kaarane kalpite yadyat tooshneem vaa stheeyate sadaa ।
shareerena tu yad bhunkte indriyairyattu bhaavyate ।
sarvam naastyeva naastyeva ahameva hi kevalam ॥ 25.26 ॥

vede yat karma vedoktam shaastram shaastroktanirnayam ।
guroopadeshasiddhaantam shuddhaashuddhavibhaasakam ॥ 25.27 ॥

kaamaadikalanam brahma devaadi kalanam pri’thak ।
yeevayukteti kalanam videho muktikalpanam ॥ 25.28 ॥

brahma ityapi sankalpam brahmavidvarakalpanam ।
vareeyaaniti sankalpam varisht’ha iti kalpanam ॥ 25.29 ॥

brahmaahamiti sankalpam chidaham cheti kalpanam ।
mahaavidyeti sankalpam mahaamaayeti kalpanam ॥ 25.30 ॥

mahaashoonyeti sankalpam mahaachinteti kalpanam ।
mahaaloketi sankalpam mahaasatyeti kalpanam ॥ 25.31 ॥

mahaaroopeti sankalpam mahaaroopam cha kalpanam ।
sarvasankalpakam chittam sarvasankalpakam manah’ ॥ 25.32 ॥

sarvam naastyeva naastyeva sarvam brahmaiva kevalam ।
sarvam dvaitam manoroopam sarvam duh’kham manomayam ॥ 25.33 ॥

chidevaaham na sandehah’ chidevedam jagattrayam ।
yatkinchidbhaashanam vaapi yatkinchinmanaso japam ।
yatkinchinmaanasam karma sarvam brahmaiva kevalam ॥ 25.34 ॥

sarvam naasteeti sanmantram jeevabrahmasvaroopakam ।
brahmaiva sarvamityevam mantranchaivottamottamam ॥ 25.35 ॥

anuktamantram sanmantram vri’ttishoonyam param mahat ।
sarvam brahmeti sankalpam tadeva paramam padam ॥ 25.36 ॥

sarvam brahmeti sankalpam mahaadeveti keertanam ।
sarvam brahmeti sankalpam shivapoojaasamam mahat ॥ 25.37 ॥

sarvam brahmetyanubhavah’ sarvaakaaro na samshayah’ ।
sarvam brahmeti sankalpam sarvatyaagamiteeritam ॥ 25.38 ॥

sarvam brahmeti sankalpam bhaavaabhaavavinaashanam ।
sarvam brahmeti sankalpam mahaadeveti nishchayah’ ॥ 25.39 ॥

sarvam brahmeti sankalpam kaalasattaavinirmuktah’ ।
sarvam brahmeti sankalpah’ dehasattaa vimuktikah’ ॥ 25.40 ॥

sarvam brahmeti sankalpah’ sachchidaanandaroopakah’ ।
sarvo’ham brahmamaatraiva sarvam brahmaiva kevalam ॥ 25.41 ॥

idamityeva yatkinchit tadbrahmaiva na samshayah’ ।
bhraantishcha narakam duh’kham svargabhraantiriteeritaa ॥ 25.42 ॥

brahmaa vishnuriti bhraantirbhraantishcha shivaroopakam ।
viraat’ svaraat’ tathaa samraat’ sootraatmaa bhraantireva cha ॥ 25.43 ॥

devaashcha devakaaryaani sooryaachandramasorgatih’ ।
munayo manavah’ siddhaa bhraantireva na samshayah’ ॥ 25.44 ॥

sarvadevaasuraa bhraantisteshaam yuddhaadi janma cha ।
vishnorjanmaavataaraani charitam shaantireva hi ॥ 25.45 ॥

brahmanah’ sri’sht’ikri’tyaani rudrasya charitaani cha ।
sarvabhraantisamaayuktam bhraantyaa lokaashchaturdasha ॥ 25.46 ॥

varnaashramavibhaagashcha bhraantireva na samshayah’ ।
brahmavishnveesharudraanaamupaasaa bhraantireva cha ॥ 25.47 ॥

tatraapi yantramantraabhyaam bhraantireva na samshayah’ ।
vaachaamagocharam brahma sarvam brahmamayam cha hi ॥ 25.48 ॥

sarvam naastyeva naastyeva ahameva chideva hi ।
evam vada tvam tisht’ha tvam sadyo mukto bhavishyasi ॥ 25.49 ॥

etaavaduktam yatkinchit tannaastyeva na samshayah’ ।
evam yadaantaram kshipram brahmaiva dri’d’hanishchayam ॥ 25.50 ॥

dri’d’hanishchayamevaatra prathamam kaaranam bhavet ।
nishchayah’ khalvayam pashchaat svayameva bhavishyati ॥ 25.51 ॥

aartam yachchhivapaadato’nyaditaram tajjaadishabdaatmakam
chetovri’ttiparam paraapramuditam shad’bhaavasiddham jagat ।
bhootaakshaadimanovachobhiranaghe saandre maheshe ghane
sindhau saindhavakhand’avajjagadidam leeyeta vri’ttyujjhitam ॥ 25.52 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmanassarvaroopatvaniroopanaprakaranam naama panchavimsho’dhyaayah’ ॥

26 ॥ shad’vimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye sachchitparaanandam svabhaavam sarvadaa sukham ।
sarvavedapuraanaanaam saaraat saarataram svayam ॥ 26.1 ॥

na bhedam cha dvayam dvandvam na bhedam bhedavarjitam ।
idameva param brahma jnyaanaashrayamanaamayam ॥ 26.2 ॥

na kvachinnaata evaaham naaksharam na paraatparam ।
idameva param brahma jnyaanaashrayamanaamayam ॥ 26.3 ॥

na bahirnaantaram naaham na sankalpo na vigrahah’ ।
idameva param brahma jnyaanaashrayamanaamayam ॥ 26.4 ॥

na satyam cha parityajya na vaartaa naarthadooshanam ।
idameva param brahma jnyaanaashrayamanaamayam ॥ 26.5 ॥

na guno gunivaakyam vaa na manovri’ttinishchayah’ ।
na japam na parichchhinnam na vyaapakamasat phalam ॥ 26.6 ॥

na gururna cha shishyo vaa na sthiram na shubhaashubham ।
naikaroopam naanyaroopam na moksho na cha bandhakam ॥ 26.7 ॥

aham padaarthastatpadam vaa nendriyam vishayaadikam ।
na samshayam na tuchchham vaa na nishchayam na vaa kri’tam ॥ 26.8 ॥

na shaantiroopamadvaitam na chordhvam na cha neechakam ।
na lakshanam na duh’khaangam na sukham na cha chanchalam ॥ 26.9 ॥

na shareeram na lingam vaa na kaaranamakaaranam ।
na duh’kham naantikam naaham na good’ham na param padam ॥ 26.10 ॥

na sanchitam cha naagaami na satyam cha tvamaahakam ।
naajnyaanam na cha vijnyaanam na mood’ho na cha vijnyavaan ॥ 26.11 ॥

na neecham narakam naantam na muktirna cha paavanam ।
na tri’shnaa na cha vidyaatvam naaham tattvam na devataa ॥ 26.12 ॥

na shubhaashubhasanketo na mri’tyurna cha jeevanam ।
na tri’ptirna cha bhojyam vaa na khand’aikaraso’dvayam ॥ 26.13 ॥

na sankalpam na prapancham na jaagaranaraajakam ।
na kinchitsamataadosho na turyagananaa bhramah’ ॥ 26.14 ॥

na sarvam samalam nesht’am na neetirna cha poojanam ।
na prapancham na bahunaa naanyabhaashanasangamah’ ॥ 26.15 ॥

na satsangamasatsangah’ na brahma na vichaaranam ।
naabhyaasam na cha vaktaa cha na snaanam na cha teerthakam ॥ 26.16 ॥

na punyam na cha vaa paapam na kriyaa doshakaaranam ।
na chaadhyaatmam naadhibhootam na daivatamasambhavam ॥ 26.17 ॥

na janmamarane kvaapi jaagratsvapnasushuptikam ।
na bhoolokam na paataalam na jayaapajayaajayau ॥ 26.18 ॥

na heenam na cha vaa bheetirna ratirna mri’tistvaraa ।
achintyam naaparaadhyaatmaa nigamaagamavibhramah’ ॥ 26.19 ॥

na saattvikam raajasam cha na taamasagunaadhikam ।
na shaivam na cha vedaantam na svaadyam tanna maanasam ॥ 26.20 ॥

na bandho na cha moksho vaa na vaakyam aikyalakshanam ।
na streeroopam na pumbhaavah’ na shand’o na sthirah’ padam ॥ 26.21 ॥

na bhooshanam na dooshanam na stotram na stutirna hi ।
na laukikam vaidikam na shaastram na cha shaasanam ॥ 26.22 ॥

na paanam na kri’sham nedam na modam na madaamadam ।
na bhaavanamabhaavo vaa na kulam naamaroopakam ॥ 26.23 ॥

notkri’sht’am cha nikri’sht’am cha na shreyo’shreya eva hi ।
nirmalatvam malotsargo na jeevo na manodamah’ ॥ 26.24 ॥

na shaantikalanaa naagam na shaantirna shamo damah’ ।
na kreed’aa na cha bhaavaangam na vikaaram na doshakam ॥ 26.25 ॥

na yatkinchinna yatraaham na maayaakhyaa na maayikaa ।
yatkinchinna cha dharmaadi na dharmaparipeed’anam ॥ 26.26 ॥

na yauvanam na baalyam vaa na jaraamaranaadikam ।
na bandhurna cha vaa’bandhurna mitram na cha sodarah’ ॥ 26.27 ॥

naapi sarvam na chaakinchinna virincho na keshavah’ ।
na shivo naasht’adikpaalo na vishvo na cha taijasah’ ॥ 26.28 ॥

na praajnyo hi na turyo vaa na brahmakshatravid’varah’ ।
idameva param brahma jnyaanaamri’tamanaamayam ॥ 26.29 ॥

na punarbhaavi pashchaadvaa na punarbhavasambhavah’ ।
na kaalakalanaa naaham na sambhaashanakaaranam ॥ 26.30 ॥

na chordhvamantah’karanam na cha chinmaatrabhaashanam ।
na brahmaahamiti dvaitam na chinmaatramiti dvayam ॥ 26.31 ॥

naannakosham na cha praanamanomayamakoshakam ।
na vijnyaanamayah’ koshah’ na chaanandamayah’ pri’thak ॥ 26.32 ॥

na bodharoopam bodhyam vaa bodhakam naatra yadbhramah’ ।
na baadhyam baadhakam mithyaa triput’eejnyaananirnayah’ ॥ 26.33 ॥

na pramaataa pramaanam vaa na prameyam phalodayam ।
idameva param brahma jnyaanaamri’tamanomayam ॥ 26.34 ॥

na guhyam na prakaasham vaa na mahatvam na chaanutaa ।
na prapancho vidyamaanam na prapanchah’ kadaachana ॥ 26.35 ॥

naantah’karanasamsaaro na mano jagataam bhramah’ ।
na chittaroopasamsaaro buddhipoorvam prapanchakam ॥ 26.36 ॥

na jeevaroopasamsaaro vaasanaaroopasamsri’tih’ ।
na lingabhedasamsaaro naajnyaanamayasamsmri’tih’ ॥ 26.37 ॥ var was samsri’tih’
na vedaroopasamsaaro na shaastraagamasamsri’tih’ ।
naanyadasteeti samsaaramanyadasteeti bhedakam ॥ 26.38 ॥

na bhedaabhedakalanam na doshaadoshakalpanam ।
na shaantaashaantasamsaaram na gunaagunasamsri’tih’ ॥ 26.39 ॥

na streelingam na pumlingam na napumsakasamsri’tih’ ।
na sthaavaram na jangamam cha na duh’kham na sukham kvachit ॥ 26.40 ॥

na shisht’aashisht’aroopam vaa na yogyaayogyanishchayah’ ।
na dvaitavri’ttiroopam vaa saakshivri’ttitvalakshanam ॥ 26.41 ॥

akhand’aakaaravri’ttitvamakhand’aikarasam sukham ।
deho’hamiti yaa vri’ttirbrahmaahamiti shabdakam ॥ 26.42 ॥

akhand’anishchayaa vri’ttirnaakhand’aikarasam mahat ।
na sarvavri’ttibhavanam sarvavri’ttivinaashakam ॥ 26.43 ॥

sarvavri’ttyanusandhaanam sarvavri’ttivimochanam ।
sarvavri’ttivinaashaantam sarvavri’ttivishoonyakam ॥ 26.44 ॥

na sarvavri’ttisaahasram kshanakshanavinaashanam ।
na sarvavri’ttisaakshitvam na cha brahmaatmabhaavanam ॥ 26.45 ॥

na jaganna mano naanto na kaaryakalanam kvachit ।
na dooshanam bhooshanam vaa na nirankushalakshanam ॥ 26.46 ॥

na cha dharmaatmano lingam gunashaalitvalakshanam ।
na samaadhikalingam vaa na praarabdham prabandhakam ॥ 26.47 ॥

brahmavittam aatmasatyo na parah’ svapnalakshanam ।
na cha varyaparo rodho varisht’ho naarthatatparah’ ॥ 26.48 ॥

aatmajnyaanaviheeno yo mahaapaatakireva sah’ ।
etaavad jnyaanaheeno yo mahaarogee sa eva hi ॥ 26.49 ॥

aham brahma na sandeha akhand’aikarasaatmakah’ ।
brahmaiva sarvameveti nishchayaanubhavaatmakah’ ॥ 26.50 ॥

sadyo mukto na sandehah’ sadyah’ prajnyaanavigrahah’ ।
sa eva jnyaanavaan loke sa eva parameshvarah’ ॥ 26.51 ॥

idameva param brahma jnyaanaamri’tamanomayam ।
etatprakaranam yastu shri’nute brahma eva sah’ ॥ 26.52 ॥

ekatvam na bahutvamapyanumahat kaaryam na vai kaaranam
vishvam vishvapatitvamapyarasakam no gandharoopam sadaa ।
baddham muktamanuttamottamamahaanandaikamodam sadaa
bhoomaanandasadaashivam janijaraarogaadyasangam mahah’ ॥ 26.53 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nyaanaamri’tamanomayaprakaranavarnanam naama shad’vimsho’dhyaayah’ ॥

27 ॥ saptavimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye prakaranam satyam brahmaanandamanomayam ।
kaaryakaarananirmuktam nityaanandamayam tvidam ॥ 27.1 ॥

akshayaananda evaahamaatmaanandaprakaashakam ।
nyaanaanandasvaroopo’ham lakshyaanandamayam sadaa ॥ 27.2 ॥

vishayaanandashoonyo’ham mithyaanandaprakaashakah’ ।
vri’ttishoonyasukhaatmaaham vri’ttishoonyasukhaatparam ॥ 27.3 ॥

yad’aanandaprakaashaatmaa aatmaanandaraso’smyaham ।
aatmaanandaviheeno’ham naastyaanandaatmavigrahah’ ॥ 27.4 ॥

kaaryaanandaviheeno’ham kaaryaanandakalaatmakah’ ।
gunaanandaviheeno’ham guhyaanandasvaroopavaan ॥ 27.5 ॥

guptaanandasvaroopo’ham kri’tyaanandamahaanaham ।
nyeyaanandaviheeno’ham gopyaanandavivarjitah’ ॥ 27.6 ॥

sadaanandasvaroopo’ham mudaanandanijaatmakah’ ।
lokaanando mahaanando lokaateetamahaanayam ॥ 27.7 ॥

bhedaanandashchidaanandah’ sukhaanando’hamadvayah’ ।
kriyaanando’kshayaanando vri’ttyaanandavivarjitah’ ॥ 27.8 ॥

sarvaanando’kshayaanandashchidaanando’hamavyayah’ ।
satyaanandah’ paraanandah’ sadyonandah’ paraatparah’ ॥ 27.9 ॥

vaakyaanandamahaanandah’ shivaanando’hamadvayah’ ।
shivaanandottaraananda aadyaanandavivarjitah’ ॥ 27.10 ॥

amalaatmaa paraanandashchidaanando’hamadvayah’ ।
vri’ttyaanandaparaanando vidyaateeto hi nirmalah’ ॥ 27.11 ॥

kaaranaateeta aanandashchidaanando’hamadvayah’ ।
sarvaanandah’ paraanando brahmaanandaatmabhaavanah’ ॥ 27.12 ॥

yeevaanando layaanandashchidaanandasvaroopavaan ।
shuddhaanandasvaroopaatmaa buddhyaanando manomayah’ ॥ 27.13 ॥

shabdaanando mahaanandashchidaanando’hamadvayah’ ।
aanandaanandashoonyaatmaa bhedaanandavishoonyakah’ ॥ 27.14 ॥

dvaitaanandaprabhaavaatmaa chidaanando’hamadvayah’ ।
evamaadimahaananda ahameveti bhaavaya ॥ 27.15 ॥

shaantaanando’hameveti chidaanandaprabhaasvarah’ ।
ekaanandaparaananda eka eva chidavyayah’ ॥ 27.16 ॥

eka eva mahaanaatmaa ekasankhyaavivarjitah’ ।
ekatattvamahaanandastattvabhedavivarjitah’ ॥ 27.17 ॥

vijitaanandaheeno’ham nirjitaanandaheenakah’ ।
heenaanandaprashaanto’ham shaanto’hamiti shaantakah’ ॥ 27.18 ॥

mamataanandashaanto’hamahamaadiprakaashakam ।
sarvadaa dehashaanto’ham shaanto’hamiti varjitah’ ॥ 27.19 ॥

brahmaivaaham na samsaaree ityevamiti shaantakah’ ।
antaraadantaro’ham vai antaraadantaraantarah’ ॥ 27.20 ॥

eka eva mahaananda eka evaahamaksharah’ ।
eka evaaksharam brahma eka evaaksharo’ksharah’ ॥ 27.21 ॥

eka eva mahaanaatmaa eka eva manoharah’ ।
eka evaadvayo’ham vai eka eva na chaaparah’ ॥ 27.22 ॥

eka eva na bhooraadi eka eva na buddhayah’ ।
eka eva prashaanto’ham eka eva sukhaatmakah’ ॥ 27.23 ॥

eka eva na kaamaatmaa eka eva na kopakam ।
eka eva na lobhaatmaa eka eva na mohakah’ ॥ 27.24 ॥

eka eva mado naaham eka eva na me rasah’ ।
eka eva na chittaatmaa eka eva na chaanyakah’ ॥ 27.25 ॥

eka eva na sattaatmaa eka eva jaraamarah’ ।
eka eva hi poornaatmaa eka eva hi nishchalah’ ॥ 27.26 ॥

eka eva mahaananda eka evaahamekavaan ।
deho’hamiti heeno’ham shaanto’hamiti shaashvatah’ ॥ 27.27 ॥

shivo’hamiti shaanto’ham aatmaivaahamiti kramah’ ।
yeevo’hamiti shaanto’ham nityashuddhahri’dantarah’ ॥ 27.28 ॥

evam bhaavaya nih’shankam sadyo muktastvamadvaye ।
evamaadi sushabdam vaa nityam pat’hatu nishchalah’ ॥ 27.29 ॥

kaalasvabhaavo niyataishcha bhootaih’
yagadvijaayeta iti shruteeritam ।
tadvai mri’shaa syaajjagato jad’atvatah’
ichchhaabhavam chaitadathesvarasya ॥ 27.30 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
aanandaroopatvaniroopanaprakaranam naama saptavimsho’dhyaayah’ ॥

28 ॥ asht’aavimsho’dhyaayah’ ॥

ri’bhuh’ –
brahmaivaaham chidevaaham nirmalo’ham nirantarah’ ।
shuddhasvaroopa evaaham nityaroopah’ paro’smyaham ॥ 28.1 ॥

nityanirmalaroopo’ham nityachaitanyavigrahah’ ।
aadyantaroopaheeno’hamaadyantadvaitaheenakah’ ॥ 28.2 ॥

ajasrasukharoopo’ham ajasraanandaroopavaan ।
ahamevaadinirmuktah’ aham kaaranavarjitah’ ॥ 28.3 ॥

ahameva param brahma ahamevaahameva hi ।
ityevam bhaavayannityam sukhamaatmani nirmalah’ ॥ 28.4 ॥

sukham tisht’ha sukham tisht’ha suchiram sukhamaavaha ।
sarvavedamananyastvam sarvadaa naasti kalpanam ॥ 28.5 ॥

sarvadaa naasti chittaakhyam sarvadaa naasti samsri’tih’ ।
sarvadaa naasti naastyeva sarvadaa jagadeva na ॥ 28.6 ॥

yagatprasango naastyeva dehavaartaa kutastatah’ ।
brahmaiva sarvachinmaatramahameva hi kevalam ॥ 28.7 ॥

chittamityapi naastyeva chittamasti hi naasti hi ।
astitvabhaavanaa nisht’haa jagadastitvavaangmri’shaa ॥ 28.8 ॥

astitvavaktaa vaartaa hi jagadasteeti bhaavanaa ।
svaatmano’nyajjagadrakshaa deho’hamiti nishchitah’ ॥ 28.9 ॥

mahaachand’aala evaasau mahaavipro’pi nishchayah’ ।
tasmaaditi jaganneti chittam vaa buddhireva cha ॥ 28.10 ॥

naasti naasteeti sahasaa nishchayam kuru nirmalah’ ।
dri’shyam naastyeva naastyeva naasti naasteeti bhaavaya ॥ 28.11 ॥

ahameva param brahma ahameva hi nishkalah’ ।
ahameva na sandehah’ ahameva sukhaat sukham ॥ 28.12 ॥

ahameva hi divyaatmaa ahameva hi kevalah’ ।
vaachaamagocharo’ham vai ahameva na chaaparah’ ॥ 28.13 ॥

ahameva hi sarvaatmaa ahameva sadaa priyah’ ।
ahameva hi bhaavaatmaa aham vri’ttivivarjitah’ ॥ 28.14 ॥

ahamevaaparichchhinna ahameva nirantarah’ ।
ahameva hi nishchinta ahameva hi sadguruh’ ॥ 28.15 ॥

ahameva sadaa saakshee ahamevaahameva hi ।
naaham gupto na vaa’gupto na prakaashaatmakah’ sadaa ॥ 28.16 ॥

naaham jad’o na chinmaatrah’ kvachit kinchit tadasti hi ।
naaham praano jad’atvam tadatyantam sarvadaa bhramah’ ॥ 28.17 ॥

ahamatyantamaananda ahamatyantanirmalah’ ।
ahamatyantavedaatmaa ahamatyantashaankarah’ ॥ 28.18 ॥

ahamityapi me kinchidahamityapi na smri’tih’ ।
sarvaheeno’hamevaagre sarvaheenah’ sukhaachchhubhaat ॥ 28.19 ॥

paraat parataram brahma paraat paratarah’ pumaan ।
paraat parataro’ham vai sarvasyaat paratah’ parah’ ॥ 28.20 ॥

sarvadehaviheeno’ham sarvakarmavivarjitah’ ।
sarvamantrah’ prashaantaatmaa sarvaantah’karanaat parah’ ॥ 28.21 ॥

sarvastotraviheeno’ham sarvadevaprakaashakah’ ।
sarvasnaanaviheenaatmaa ekamagno’hamadvayah’ ॥ 28.22 ॥

aatmateerthe hyaatmajale aatmaanandamanohare ।
aatmaivaahamiti jnyaatvaa aatmaaraamovasaamyaham ॥ 28.23 ॥

aatmaiva bhojanam hyaatmaa tri’ptiraatmasukhaatmakah’ ।
aatmaiva hyaatmano hyaatmaa aatmaiva paramo hyaham ॥ 28.24 ॥

ahamaatmaa’hamaatmaahamahamaatmaa na laukikah’ ।
sarvaatmaaham sadaatmaaham nityaatmaaham gunaantarah’ ॥ 28.25 ॥

evam nityam bhaavayitvaa sadaa bhaavaya siddhaye ।
siddham tisht’hati chinmaatro nishchayam maatrameva saa ।
nishchayam cha layam yaati svayameva sukhee bhava ॥ 28.26 ॥

shaakhaadibhishcha shrutayo hyanantaa-
stvaamekameva bhagavan bahudhaa vadanti ।
vishnvindradhaatri’ravisoonvanalaanilaadi
bhootaatmanaatha gananaathalalaama shambho ॥ 28.27 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
aatmavailakshanyaprakaranam naama asht’aavimsho’dhyaayah’ ॥

29 ॥ ekonatrimsho’dhyaayah’ ॥

ri’bhuh’ –
atyantam tanmayam vakshye durlabham yoginaamapi ।
vedashaastreshu deveshu rahasyamatidurlabham ॥ 29.1 ॥

yah’ param brahma sarvaatmaa sachchidaanandavigrahah’ ।
sarvaatmaa paramaatmaa hi tanmayo bhava sarvadaa ॥ 29.2 ॥

aatmaroopamidam sarvamaadyantarahito’jayah’ ।
kaaryaakaaryamidam naasti tanmayo bhava sarvadaa ॥ 29.3 ॥

yatra dvaitabhayam naasti yatraadvaitaprabodhanam ।
shaantaashaantadvayam naasti tanmayo bhava sarvadaa ॥ 29.4 ॥

yatra sankalpakam naasti yatra bhraantirna vidyate ।
tadeva hi matirnaasti tanmayo bhava sarvadaa ॥ 29.5 ॥

yatra brahmani naastyeva yatra bhaavi vikalpanam ।
yatra sarvam jagannaasti tanmayo bhava sarvadaa ॥ 29.6 ॥

yatra bhaavamabhaavam vaa manobhraanti vikalpanam ।
yatra bhraanterna vaartaa vaa tanmayo bhava sarvadaa ॥ 29.7 ॥

yatra naasti sukham naasti deho’hamiti roopakam ।
sarvasankalpanirmuktam tanmayo bhava sarvadaa ॥ 29.8 ॥

yatra brahma vinaa bhaavo yatra dosho na vidyate ।
yatra dvandvabhayam naasti tanmayo bhava sarvadaa ॥ 29.9 ॥

yatra vaakkaayakaaryam vaa yatra kalpo layam gatah’ ।
yatra prapancham notpannam tanmayo bhava sarvadaa ॥ 29.10 ॥

yatra maayaa prakaasho na maayaa kaaryam na kinchana ।
yatra dri’shyamadri’shyam vaa tanmayo bhava sarvadaa ॥ 29.11 ॥

vidvaan vidyaapi naastyeva yatra pakshavipakshakau ।
na yatra doshaadoshau vaa tanmayo bhava sarvadaa ॥ 29.12 ॥

yatra vishnutvabhedo na yatra brahmaa na vidyate ।
yatra shankarabhedo na tanmayo bhava sarvadaa ॥ 29.13 ॥

na yatra sadasadbhedo na yatra kalanaapadam ।
na yatra jeevakalanaa tanmayo bhava sarvadaa ॥ 29.14 ॥

na yatra shankaradhyaanam na yatra paramam padam ।
na yatra kalanaakaaram tanmayo bhava sarvadaa ॥ 29.15 ॥

na yatraanurmahattvam cha yatra santoshakalpanam ।
yatra prapanchamaabhaasam tanmayo bhava sarvadaa ॥ 29.16 ॥

na yatra dehakalanam na yatra hi kutoohalam ।
na yatra chittakalanam tanmayo bhava sarvadaa ॥ 29.17 ॥

na yatra buddhivijnyaanam na yatraatmaa manomayah’ ।
na yatra kaamakalanam tanmayo bhava sarvadaa ॥ 29.18 ॥

na yatra mokshavishraantiryatra bandhatvavigrahah’ ।
na yatra shaashvatam jnyaanam tanmayo bhava sarvadaa ॥ 29.19 ॥

na yatra kaalakalanam yatra duh’khatvabhaavanam ।
na yatra dehakalanam tanmayo bhava sarvadaa ॥ 29.20 ॥

na yatra jeevavairaagyam yatra shaastravikalpanam ।
yatraahamahamaatmatvam tanmayo bhava sarvadaa ॥ 29.21 ॥

na yatra jeevanmuktirvaa yatra dehavimochanam ।
yatra sankalpitam kaaryam tanmayo bhava sarvadaa ॥ 29.22 ॥

na yatra bhootakalanam yatraanyatvaprabhaavanam ।
na yatra jeevabhedo vaa tanmayo bhava sarvadaa ॥ 29.23 ॥

yatraanandapadam brahma yatraanandapadam sukham ।
yatraanandagunam nityam tanmayo bhava sarvadaa ॥ 29.24 ॥

na yatra vastuprabhavam na yatraapajayojayah’ ।
na yatra vaakyakathanam tanmayo bhava sarvadaa ॥ 29.25 ॥

na yatraatmavichaaraangam na yatra shravanaakulam ।
na yatra cha mahaanandam tanmayo bhava sarvadaa ॥ 29.26 ॥

na yatra hi sajaateeyam vijaateeyam na yatra hi ।
na yatra svagatam bhedam tanmayo bhava sarvadaa ॥ 29.27 ॥

na yatra narako ghoro na yatra svargasampadah’ ।
na yatra brahmaloko vaa tanmayo bhava sarvadaa ॥ 29.28 ॥

na yatra vishnusaayujyam yatra kailaasaparvatah’ ।
brahmaand’amand’alam yatra tanmayo bhava sarvadaa ॥ 29.29 ॥

na yatra bhooshanam yatra dooshanam vaa na vidyate ।
na yatra samataa dosham tanmayo bhava sarvadaa ॥ 29.30 ॥

na yatra manasaa bhaavo na yatra savikalpanam ।
na yatraanubhavam duh’kham tanmayo bhava sarvadaa ॥ 29.31 ॥

yatra paapabhayam naasti panchapaapaadapi kvachit ।
na yatra sangadosham vaa tanmayo bhava sarvadaa ॥ 29.32 ॥

yatra taapatrayam naasti yatra jeevatrayam kvachit ।
yatra vishvavikalpaakhyam tanmayo bhava sarvadaa ॥ 29.33 ॥

na yatra bodhamutpannam na yatra jagataam bhramah’ ।
na yatra karanaakaaram tanmayo bhava sarvadaa ॥ 29.34 ॥

na yatra hi mano raajyam yatraiva paramam sukham ।
yatra vai shaashvatam sthaanam tanmayo bhava sarvadaa ॥ 29.35 ॥

yatra vai kaaranam shaantam yatraiva sakalam sukham ।
yadgatvaa na nivartante tanmayo bhava sarvadaa ॥ 29.36 ॥

yad jnyaatvaa muchyate sarvam yad jnyaatvaa’nyanna vidyate ।
yad jnyaatvaa naanyavijnyaanam tanmayo bhava sarvadaa ॥ 29.37 ॥

yatraiva dosham notpannam yatraiva sthaananishchalah’ ।
yatraiva jeevasanghaatah’ tanmayo bhava sarvadaa ॥ 29.38 ॥

yatraiva nityatri’ptaatmaa yatraivaanandanishchalam ।
yatraiva nishchalam shaantam tanmayo bhava sarvadaa ॥ 29.39 ॥

yatraiva sarvasaukhyam vaa yatraiva sanniroopanam ।
yatraiva nishchayaakaaram tanmayo bhava sarvadaa ॥ 29.40 ॥

na yatraaham na yatra tvam na yatra tvam svayam svayam ।
yatraiva nishchayam shaantam tanmayo bhava sarvadaa ॥ 29.41 ॥

yatraiva modate nityam yatraiva sukhamedhate ।
yatra duh’khabhayam naasti tanmayo bhava sarvadaa ॥ 29.42 ॥

yatraiva chinmayaakaaram yatraivaanandasaagarah’ ।
yatraiva paramam saakshaat tanmayo bhava sarvadaa ॥ 29.43 ॥

yatraiva svayamevaatra svayameva tadeva hi ।
svasvaatmanoktabhedo’sti tanmayo bhava sarvadaa ॥ 29.44 ॥

yatraiva paramaanandam svayameva sukham param ।
yatraivaabhedakalanam tanmayo bhava sarvadaa ॥ 29.45 ॥

na yatra chaanumaatram vaa na yatra manaso malam ।
na yatra cha dadaamyeva tanmayo bhava sarvadaa ॥ 29.46 ॥

yatra chittam mri’tam deham mano maranamaatmanah’ ।
yatra smri’tirlayam yaati tanmayo bhava sarvadaa ॥ 29.47 ॥

yatraivaaham mri’to noonam yatra kaamo layam gatah’ ।
yatraiva paramaanandam tanmayo bhava sarvadaa ॥ 29.48 ॥

yatra devaastrayo leenam yatra dehaadayo mri’taah’ ।
na yatra vyavahaaro’sti tanmayo bhava sarvadaa ॥ 29.49 ॥

yatra magno niraayaaso yatra magno na pashyati ।
yatra magno na janmaadistanmayo bhava sarvadaa ॥ 29.50 ॥

yatra magno na chaabhaati yatra jaagranna vidyate ।
yatraiva mohamaranam tanmayo bhava sarvadaa ॥ 29.51 ॥

yatraiva kaalamaranam yatra yogo layam gatah’ ।
yatra satsangatirnasht’aa tanmayo bhava sarvadaa ॥ 29.52 ॥

yatraiva brahmano roopam yatraivaanandamaatrakam ।
yatraiva paramaanandam tanmayo bhava sarvadaa ॥ 29.53 ॥

yatra vishvam kvachinnaasti yatra naasti tato jagat ।
yatraantah’karanam naasti tanmayo bhava sarvadaa ॥ 29.54 ॥

yatraiva sukhamaatram cha yatraivaanandamaatrakam ।
yatraiva paramaanandam tanmayo bhava sarvadaa ॥ 29.55 ॥

yatra sanmaatrachaitanyam yatra chinmaatramaatrakam ।
yatraanandamayam bhaati tanmayo bhava sarvadaa ॥ 29.56 ॥

yatra saakshaat param brahma yatra saakshaat svayam param ।
yatra shaantam param lakshyam tanmayo bhava sarvadaa ॥ 29.57 ॥

yatra saakshaadakhand’aartham yatra saakshaat paraayanam ।
yatra naashaadikam naasti tanmayo bhava sarvadaa ॥ 29.58 ॥

yatra saakshaat svayam maatram yatra saakshaatsvayam jayam ।
yatra saakshaanmahaanaatmaa tanmayo bhava sarvadaa ॥ 29.59 ॥

yatra saakshaat param tattvam yatra saakshaat svayam mahat ।
yatra saakshaattu vijnyaanam tanmayo bhava sarvadaa ॥ 29.60 ॥

yatra saakshaadgunaateetam yatra saakshaaddhi nirmalam ।
yatra saakshaat sadaashuddham tanmayo bhava sarvadaa ॥ 29.61 ॥

yatra saakshaanmahaanaatmaa yatra saakshaat sukhaat sukham ।
yatraiva jnyaanavijnyaanam tanmayo bhava sarvadaa ॥ 29.62 ॥

yatraiva hi svayam jyotiryatraiva svayamadvayam ।
yatraiva paramaanandam tanmayo bhava sarvadaa ॥ 29.63 ॥

evam tanmayabhaavoktam evam nityashanityashah’ ।
brahmaaham sachchidaanandam akhand’o’ham sadaa sukham ॥ 29.64 ॥

vijnyaanam brahmamaatro’ham sa shaantam paramo’smyaham ।
chidaham chittaheeno’ham naaham so’ham bhavaamyaham ॥ 29.65 ॥

tadaham chidaham so’ham nirmalo’hamaham param ।
paro’ham paramo’ham vai sarvam tyajya sukheebhava ॥ 29.66 ॥

idam sarvam chittashesham shuddhatvakamaleekri’tam ।
evam sarvam parityajya vismri’tvaa shuddhakaasht’havat ॥ 29.67 ॥

pretavaddeham santyajya kaasht’havallosht’havat sadaa ।
smaranam cha parityajya brahmamaatraparo bhava ॥ 29.68 ॥

etat prakaranam yastu shri’noti sakri’dasti vaa ।
mahaapaatakayukto’pi sarvam tyaktvaa param gatah’ ॥ 29.69 ॥

angaavabaddhaabhirupaasanaabhi-
rvadanti vedaah’ kila tvaamasangam ।
samastahri’tkoshavisheshasangam
bhoomaanamaatmaanamakhand’aroopam ॥ 29.70 ॥

iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
tanmayabhaavopadeshaprakaranam naama ekonatrimsho’dhyaayah’ ॥

30 ॥ trimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye param brahmamaatram jagatsantyaagapoorvakam ।
sakri’chchhravanamaatrena brahmabhaavam param labhet ॥ 30.1 ॥

brahma brahmaparam maatram nirgunam nityanirmalam ।
shaashvatam samamatyantam brahmano’nyanna vidyate ॥ 30.2 ॥

aham satyah’ paraanandah’ shuddho nityo niranjanah’ ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.3 ॥

akhand’aikarasaivaasmi paripoorno’smi sarvadaa ।
brahmaiva sarvam naanyo’sti sarvam brahma na samshayah’ ॥ 30.4 ॥

sarvadaa kevalaatmaaham sarvam brahmeti nityashah’ ।
aanandaroopamevaaham naanyat kinchinna shaashvatam ॥ 30.5 ॥

shuddhaanandasvaroopo’ham shuddhavijnyaanamaatmanah’ ।
ekaakaarasvaroopo’ham naikasattaavivarjitah’ ॥ 30.6 ॥

antarajnyaanashuddho’hamahameva paraayanam ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.7 ॥

anekatattvaheeno’ham ekatvam cha na vidyate ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.8 ॥

sarvaprakaararoopo’smi sarvam ityapi varjitah’ ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.9 ॥

nirmalajnyaanaroopo’hamahameva na vidyate ।
shuddhabrahmasvaroopo’ham vishuddhapadavarjitah’ ॥ 30.10 ॥

nityaanandasvaroopo’ham jnyaanaanandamaham sadaa ।
sookshmaat sookshmataro’ham vai sookshma ityaadivarjitah’ ॥ 30.11 ॥

akhand’aanandamaatro’ham akhand’aanandavigrahah’ ।
sadaa’mri’tasvaroopo’ham sadaa kaivalyavigrahah’ ॥ 30.12 ॥

brahmaanandamidam sarvam naasti naasti kadaachana ।
yeevatvadharmaheeno’hameeshvaratvavivarjitah’ ॥ 30.13 ॥

vedashaastrasvaroopo’ham shaastrasmaranakaaranam ।
yagatkaaranakaaryam cha brahmavishnumaheshvaraah’ ॥ 30.14 ॥

vaachyavaachakabhedam cha sthoolasookshmashareerakam ।
yaagratsvapnasushuptaadyapraajnyataijasavishvakaah’ ॥ 30.15 ॥

sarvashaastrasvaroopo’ham sarvaanandamaham sadaa ।
ateetanaamaroopaartha ateetah’ sarvakalpanaat ॥ 30.16 ॥

dvaitaadvaitam sukham duh’kham laabhaalaabhau jayaajayau ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.17 ॥

saattvikam raajasam bhedam samshayam hri’dayam phalam ।
dri’k dri’sht’am sarvadrasht’aa cha bhootabhautikadaivatam ॥ 30.18 ॥

sarvam brahma na sandehastadbrahmaaham na samshayah’ ।
turyaroopamaham saakshaat jnyaanaroopamaham sadaa ॥ 30.19 ॥

ajnyaanam chaiva naastyeva tatkaaryam kutra vidyate ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.20 ॥

chittavri’ttivilaasam cha buddheenaamapi naasti hi ।
dehasankalpaheeno’ham buddhisankalpakalpanaa ॥ 30.21 ॥

sarvam brahma na sandehastadbrahmaaham na samshayah’ ।
buddhinishchayaroopo’ham nishchayam cha galatyaho ॥ 30.22 ॥

ahankaaram bahuvidham deho’hamiti bhaavanam ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.23 ॥

brahmaahamapi kaano’ham badhiro’ham paro’smyaham ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.24 ॥

deho’hamiti taadaatmyam dehasya paramaatmanah’ ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.25 ॥

sarvo’hamiti taadaatmyam sarvasya paramaatmanah’ ।
iti bhaavaya yatnena brahmaivaahamiti prabho ॥ 30.26 ॥

dri’d’hanishchayamevedam satyam satyamaham param ।
dri’d’hanishchayamevaatra sadgurorvaakyanishchayam ॥ 30.27 ॥

dri’d’hanishchayasaamraajye tisht’ha tisht’ha sadaa parah’ ।
ahameva param brahma aatmaanandaprakaashakah’ ॥ 30.28 ॥

shivapoojaa shivashchaaham vishnurvishnuprapoojanam ।
yadyat samvedyate kinchit yadyannishcheeyate kvachit ॥ 30.29 ॥

tadeva tvam tvamevaaham ityevam naasti kinchana ।
idam chittamidam dri’shyam ityevamiti naasti hi ॥ 30.30 ॥

sadasadbhaavashesho’pi tattadbhedam na vidyate ।
sukharoopamidam sarvam sukharoopamidam na cha ॥ 30.31 ॥

lakshabhedam sakri’dbhedam sarvabhedam na vidyate ।
brahmaanando na sandehastadbrahmaaham na samshayah’ ॥ 30.32 ॥

brahmabhedam turyabhedam jeevabhedamabhedakam ।
idameva hi notpannam sarvadaa naasti kinchana ॥ 30.33 ॥

sa devamiti nirdesho naasti naastyeva sarvadaa ।
asti chet kila vaktavyam naasti chet kathamuchyate ॥ 30.34 ॥

param visheshameveti naasti kinchit sadaa mayi ।
chanchalam manashchaiva naasti naasti na samshayah’ ॥ 30.35 ॥

evameva sadaa poorno nireehastisht’ha shaantadheeh’ ।
sarvam brahmaasmi poorno’smi evam cha na kadaachana ॥ 30.36 ॥

aanando’ham varisht’ho’ham brahmaasmeetyapi naasti hi ।
brahmaanandamahaanandamaatmaanandamakhand’itam ॥ 30.37 ॥

idam paramahantaa cha sarvadaa naasti kinchana ।
idam sarvamiti khyaati aanandam neti no bhramah’ ॥ 30.38 ॥

sarvam brahma na sandehastadbrahmaaham na samshayah’ ।
lakshyalakshanabhaavam cha dri’shyadarshanadri’shyataa ॥ 30.39 ॥

atyantaabhaavameveti sarvadaanubhavam mahat ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.40 ॥

guhyam mantram gunam shaastram satyam shrotram kalevaram ।
maranam jananam kaaryam kaaranam paavanam shubham ॥ 30.41 ॥

kaamakrodhau lobhamohau mado maatsaryameva hi ।
dvaitadosham bhayam shokam sarvam naastyeva sarvadaa ॥ 30.42 ॥

idam naastyeva naastyeva naastyeva sakalam sukham ।
idam brahmeti mananamaham brahmeti chintanam ॥ 30.43 ॥

aham brahmeti mananam tvam brahmatvavinaashanam ।
satyatvam brahmavijnyaanam asatyatvam na baadhyate ॥ 30.44 ॥

eka eva paro hyaatmaa ekatvashraantivarjitah’ ।
sarvam brahma sadaa brahma tadbrahmaaham na samshayah’ ॥ 30.45 ॥

yeevaroopaa jeevabhaavaa jeevashabdatrayam na hi ।
eesharoopam cheshabhaavam eeshashabdam cha kalpitam ॥ 30.46 ॥

naaksharam na cha sarvam vaa na padam vaachyavaachakam ।
hri’dayam mantratantram cha chittam buddhirna kinchana ॥ 30.47 ॥

mood’ho jnyaanee vivekee vaa shuddha ityapi naasti hi ।
nishchayam pranavam taaram aatmaayam gurushishyakam ॥ 30.48 ॥

tooshneem tooshneem mahaatooshneem maunam vaa maunabhaavanam ।
prakaashanam prakaasham cha aatmaanaatmavivechanam ॥ 30.49 ॥

dhyaanayogam raajayogam bhogamasht’aangalakshanam ।
sarvam brahma na sandehastadbrahmaaham na samshayah’ ॥ 30.50 ॥

astitvabhaashanam chaapi naastitvasya cha bhaashanam ।
panchaashadvarnaroopo’ham chatuh’shasht’ikalaatmakah’ ॥ 30.51 ॥

sarvam brahma na sandehastadbrahmaaham na samshayah’ ।
brahmaivaaham prasannaatmaa brahmaivaaham chidavyayah’ ॥ 30.52 ॥

shaastrajnyaanavidooro’ham vedajnyaanavidoorakah’ ।
uktam sarvam param brahma naasti sandehaleshatah’ ॥ 30.53 ॥

sarvam brahma na sandehastadbrahmaaham na samshayah’ ।
brahmaivaaham prasannaatmaa brahmaivaaham chidavyayah’ ॥ 30.54 ॥

ityevam brahmatanmaatram tatra tubhyam priyam tatah’ ।
yastu buddhyeta satatam sarvam brahma na samshayah’ ।
nityam shri’nvanti ye martyaaste chinmaatramayaamalaah’ ॥ 30.55 ॥

sandehasandehakaro’ryakaasvakaih’
karaadisandohajagadvikaaribhih’ ।
yo veetamoham na karoti durhri’dam
videhamuktim shivadri’kprabhaavatah’ ॥ 30.56 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmaikaroopatvaniroopanaprakaranam naama trimsho’dhyaayah’ ॥

31 ॥ ekatrimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye rahasyamatyantam saakshaadbrahmaprakaashakam ।
sarvopanishadaamartham sarvalokeshu durlabham ॥ 31.1 ॥

prajnyaanam brahma nishchitya padadvayasamanvitam ।
mahaavaakyam chaturvaakyam ri’gyajuh’saamasambhavam ॥ 31.2 ॥

mama prajnyaiva brahmaaham jnyaanamaatramidam jagat ।
nyaanameva jagat sarvam jnyaanaadanyanna vidyate ॥ 31.3 ॥

nyaanasyaanantaram sarvam dri’shyate jnyaanaroopatah’ ।
nyaanasya brahmanashchaapi mameva pri’thang na hi ॥ 31.4 ॥

yeevah’ prajnyaanashabdasya brahmashabdasya cheshvarah’ ।
aikyamasmeetyakhand’aarthamakhand’aikarasam tatam ॥ 31.5 ॥

akhand’aakaaravri’ttistu jeevanmuktiriteeritam ।
akhand’aikarasam vastu videho muktiruchyate ॥ 31.6 ॥

brahmaivaaham na samsaaree sachchidaanandamasmyaham ।
nirguno’ham niramsho’ham paramaanandavaanaham ॥ 31.7 ॥

nityo’ham nirvikalpo’ham chidaham chidaham sadaa ।
akhand’aakaaravri’ttyaakhyam chittam brahmaatmanaa sthitam ॥ 31.8 ॥

lavanam toyamaatrena yathaikatvamakhand’itam ।
akhand’aikarasam vakshye videho muktilakshanam ॥ 31.9 ॥

prajnyaapadam parityajya brahmaiva padameva hi ।
ahamasmi mahaanasmi siddho’smeeti parityajan ॥ 31.10 ॥

smaranam cha parityajya bhaavanam chittakartri’kam ।
sarvamantah’ parityajya sarvashoonyam paristhitih’ ॥ 31.11 ॥

tooshneem sthitim cha santyajya tato maunavikalpanam ।
yattachchittam vikalpaamsham manasaa kalpitam jagat ॥ 31.12 ॥

deho’hamityahankaaram dvaitavri’ttiriteeritam ।
sarvam saakshiraham brahma ityevam dri’d’hanishchayam ॥ 31.13 ॥

sarvadaa’samshayam brahma saakshivri’ttiriteeritam ।
dvaitavri’ttih’ saakshavri’ttirakhand’aakaaravri’ttikam ॥ 31.14 ॥

akhand’aikarasam cheti loke vri’ttitrayam bhavet ।
prathame nishchite dvaite dviteeye saakshisamshayah’ ॥ 31.15 ॥

tri’teeye padabhaage hi dri’d’hanishchayameeritam ।
etattrayaartham samshodhya tam parityajya nishchinu ॥ 31.16 ॥

akhand’aikarasaakaaro nityam tanmayataam vraja ।
abhyaasavaakyametattu sadaa’bhyaasasya kaaranam ॥ 31.17 ॥

mananasya param vaakyam yo’yam chandanavri’kshavat ।
yuktibhishchintanam vri’ttam padatrayamudaahri’tam ॥ 31.18 ॥

aham padasya jeevo’rtha eesho brahmapadasya hi ।
asmeeti padabhaagasya akhand’aakaaravri’ttikam ॥ 31.19 ॥

padatrayam parityajya vichaarya manasaa saha ।
akhand’aikarasam praapya videho muktilakshanam ॥ 31.20 ॥

aham brahmaasmi chinmaatram sachchidaanandavigrahah’ ।
aham brahmaasmi vaakyasya shravanaanantaram sadaa ॥ 31.21 ॥

aham brahmaasmi nityo’smi shaanto’smi paramo’smyaham ।
nirguno’ham nireeho’ham niramsho’smi sadaa smri’tah’ ॥ 31.22 ॥ var was niryasho’smi
aatmaivaasmi na sandehah’ akhand’aikaraso’smyaham ।
evam nirantaram tajjnyo bhaavayet paramaatmani ॥ 31.23 ॥

yathaa chaanubhavam vaakyam tasmaadanubhavet sadaa ।
aarambhaachcha dviteeyaattu smri’tamabhyaasavaakyatah’ ॥ 31.24 ॥

tri’teeyaantattvamasyeti vaakyasaamaanyanirnayam ।
tatpadam tvampadam tvasya padatrayamudaahri’tam ॥ 31.25 ॥

tatpadasyeshvaro hyartho jeevo’rthastvampadasya hi ।
aikyasyaapi padasyaarthamakhand’aikarasam padam ॥ 31.26 ॥

dvaitavri’ttih’ saakshavri’ttirakhand’aakaaravri’ttikah’ ।
akhand’am sachchidaanandam tattvamevaasi nishchayah’ ॥ 31.27 ॥

tvam brahmaasi na sandehastvamevaasi chidavyayah’ ।
tvameva sachchidaanandastvamevaakhand’anishchayah’ ॥ 31.28 ॥

ityevamukto gurunaa sa eva paramo guruh’ ।
aham brahmeti nishchitya sachchhishyah’ paramaatmavaan ॥ 31.29 ॥

naanyo gururnaanyashishyastvam brahmaasi guruh’ parah’ ।
sarvamantropadesht’aaro guravah’ sa guruh’ parah’ ॥ 31.30 ॥

tvam brahmaaseeti vaktaaram gurureveti nishchinu ।
tathaa tattvamasi brahma tvamevaasi cha sadguruh’ ॥ 31.31 ॥

sadgurorvachane yastu nishchayam tattvanishchayam ।
karoti satatam mukternaatra kaaryaa vichaaranaa ॥ 31.32 ॥

mahaavaakyam gurorvaakyam tattvamasyaadivaakyakam ।
shri’notu shravanam chittam naanyat shravanamuchyate ॥ 31.33 ॥

sarvavedaantavaakyaanaamadvaite brahmani sthitih’ ।
ityevam cha gurorvaktraat shrutam brahmeti tachchhravah’ ॥ 31.34 ॥

gurornaanyo mantravaadee eka eva hi sadguruh’ ।
tvam brahmaaseeti yenoktam esha eva hi sadguruh’ ॥ 31.35 ॥

vedaantashravanam chaitannaanyachchhravanameeritam ।
yuktibhishchintanam chaiva mananam parikathyate ॥ 31.36 ॥

evam chandanavri’ksho’pi shruto’pi parishodhyate ।
tvam brahmaaseeti chokto’pi samshayam paripashyati ॥ 31.37 ॥

samshodhya nishchinotyevamaatmaanam parishodhyate ।
yuktirnaama vadaamyatra dehonaaham vinaashatah’ ॥ 31.38 ॥

sthooladeham sookshmadeham sthoolasookshmam cha kaaranam ।
trayam chathurthe naasteeti sarvam chinmaatrameva hi ॥ 31.39 ॥

etatsarvam jad’atvaachcha dri’shyatvaadghat’avannahi ।
aham chaitanyamevaatra dri’groopatvaallayam na hi ॥ 31.40 ॥

satyam jnyaanamanantam yadaatmanah’ sahajaa gunaah’ ।
antatam jad’aduh’khaadi jagatah’ prathito gunah’ ॥ 31.41 ॥

tasmaadaham brahma eva idam sarvamasatyakam ।
evam cha mananam nityam karoti brahmavittamah’ ॥ 31.42 ॥

vakshye nididhyaasanam cha ubhayatyaagalakshanam ।
tvam brahmaaseeti shravanam mananam chaahameva hi ॥ 31.43 ॥

etattyaagam nididhyaasam sajaateeyatvabhaavanam ।
vijaateeyaparityaagam svagatatvavibhaavanam ॥ 31.44 ॥

sarvatyaagam parityajya tureeyatvam cha varjanam ।
brahmachinmaatrasaaratvam saakshaatkaaram prachakshate ॥ 31.45 ॥

upadeshe mahaavaakyamastitvamiti nirnayah’ ।
tathaivaanubhavam vaakyamaham brahmaasmi nirnayah’ ॥ 31.46 ॥

prajnyaanam brahmavaakyotthamabhyaasaarthamiteeritam ।
ayamaatmeti vaakyotthadarshanam vaakyameeritam ॥ 31.47 ॥

ayamekapadam chaika aatmeti brahma cha trayam ।
ayampadasya jeevo’rtha aatmano eeshvarah’ parah’ ॥ 31.48 ॥

tathaa brahmapadasyaartha akhand’aakaaravri’ttikam ।
akhand’aikarasam sarvam padatrayalayam gatam ॥ 31.49 ॥

akhand’aikaraso hyaatmaa nityashuddhavimuktakah’ ।
tadeva sarvamudbhootam bhavishyati na samshayah’ ॥ 31.50 ॥

akhand’aikaraso deva ayamekamudeeritam ।
aatmeti padamekasya brahmeti padamekakam ॥ 31.51 ॥

ayam padasya jeevo’rtha aatmeteeshvara eeritah’ ।
asyaartho’smeetyakhand’aarthamakhand’aikarasam padam ॥ 31.52 ॥

dvaitavri’ttih’ saakshivri’ttirakhand’aakaaravri’ttikam ।
akhand’aikarasam pashchaat so’hamasmeeti bhaavaya ॥ 31.53 ॥

ityevam cha chaturvaakyataatparyaartham sameeritam ।
upaadhisahitam vaakyam kevalam lakshyameeritam ॥ 31.54 ॥

kinchijjnyatvaadi jeevasya sarva jnyatvaadi cheshvarah’ ।
yeevo’paro sachaitanyameeshvaro’ham parokshakah’ ॥ 31.55 ॥

sarvashoonyamiti tyaajyam brahmaasmeeti vinishchayah’ ।
aham brahma na sandehah’ sachchidaanandavigrahah’ ॥ 31.56 ॥

ahamaikyam param gatvaa svasvabhaavo bhavottama ।
etatsarvam mahaamithyaa naasti naasti na samshayah’ ॥ 31.57 ॥

sarvam naasti na sandehah’ sarvam brahma na samshayah’ ।
ekaakaaramakhand’aartham tadevaaham na samshayah’ ।
brahmedam vitataakaaram tadbrahmaaham na samshayah’ ॥ 31.58 ॥

sootah’ –
bhavodbhavamukhodbhavam bhavaharaadyahri’dyam bhuvi
prakri’sht’arasabhaavatah’ prathitabodhabuddham bhava ।
bhajanti bhasitaangakaa bharitamodabhaaraadaraa
bhujangavarabhooshanam bhuvanamadhyavri’ndaavanam ॥ 31.59 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
mahaavaakyaarthaniroopanaprakaranam naama ekatrimsho’dhyaayah’ ॥

32 ॥ dvaatrimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye punarasattyaagam brahmanishchayameva cha ।
yasya shravanamaatrena sadyo mukto bhavennarah’ ॥ 32.1 ॥

chittasattaa manah’sattaa brahmasattaa’nyathaa sthitaa ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.2 ॥

dehasattaa lingasattaa bhaavasattaa’ksharaa sthitaa ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.3 ॥

dri’shyam cha darshanam dri’sht’aa kartaa kaarayitaa kriyaa ।var was drasht’aa
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.4 ॥

ekam dvitvam pri’thagbhaavam asti naasteeti nirnayah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.5 ॥

shaastrabhedam vedabhedam mukteenaam bhedabhaavanam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.6 ॥

yaatibhedam varnabhedam shuddhaashuddhavinirnayah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.7 ॥

akhand’aakaaravri’ttishcha akhand’aikarasam param ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.8 ॥

paraaparavikalpashcha punyapaapavikalpanam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.9 ॥

kalpanaakalpanaadvaitam manokalpanabhaavanam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.10 ॥

siddham saadhyam saadhanam cha naashanam brahmabhaavanam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.11 ॥

aatmajnyaanam manodharmam mano’bhaave kuto bhavet ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.12 ॥

ajnyaanam cha manodharmastadabhaave cha tatkutah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.13 ॥

shamo damo manodharmastadabhaave cha tatkutah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.14 ॥

bandhamokshau manodharmau tadabhaave kuto bhavet ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.15 ॥

sarvam mithyaa jaganmithyaa deho mithyaa jad’atvatah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.16 ॥

brahmalokah’ sadaa mithyaa buddhiroopam tadeva hi ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.17 ॥

vishnulokah’ sadaa mithyaa shivameva hi sarvadaa ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.18 ॥

rudralokah’ sadaa mithyaa ahankaarasvaroopatah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.19 ॥

chandralokah’ sadaa mithyaa manoroopavikalpanam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.20 ॥

disho lokah’ sadaa mithyaa shrotrashabdasamanvitah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.21 ॥

sooryalokah’ sadaa mithyaa netraroopasamanvitah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.22 ॥

varunasya sadaa loko jihvaarasasamanvitah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.23 ॥

tvacho lokah’ sadaa mithyaa vaayoh’ sparshasamanvitah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.24 ॥

ashvinorghraanalokashcha gandhadvaitasamanvitah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.25 ॥

agnerlokah’ sadaa mithyaa vaageva vachanena tat ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.26 ॥

indralokah’ sadaa mithyaa paanipaadena samyutah’ ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.27 ॥

upendrasya maharloko gamanena padam yutam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.28 ॥

mri’tyureva sadaa naasti paayureva visargakam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.29 ॥

prajaapatermaharloko guhyamaanandasamyutam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.30 ॥

sarvam mithyaa na sandehah’ sarvamaatmeti nishchitam ।
titikshoshcha samaadhaanam shraddhaa chaachaaryabhaashane ॥ 32.31 ॥

mumukshutvam cha mokshashcha mokshaarthe mama jeevane ।
chatuh’saadhanasampannah’ so’dhikaareeti nishchayah’ ॥ 32.32 ॥

yeevabrahmaikyasadbhaavam viyadbrahmeti nishchayah’ ।
vedaantabrahmano bodhyam bodhakam bandhamuchyate ॥ 32.33 ॥

sarvajnyaananirvri’ttishchedaanandaavaaptikam phalam ।var was nivri’tti
ityevamaadibhih’ shabdaih’ proktam sarvamasat sadaa ॥ 32.34 ॥

sarvashabdaartharoopam cha nishchayam bhaavanam tathaa ।
brahmamaatram param satyamanyat sarvamasat sadaa ॥ 32.35 ॥

anekashabdashravanamanekaarthavichaaranam ।
sarvam mithyaa na sandeho brahmaivaaham na samshayah’ ॥ 32.36 ॥

naanudhyaayaadbrahmashabdaan ityuktvaa ha mahaanasi ।
brahmopadeshakaale tu sarvam choktam na samshayah’ ॥ 32.37 ॥

brahmaivaahamidam dvaitam chittasattaavibhaavanam ।
chinmaatro’hamidam dvaitam jeevabrahmeti bhaavanam ॥ 32.38 ॥

aham chinmaatramantram vaa kaaryakaaranachintanam ।
akshayaanandavijnyaanamakhand’aikarasaadvayam ॥ 32.39 ॥

param brahma idam brahma shaantam brahma svayam jagat ।
antarindriyavijnyaanam baahyendriyanirodhanam ॥ 32.40 ॥

sarvopadeshakaalam cha saamyam shesham mahodayam ।
bhoomiraapo’nalo vaayuh’ kham mano buddhireva cha ॥ 32.41 ॥

kaaranam kaaryabhedam cha shaastramaargaikakalpanam ।
aham brahma idam brahma sarvam brahmeti shabdatah’ ॥ 32.42 ॥

satyaroopam kvachinnaasti satyam naama kadaa nahi ।
samshayam cha viparyaasam sankalpah’ kaaranam bhramah’ ॥ 32.43 ॥

aatmano’nyat kvachinnaasti sarvam mithyaa na samshayah’ ।
mahataam hyadyate mantree medhaashuddhishubhaashubham ॥ 32.44 ॥

deshabhedam vastubhedam na cha chaitanyabhedakam ।
aatmano’nyat pri’thagbhaavamaatmano’nyanniroopanam ॥ 32.45 ॥

aatmano’nyannaamaroopamaatmano’nyachchhubhaashubham ।
aatmano’nyadvastusattaa aatmano’nyajjagattrayam ॥ 32.46 ॥

aatmano’nyat suh’kham duh’khamaatmano’nyadvichintanam ।
aatmano’nyatprapancham vaa aatmano’nyajjayaajayau ॥ 32.47 ॥

aatmano’nyaddevapoojaa aatmano’nyachchhivaarchanam ।
aatmano’nyanmahaadhyaanamaatmano’nyat kalaakramam ॥ 32.48 ॥

sarvam mithyaa na sandeho brahma sarvam na samshayah’ ।
sarvamuktam bhagavataa nididhyaasastu sarvadaa ॥ 32.49 ॥

sakri’chchhravanamaatrena hri’dayagranthirantimam ।
karmanaasham cha mood’haanaam mahataam muktireva hi ॥ 32.50 ॥

anekakot’ijananapaatakam bhasmasaadbhavet ।
satyam satyam punah’ satyam satyam sarvam vinashyati ।
sadyo muktirna sandeho naasti mangalamangalam ॥ 32.51 ॥

kva bhedabhaavadarshanam na chaiva shokamohahri’t
prapashyataam shrute shikhaavisheshamaikyabhaavanaat ।
yato bhavejjagaada tam mahesha yena jeevitam
yadantaraa’vishat sadaa yathornanaabhatantuvat ॥ 32.52 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvamithyaatvaniroopanaprakaranam naama dvaatrimsho’dhyaayah’ ॥

33 ॥ trayastrimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye param brahmamaatramanutpannamidam jagat ।
satpadaanandamaatro’hamanutpannamidam jagat ॥ 33.1 ॥

aatmaivaaham param brahma naanyat samsaaradri’sht’ayah’ ।
satpadaanandamaatro’hamanutpannamidam jagat ॥ 33.2 ॥

satpadaanandamaatro’ham chitpadaanandavigraham ।
ahamevaahamevaikamahameva paraat parah’ ॥ 33.3 ॥

sachchidaanadamevaikamaham brahmaiva kevalam ।
ahamasmi sadaa bhaami evam roopam kuto’pyasat ॥ 33.4 ॥

tvamityevam param brahma chinmayaanandaroopavaan ।
chidaakaaram chidaakaasham chideva paramam sukham ॥ 33.5 ॥

aatmaivaahamasannaaham koot’astho’ham guruh’ parah’ ।
kaalam naasti jagannaasti kalmashatvaanubhaavanam ॥ 33.6 ॥

ahameva param brahma ahameva sadaa shivah’ ।
shuddhachaitanya evaaham shuddhasatvaanubhaavanah’ ॥ 33.7 ॥

advayaanandamaatro’hamavyayo’ham mahaanaham ।
sarvam brahmaiva satatam sarvam brahmaiva nirmalah’ ॥ 33.8 ॥

sarvam brahmaiva naanyo’sti sarvam brahmaiva chetanah’ ।
sarvaprakaasharoopo’ham sarvapriyamano hyaham ॥ 33.9 ॥

ekaantaikaprakaasho’ham siddhaasiddhavivarjitah’ ।
sarvaantaryaamiroopo’ham sarvasaakshitvalakshanam ॥ 33.10 ॥

shamo vichaarasantosharoopo’hamiti nishchayah’ ।
paramaatmaa param jyotih’ param paravivarjitah’ ॥ 33.11 ॥

paripoornasvaroopo’ham paramaatmaa’hamachyutah’ ।
sarvavedasvaroopo’ham sarvashaastrasya nirnayah’ ॥ 33.12 ॥

lokaanandasvaroopo’ham mukhyaanandasya nirnayah’ ।
sarvam brahmaiva bhoornaasti sarvam brahmaiva kaaranam ॥ 33.13 ॥

sarvam brahmaiva naakaaryam sarvam brahma svayam varah’ ।
nityaaksharo’ham nityo’ham sarvakalyaanakaarakam ॥ 33.14 ॥

satyajnyaanaprakaasho’ham mukhyavijnyaanavigrahah’ ।
turyaaturyaprakaasho’ham siddhaasiddhaadivarjitah’ ॥ 33.15 ॥

sarvam brahmaiva satatam sarvam brahma nirantaram ।
sarvam brahma chidaakaasham nityabrahma niranjanam ॥ 33.16 ॥

sarvam brahma gunaateetam sarvam brahmaiva kevalam ।
sarvam brahmaiva ityevam nishchayam kuru sarvadaa ॥ 33.17 ॥

brahmaiva sarvamityevam sarvadaa dri’d’hanishchayah’ ।
sarvam brahmaiva ityevam nishchayitvaa sukhee bhava ॥ 33.18 ॥

sarvam brahmaiva satatam bhaavaabhaavau chideva hi ।
dvaitaadvaitavivaado’yam naasti naasti na samshayah’ ॥ 33.19 ॥

sarvavijnyaanamaatro’ham sarvam brahmeti nishchayah’ ।
guhyaadguhyataram so’ham gunaateeto’hamadvayah’ ॥ 33.20 ॥

anvayavyatirekam cha kaaryaakaaryam vishodhaya ।
sachchidaanandaroopo’hamanutpannamidam jagat ॥ 33.21 ॥

brahmaiva sarvamevedam chidaakaashamidam jagat ।
brahmaiva paramaanandam aakaashasadri’sham vibhu ॥ 33.22 ॥

brahmaiva sachchidaanandam sadaa vaachaamagocharam ।
brahmaiva sarvamevedamasti naasteeti kechana ॥ 33.23 ॥

aanandabhaavanaa kinchit sadasanmaatra eva hi ।
brahmaiva sarvamevedam sadaa sanmaatrameva hi ॥ 33.24 ॥

brahmaiva sarvamevadam chidghanaanandavigraham ।
brahmaiva sachcha satyam cha sanaatanamaham mahat ॥ 33.25 ॥

brahmaiva sachchidaanandam otaproteva tisht’hati ।
brahmaiva sachchidaanandam sarvaakaaram sanaatanam ॥ 33.26 ॥

brahmaiva sachchidaanandam paramaanadamavyayam ।
brahmaiva sachchidaanandam maayaateetam niranjanam ॥ 33.27 ॥

brahmaiva sachchidaanandam sattaamaatram sukhaat sukham ।
brahmaiva sachchidaanandam chinmaatraikasvaroopakam ॥ 33.28 ॥

brahmaiva sachchidaanandam sarvabhedavivarjitam ।
sachchidaanandam brahmaiva naanaakaaramiva sthitam ॥ 33.29 ॥

brahmaiva sachchidaanandam kartaa chaavasaro’sti hi ।
sachchidaanadam brahmaiva param jyotih’ svaroopakam ॥ 33.30 ॥

brahmaiva sachchidaanandam nityanishchalamavyayam ।
brahmaiva sachchidaanandam vaachaavadhirasaavayam ॥ 33.31 ॥

brahmaiva sachchidaanandam svayameva svayam sadaa ।
brahmaiva sachchidaanandam na karoti na tisht’hati ॥ 33.32 ॥

brahmaiva sachchidaanandam na gachchhati na tisht’hati ।
brahmaiva sachchidaanandam brahmano’nyanna kinchana ॥ 33.33 ॥

brahmaiva sachchidaanandam na shuklam na cha kri’shnakam ।
brahmaiva sachchidaanandam sarvaadhisht’haanamavyayam ॥ 33.34 ॥

brahmaiva sachchidaanandam na tooshneem na vibhaashanam ।
brahmaiva sachchidaanandam sattvam naaham na kinchana ॥ 33.35 ॥

brahmaiva sachchidaanandam paraatparamanudbhavam ।
brahmaiva sachchidaanandam tattvaateetam mahotsavam ॥ 33.36 ॥

brahmaiva sachchidaanandam paramaakaashamaatatam ।
brahmaiva sachchidaanandam sarvadaa gururoopakam ॥ 33.37 ॥

brahmaiva sachchidaanandam sadaa nirmalavigraham ।
brahmaiva sachchidaanandam shuddhachaitanyamaatatam ॥ 33.38 ॥

brahmaiva sachchidaanandam svaprakaashaatmaroopakam ।
brahmaiva sachchidaanandam nishchayam chaatmakaaranam ॥ 33.39 ॥

brahmaiva sachchidaanandam svayameva prakaashate ।
brahmaiva sachchidaanandam naanaakaara iti sthitam ॥ 33.40 ॥

brahmaiva sachchidaakaaram bhraantaadhisht’haanaroopakam ।
brahmaiva sachchidaanandam sarvam naasti na me sthitam ॥ 33.41 ॥

vaachaamagocharam brahma sachchidaanadavigraham ।
sachchidaanandaroopo’hamanutpannamidam jagat ॥ 33.42 ॥

brahmaivedam sadaa satyam nityamuktam niranjanam ।
sachchidaanandam brahmaiva ekameva sadaa sukham ॥ 33.43 ॥

sachchidaanandam brahmaiva poornaat poornataram mahat ।
sachchidaanandam brahmaiva sarvavyaapakameeshvaram ॥ 33.44 ॥

sachchidaanandam brahmaiva naamaroopaprabhaasvaram ।
sachchidaanandam brahmaiva anantaanandanirmalam ॥ 33.45 ॥

sachchidaanandam brahmaiva paramaanandadaayakam ।
sachchidaanandam brahmaiva sanmaatram sadasatparam ॥ 33.46 ॥

sachchidaanandam brahmaiva sarveshaam paramavyayam ।
sachchidaanandam brahmaiva moksharoopam shubhaashubham ॥ 33.47 ॥

sachchidaanandam brahmaiva parichchhinnam na hi kvachit ।
brahmaiva sarvamevedam shuddhabuddhamalepakam ॥ 33.48 ॥

sachchidaanandaroopo’hamanutpannamidam jagat ।
etat prakaranam satyam sadyomuktipradaayakam ॥ 33.49 ॥

sarvaduh’khakshayakaram sarvavijnyaanadaayakam ।
nityaanandakaram satyam shaantidaantipradaayakam ॥ 33.50 ॥

yastvantakaantakamaheshvarapaadapadma-
lolambasaprabhahri’daa parisheelakashcha ।
vri’ndaaravri’ndavinataamaladivyapaado
bhaavo bhavodbhavakri’paavashato bhavechcha ॥ 33.51 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sachchidaanandaroopataaprakaranam naama trayastrimsho’dhyaayah’ ॥

34 ॥ chatustrimsho’dhyaayah’ ॥

ri’bhuh’ –
shri’nushva brahma vijnyaanamadbhutam tvatidurlabham ।
ekaikashravanenaiva kaivalyam paramashnute ॥ 34.1 ॥

satyam satyam jagannaasti sankalpakalanaadikam ।
nityaanandamayam brahmavijnyaanam sarvadaa svayam ॥ 34.2 ॥

aanandamavyayam shaantamekaroopamanaamayam ।
chittaprapancham naivaasti naasti kaaryam cha tattvatah’ ॥ 34.3 ॥

prapanchabhaavanaa naasti dri’shyaroopam na kinchana ।
asatyaroopam sankalpam tatkaaryam cha jaganna hi ॥ 34.4 ॥

sarvamityeva naastyeva kaalamityevameeshvarah’ ।
vandhyaakumaare bheetishcha tadadheenamidam jagat ॥ 34.5 ॥

gandharvanagare shri’nge madagre dri’shyate jagat ।
mri’gatri’shnaajalam peetvaa tri’ptishchedastvidam jagat ॥ 34.6 ॥

nage shri’nge na baanena nasht’am purushamastvidam ।
gandharvanagare satye jagadbhavatu sarvadaa ॥ 34.7 ॥

gagane neelamaasindhau jagat satyam bhavishyati ।
shuktikaarajatam satyam bhooshanam chijjagadbhavet ॥ 34.8 ॥

rajjusarpena nasht’ashchet naro bhavati samsri’tih’ ।
yaatiroopena baanena jvaalaagnau naashite sati ॥ 34.9 ॥

rambhaastambhena kaasht’hena paakasiddhirjagadbhavet ।
nityaanandamayam brahma kevalam sarvadaa svayam ॥ 34.10 ॥

sadyah’ kumaarikaaroopaih’ paake siddhe jagadbhavet ।
nityaanandamayam brahma kevalam sarvadaa svayam ॥ 34.11 ॥

mityaat’avyaam vaayasaannam asti chejjagadudbhavam ।
moolaaropanamantrasya preetishchedbhaashanam jagat ॥ 34.12 ॥

maasaat poorvam mri’to martya aagatashchejjagad bhavet ।
takram ksheerasvaroopam chet kinchit kinchijjagadbhavet ॥ 34.13 ॥

gostanaadudbhavam ksheeram punaraarohanam jagat ।
bhoorajasyaaabdamutpannam jagadbhavatu sarvadaa ॥ 34.14 ॥

koormaromnaa gaje baddhe jagadastu madotkat’e ।
mri’naalatantunaa merushchalitashchejjagad bhavet ॥ 34.15 ॥

tarangamaalayaa sindhuh’ baddhashchedastvidam jagat ।
jvaalaagnimand’ale padmam vri’ddham chet tajjagadbhavet ॥ 34.16 ॥

mahachchhailendranilayam sambhavashchedidam bhavet ।
nityaanandamayam brahma kevalam sarvadaa svayam ॥ 34.17 ॥

meena aagatya padmaakshe sthitashchedastvidam jagat ।
nigeernashchedbhangasoonuh’ merupuchchhavadastvidam ॥ 34.18 ॥

mashakenaashite simhe hate bhavatu kalpanam ।
anukot’aravisteerne trailokye chejjagadbhavet ॥ 34.19 ॥

svapne tisht’hati yadvastu jaagare chejjagadbhavet ।
nadeevego nishchalashchet jagadbhavatu sarvadaa ॥ 34.20 ॥

yaatyandhai ratnavishayah’ sujnyaatashchejjagadbhavet ।
chandrasooryaadikam tyaktvaa raahushchet dri’shyate jagat ॥ 34.21 ॥

bhrasht’abeejena utpanne vri’ddhishchechchittasambhavah’ ।
mahaadaridrairaad’hyaanaam sukhe jnyaate jagadbhavet ॥ 34.22 ॥

dugdham dugdhagataksheeram punaraarohanam punah’ ।
kevalam darpane naasti pratibimbam tadaa jagat ॥ 34.23 ॥

yathaa shoonyagatam vyoma pratibimbena vai jagat ।
ajakukshau gajo naasti aatmakukshau jaganna hi ॥ 34.24 ॥

yathaa taantre samutpanne tathaa brahmamayam jagat ।
kaarpaasake’gnidagdhena bhasma naasti tathaa jagat ॥ 34.25 ॥

param brahma param jyotih’ parastaat paratah’ parah’ ।
sarvadaa bhedakalanam dvaitaadvaitam na vidyate ॥ 34.26 ॥

chittavri’ttirjagadduh’kham asti chet kila naashanam ।
manah’sankalpakam bandha asti chedbrahmabhaavanaa ॥ 34.27 ॥

avidyaa kaaryadehaadi asti cheddvaitabhaavanam ।
chittameva mahaarogo vyaaptashchedbrahmabheshajam ॥ 34.28 ॥

aham shatruryadi bhavedaham brahmaiva bhaavanam ।
deho’hamiti dukham chedbrahmaahamiti nishchinu ॥ 34.29 ॥

samshayashcha pishaachashchedbrahmamaatrena naashaya ।
dvaitabhootaavisht’arena advaitam bhasma aashraya ॥ 34.30 ॥

anaatmatvapishaachashchedaatmamantrena bandhaya ।
nityaanandamayam brahma kevalam sarvadaa svayam ॥ 34.31 ॥

chatuh’shasht’ikadri’sht’aantairevam brahmaiva saadhitam ।
yah’ shri’noti naro nityam sa mukto naatra samshayah’ ॥ 34.32 ॥

kri’taartha eva satatam naatra kaaryaa vichaaranaa ॥ 34.33 ॥

manovachovidooragam tvaroopagandhavarjitam
hri’darbhakokasantatam vijaanataam mude sadaa ।
sadaaprakaashadujvalaprabhaavikaasasadyuti
prakaashadam maheshvara tvadeeyapaadapankajam ॥ 34.34 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
dri’sht’aantairbrahmasaadhanaprakaranam naama chatustrimsho’dhyaayah’ ॥

35 ॥ panchatrimsho’dhyaayah’ ॥

ri’bhuh’ –
nidaagha shri’nu guhyam me sadyo muktipradam nri’naam ।
aatmaiva naanyadevedam paramaatmaahamakshatah’ ॥ 35.1 ॥

ahameva param brahma sachchidaanandavigrahah’ ।
ahamasmi mahaanasmi shivo’smi paramo’smyaham ॥ 35.2 ॥

adri’shyam paramam brahma naanyadasti svabhaavatah’ ।
sarvam naastyeva naastyeva aham brahmaiva kevalam ॥ 35.3 ॥

shaantam brahma param chaasmi sarvadaa nityanirmalah’ ।
sarvam naastyeva naastyeva aham brahmaiva kevalam ॥ 35.4 ॥

sarvasankalpamukto’smi sarvasantoshavarjitah’ ।
kaalakarmajagaddvaitadrasht’ri’darshanavigrahah’ ॥ 35.5 ॥

aanando’smi sadaanandakevalo jagataam priyam ।
samaroopo’smi nityo’smi bhootabhavyamajo jayah’ ॥ 35.6 ॥

chinmaatro’smi sadaa bhukto jeevo bandho na vidyate ।var was muktah’
shravanam shad’vidham lingam naivaasti jagadeedri’sham ॥ 35.7 ॥

chittasamsaaraheeno’smi chinmaatratvam jagat sadaa ।
chittameva hitam deha avichaarah’ paro ripuh’ ॥ 35.8 ॥

avichaaro jagadduh’khamavichaaro mahadbhayam ।
sadyo’smi sarvadaa tri’ptah’ paripoornah’ paro mahaan ॥ 35.9 ॥

nityashuddho’smi buddho’smi chidaakaasho’smi chetanah’ ।
aatmaiva naanyadevedam paramaatmaa’hamakshatah’ ॥ 35.10 ॥

sarvadoshaviheeno’smi sarvatra vitato’smyaham ।
vaachaateetasvaroopo’smi paramaatmaa’hamakshatah’ ॥ 35.11 ॥

chitraateetam param dvandvam santoshah’ samabhaavanam ।
antarbahiranaadyantam sarvabhedavinirnayam ॥ 35.12 ॥

ahankaaram balam sarvam kaamam krodham parigraham ।
brahmendrovishnurvaruno bhaavaabhaavavinishchayah’ ॥ 35.13 ॥

yeevasattaa jagatsattaa maayaasattaa na kinchana ।
gurushishyaadibhedam cha kaaryaakaaryavinishchayah’ ॥ 35.14 ॥

tvam brahmaaseeti vaktaa cha aham brahmaasmi sambhavah’ ।
sarvavedaantavijnyaanam sarvaamnaayavichaaranam ॥ 35.15 ॥

idam padaarthasadbhaavamaham roopena sambhavam ।
vedavedaantasiddhaantajagadbhedam na vidyate ॥ 35.16 ॥

sarvam brahma na sandehah’ sarvamityeva naasti hi ।
kevalam brahmashaantaatmaa ahameva nirantaram ॥ 35.17 ॥

shubhaashubhavibhedam cha doshaadosham cha me na hi ।
chittasattaa jagatsattaa buddhivri’ttivijri’mbhanam ॥ 35.18 ॥

brahmaiva sarvadaa naanyat satyam satyam nijam padam ।
aatmaakaaramidam dvaitam mithyaiva na parah’ pumaan ॥ 35.19 ॥

sachchidaanandamaatro’ham sarvam kevalamavyayam ।
brahmaa vishnushcha rudrashcha eeshvarashcha sadaashivah’ ॥ 35.20 ॥

mano jagadaham bhedam chittavri’ttijagadbhayam ।
sarvaanandamahaanandamaatmaanandamanantakam ॥ 35.21 ॥

atyantasvalpamalpam vaa prapancham naasti kinchana ।
prapanchamiti shabdo vaa smaranam vaa na vidyate ॥ 35.22 ॥

antarasthaprapancham vaa kvachinnaasti kvachidbahih’ ।
yat kinchidevam tooshneem vaa yachcha kinchit sadaa kva vaa ॥ 35.23 ॥

yena kena yadaa kinchidyasya kasya na kinchana ।
shuddham malinaroopam vaa brahmavaakyamabodhakam ॥ 35.24 ॥

eedri’sham taadri’sham veti na kinchit vaktumarhati ।
brahmaiva sarvam satatam brahmaiva sakalam manah’ ॥ 35.25 ॥

aanandam paramaanadam nityaanandam sadaa’dvayam ।
chinmaatrameva satatam naasti naasti paro’smyaham ॥ 35.26 ॥

prapancham sarvadaa naasti prapancham chitrameva cha ।
chittameva hi samsaaram naanyat samsaarameva hi ॥ 35.27 ॥

mana eva hi samsaaro deho’hamiti roopakam ।
sankalpameva samsaaram tannaashe’sau vinashyati ॥ 35.28 ॥

sankalpameva jananam tannaashe’sau vinashyati ।
sankalpameva daaridryam tannaashe’sau vinashyati ॥ 35.29 ॥

sankalpameva mananam tannaashe’sau vinashyati ।
aatmaiva naanyadevedam paramaatmaa’hamakshatah’ ॥ 35.30 ॥

nityamaatmamayam bodhamahameva sadaa mahaan ।
aatmaiva naanyadevedam paramaatmaa’hamakshatah’ ॥ 35.31 ॥

ityevam bhaavayennityam kshipram mukto bhavishyati ।
tvameva brahmaroopo’si tvameva brahmavigrahah’ ॥ 35.32 ॥

evam cha paramaanandam dhyaatvaa dhyaatvaa sukheebhava ।
sukhamaatram jagat sarvam priyamaatram prapanchakam ॥ 35.33 ॥

yad’amaatramayam lokam brahmamaatramayam sadaa ।
brahmaiva naanyadevedam paramaatmaa’hamavyayah’ ॥ 35.34 ॥

eka eva sadaa esha eka eva nirantaram ।
eka eva param brahma eka eva chidavyayah’ ॥ 35.35 ॥

eka eva gunaateeta eka eva sukhaavahah’ ।
eka eva mahaanaatmaa eka eva nirantaram ॥ 35.36 ॥

eka eva chidaakaara eka evaatmanirnayah’ ।
brahmaiva naanyadevedam paramaatmaa’hamakshatah’ ॥ 35.37 ॥

paramaatmaahamanyanna paramaanandamandiram ।
ityevam bhaavayannityam sadaa chinmaya eva hi ॥ 35.38 ॥

sootah’ –
virinchivanchanaatataprapanchapanchabaanabhit
sukaanchanaadridhaarinam kulunchanaam patim bhaje ।
akinchane’pi sinchake jalena lingamastake
vimunchati kshanaadagham na kinchidatra shishyate ॥ 35.39 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmabhaavanopadeshaprakaranam naama panchatrimsho’dhyaayah’ ॥

36 ॥ shat’trimsho’dhyaayah’ ॥

ri’bhuh’ –
shri’nu vakshyaami viprendra sarvam brahmaiva nirnayam ।
yasya shravanamaatrena sadyo muktimavaapnuyaat ॥ 36.1 ॥

idameva sadaa naasti hyahameva hi kevalam ।
aatmaiva sarvadaa naasti aatmaiva sukhalakshanam ॥ 36.2 ॥

aatmaiva paramam tattvamaatmaiva jagataam ganah’ ।
aatmaiva gaganaakaaramaatmaiva cha nirantaram ॥ 36.3 ॥

aatmaiva satyam brahmaiva aatmaiva gurulakshanam ।
aatmaiva chinmayam nityamaatmaivaaksharamavyayam ॥ 36.4 ॥

aatmaiva siddharoopam vaa aatmaivaatmaa na samshayah’ ।
aatmaivajagadaakaaram aatmaivaatmaa svayam svayam ॥ 36.5 ॥

aatmaiva shaantikalanamaatmaiva manasaa viyat ।
aatmaiva sarvam yat kinchidaatmaiva paramam padam ॥ 36.6 ॥

aatmaiva bhuvanaakaaramaatmaiva priyamavyayam ।
aatmaivaanyanna cha kvaapi aatmaivaanyam manomayam ॥ 36.7 ॥

aatmaiva sarvavijnyaanamaatmaiva paramam dhanam ।
aatmaiva bhootaroopam vaa aatmaiva bhramanam mahat ॥ 36.8 ॥

aatmaiva nityashuddham vaa aatmaiva gururaatmanah’ ।
aatmaiva hyaatmanah’ shishya aatmaiva layamaatmani ॥ 36.9 ॥

aatmaiva hyaatmano dhyaanamaatmaiva gatiraatmanah’ ।
aatmaiva hyaatmano homa aatmaiva hyaatmano japah’ ॥ 36.10 ॥

aatmaiva tri’ptiraatmaiva aatmano’nyanna kinchana ।
aatmaiva hyaatmano moolamaatmaiva hyaatmano vratam ॥ 36.11 ॥

aatmajnyaanam vratam nityamaatmajnyaanam param sukham ।
aatmajnyaanam paraanandamaatmajnyaanam paraayanam ॥ 36.12 ॥

aatmajnyaanam param brahma aatmajnyaanam mahaavratam ।
aatmajnyaanam svayam vedyamaatmajnyaanam mahaadhanam ॥ 36.13 ॥

aatmajnyaanam param brahma aatmajnyaanam mahat sukham ।
aatmajnyaanam mahaanaatmaa aatmajnyaanam janaaspadam ॥ 36.14 ॥

aatmajnyaanam mahaateerthamaatmajnyaanam jayapradam ।
aatmajnyaanam param brahma aatmajnyaanam charaacharam ॥ 36.15 ॥

aatmajnyaanam param shaastramaatmajnyaanamanoopamam ।
aatmajnyaanam paro yoga aatmajnyaanam paraa gatih’ ॥ 36.16 ॥

aatmajnyaanam param brahma ityevam dri’d’hanishchayah’ ।
aatmajnyaanam manonaashah’ aatmajnyaanam paro guruh’ ॥ 36.17 ॥

aatmajnyaanam chittanaashah’ aatmajnyaanam vimuktidam ।
aatmajnyaanam bhayanaashamaatmajnyaanam sukhaavaham ॥ 36.18 ॥

aatmajnyaanam mahaateja aatmajnyaanam mahaashubham ।
aatmajnyaanam sataam roopamaatmajnyaanam sataam priyam ॥ 36.19 ॥

aatmajnyaanam sataam mokshamaatmajnyaanam vivekajam ।
aatmajnyaanam paro dharma aatmajnyaanam sadaa japah’ ॥ 36.20 ॥

aatmajnyaanasya sadri’shamaatmavijnyaanameva hi ।
aatmajnyaanena sadri’sham na bhootam na bhavishyati ॥ 36.21 ॥

aatmajnyaanam paro mantra aatmajnyaanam param tapah’ ।
aatmajnyaanam harih’ saakshaadaatmajnyaanam shivah’ parah’ ॥ 36.22 ॥

aatmajnyaanam paro dhaataa aatmajnyaanam svasammatam ।
aatmajnyaanam svayam punyamaatmajnyaanam vishodhanam ॥ 36.23 ॥

aatmajnyaanam mahaateerthamaatmajnyaanam shamaadikam ।
aatmajnyaanam priyam mantramaatmajnyaanam svapaavanam ॥ 36.24 ॥

aatmajnyaanam cha kinnaama aham brahmeti nishchayah’ ।
aham brahmeti vishvaasamaatmajnyaanam mahodayam ॥ 36.25 ॥

aham brahmaasmi nityo’smi siddho’smeeti vibhaavanam ।
aanando’ham paraanandam shuddho’ham nityamavyayah’ ॥ 36.26 ॥

chidaakaashasvaroopo’smi sachchidaanandashaashvatam ।
nirvikaaro’smi shaanto’ham sarvato’ham nirantarah’ ॥ 36.27 ॥

sarvadaa sukharoopo’smi sarvadoshavivarjitah’ ।
sarvasankalpaheeno’smi sarvadaa svayamasmyaham ॥ 36.28 ॥

sarvam brahmetyanubhavam vinaa shabdam pat’ha svayam ।
kot’yashvamedhe yat punyam kshanaat tatpunyamaapnuyaat ॥ 36.29 ॥

aham brahmeti nishchitya merudaanaphalam labhet ।
brahmaivaahamiti sthitvaa sarvabhoodaanamapyanu ॥ 36.30 ॥

brahmaivaahamiti sthitvaa kot’isho daanamapyanu ।
brahmaivaahamiti sthitvaa sarvaanandam tri’naayate ॥ 36.31 ॥

brahmaiva sarvamityeva bhaavitasya phalam svayam ।
brahmaivaahamiti sthitvaa samaanam brahma eva hi ॥ 36.32 ॥

tasmaat svapne’pi nityam cha sarvam santyajya yatnatah’ ।
aham brahma na sandehah’ ahameva gatirmama ॥ 36.33 ॥

ahameva sadaa naanyadahameva sadaa guruh’ ।
ahameva paro hyaatmaa ahameva na chaaparah’ ॥ 36.34 ॥

ahameva guruh’ shishyah’ ahameveti nishchinu ।
idamityeva nirdeshah’ parichchhinno jaganna hi ॥ 36.35 ॥

na bhoomirna jalam naagnirna vaayurna cha kham tathaa ।
sarvam chaitanyamaatratvaat naanyat kinchana vidyate ॥ 36.36 ॥

ityevam bhaavanaparo dehamuktah’ sukheebhava ।
ahamaatmaa idam naasti sarvam chaitanyamaatratah’ ॥ 36.37 ॥

ahameva hi poornaatmaa aanandaabdhiranaamayah’ ।
idameva sadaa naasti jad’atvaadasadeva hi ।
idam brahma sadaa brahma idam neti sukhee bhava ॥ 36.38 ॥

turangashri’ngasannibhaa shrutiparochanaa ???
visheshakaamavaasanaa vinishchitaatmavri’ttitah’ ।
naraah’ suraa muneeshvaraa asangasangamapyumaa-
patim ??? na te bhajanti kechana ??? ॥ 36.39 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
brahmabhaavanopadeshaprakaranam naama shat’trimsho’dhyaayah’ ॥

37 ॥ saptatrimsho’dhyaayah’ ॥

ri’bhuh’ –
nidaagha shri’nu vakshyaami rahasyam paramadbhutam ।
shlokaikashravanenaiva sadyo mokshamavaapnuyaat ॥ 37.1 ॥

idam dri’sht’am param brahma dri’shyavadbhaati chittatah’ ।
sarvam chaitanyamaatratvaat naanyat kinchinna vidyate ॥ 37.2 ॥

idameva hi naastyeva ayamityapi naasti hi ।
eka evaapyanurvaapi naasti naasti na samshayah’ ॥ 37.3 ॥

vyavahaaramidam kvaapi vaartaamaatramapi kva vaa ।
bandharoopam bandhavaartaa bandhakaaryam param cha vaa ॥ 37.4 ॥

sanmaatrakaaryam sanmaatramaham brahmeti nishchayam ।
duh’kham sukham vaa bodho vaa saadhakam saadhyanirnayah’ ॥ 37.5 ॥

aatmeti paramaatmeti jeevaatmeti pri’thang na hi ।
deho’hamiti moorto’ham jnyaanavijnyaanavaanaham ॥ 37.6 ॥

kaaryakaaranaroopo’hamantah’karanakaaryakam ।
ekamityekamaatram vaa naasti naasteeti bhaavaya ॥ 37.7 ॥

sarvasankalpamaatreti sarvam brahmeti vaa jagat ।
tattvajnyaanam param brahma onkaaraartham sukham japam ॥ 37.8 ॥

dvaitaadvaitam sadaadvaitam tathaa maanaavamaanakam ।
sarvam chaitanyamaatratvaat naanyat kinchinna vidyate ॥ 37.9 ॥

aatmaanandamaham brahma prajnyaanam brahma eva hi ।
idam roopamaham roopam priyaapriyavichaaranam ॥ 37.10 ॥

yadyat sambhaavyate loke yadyat saadhanakalpanam ।
yadyantarahitam brahmabhaavanam chittanirmitam ॥ 37.11 ॥

sthooladeho’hamevaatra sookshmadeho’hameva hi ।
buddherbhedam manobhedam ahankaaram jad’am cha tat ॥ 37.12 ॥

sarvam chaitanyamaatratvaat naanyat kinchinna vidyate ।
shravanam mananam chaiva saakshaatkaaravichaaranam ॥ 37.13 ॥

aatmaivaaham param chaiva naaham mohamayam svayam ।
brahmaiva sarvamevedam brahmaiva paramam padam ॥ 37.14 ॥

brahmaiva kaaranam kaaryam brahmaiva jagataam jayah’ ।
brahmaiva sarvam chaitanyam brahmaiva manasaayate ॥ 37.15 ॥

brahmaiva jeevavadbhaati brahmaiva cha hareeyate ।
brahmaiva shivavadbhaati brahmaiva priyamaatmanah’ ॥ 37.16 ॥

brahmaiva shaantivadbhaati brahmano’nyanna kinchana ।
naaham na chaayam naivaanyannotpannam na paraat param ॥ 37.17 ॥

na chedam na cha shaastraartham na meemaamsam na chodbhavam ।
na lakshanam na vedaadi naapi chittam na me manah’ ॥ 37.18 ॥

na me naayam nedamidam na buddhinishchayam sadaa ।
kadaachidapi naastyeva satyam satyam na kinchana ॥ 37.19 ॥

naikamaatram na chaayam vaa naantaram na bahirna hi ।
eeshanmaatram cha na dvaitam na janyam na cha dri’shyakam ॥ 37.20 ॥

na bhaavanam na smaranam na vismaranamanvapi ।
na kaaladeshakalanam na sankalpam na vedanam ॥ 37.21 ॥

na vijnyaanam na dehaanyam na vedo’ham na samsri’tih’ ।
na me duh’kham na me moksham na gatirna cha durgatih’ ॥ 37.22 ॥

naatmaa naaham na jeevo’ham na koot’astho na jaayate ।
na deho’ham na cha shrotram na tvagindriyadevataa ॥ 37.23 ॥

sarvam chaitanyamaatratvaat sarvam naastyeva sarvadaa ।
akhand’aakaararoopatvaat sarvam naastyeva sarvadaa ॥ 37.24 ॥

hunkaarasyaavakaasho vaa hunkaarajananam cha vaa ।
naastyeva naasti naastyeva naasti naasti kadaachana ॥ 37.25 ॥

anyat padaarthamalpam vaa anyadevaanyabhaashanam ।
aatmano’nyadasatyam vaa satyam vaa bhraantireva cha ॥ 37.26 ॥

naastyeva naasti naastyeva naasti shabdo’pi naasti hi ।
sarvam chaitanyamaatratvaat sarvam naastyeva sarvadaa ॥ 37.27 ॥

sarvam brahma na sandeho brahmaivaaham na samshayah’ ।
vaakyam cha vaachakam sarvam vaktaa cha triput’eedvayam ॥ 37.28 ॥

nyaataa jnyaanam jnyeyabhedam maatri’maanamiti priyam ।
yadyachchhaastreshu nirneetam yadyadvedeshu nishchitam ॥ 37.29 ॥

paraaparamateetam cha ateeto’hamavedanam ।
gururguroopadeshashcha gurum vakshye na kasyachit ॥ 37.30 ॥

gururoopaa gurushraddhaa sadaa naasti guruh’ svayam ।
aatmaiva gururaatmaiva anyaabhaavaanna samshayah’ ॥ 37.31 ॥

aatmanah’ shubhamaatmaiva anyaabhaavaanna samshayah’ ।
aatmano mohamaatmaiva aatmano’sti na kinchana ॥ 37.32 ॥

aatmanah’ sukhamaatmaiva anyannaasti na samshayah’ ।
aatmanyevaatmanah’ shaktih’ aatmanyevaatmanah’ priyam ॥ 37.33 ॥

aatmanyevaatmanah’ snaanam aatmanyevaatmano ratih’ ।
aatmajnyaanam param shreyah’ aatmajnyaanam sudurlabham ॥ 37.34 ॥

aatmajnyaanam param brahma aatmajnyaanam sukhaat sukham ।
aatmajnyaanaat param naasti aatmajnyaanaat smri’tirna hi ॥ 37.35 ॥

brahmaivaatmaa na sandeha aatmaiva brahmanah’ svayam ।
svayameva hi sarvatra svayameva hi chinmayah’ ॥ 37.36 ॥

svayameva chidaakaashah’ svayameva nirantaram ।
svayameva cha naanaatmaa svayameva cha naaparah’ ॥ 37.37 ॥

svayameva gunaateetah’ svayameva mahat sukham ।
svayameva hi shaantaatmaa svayameva hi nishkalah’ ॥ 37.38 ॥

svayameva chidaanandah’ svayameva mahatprabhuh’ ।
svayameva sadaa saakshee svayameva sadaashivah’ ॥ 37.39 ॥

svayameva harih’ saakshaat svayameva prajaapatih’ ।
svayameva param brahma brahma eva svayam sadaa ॥ 37.40 ॥

sarvam brahma svayam brahma svayam brahma na samshayah’ ।
dri’d’hanishchayameva tvam sarvathaa kuru sarvadaa ॥ 37.41 ॥

vichaarayan svayam brahma brahmamaatram svayam bhavet ।
etadeva param brahma aham brahmeti nishchayah’ ॥ 37.42 ॥

esha eva paro moksha aham brahmeti nishchayah’ ।
esha eva kri’taartho hi esha eva sukham sadaa ॥ 37.43 ॥

etadeva sadaa jnyaanam svayam brahma svayam mahat ।
aham brahma etadeva sadaa jnyaanam svayam mahat ॥ 37.44 ॥

aham brahma etadeva svabhaavam satatam nijam ।
aham brahma etadeva sadaa nityam svayam sadaa ॥ 37.45 ॥

aham brahma etadeva bandhanaasham na samshayah’ ।
aham brahma etadeva sarvasiddhaantanishchayam ॥ 37.46 ॥

esha vedaantasiddhaanta aham brahma na samshayah’ ।
sarvopanishadaamarthah’ sarvaanandamayam jagat ॥ 37.47 ॥

mahaavaakyasya siddhaanta aham brahmeti nishchayah’ ।
saakshaachchhivasya siddhaanta aham brahmeti nishchayah’ ॥ 37.48 ॥

naaraayanasya siddhaanta aham brahmeti nishchayah’ ।
chaturmukhasya siddhaanta aham brahmeti nishchayah’ ॥ 37.49 ॥

ri’sheenaam hri’dayam hyetat devaanaamupadeshakam ।
sarvadeshikasiddhaanta aham brahmeti nishchayah’ ॥ 37.50 ॥

yachcha yaavachcha bhootaanaam mahopadesha eva tat ।
aham brahma mahaamoksham param chaitadaham svayam ॥ 37.51 ॥

aham chaanubhavam chaitanmahaagopyamidam cha tat ।
aham brahma etadeva sadaa jnyaanam svayam mahat ॥ 37.52 ॥

mahaaprakaashamevaitat aham brahma eva tat ।
etadeva mahaamantram etadeva mahaajapah’ ॥ 37.53 ॥

etadeva mahaasnaanamaham brahmeti nishchayah’ ।
etadeva mahaateerthamaham brahmeti nishchayah’ ॥ 37.54 ॥

etadeva mahaagangaa aham brahmeti nishchayah’ ।
esha eva paro dharma aham brahmeti nishchayah’ ॥ 37.55 ॥

esha eva mahaakaasha aham brahmeti nishchayah’ ।
etadeva hi vijnyaanamaham brahmaasmi kevalam ।
sarvasiddhaantamevaitadaham brahmeti nishchayah’ ॥ 37.56 ॥

savyaasavyatayaadyavajnyahri’dayaa gopodahaaryah’ sriyah’
pashyantyambujamitramand’alagatam shambhum hiranyaatmakam ।
sarvatra prasri’taih’ karairjagadidam pushnaati mushnan dhanaih’
ghri’sht’am chaushadhijaalamambunikarairvishvotthadhootam harah’ ॥ 37.57 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvasiddhaantaprakaranam naama saptatrimsho’dhyaayah’ ॥

38 ॥ asht’atrimsho’dhyaayah’ ॥

ri’bhuh’ –
vakshye atyadbhutam vyaktam sachchidaanandamaatrakam ।
sarvaprapanchashoonyatvam sarvamaatmeti nishchitam ॥ 38.1 ॥

aatmaroopaprapancham vaa aatmaroopaprapanchakam ।
sarvaprapancham naastyeva sarvam brahmeti nishchitam ॥ 38.2 ॥

nityaanubhavamaanandam nityam brahmeti bhaavanam ।
chittaroopaprapancham vaa chittasamsaarameva vaa ॥ 38.3 ॥

idamasteeti sattaatvamahamasteeti vaa jagat ।
svaantah’karanadosham vaa svaantah’karanakaaryakam ॥ 38.4 ॥

svasya jeevabhramah’ kashchit svasya naasham svajanmanaa ।
eeshvarah’ kashchidasteeti jeevo’hamiti vai jagat ॥ 38.5 ॥

maayaa sattaa mahaa sattaa chittasattaa jaganmayam ।
yadyachcha dri’shyate shaastrairyadyadvede cha bhaashanam ॥ 38.6 ॥

ekamityeva nirdesham dvaitamityeva bhaashanam ।
shivo’smeeti bhramah’ kashchit brahmaasmeeti vibhramah’ ॥ 38.7 ॥

vishnurasmeeti vibhraantirjagadasteeti vibhramah’ ।var was jagadasmeeti
eeshadasteeti vaa bhedam eeshadasteeti vaa dvayam ॥ 38.8 ॥

sarvamasteeti naasteeti sarvam brahmeti nishchayam ।
aatmadhyaanaprapancham vaa smaranaadiprapanchakam ॥ 38.9 ॥

duh’kharoopaprapancham vaa sukharoopaprapanchakam ।
dvaitaadvaitaprapancham vaa satyaasatyaprapanchakam ॥ 38.10 ॥

yaagratprapanchamevaapi tathaa svapnaprapanchakam ।
suptijnyaanaprapancham vaa turyajnyaanaprapanchakam ॥ 38.11 ॥

vedajnyaanaprapancham vaa shaastrajnyaanaprapanchakam ।
paapabuddhiprapancham vaa punyabhedaprapanchakam ॥ 38.12 ॥

nyaanaroopaprapancham vaa nirgunajnyaanaprapanchakam ।
gunaagunaprapancham vaa doshaadoshavinirnayam ॥ 38.13 ॥

satyaasatyavichaaram vaa charaacharavichaaranam ।
eka aatmeti sadbhaavam mukhya aatmeti bhaavanam ॥ 38.14 ॥

sarvaprapancham naastyeva sarvam brahmeti nishchayam ।
dvaitaadvaitasamudbhedam naasti naasteeti bhaashanam ॥ 38.15 ॥

asatyam jagadeveti satyam brahmeti nishchayam ।
kaaryaroopam kaaranam cha naanaabhedavijri’mbhanam ॥ 38.16 ॥

sarvamantrapradaataaram doore dooram tathaa tathaa ।
sarvam santyajya satatam svaatmanyeva sthiro bhava ॥ 38.17 ॥

maunabhaavam maunakaaryam maunayogam manah’priyam ।
panchaaksharopadesht’aaram tathaa chaasht’aaksharapradam ॥ 38.18 ॥

yadyadyadyadvedashaastram yadyadbhedo guro’pi vaa ।
sarvadaa sarvalokeshu sarvasankalpakalpanam ॥ 38.19 ॥

sarvavaakyaprapancham hi sarvachittaprapanchakam ।
sarvaakaaravikalpam cha sarvakaaranakalpanam ॥ 38.20 ॥

sarvadoshaprapancham cha sukhaduh’khaprapanchakam ।
sahaadeyamupaadeyam graahyam tyaajyam cha bhaashanam ॥ 38.21 ॥

vichaarya janmamaranam vaasanaachittaroopakam ।
kaamakrodham lobhamoham sarvad’ambham cha hunkri’tim ॥ 38.22 ॥

trailokyasambhavam dvaitam brahmendravarunaadikam ।
nyaanendriyam cha shabdaadi digvaayvarkaadidaivatam ॥ 38.23 ॥

karmendriyaadisadbhaavam vishayam devataaganam ।
antah’karanavri’ttim cha vishayam chaadhidaivatam ॥ 38.24 ॥

chittavri’ttim vibhedam cha buddhivri’ttiniroopanam ।
maayaamaatramidam dvaitam sadasattaadinirnayam ॥ 38.25 ॥

kinchid dvaitam bahudvaitam jeevadvaitam sadaa hyasat ।
yagadutpattimoham cha gurushishyatvanirnayam ॥ 38.26 ॥

gopanam tatpadaarthasya tvampadaarthasya melanam ।
tathaa chaasipadaarthasya aikyabuddhyaanubhaavanam ॥ 38.27 ॥

bhedeshu bhedaabhedam cha naanyat kinchichcha vidyate ।
etat prapancham naastyeva sarvam brahmeti nishchayah’ ॥ 38.28 ॥

sarvam chaitanyamaatratvaat kevalam brahma eva sah’ ।
aatmaakaaramidam sarvamaatmano’nyanna kinchana ॥ 38.29 ॥

turyaateetam brahmano’nyat satyaasatyam na vidyate ।
sarvam tyaktvaa tu satatam svaatmanyeva sthiro bhava ॥ 38.30 ॥

chittam kaalam vastubhedam sankalpam bhaavanam svayam ।
sarvam santyajya satatam sarvam brahmaiva bhaavaya ॥ 38.31 ॥

yadyadbhedaparam shaastram yadyad bhedaparam manah’ ।
sarvam santyajya satatam svaatmanyeva sthiro bhava ॥ 38.32 ॥

manah’ kalpitakalpam vaa aatmaakalpanavibhramam ।
ahankaaraparichchhedam deho’ham dehabhaavanaa ॥ 38.33 ॥

sarvam santyajya satatamaatmanyeva sthiro bhava ।
prapanchasya cha sadbhaavam prapanchodbhavamanyakam ॥ 38.34 ॥

bandhasadbhaavakalanam mokshasadbhaavabhaashanam ।
devataabhaavasadbhaavam devapoojaavinirnayam ॥ 38.35 ॥

panchaakshareti yaddvaitamasht’aaksharasya daivatam ।
praanaadipanchakaastitvamupapraanaadipanchakam ॥ 38.36 ॥

pri’thiveebhootabhedam cha gunaa yat kunt’hanaadikam ।
vedaantashaastrasiddhaantam shaivaagamanameva cha ॥ 38.37 ॥

laukikam vaastavam dosham pravri’ttim cha nivri’ttikam ।
sarvam santyajya satatamaatmanyeva sthiro bhava ॥ 38.38 ॥

aatmajnyaanasukham brahma anaatmajnyaanadooshanam ।
rechakam poorakam kumbham shad’aadhaaravishodhanam ॥ 38.39 ॥

dvaitavri’ttishcha deho’ham saakshivri’ttishchidamshakam ।
akhand’aakaaravri’ttishcha akhand’aakaarasammatam ॥ 38.40 ॥

anantaanubhavam chaapi aham brahmeti nishchayam ।
uttamam madhyamam chaapi tathaa chaivaadhamaadhamam ॥ 38.41 ॥

dooshanam bhooshanam chaiva sarvavastuvinindanam ।
aham brahma idam brahma sarvam brahmaiva tattvatah’ ॥ 38.42 ॥

aham brahmaasmi mugdho’smi vri’ddho’smi sadasatparah’ ।
vaishvaanaro viraat’ sthoolaprapanchamiti bhaavanam ॥ 38.43 ॥

aanandasphaaranenaaham paraaparavivarjitah’ ।
nityaanandamayam brahma sachchidaanandavigrahah’ ॥ 38.44 ॥

dri’groopam dri’shyaroopam cha mahaasattaasvaroopakam ।
kaivalyam sarvanidhanam sarvabhootaantaram gatam ॥ 38.45 ॥

bhootabhavyam bhavishyachcha vartamaanamasat sadaa ।
kaalabhaavam dehabhaavam satyaasatyavinirnayam ॥ 38.46 ॥

prajnyaanaghana evaaham shaantaashaantam niranjanam ।
prapanchavaartaasmaranam dvaitaadvaitavibhaavanam ॥ 38.47 ॥

shivaagamasamaachaaram vedaantashravanam padam ।
aham brahmaasmi shuddho’smi chinmaatro’smi sadaashivah’ ॥ 38.48 ॥

sarvam brahmeti santyajya svaatmanyeva sthiro bhava ।
aham brahma na sandeha idam brahma na samshayah’ ॥ 38.49 ॥

sthooladeham sookshmadeham kaaranam dehameva cha ।
evam jnyaatum cha satatam brahmaivedam kshane kshane ॥ 38.50 ॥

shivo hyaatmaa shivo jeevah’ shivo brahma na samshayah’ ।
etat prakaranam yastu sakri’dvaa sarvadaapi vaa ॥ 38.51 ॥

pat’hedvaa shri’nuyaadvaapi sa cha mukto na samshayah’ ।
nimisham nimishaardham vaa shrutvaitabrahmabhaagbhavet ॥ 38.52 ॥

lokaalokajagatsthitipravilayaprodbhaavasattaatmikaa
bheetih’ shankaranaamaroopamaskri’dvyaakurvate kevalam ।
satyaasatyanirankushashrutivachoveecheebhiraamri’shyate
yastvetat saditeeva tattvavachanairmeemaamsyate’yam shivah’ ॥ 38.53 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
prapanchashoonyatvaprakaranam naama asht’atrimsho’dhyaayah’ ॥

39 ॥ ekonachatvaarimsho’dhyaayah’ ॥

ri’bhuh’ –
param brahma pravakshyaami nirvikalpam niraamayam ।
tadevaaham na sandehah’ sarvam brahmaiva kevalam ॥ 39.1 ॥

chinmaatramamalam shaantam sachchidaanandavigraham ।
aanandam paramaanandam nirvikalpam niranjanam ॥ 39.2 ॥

gunaateetam janaateetamavasthaateetamavyayam ।
evam bhaavaya chaitanyamaham brahmaasmi so’smyaham ॥ 39.3 ॥

sarvaateetasvaroopo’smi sarvashabdaarthavarjitah’ ।
satyo’ham sarvahantaaham shuddho’ham paramo’smyaham ॥ 39.4 ॥

ajo’ham shaantaroopo’ham ashareero’hamaantarah’ ।
sarvaheeno’hamevaaham svayameva svayam mahah’ ॥ 39.5 ॥

aatmaivaaham paraatmaaham brahmaivaaham shivo’smyaham ।
chittaheenasvaroopo’ham buddhiheeno’hamasmyaham ॥ 39.6 ॥

vyaapako’hamaham saakshee brahmaahamiti nishchayah’ ।
nishprapanchagajaarood’ho nishprapanchaashvavaahanah’ ॥ 39.7 ॥

nishprapanchamahaaraajyo nishprapanchaayudhaadimaan ।
nishprapanchamahaavedo nishprapanchaatmabhaavanah’ ॥ 39.8 ॥

nishprapanchamahaanidro nishprapanchasvabhaavakah’ ।
nishprapanchastu jeevaatmaa nishprapanchakalevarah’ ॥ 39.9 ॥

nishprapanchapareevaaro nishprapanchotsavo bhavah’ ।
nishprapanchastu kalyaano nishprapanchastu darpanah’ ॥ 39.10 ॥

nishprapancharathaarood’ho nishprapanchavichaaranam ।
nishprapanchaguhaantastho nishprapanchapradeepakam ॥ 39.11 ॥

nishprapanchaprapoornaatmaa nishprapancho’rimardanah’ ।
chittameva prapancho hi chittameva jagattrayam ॥ 39.12 ॥

chittameva mahaamohashchittameva hi samsri’tih’ ।
chittameva mahaapaapam chittameva hi punyakam ॥ 39.13 ॥

chittameva mahaabandhashchittameva vimokshadam ।
brahmabhaavanayaa chittam naashameti na samshayah’ ॥ 39.14 ॥

brahmabhaavanayaa duh’kham naashameti na samshayah’ ।
brahmabhaavanayaa dvaitam naashameti na samshayah’ ॥ 39.15 ॥

brahmabhaavanayaa kaamah’ naashameti na samshayah’ ।
brahmabhaavanayaa krodhah’ naashameti na samshayah’ ॥ 39.16 ॥

brahmabhaavanayaa lobhah’ naashameti na samshayah’ ।
brahmabhaavanayaa granthih’ naashameti na samshayah’ ॥ 39.17 ॥

brahmabhaavanayaa sarvam brahmabhaavanayaa madah’ ।
brahmabhaavanayaa poojaa naashameti na samshayah’ ॥ 39.18 ॥

brahmabhaavanayaa dhyaanam naashameti na samshayah’ ।
brahmabhaavanayaa snaanam naashameti na samshayah’ ॥ 39.19 ॥

brahmabhaavanayaa mantro naashameti na samshayah’ ।
brahmabhaavanayaa paapam naashameti na samshayah’ ॥ 39.20 ॥

brahmabhaavanayaa punyam naashameti na samshayah’ ।
brahmabhaavanayaa dosho naashameti na samshayah’ ॥ 39.21 ॥

brahmabhaavanayaa bhraantih’ naashameti na samshayah’ ।
brahmabhaavanayaa dri’shyam naashameti na samshayah’ ॥ 39.22 ॥

brahmabhaavanayaa sango naashameti na samshayah’ ।
brahmabhaavanayaa tejo naashameti na samshayah’ ॥ 39.23 ॥

brahmabhaavanayaa prajnyaa naashameti na samshayah’ ।
brahmabhaavanayaa sattaa naashameti na samshayah’ ॥ 39.24 ॥

brahmabhaavanayaa bheetih’ naashameti na samshayah’ ।
brahmabhaavanayaa vedah’ naashameti na samshayah’ ॥ 39.25 ॥

brahmabhaavanayaa shaastram naashameti na samshayah’ ।
brahmabhaavanayaa nidraa naashameti na samshayah’ ॥ 39.26 ॥

brahmabhaavanayaa karma naashameti na samshayah’ ।
brahmabhaavanayaa turyam naashameti na samshayah’ ॥ 39.27 ॥

brahmabhaavanayaa dvandvam naashameti na samshayah’ ।
brahmabhaavanayaa pri’chchhedaham brahmeti nishchayam ॥ 39.28 ॥

nishchayam chaapi santyajya svasvaroopaantaraasanam ।
aham brahma param brahma chidbrahma brahmamaatrakam ॥ 39.29 ॥

nyaanameva param brahma jnyaanameva param padam ।
divi brahma disho brahma mano brahma aham svayam ॥ 39.30 ॥

kinchidbrahma brahma tattvam tattvam brahma tadeva hi ।
ajo brahma shubham brahma aadibrahma braveemi tam ॥ 39.31 ॥

aham brahma havirbrahma kaaryabrahma tvaham sadaa ।
naado brahma nadam brahma tattvam brahma cha nityashah’ ॥ 39.32 ॥

etadbrahma shikhaa brahma tadbrahma brahma shaashvatam ।
nijam brahma svato brahma nityam brahma tvameva hi ॥ 39.33 ॥

sukham brahma priyam brahma mitram brahma sadaamri’tam ।
guhyam brahma gururbrahma ri’tam brahma prakaashakam ॥ 39.34 ॥

satyam brahma samam brahma saaram brahma niranjanam ।
ekam brahma harirbrahma shivo brahma na samshayah’ ॥ 39.35 ॥

idam brahma svayam brahma lokam brahma sadaa parah’ ।
aatmabrahma param brahma aatmabrahma nirantarah’ ॥ 39.36 ॥

ekam brahma chiram brahma sarvam brahmaatmakam jagat ।
brahmaiva brahma sadbrahma tatparam brahma eva hi ॥ 39.37 ॥

chidbrahma shaashvatam brahma jnyeyam brahma na chaaparah’ ।
ahameva hi sadbrahma ahameva hi nirgunam ॥ 39.38 ॥

ahameva hi nityaatmaa evam bhaavaya suvrata ।
ahameva hi shaastraartha iti nishchitya sarvadaa ॥ 39.39 ॥

aatmaiva naanyadbhedo’sti sarvam mithyeti nishchinu ।
aatmaivaahamaham chaatmaa anaatmaa naasti naasti hi ॥ 39.40 ॥

vishvam vastutayaa vibhaati hri’daye mood’haatmanaam bodhato-
‘pyajnyaanam na nivartate shrutishirovaartaanuvri’ttyaa’pi cha ।
vishveshasya samarchanena sumahaalingaarchanaadbhasmadhri’k
rudraakshaamaladhaaranena bhagavaddhyaanena bhaatyaatmavat ॥ 39.41 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
sarvalayaprakaranam naama ekonachatvaarimsho’dhyaayah’ ॥

40 ॥ chatvaarimsho’dhyaayah’ ॥

ri’bhuh’ –
sarvasaaraat saarataram tatah’ saarataraantaram ।
idamantimatyantam shri’nu prakaranam mudaa ॥ 40.1 ॥

brahmaiva sarvamevedam brahmaivaanyanna kinchana ।
nishchayam dri’d’hamaashritya sarvatra sukhamaasva ha ॥ 40.2 ॥

brahmaiva sarvabhuvanam bhuvanam naama santyaja ।
aham brahmeti nishchitya aham bhaavam parityaja ॥ 40.3 ॥

sarvamevam layam yaati svayameva patatrivat ।
svayameva layam yaati suptahastasthapadmavat ॥ 40.4 ॥

na tvam naaham na prapanchah’ sarvam brahmaiva kevalam ।
na bhootam na cha kaaryam cha sarvam brahmaiva kevalam ॥ 40.5 ॥

na daivam na cha kaaryaani na deham nendriyaani cha ।
na jaagranna cha vaa svapno na sushuptirna turyakam ॥ 40.6 ॥

idam prapancham naastyeva sarvam brahmeti nishchinu ।
sarvam mithyaa sadaa mithyaa sarvam brahmeti nishchinu ॥ 40.7 ॥

sadaa brahma vichaaram cha sarvam brahmeti nishchinu ।
tathaa dvaitaprateetishcha sarvam brahmeti nishchinu ॥ 40.8 ॥

sadaaham bhaavaroopam cha sarvam brahmeti nishchinu ।
nityaanityavivekam cha sarvam brahmeti nishchinu ॥ 40.9 ॥

bhaavaabhaavaprateetim cha sarvam brahmeti nishchinu ।
gunadoshavibhaagam cha sarvam brahmeti nishchinu ॥ 40.10 ॥

kaalaakaalavibhaagam cha sarvam brahmeti nishchinu ।
aham jeevetyanubhavam sarvam brahmeti nishchinu ॥ 40.11 ॥

aham mukto’smyanubhavam sarvam brahmeti nishchinu ।
sarvam brahmeti kalanam sarvam brahmeti nishchinu ॥ 40.12 ॥

sarvam naasteeti vaartaa cha sarvam brahmeti nishchinu ।
devataantarasattaakam sarvam brahmeti nishchinu ॥ 40.13 ॥

devataantarapoojaa cha sarvam brahmeti nishchinu ।
deho’hamiti sankalpam sarvam brahmeti nishchinu ॥ 40.14 ॥

brahmaahamiti sankalpam sarvam brahmeti nishchinu ।
gurushishyaadi sankalpam sarvam brahmeti nishchinu ॥ 40.15 ॥

tulyaatulyaadi sankalpam sarvam brahmeti nishchinu ।
vedashaastraadi sankalpam sarvam brahmeti nishchinu ॥ 40.16 ॥

chittasattaadi sankalpam sarvam brahmeti nishchinu ।
buddhinishchayasankalpam sarvam brahmeti nishchinu ॥ 40.17 ॥

manovikalpasankalpam sarvam brahmeti nishchinu ।
ahankaaraadi sankalpam sarvam brahmeti nishchinu ॥ 40.18 ॥

panchabhootaadisankalpam sarvam brahmeti nishchinu ।
shabdaadisattaasankalpam sarvam brahmeti nishchinu ॥ 40.19 ॥

dri’gvaartaadikasankalpam sarvam brahmeti nishchinu ।
karmendriyaadisankalpam sarvam brahmeti nishchinu ॥ 40.20 ॥

vachanaadaanasankalpam sarvam brahmeti nishchinu ।
muneendropendrasankalpam sarvam brahmeti nishchinu ॥ 40.21 ॥

manobuddhyaadisankalpam sarvam brahmeti nishchinu ।
sankalpaadhyaasa ityaadi sarvam brahmeti nishchinu ॥ 40.22 ॥

rudrakshetraadi sankalpam sarvam brahmeti nishchinu ।
praanaadidashasankalpam sarvam brahmeti nishchinu ॥ 40.23 ॥

maayaa vidyaa dehajeevaah’ sarvam brahmeti nishchinu ।
sthoolavyasht’aadisankalpam sarvam brahmeti nishchinu ॥ 40.24 ॥

sookshmavyasht’isamasht’yaadi sarvam brahmeti nishchinu ।
vyasht’yajnyaanaadi sankalpam sarvam brahmeti nishchinu ॥ 40.25 ॥

vishvavaishvaanaratvam cha sarvam brahmeti nishchinu ।
taijasapraajnyabhedam cha sarvam brahmeti nishchinu ॥ 40.26 ॥

vaachyaartham chaapi lakshyaartham sarvam brahmeti nishchinu ।
yahallakshanayaanaikyam ajahallakshanaa dhruvam ॥ 40.27 ॥

bhaagatyaagena nityaikyam sarvam brahma upaadhikam ।
lakshyam cha nirupaadhyaikyam sarvam brahmeti nishchinu ॥ 40.28 ॥

evamaahurmahaatmaanah’ sarvam brahmeti kevalam ।
sarvamantah’ parityajya aham brahmeti bhaavaya ॥ 40.29 ॥

asankalitakaapilairmadhuharaakshipoojyaambuja-
prabhaanghrijanimottamo parishichedyadinduprabham ।
tam d’ind’eeranibhottamottama mahaakhand’aajyadadhnaa param
ksheeraadyairabhishichya muktiparamaanandam labhe shaambhavam ॥ 40.30 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
chittavri’ttinirodhaprakaranam naama chatvaarimsho’dhyaayah’ ॥

41 ॥ ekachatvaarimsho’dhyaayah’ ॥

ri’bhuh’ –
aham brahma na sandehah’ aham brahma na samshayah’ ।
aham brahmaiva nityaatmaa ahameva paraatparah’ ॥ 41.1 ॥

chinmaatro’ham na sandeha iti nishchitya tam tyaja ।
satyam satyam punah’ satyamaatmano’nyanna kinchana ॥ 41.2 ॥

shivapaadadvayam spri’sht’vaa vadaameedam na kinchana ।
gurupaadadvayam spri’sht’vaa vadaameedam na kinchana ॥ 41.3 ॥

yihvayaa parashum taptam dhaarayaami na samshayah’ ।
vedashaastraadikam spri’sht’vaa vadaameedam vinishchitam ॥ 41.4 ॥

nishchayaatman nishchayastvam nishchayena sukhee bhava ।
chinmayastvam chinmayatvam chinmayaananda eva hi ॥ 41.5 ॥

brahmaiva brahmabhootaatmaa brahmaiva tvam na samshayah’ ।
sarvamuktam bhagavataa yoginaamapi durlabham ॥ 41.6 ॥

devaanaam cha ri’sheenaam cha atyantam durlabham sadaa ।
aishvaram paramam jnyaanamupadisht’am shivena hi ॥ 41.7 ॥

etat jnyaanam samaaneetam kailaasaachchhankaraantikaat ।
devaanaam dakshinaamoortirdashasaahasravatsaraan ॥ 41.8 ॥

vighnesho bahusaahasram vatsaram chopadisht’avaan ।
saakshaachchhivo’pi paarvatyai vatsaram chopadisht’avaan ॥ 41.9 ॥

ksheeraabdhau cha mahaavishnurbrahmane chopadisht’avaan ।
kadaachitbrahmaloke tu matpitushchoktavaanaham ॥ 41.10 ॥

naaradaadi ri’sheenaam cha upadisht’am mahadbahu ।
ayaatayaamam vistaaram gri’heetvaa’hamihaagatah’ ॥ 41.11 ॥

na samam paadamekam cha teerthakot’iphalam labhet ।
na samam granthametasya bhoomidaanaphalam labhet ॥ 41.12 ॥

ekaanubhavamaatrasya na sarvam sarvadaanakam ।
shlokaardhashravanasyaapi na samam kinchideva hi ॥ 41.13 ॥

taatparyashravanaabhaave pat’hamstooshneem sa muchyate ।
sarvam santyajya satatametadgrantham samabhyaset ॥ 41.14 ॥

sarvamantram cha santyajya etadgrantham samabhyaset ।
sarvadevaamshcha santyajya etadgrantham samabhyaset ॥ 41.15 ॥

sarvasnaanam cha santyajya etadgrantham samabhyaset ।
sarvabhaavam cha santyajya etadgrantham samabhyaset ॥ 41.16 ॥

sarvahomam cha santyajya etadgrantham samabhyaset ।
sarvadaanam cha santyajya etadgrantham samabhyaset ॥ 41.17 ॥

sarvapoojaam cha santyajya etadgrantham samabhyaset ।
sarvaguhyam cha santyajya etadgrantham samabhyaset ॥ 41.18 ॥

sarvasevaam cha santyajya etadgrantham samabhyaset ।
sarvaastitvam cha santyajya etadgrantham samabhyaset ॥ 41.19 ॥

sarvapaat’ham cha santyajya etadgrantham samabhyaset ।
sarvaabhyaasam cha santyajya etadgrantham samabhyaset ॥ 41.20 ॥

deshikam cha parityajya etadgrantham samabhyaset ।
gurum vaapi parityajya etadgrantham samabhyaset ॥ 41.21 ॥

sarvalokam cha santyajya etadgrantham samabhyaset ।
sarvaishvaryam cha santyajya etadgrantham samabhyaset ॥ 41.22 ॥

sarvasankalpakam tyajya etadgrantham samabhyaset ।
sarvapunyam cha santyajya etadgrantham samabhyaset ॥ 41.23 ॥

etadgrantham param brahma etadgrantham samabhyaset ।
atraiva sarvavijnyaanam atraiva paramam padam ॥ 41.24 ॥

atraiva paramo moksha atraiva paramam sukham ।
atraiva chittavishraantiratraiva granthibhedanam ॥ 41.25 ॥

atraiva jeevanmuktishcha atraiva sakalo japah’ ।
etadgrantham pat’hamstooshneem sadyo muktimavaapnuyaat ॥ 41.26 ॥

sarvashaastram cha santyajya etanmaatram sadaabhyaset ।
dine dine chaikavaaram pat’hechchenmukta eva sah’ ॥ 41.27 ॥

yanmamadhye sakri’dvaapi shrutam chet so’pi muchyate ।
sarvashaastrasya siddhaantam sarvavedasya sangraham ॥ 41.28 ॥

saaraat saarataram saaram saaraat saarataram mahat ।
etadgranthasya na samam trailokye’pi bhavishyati ॥ 41.29 ॥

na prasiddhim gate loke na svarge’pi cha durlabham ।
brahmalokeshu sarveshu shaastreshvapi cha durlabham ॥ 41.30 ॥

etadgrantham kadaachittu chauryam kri’tvaa pitaamahah’ ।
ksheeraabdhau cha parityajya sarve munchantu no iti ॥ 41.31 ॥

nyaatvaa ksheerasamudrasya teere praaptam gri’heetavaan ।
gri’heetam chaapyasau dri’sht’vaa shapatham cha pradattavaan ॥ 41.32 ॥

tat aarabhya tallokam tyaktvaahamimamaagatah’ ।
atyadbhutamidam jnyaanam grantham chaiva mahaadbhutam ॥ 41.33 ॥

tad jnyo vaktaa cha naastyeva granthashrotaa cha durlabhah’ ।
aatmanisht’haikalabhyo’sau sadgururnaisha labhyate ॥ 41.34 ॥

granthavanto na labhyante tena na khyaatiraagataa ।
bhavate darshitam hyetadgamishyaami yathaagatam ॥ 41.35 ॥

etaavaduktamaatrena nidaagha ri’shisattamah’ ।
patitvaa paadayostasya aanandaashrupariplutah’ ॥ 41.36 ॥

uvaacha vaakyam saanandam saasht’aangam pranipatya cha ।

nidaaghah’ –
aho brahman kri’taartho’smi kri’taartho’smi na samshayah’ ।
bhavataam darshanenaiva majjanma saphalam kri’tam ॥ 41.37 ॥

ekavaakyasya manane mukto’ham naatra samshayah’ ।
namaskaromi te paadau sopachaaram na vaastavau ॥ 41.38 ॥

tasyaapi naavakaasho’sti ahameva na vaastavam ।
tvameva naasti me naasti brahmeti vachanam na cha ॥ 41.39 ॥

brahmeti vachanam naasti brahmabhaavam na kinchana ।
etadgrantham na me naasti sarvam brahmeti vidyate ॥ 41.40 ॥

sarvam brahmeti vaakyam na sarvam brahmeti tam na hi ।
taditi dvaitabhinnam tu tvamiti dvaitamapyalam ॥ 41.41 ॥

evam kinchit kvachinnaasti sarvam shaantam niraamayam ।
ekameva dvayam naasti ekatvamapi naasti hi ॥ 41.42 ॥

bhinnadvandvam jagaddosham samsaaradvaitavri’ttikam ।
saakshivri’ttiprapancham vaa akhand’aakaaravri’ttikam ॥ 41.43 ॥

akhand’aikaraso naasti gururvaa shishya eva vaa ।
bhavaddarshanamaatrena sarvamevam na samshayah’ ॥ 41.44 ॥

brahmajyotiraham praapto jyotishaam jyotirasmyaham ।
namaste suguro brahman namaste gurunandana ।
evam kri’tya namaskaaram tooshneemaaste sukhee svayam ॥ 41.45 ॥

kim chand’abhaanukaramand’aladand’itaani
kaasht’haamukheshu galitaani namastateeti ।
yaadri’kcha taadri’gatha shankaralingasanga-
bhangeeni paapakalashailakulaani sadyah’ ।
shreemri’tyunjaya ranjaya tribhuvanaadhyaksha prabho paahi nah’ ॥ 41.46 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
granthaprashastiniroopanam naama ekachatvaarimsho’dhyaayah’ ॥

42 ॥ dvichatvaarimsho’dhyaayah’ ॥

ri’bhuh’ –
shrutam kinchinmayaa proktam brahmajnyaanam sudurlabham ।
manasaa dhaaritam brahma chittam keedri’k sthitam vada ॥ 42.1 ॥

nidaaghah’ –
shri’nu tvam suguro brahmamstvatprasaadaadvadaamyaham ।
mamaajnyaanam mahaadosham mahaajnyaananirodhakam ॥ 42.2 ॥

sadaa karmani vishvaasam prapanche satyabhaavanam ।
nasht’am sarvam kshanaadeva tvatprasaadaanmahadbhayam ॥ 42.3 ॥

etaavantamimam kaalamajnyaanaripunaa hri’tam ।
mahadbhayam cha nasht’am me karmatattvam cha naashitam ॥ 42.4 ॥

ajnyaanam manasaa poorvamidaaneem brahmataam gatam ।
puraaham chittavadbhootah’ idaaneem sanmayo’bhavam ॥ 42.5 ॥

poorvamajnyaanavadbhaavam idaaneem sanmayam gatam ।
ajnyaanavat sthito’ham vai brahmaivaaham param gatah’ ॥ 42.6 ॥

puraa’ham chittavadbhraanto brahmaivaaham param gatah’ ।
sarvo vigalito doshah’ sarvo bhedo layam gatah’ ॥ 42.7 ॥

sarvah’ prapancho galitashchittameva hi sarvagam ।
sarvaantah’karanam leenam brahmasadbhaavabhaavanaat ॥ 42.8 ॥

ahameva chidaakaasha ahameva hi chinmayah’ ।
ahameva hi poornaatmaa ahameva hi nirmalah’ ॥ 42.9 ॥

ahamevaahameveti bhaavanaapi vinirgataa ।
ahameva chidaakaasho braahmanatvam na kinchana ॥ 42.10 ॥

shoodro’ham shvapacho’ham vai varnee chaapi gri’hasthakah’ ।
vaanaprastho yatirahamityayam chittavibhramah’ ॥ 42.11 ॥

tattadaashramakarmaani chittena parikalpitam ।
ahameva hi lakshyaatmaa ahameva hi poornakah’ ॥ 42.12 ॥

ahamevaantaraatmaa hi ahameva paraayanam ।
ahameva sadaadhaara ahameva sukhaatmakah’ ॥ 42.13 ॥

tvatprasaadaadaham brahmaa tvatprasaadaajjanaardanah’ ।
tvatprasaadaachchidaakaashah’ shivo’ham naatra samshayah’ ॥ 42.14 ॥

tvatprasaadaadaham chidvai tvatprasaadaanna me jagat ।
tvatprasaadaadvimukto’smi tvatprasaadaat param gatah’ ॥ 42.15 ॥

tvatprasaadaadvyaapako’ham tvatprasaadaannirankushah’ ।
tvatprasaadena teerno’ham tvatprasaadaanmahatsukham ॥ 42.16 ॥

tvatprasaadaadaham brahma tvatprasaadaat tvameva na ।
tvatprasaadaadidam naasti tvatprasaadaanna kinchana ॥ 42.17 ॥

tvatprasaadaanna me kinchit tvatprasaadaanna me vipat ।
tvatprasaadaanna me bhedastvatprasaadaanna me bhayam ॥ 42.18 ॥

tvatprasaadaanname rogastvatprasaadaanna me kshatih’ ।
yatpaadaambujapoojayaa harirabhoodarchyo yadanghryarchanaa-
darchyaa’bhoot kamalaa vidhiprabhri’tayo hyarchyaa yadaajnyaavashaat ।
tam kaalaantakamantakaantakamumaakaantam muhuh’ santatam
santah’ svaantasarojaraajacharanaambhojam bhajantyaadaraat ॥ 42.19 ॥

kim vaa dharmashataayutaarjitamahaasaukhyaikaseemaayutam
naakam paatamahograduh’khanikaram deveshu tusht’ipradam ।
tasmaachchhankaralingapoojanamumaakaantapriyam muktidam
bhoomaanandaghanaikamuktiparamaanandaikamodam mahah’ ॥ 42.20 ॥

ye shaambhavaah’ shivarataah’ shivanaamamaatra-
shabdaaksharajnyahri’dayaa bhasitatripund’raah’ ।
yaam praapnuvanti gatimeeshapadaambujodyad-
dhyaanaanuraktahri’dayaa na hi yogasaankhyaih’ ॥ 42.21 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nidaaghaanubhavavarnanaprakaranam naama dvichatvaarimsho’dhyaayah’ ॥

43 ॥ trichatvaarimsho’dhyaayah’ ॥

nidaaghah’ –
na pashyaami shareeram vaa lingam karanameva vaa ।
na pashyaami mano vaapi na pashyaami jad’am tatah’ ॥ 43.1 ॥

na pashyaami chidaakaasham na pashyaami jagat kvachit ।
na pashyaami harim vaapi na pashyaami shivam cha vaa ॥ 43.2 ॥

aanandasyaantare lagnam tanmayatvaanna chotthitah’ ।
na pashyaami sadaa bhedam na jad’am na jagat kvachit ॥ 43.3 ॥

na dvaitam na sukham duh’kham na gururna paraaparam ।
na gunam vaa na turyam vaa na buddhirna cha samshayah’ ॥ 43.4 ॥

na cha kaalam na cha bhayam na cha shokam shubhaashubham ।
na pashyaami sandeenam na bandham na cha sambhavam ॥ 43.5 ॥

na dehendriyasadbhaavo na cha sadvastu sanmanah’ ।
na pashyaami sadaa sthoolam na kri’sham na cha kubjakam ॥ 43.6 ॥

na bhoomirna jalam naagnirna moho na cha mantrakam ।
na gururna cha vaakyam vaa na dri’d’ham na cha sarvakam ॥ 43.7 ॥

na jagachchhravanam chaiva nididhyaasam na chaaparah’ ।
aanandasaagare magnastanmayatvaanna chotthitah’ ॥ 43.8 ॥

aanando’hamashesho’hamajo’hamamri’tosmyaham ।
nityo’hamiti nishchitya sadaa poorno’smi nityadheeh’ ॥ 43.9 ॥

poorno’ham poornachitto’ham punyo’ham jnyaanavaanaham ।
shuddho’ham sarvamukto’ham sarvaakaaro’hamavyayah’ ॥ 43.10 ॥

chinmaatro’ham svayam so’ham tattvaroopo’hameeshvarah’ ।
paraaparo’ham turyo’ham prasanno’ham raso’smyaham ॥ 43.11 ॥

brahmaa’ham sarvalakshyo’ham sadaa poorno’hamaksharah’ ।
mamaanubhavaroopam yat sarvamuktam cha sadguro ॥ 43.12 ॥

namaskaromi te naaham sarvam cha gurudakshinaa ।
maddeham tvatpade dattam tvayaa bhasmeekri’tam kshanaat ॥ 43.13 ॥

mamaatmaa cha mayaa dattah’ svayamaatmani pooritah’ ।
tvamevaahamaham cha tvamahameva tvameva hi ॥ 43.14 ॥

aikyaarnavanimagno’smi aikyajnyaanam tvameva hi ।
ekam chaitanyamevaaham tvayaa gantum na shakyate ॥ 43.15 ॥

gantavyadesho naastyeva ekaakaaram na chaanyatah’ ।
tvayaa gantavyadesho na mayaa gantavyamasti na ॥ 43.16 ॥

ekam kaaranamekam cha ekameva dvayam na hi ।
tvayaa vaktavyakam naasti mayaa shrotavyamapyalam ॥ 43.17 ॥

tvameva sadgururnaasi aham naasmi sashishyakah’ ।
brahmamaatramidam sarvamasminmaano’smi tanmayah’ ॥ 43.18 ॥

bhedaabhedam na pashyaami kaaryaakaaryam na kinchana ।
mamaiva chennamaskaaro nishprayojana eva hi ॥ 43.19 ॥

tavaiva chennamaskaaro bhinnatvaanna phalam bhavet ।
tava chenmama chedbhedah’ phalaabhaavo na samshayah’ ॥ 43.20 ॥

namaskri’to’ham yushmaakam bhavaanajnyeeti vakshyati ।
mamaivaapakarishyaami parichchhinno bhavaamyaham ॥ 43.21 ॥

mamaiva chennamaskaarah’ phalam naasti svatah’ sthite ।
kasyaapi cha namaskaarah’ kadaachidapi naasti hi ॥ 43.22 ॥

sadaa chaitanyamaatratvaat naaham na tvam na hi dvayam ।
na bandham na paro naanye naaham nedam na kinchana ॥ 43.23 ॥

na dvayam naikamadvaitam nishchitam na mano na tat ।
na beejam na sukham duh’kham naasham nisht’haa na satsadaa ॥ 43.24 ॥

naasti naasti na sandehah’ kevalaat paramaatmani ।
na jeevo neshvaro naiko na chandro naagnilakshanah’ ॥ 43.25 ॥

na vaartaa nendriyo naaham na mahattvam gunaantaram ।
na kaalo na jagannaanyo na vaa kaaranamadvayam ॥ 43.26 ॥

nonnato’tyantaheeno’ham na muktastvatprasaadatah’ ।
sarvam naastyeva naastyeva sarvam brahmaiva kevalam ॥ 43.27 ॥

aham brahma idam brahma aatma brahmaahameva hi ।
sarvam brahma na sandehastvatprasaadaanmaheshvarah’ ॥ 43.28 ॥

tvameva sadgururbrahma na hi sadgururanyatah’ ।
aatmaiva sadgururbrahma shishyo hyaatmaiva sadguruh’ ॥ 43.29 ॥

guruh’ prakalpate shishyo guruheeno na shishyakah’ ।
shishye sati guruh’ kalpyah’ shishyaabhaave gururna hi ॥ 43.30 ॥

gurushishyaviheenaatmaa sarvatra svayameva hi ।
chinmaatraatmani kalpyo’ham chinmaatraatmaa na chaaparah’ ॥ 43.31 ॥

chinmaatraatmaahamevaiko naanyat kinchinna vidyate ।
sarvasthito’ham satatam naanyam pashyaami sadguroh’ ॥ 43.32 ॥

naanyat pashyaami chittena naanyat pashyaami kinchana ।
sarvaabhaavaanna pashyaami sarvam ched dri’shyataam pri’thak ॥ 43.33 ॥

evam brahma prapashyaami naanyadasteeti sarvadaa ।
aho bhedam prakupitam aho maayaa na vidyate ॥ 43.34 ॥

aho sadgurumaahaatmyamaho brahmasukham mahat ।
aho vijnyaanamaahaatmyamaho sajjanavaibhavah’ ॥ 43.35 ॥

aho mohavinaashashcha aho pashyaami satsukham ।
aho chittam na pashyaami aho sarvam na kinchana ॥ 43.36 ॥

ahameva hi naanyatra ahamaananda eva hi ।
mamaantah’karane yadyannishchitam bhavadeeritam ॥ 43.37 ॥

sarvam brahma param brahma na kinchidanyadaivatam ।
evam pashyaami satatam naanyat pashyaami sadguro ॥ 43.38 ॥

evam nishchitya tisht’haami svasvaroope mamaatmani ॥ 43.39 ॥

agaadhavedavaakyato na chaadhibheshajam bhave-
dumaadhavaanghripankajasmri’tih’ prabodhamokshadaa ।
prabuddhabhedavaasanaaniruddhahri’ttamobhide
mahaarujaaghavaidyameeshvaram hri’dambuje bhaje ॥ 43.40 ॥

dyatatpradagdhakaamadeha dugdhasannibham pramugdhasaami ।
somadhaarinam shruteed’yagadyasamstutam tvabhedyamekashankaram ॥ 43.41 ॥

varah’ kankah’ kaako bhavadubhayajaateshu niyatam
mahaashankaatankairvidhivihitashaantena manasaa ।
yadi svairam dhyaayannagapatisutaanaayakapadam
sa evaayam dhuryo bhavati munijaateshu niyatam ॥ 43.42 ॥

kah’ kaalaantakapaadapadmabhajanaadanyaddhri’daa kasht’adaam
dharmaabhaasaparamparaam prathayate moorkho khareem taurageem ।
kartum yatnashatairashakyakaranairvindeta duh’khaadikamvar was duh’khaadhikam
tadvat saambapadaambujaarchanaratim tyaktvaa vri’thaa duh’khabhaak ॥ 43.43 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nidaaghaanubhavavarnanaprakaranam naama trichatvaarimsho’dhyaayah’ ॥

44 ॥ chatushchatvaarimsho’dhyaayah’ ॥

nidaaghah’ –
shri’nushva sadguro brahman tvatprasaadaanvinishchitam ।
ahameva hi tadbrahma ahameva hi kevalam ॥ 44.1 ॥

ahameva hi nityaatmaa ahameva sadaa’jarah’ ।
ahameva hi shaantaatmaa ahameva hi nishkalah’ ॥ 44.2 ॥

ahameva hi nishchintah’ ahameva sukhaatmakah’ ।
ahameva gurustvam hi aham shishyo’smi kevalam ॥ 44.3 ॥

ahamaananda evaatmaa ahameva niranjanah’ ।
aham turyaatigo hyaatmaa ahameva gunojjhitah’ ॥ 44.4 ॥

aham videha evaatmaa ahameva hi shankarah’ ।
aham vai paripoornaatmaa ahameveshvarah’ parah’ ॥ 44.5 ॥

ahameva hi lakshyaatmaa ahameva manomayah’ ।
ahameva hi sarvaatmaa ahameva sadaashivah’ ॥ 44.6 ॥

aham vishnuraham brahmaa ahamindrastvaham suraah’ ।
aham vai yaksharakshaamsi pishaachaa guhyakaastathaa ॥ 44.7 ॥

aham samudraah’ sarita ahameva hi parvataah’ ।
aham vanaani bhuvanam ahamevedameva hi ॥ 44.8 ॥

nityatri’pto hyaham shuddhabuddho’ham prakri’teh’ parah’ ।
ahameva hi sarvatra ahameva hi sarvagah’ ॥ 44.9 ॥

ahameva mahaanaatmaa sarvamangalavigrahah’ ।
ahameva hi mukto’smi shuddho’smi paramah’ shivah’ ॥ 44.10 ॥

aham bhoomiraham vaayuraham tejo hyaham nabhah’ ।
aham jalamaham sooryashchandramaa bhaganaa hyaham ॥ 44.11 ॥

aham lokaa alokaashcha aham lokyaa aham sadaa ।
ahamaatmaa paaradri’shya aham prajnyaanavigrahah’ ॥ 44.12 ॥

aham shoonyo ashoonyo’ham sarvaanandamayo’smyaham ।
shubhaashubhaphalaateeto hyahameva hi kevalam ॥ 44.13 ॥

ahameva ri’tam satyamaham sachchitsukhaatmakah’ ।
ahamaananda evaatmaa bahudhaa chaikadhaa sthitah’ ॥ 44.14 ॥

aham bhootabhavishyam cha vartamaanamaham sadaa ।
ahameko dvidhaaham cha bahudhaa chaahameva hi ॥ 44.15 ॥

ahameva param brahma ahameva prajaapatih’ ।
svaraat’ samraad’ jagadyonirahameva hi sarvadaa ॥ 44.16 ॥

aham vishvastaijasashcha praajnyo’ham turya eva hi ।
aham praano manashchaahamahamidriyavargakah’ ॥ 44.17 ॥

aham vishvam hi bhuvanam gaganaatmaahameva hi ।
anupaadhi upaadhyam yattatsarvamahameva hi ॥ 44.18 ॥

upaadhirahitashchaaham nityaanando’hameva hi ।
evam nishchayavaanantah’ sarvadaa sukhamashnute ।
evam yah’ shri’nuyaannityam sarvapaapaih’ pramuchyate ॥ 44.19 ॥

nityo’ham nirvikalpo janavanabhuvane paavano’ham maneeshee
vishvo vishvaatigo’ham prakri’tivinikri’to ekadhaa samsthito’ham ।
naanaakaaravinaashajanmarahitasvajnyaanakaaryojjhitaih’
bhoomaanandaghano’smyaham parashivah’ satyasvaroopo’smyaham ॥ 44.20 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nidaaghaanubhavavarnanam naama chatushchatvaarimsho’dhyaayah’ ॥

45 ॥ panchachatvaarimsho’dhyaayah’ ॥

nidaaghah’ –
punye shivarahasye’sminnitihaase shivodite ।
devyai shivena kathite devyaa skandaaya modatah’ ॥ 45.1 ॥

tadetasmin hi shasht’haamshe shad’aasyakamalodite ।
paarameshvaravijnyaanam shrutametanmahaaghabhit ॥ 45.2 ॥

mahaamaayaatamastomavinivaaranabhaaskaram ।
asyaadhyaayaikakathanaad vijnyaanam mahadashnute ॥ 45.3 ॥

shlokasya shravanenaapi jeevanmukto na samshayah’ ।
etadgranthapravaktaa hi shanmukhah’ shiva eva hi ॥ 45.4 ॥

yaigeeshavyo mahaayogee sa eva shravane’rhati ।
bhasmarudraakshadhri’ng nityam sadaa hyatyaashramee munih’ ॥ 45.5 ॥

etadgranthapravaktaa hi sa gururnaatra samshayah’ ।
etadgranthapravaktaa hi param brahma na samshayah’ ॥ 45.6 ॥

etadgranthapravaktaa hi shiva eva na chaaparah’ ।
etadgranthapravaktaa hi saakshaaddevee na samshayah’ ॥ 45.7 ॥

etadgranthapravaktaa hi ganesho naatra samshayah’ ।
etadgranthapravaktaa hi skandah’ skanditataarakah’ ॥ 45.8 ॥

etadgranthapravaktaa hi nandikesho na samshayah’ ।
etadgranthapravaktaa hi dattaatreyo munih’ svayam ॥ 45.9 ॥

etadgranthapravaktaa hi dakshinaamoortireva hi ।
etadgranthaarthakathane bhaavane munayah’ suraah’ ॥ 45.10 ॥

na shaktaa munishaardoola tvadri’te’ham shivam shape ।
etadgranthaarthavaktaaram gurum sarvaatmanaa yajet ॥ 45.11 ॥

etadgranthapravaktaa tu shivo vighneshvarah’ svayam ।
pitaa hi janmado daataa gururjanmavinaashakah’ ॥ 45.12 ॥

etadgrantham samabhyasya gurorvaakyaadvisheshatah’ ।
na duhyeta gurum shishyo manasaa kincha kaayatah’ ॥ 45.13 ॥

gurureva shivah’ saakshaat gurureva shivah’ svayam ।
shive rusht’e gurustraataa gurau rusht’e na kashchana ॥ 45.14 ॥

etadgranthapadaabhyaase shraddhaa vai kaaranam param ।
ashraddhadhaanah’ purusho naitalleshamihaarhati ॥ 45.15 ॥

shraddhaiva paramam shreyo jeevabrahmaikyakaaranam ।
asti brahmeti cha shrutvaa bhaavayan santa eva hi ॥ 45.16 ॥

shivaprasaadaheeno yo naitadgranthaarthavidbhavet ।
bhaavagraahyo’yamaatmaayam para ekah’ shivo dhruvah’ ॥ 45.17 ॥

sarvamanyat parityajya dhyaayeeteshaanamavyayam ।
shivajnyaanamidam shuddham dvaitaadvaitavinaashanam ॥ 45.18 ॥

anyeshu cha puraaneshu itihaaseshu na kvachit ।
etaadri’sham shivajnyaanam shrutisaaramahodayam ॥ 45.19 ॥

uktam saakshaachchhivenaitad yogasaankhyavivarjitam ।
bhaavanaamaatrasulabham bhaktigamyamanaamayam ॥ 45.20 ॥

mahaanandapradam saakshaat prasaadenaiva labhyate ।
tasyaite kathitaa hyarthaah’ prakaashante mahaatmanah’ ॥ 45.21 ॥

etadgrantham guroh’ shrutvaa na poojaam kurute yadi ।
shvaanayonishatam praapya chand’aalah’ kot’ijanmasu ॥ 45.22 ॥

etadgranthasya maahaatmyam na yajanteeshvaram hri’daa ।
sa sookaro bhavatyeva sahasraparivatsaraan ॥ 45.23 ॥

etadgranthaarthavaktaaramabhyasooyeta yo dvijah’ ।
anekabrahmakalpam cha visht’haayaam jaayate krimih’ ॥ 45.24 ॥

etadgranthaarthavidbrahmaa sa brahma bhavati svayam ।
kim punarbahunoktena jnyaanametadvimuktidam ॥ 45.25 ॥

yastvetachchhri’nuyaachchhivodimahaavedaantaambudhi (?)
veechijaatapunyam naapekshatyanisham na chaabdakalpaih’ ।
shabdaanaam nikhilo raso hi sa shivah’ kim vaa tushaadri
parikhand’anato bhavet syaat tand’ulo’pi sa mri’shaa bhavamohajaalam ॥ 45.26 ॥

tadvat sarvamashaastramityeva hi satyam
dvaitottham parihaaya vaakyajaalam ।
evam tvam tvanisham bhajasva nityam
shaantodyakhilavaak samoohabhaavanaa ॥ 45.27 ॥

satyatvaabhaavabhaavito’nuroopasheelah’ ।
sampashyan jagadidamaasamanjasam sadaa hi ॥ 45.28 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nidaaghakri’tagurustutivarnanam naama panchachatvaarimsho’dhyaayah’ ॥

46 ॥ shat’chatvaarimsho’dhyaayah’ ॥

nidaaghah’ –
etadgrantham sadaa shrutvaa chittajaad’yamakurvatah’ ।
yaavaddeham sadaa vittaih’ shushrooshet poojayedgurum ॥ 46.1 ॥

tatpoojayaiva satatam aham brahmeti nishchinu ।
nityam poorno’smi nityo’smi sarvadaa shaantavigrahah’ ॥ 46.2 ॥

etadevaatmavijnyaanam aham brahmeti nirnayah’ ।
nirankushasvaroopo’smi ativarnaashramee bhava ॥ 46.3 ॥

agnirityaadibhirmantraih’ sarvadaa bhasmadhaaranam ।
triyaayushaistryambakaishcha kurvanti cha tripund’rakam ॥ 46.4 ॥

tripund’radhaarinaameva sarvadaa bhasmadhaaranam ।
shivaprasaadasampattirbhavishyati na samshayah’ ॥ 46.5 ॥

shivaprasaadaadetadvai jnyaanam sampraapyate dhruvam ।
shirovratamidam proktam kevalam bhasmadhaaranam ॥ 46.6 ॥

bhasmadhaaranamaatrena jnyaanametadbhavishyati ।
aham vatsaraparyantam kri’tvaa vai bhasmadhaaranam ॥ 46.7 ॥

tvatpaadaabjam prapanno’smi tvatto labdhaatma nirvri’tih’ ।
sarvaadhaarasvaroopo’ham sachchidaanandamaatrakam ॥ 46.8 ॥

brahmaatmaaham sulakshanyo brahmalakshanapoorvakam ।
aanandaanubhavam praaptah’ sachchidaanandavigrahah’ ॥ 46.9 ॥

gunaroopaadimukto’smi jeevanmukto na samshayah’ ।
maitryaadigunasampanno brahmaivaaham paro mahaan ॥ 46.10 ॥

samaadhimaanaham nityam jeevanmukteshu sattamah’ ।
aham brahmaasmi nityo’smi samaadhiriti kathyate ॥ 46.11 ॥

praarabdhapratibandhashcha jeevanmukteshu vidyate ।
praarabdhavashato yadyat praapyam bhunje sukham vasa ॥ 46.12 ॥

dooshanam bhooshanam chaiva sadaa sarvatra sambhavet ।
svasvanishchayato buddhyaa mukto’hamiti manyate ॥ 46.13 ॥

ahameva param brahma ahameva paraa gatih’ ।
evam nishchayavaan nityam jeevanmukteti kathyate ॥ 46.14 ॥

etadbhedam cha santyajya svaroope tisht’hati prabhuh’ ।
indriyaarthaviheeno’hamindriyaarthavivarjitah’ ॥ 46.15 ॥

sarvendriyagunaateetah’ sarvendriyavivarjitah’ ।
sarvasya prabhurevaaham sarvam mayyeva tisht’hati ॥ 46.16 ॥

aham chinmaatra evaasmi sachchidaandavigrahah’ ।
sarvam bhedam sadaa tyaktvaa brahmabhedamapi tyajet ॥ 46.17 ॥

ajasram bhaavayan nityam videho mukta eva sah’ ।
aham brahma param brahma aham brahma jagatprabhuh’ ॥ 46.18 ॥

ahameva gunaateetah’ ahameva manomayah’ ।
aham mayyo manomeyah’ praanameyah’ sadaamayah’ ॥ 46.19 ॥

sadri’ngmayo brahmamayo’mri’tamayah’ sabhootomri’tameva hi ।
aham sadaanandadhano’vyayah’ sadaa ।
sa vedamayyo pranavo’hameeshah’ ॥ 46.20 ॥

apaanipaado javano gri’heetaa
apashyah’ pashyaamyaatmavat sarvameva ।
yattadbhootam yachcha bhavyo’hamaatmaa
sarvaateeto vartamaano’hameva ॥ 46.22 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
nyaanopaayabhootashivavrataniroopanam naama shat’chatvaarimsho’dhyaayah’ ॥

47 ॥ saptachatvaarimsho’dhyaayah’ ॥

ri’bhuh’ –
nidaagha shri’nu vakshyaami dri’d’heekaranamastu te ।
shivaprasaadaparyantamevam bhaavaya nityashah’ ॥ 47.1 ॥

ahameva param brahma ahameva sadaashivah’ ।
ahameva hi chinmaatramahameva hi nirgunah’ ॥ 47.2 ॥

ahameva hi chaitanyamahameva hi nishkalah’ ।
ahameva hi shoonyaatmaa ahameva hi shaashvatah’ ॥ 47.3 ॥

ahameva hi sarvaatmaa ahameva hi chinmayah’ ।
ahameva param brahma ahameva maheshvarah’ ॥ 47.4 ॥

ahameva jagatsaakshee ahameva hi sadguruh’ ।
ahameva hi muktaatmaa ahameva hi nirmalah’ ॥ 47.5 ॥

ahamevaahamevoktah’ ahameva hi shankarah’ ।
ahameva hi mahaavishnurahameva chaturmukhah’ ॥ 47.6 ॥

ahameva hi shuddhaatmaa hyahameva hyaham sadaa ।
ahameva hi nityaatmaa ahameva hi matparah’ ॥ 47.7 ॥

ahameva manoroopam ahameva hi sheetalah’ ।
ahamevaantaryaamee cha ahameva pareshvarah’ ॥ 47.8 ॥

evamuktaprakaarena bhaavayitvaa sadaa svayam ।
dravyo’sti chenna kuryaattu vanchakena gurum param ॥ 47.9 ॥

kumbheepaake sughore tu tisht’hatyeva hi kalpakaan ।
shrutvaa nidaaghashchothaaya putradaaraan pradattavaan ॥ 47.10 ॥

svashareeram cha putratve datvaa saadarapoorvakam ।
dhanadhaanyam cha vastraadeen datvaa’tisht’hat sameepatah’ ॥ 47.11 ॥

gurostu dakshinaam datvaa nidaaghastusht’avaanri’bhum ।
santusht’o’smi mahaabhaaga tava shushrooshayaa sadaa ॥ 47.12 ॥

brahmavijnyaanamaapto’si sukri’taartho na samshayah’ ।
brahmaroopamidam cheti nishchayam kuru sarvadaa ॥ 47.13 ॥

nishchayaadaparo moksho naasti naasteeti nishchinu ।
nishchayam kaaranam moksho naanyat kaaranamasti vai ॥ 47.14 ॥

sakalabhuvanasaaram sarvavedaantasaaram
samarasagurusaaram sarvavedaarthasaaram ।
sakalabhuvanasaaram sachchidaanandasaaram
samarasajayasaaram sarvadaa mokshasaaram ॥ 47.15 ॥

sakalajananamoksham sarvadaa turyamoksham
sakalasulabhamoksham sarvasaamraajyamoksham ।
vishayarahitamoksham vittasamshoshamoksham
shravanamananamaatraadetadatyantamoksham ॥ 47.16 ॥

tachchhushrooshaa cha bhavatah’ tachchhrutvaa cha prapedire ।
evam sarvavachah’ shrutvaa nidaaghari’shidarshitam ।
shukaadayo mahaantaste param brahmamavaapnuvan ॥ 47.17 ॥

shrutvaa shivajnyaanamidam ri’bhustadaa
nidaaghamaahettham muneendramadhye ।
mudaa hi te’pi shrutishabdasaaram
shrutvaa pranamyaahurateeva harshaat ॥ 47.18 ॥

munayah’ –
pitaa maataa bhraataa gururasi vayasyo’tha hitakri’t
avidyaabdheh’ paaram gamayasi bhavaaneva sharanam ।
balenaasmaan neetvaa mama vachanabalenaiva sugamam
patham praaptyaivaarthaih’ shivavachanato’smaan sukhayasi ॥ 47.19 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
ri’bhukri’tasangrahopadeshavarnanam naama saptachatvaarimsho’dhyaayah’ ॥

48 ॥ asht’achatvaarimsho’dhyaayah’ ॥

skandah’ –
nyaanaangasaadhanam vakshye shri’nu vakshyaami te hitam ।
yat kri’tvaa jnyaanamaapnoti tat praadaat paramesht’hinah’ ॥ 48.1 ॥

yaigeeshavya shri’nushvaitat saavadhaanena chetasaa ।
prathamam vedasamproktam karmaacharanamishyate ॥ 48.2 ॥

upaneeto dvijo vaapi vaishyah’ kshatriya eva vaa ।
agnirityaadibhirmantrairbhasmadhri’k pooyate tvaghaih’ ॥ 48.3 ॥

triyaayushaistryambakaishcha tripund’ram bhasmanaa”charet ।
lingaarchanaparo nityam rudraakshaan dhaarayan kramaih’ ॥ 48.4 ॥

kant’he baahvorvakshasee cha maalaabhih’ shirasaa tathaa ।
tripund’ravaddhaarayeta rudraakshaan kramasho mune ॥ 48.5 ॥

ekaananam dvivaktram vaa trivaktram chaturaasyakam ।
panchavaktram cha shat’ sapta tathaasht’adashakam nava ॥ 48.6 ॥

ekaadasham dvaadasham vaa tathordhvam dhaarayet kramaat ।
bhasmadhaaranamaatrena praseedati maheshvarah’ ॥ 48.7 ॥

rudraakshadhaaranaadeva naro rudratvamaapnuyaat ।
bhasmarudraakshadhri’ngmartyo jnyaanaangee bhavati priyah’ ॥ 48.8 ॥

rudraadhyaayee bhasmanisht’hah’ panchaaksharajapaadharah’ ।
bhasmoddhoolitadeho’yam shreerudram prajapan dvijah’ ॥ 48.9 ॥

sarvapaapairvimuktashcha jnyaananisht’ho bhavenmune ।
bhasmasanchhannasarvaango bhasmaphaalatripund’rakah’ ॥ 48.10 ॥

vedamaulijavaakyeshu vichaaraadhikri’to bhavet ।
naanyapund’radharo vipro yatirvaa viprasattama ॥ 48.11 ॥

shamaadiniyamopetah’ kshamaayukto’pyasamskri’tah’ ।
shirovratamidam proktam bhasmadhaaranameva hi ॥ 48.12 ॥

shirovratam cha vidhivadyaishcheernam munisattama ।
teshaameva brahmavidyaam vadeta gururaastikah’ ॥ 48.13 ॥

shaambhavaa eva vedeshu nisht’haa nasht’aashubhaah’ param ।
shivaprasaadasampanno bhasmarudraakshadhaarakah’ ॥ 48.14 ॥

rudraadhyaayajapaasaktah’ panchaaksharaparaayanah’ ।
sa eva vedavedaantashravane’dhikri’to bhavet ॥ 48.15 ॥

naanyapund’radharo viprah’ kri’tvaapi shravanam bahu ।
naiva labhyeta tadjnyaanam prasaadena vineshituh’ ॥ 48.16 ॥

prasaadajanakam shambhorbhasmadhaaranameva hi ।
shivaprasaadaheenaanaam jnyaanam naivopajaayate ॥ 48.17 ॥

prasaade sati devasya vijnyaanasphuranam bhavet ।
rudraadhyaayajaapinaam tu bhasmadhaaranapoorvakam ॥ 48.18 ॥

prasaado jaayate shambhoh’ punaraavri’ttivarjitah’ ।
prasaade sati devasya vedaantasphuranam bhavet ॥ 48.19 ॥

tasyaivaakathitaa hyarthaah’ prakaashante mahaatmanah’ ।
panchaaksharajapaadeva panchaasyadhyaanapoorvakam ॥ 48.20 ॥

tasyaiva bhavati jnyaanam shivaproktamidam dhruvam ।
sarvam shivaatmakam bhaati jagadetat charaacharam ॥ 48.21 ॥

sa prasaado maheshasya vijnyeyah’ shaambhavottamaih’ ।
shivalingaarchanaadeva prasaadah’ shaambhavottame ॥ 48.22 ॥

niyamaadbilvapatraishcha bhasmadhaaranapoorvakam ।
prasaado jaayate shambhoh’ saakshaadjnyaanaprakaashakah’ ॥ 48.23 ॥

shivakshetranivaasena jnyaanam samyak dri’d’ham bhavet ।
shivakshetranivaase tu bhasmadhaaryadhikaaravaan ॥ 48.24 ॥

naktaashanaarchanaadeva preeyeta bhagavaan bhavah’ ।
pradoshapoojanam shambhoh’ prasaadajanakam param ॥ 48.25 ॥

somavaare nisheetheshu poojanam priyameeshituh’ ।
bhootaayaam bhootanaathasya poojanam paramam priyam ॥ 48.26 ॥

shivashabdochchaaranam cha prasaadajanakam mahat ।
nyaanaangasaadhaneshvevam shivabhaktaarchanam mahat ॥ 48.27 ॥

bhaktaanaamarchanaadeva shivah’ preeto bhavishyati ।
ityetattam samaasena jnyaanaangam kathitam mayaa ।
akaitavena bhaavena shravaneeyo maheshvarah’ ॥ 48.28 ॥

sootah’ –
yah’ ko’pi prasabham pradoshasamaye bilveedalaalankri’tam
lingam tungamapaarapunyavibhavaih’ pashyedathaarcheta vaa ।
praaptam raajyamavaapya kaamahri’dayastushyedakaamo yadi
muktidvaaramapaavri’tam sa tu labhet shambhoh’ kat’aakshaankuraih’ ॥ 48.29 ॥

achalaatularaajakanyakaakuchaleelaamalabaahujaalameesham ।
bhajataamanalaakshipaadapadmam bhavaleelam na bhaveta chittabaalam ॥ 48.30 ॥

bhasmatripund’rarachitaangakabaahuphaala-
rudraakshajaalakavachaah’ shrutisooktimaalaah’ ।
vedoruratnapadakaankitashambhunaama-
lolaa hi shaambhavavaraah’ parisheelayanti ॥ 48.31 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe ri’bhunidaaghasamvaade
skandakri’tashivavratopadeshavarnanam naama asht’achatvaarimsho’dhyaayah’ ॥

49 ॥ ekonapanchaasho’dhyaayah’ ॥

skandah’ –
puraa magadhadesheeyo braahmano vedapaaragah’ ।
uchathyatanayo vaagmee vedaarthapravane dhri’tah’ ॥ 49.1 ॥

naamnaa sudarshano vipraan paat’hayan shaastramuttamam ।
vedaantaparayaa bhaktyaa varnaashramaratah’ sadaa ॥ 49.2 ॥

mokshamichchhedapi sadaa vipro’pi cha janaardanaat ।
vishnupoojaaparo nityam vishnukshetreshu samvasan ॥ 49.3 ॥

gopeechandanaphaalosau tulasyaivaarchayaddharim ।
uvaasa niyatam vipro vishnudhyaanaparaayanah’ ॥ 49.4 ॥

dashavarshamidam tasya kri’tyam dri’sht’vaa janaardanah’ ।
mokshechchhoraajuhaavainam puratodbhooya tam dvijam ॥ 49.5 ॥

vishnuh’ –
auchathya munishaardoola tapasyabhiratah’ sadaa ।
vri’nu kaamam dadaamyeva vinaa jnyaanam dvijottama ॥ 49.6 ॥

sootah’ –
iti vishnorgiram shrutvaa viprah’ kinchidbhayaanvitah’ ।
pranipatyaaha tam vishnum stuvannaaraayaneti tam ॥ 49.7 ॥

sudarshanah’ –
vishno jishno namaste’stu shankhachakragadaadhara ।
tvatpaadanalinam praapto jnyaanaayaanarhanah’ kimu ॥ 49.8 ॥

kimanyairdharmakaamaarthairnashvarairiha shankhabhri’t ।
ityuktam tadvachah’ shrutvaa vishnu praaha sudarshanam ॥ 49.9 ॥

vishnuh’ –
sudarshana shri’nushvaitanmatto naanyamanaa dvija ।
vadaami te hitam satyam mayaa praaptam yathaa tava ॥ 49.10 ॥

madarchanena dhyaanena mokshechchhaa jaayate nri’naam ।
mokshadaataa mahaadevo jnyaanavijnyaanadaayakah’ ॥ 49.11 ॥

tadarchanena sampraaptam mayaa poorvam sudarshanam ।
sahasraaram daityahantri’ saakshaat tryakshaprapoojayaa ॥ 49.12 ॥

tamaaraadhaya yatnena bhasmadhaaranapoorvakam ।
agnirityaadibhirmantraistriyaayushatripund’rakaih’ ॥ 49.13 ॥

rudraakshadhaarako nityam rudrapanchaaksharaadarah’ ।
shivalingam bilvapatraih’ poojayan jnyaanavaan bhava ॥ 49.14 ॥

vasan kshetre maheshasya snaahi teerthe cha shaankare ।
aham brahmaadayo devaah’ poojayaiva pinaakinah’ ॥ 49.15 ॥

balinah’ shivalingasya poojayaa viprasattama ।
yasya phaalatalam me’dya tripund’raparichinhitam ॥ 49.16 ॥

brahmendradevamunibhistripund’ram bhasmanaa dhri’tam ।
pashya vakshasi baahvorme rudraakshaanaam srajam shubhaam ॥ 49.17 ॥

panchaaksharajapaasakto rudraadhyaayaparaayanah’ ।
trikaalamarchayaameesham bilvapatrairaham shivam ॥ 49.18 ॥

kamalaa vimalaa nityam komalairbilvapallavaih’ ।
poojayatyanisham linge tathaa brahmaadayah’ suraah’ ॥ 49.19 ॥

munayo manavo’pyevam tathaanye dvijasattamaah’ ।
nri’paasuraastathaa daityaa balinah’ shivapoojayaa ॥ 49.20 ॥

nyaanam mokshastathaa bhaagyam labhyate shankaraarchanaat ।
tasmaat tvamapi bhaktyaiva samaaraadhaya shankaram ॥ 49.21 ॥

pashavo vishnuvidhayastathaanye munayah’ suraah’ ।
sarveshaam patireeshaanastatprasaadaadvimuktibhaak ॥ 49.22 ॥

prasaadajanakam tasya bhasmadhaaranameva hi ।
prasaadajanakam tasya mune rudraakshadhaaranam ॥ 49.23 ॥

prasaadajanakastasya rudraadhyaayajapah’ sadaa ।
prasaadajanakastasya panchaaksharajapo dvija ॥ 49.24 ॥

prasaadajanakam tasya shivalingaikapoojanam ।
prasaade shaambhave jaate bhuktimuktee kare sthite ॥ 49.25 ॥

tasya bhaktyaiva sarveshaam mochanam bhavapaashatah’ ।
tasya preetikaram saakshaadbilvairlingasya poojanam ॥ 49.26 ॥

tasya preetikaram saakshaachchhivakshetreshu vartanam ।
tasya preetikaram saakshaat shivateerthanishevanam ॥ 49.27 ॥

tasya preetikaram saakshaat bhasmarudraakshadhaaranam ।
tasya preetikaram saakshaat pradoshe shivapoojanam ॥ 49.28 ॥

tasya preetikaram saakshaad rudrapanchaaksharaavri’tih’ ।
tasya preetikaram saakshaachchhivabhaktajanaarchanam ॥ 49.29 ॥

tasya preetikaram saakshaat some saayantanaarchanam ।
tasya preetikaram saakshaat tannirmaalyaikabhojanam ॥ 49.30 ॥

tasya preetikaram saakshaad asht’ameeshvarchanam nishi ।
tasya preetikaram saakshaat chaturdashyarchanam nishi ॥ 49.31 ॥

tasya preetikaram saakshaat tannaamnaam smri’tireva hi ।
etaavaanena dharmo hi shambhoh’ priyakaro mahaan ॥ 49.32 ॥

anyadabhyudayam vipra shrutismri’tishu keertitam ।
dharmo varnaashramaprokto munibhih’ kathito mune ॥ 49.33 ॥

avimukte visheshena shivo nityam prakaashate ।
tasmaat kaasheeti tat proktam yato heeshah’ prakaashate ॥ 49.34 ॥

tatraivaamaranam tisht’hediti jaabaalikee shrutih’ ।
tatra vishveshvare linge nityam brahma prakaashate ॥ 49.35 ॥

tatraannapoornaa sarveshaam bhuktyannam samprayachchhati ।
tatraasti manikarnaakhyam manikund’am vinirmitam ॥ 49.36 ॥

nyaanodayo’pi tatraasti sarveshaam jnyaanadaayakah’ ।
tatra yaahi mayaa saardham tatraiva vasa vai mune ॥ 49.37 ॥

tatraante mokshadam jnyaanam dadaateeshvara eva hi ।
ityuktvaa tena viprena yayau kaasheem harih’ svayam ॥ 49.38 ॥

snaatvaa teerthe chakrasanjnye jnyaanavaapyaam haridvijah’ ।
tam dvijam snaapayaamaasa bhasmanaapaadamastakam ॥ 49.39 ॥

dhri’tatripund’rarudraaksham kri’tvaa tam cha sudarshanam ।
poojayachchaatha vishvesham poojayaamaasa cha dvijaan ॥ 49.40 ॥

bilvairgandhaakshatairdeepairnaivedyaishcha manoharaih’ ।
tusht’aava pranipatyaivam sa dvijo madhusoodanah’ ॥ 49.41 ॥

sudarshanavishnoo –
bhaja bhaja bhasitaanalojvalaaksham
bhujagaabhogabhujangasangahastam ।
bhavabheemamahograrudrameed’yam
bhavabharjakatarjakam mahainasaam ॥ 49.42 ॥

vedaghoshabhat’akaat’akaavadhri’k dehadaahadahanaamala kaala ।
yoot’akot’isujat’aatat’idudyadraagaranjitat’ineeshashimaule ॥ 49.43 ॥

shambaraankavarabhoosha paahi maamambaraantaracharasphut’avaaha ।
vaarijaadyaghanaghosha shankara traahi vaarijabhaved’ya mahesha ॥ 49.44 ॥

madagajavarakri’ttivaasa shambho
madhumadanaakshisaroruhaarchyapaada ।
yamamadadamanaandhashiksha shambho
purahara paahi dayaakat’aakshasaaraih’ ॥ 49.45 ॥

apaam pushpam maulau himabhayaharah’ phaalanayanah’
yat’aajoot’e gangaa’mbujavikasanah’ savyanayanah’ ।
garam kant’he yasya tribhuvanaguroh’ shambarahara
matangodyatkri’tterbhavaharanapaadaabjabhajanam ॥ 49.46 ॥

shreebilvamoolashitikant’hamaheshalingam
bilvaambujottamavaraih’ paripoojya bhaktyaa ।
stamberamaangavadanottamasangabhanga
raajadvishaangaparisangamaheshashaangam ॥ 49.47 ॥

yo gaureeramanaarchanodyatamatirbhooyo bhavechchhaambhavo
bhakto janmaparamparaasu tu bhavenmukto’tha muktyanganaa-
kaantasvaantanitaantashaantahri’daye kaartaantavaartojjhitah’ ।
vishnubrahmasurendraranjitamumaakaantaanghripankeruha-
dhyaanaanandanimagnasarvahri’dayah’ kinchinna jaanaatyapi ॥ 49.48 ॥

kaamaaraatipadaambujaarchanaratah’ paapaanutaapaadhika-
vyaapaarapravanaprakeernamanasaa punyairaganyairapi ।
no dooyeta visheshasantatimahaasaaraanukaaraadaraa-
daaraagraahakumaaramaarasusharaadyaaghaatabheetairapi ॥ 49.49 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe vishnoochathyasamvaade
shivasya jnyaanadaatri’tvaniroopanam naama ekonapanchaasho’dhyaayah’ ॥

50 ॥ panchaasho’dhyaayah’ ॥

skandah’ –
vishnustavaante vipro’sau sudarshanasamaahvayah’ ।
snaatvaa’tha manikarnyaam sa bhasmarudraakshabhooshanah’ ॥ 50.1 ॥

sanjapan shatarudreeyam panchaaksharaparaayanah’ ।
sampaadya bilvapatraani kamalaanyamalaanyapi ॥ 50.2 ॥

gandhaakshatairdhoopadeepairnaivedyairvividhairapi ।
vishnoopadisht’amaargena nityamantargri’hasya hi ॥ 50.3 ॥

pradakshinam chakaaraasau lingaanyabhyarchayamstathaa ।
vishveshvaraavimukteshau veeresham cha trilochanam ॥ 50.4 ॥

kri’ttivaasam vri’ddhakaale kedaaram shoolat’ankakam ।
ratnesham bhaarabhootesham chandresham siddhakeshvaram ॥ 50.5 ॥

ghant’aakarneshvaram chaiva naaradesham yameshvaram ।
pulastipulahesham cha vikarnesham phaleshvaram ॥ 50.6 ॥

kadrudreshamakhand’esham ketumaalim gabhastikam ।
yamunesham varnakesham bhadresham jyesht’hashankaram ॥ 50.7 ॥

nandikesham cha raamesham karamardeshvaram tathaa ।
aavardesham matangesham vaasukeesham druteeshvaram ॥ 50.8 ॥

sooryeshamaryamesham cha tooneesham gaalaveshvaram ।
kanvakaatyaayanesham cha chandrachood’eshvaram tathaa ॥ 50.9 ॥

udaavarteshvaram chaiva tri’najyoteeshvaram sadaa ।
kankanesham tankanesham skandesham taarakeshvaram ॥ 50.10 ॥

yambukesham cha jnyaanesham nandeesham ganapeshvaram ।
etaanyantargri’he viprah’ poojayan parayaa mudaa ॥ 50.11 ॥

d’hund’hyaadiganapaamshchaiva bhairavam chaapi nityashah’ ।
annapoornaamannadaatreem saakshaallokaikamaataram ॥ 50.12 ॥

dand’apaanim kshetrapaalam samyagabhyarchya tasthivaan ।
teerthaanyanyaanyapi munirmanikarnyaadi sattama ॥ 50.13 ॥

nyaanodam siddhakoopam cha vri’ddhakoopam pishaachakam ।
ri’namochanateertham cha gargateertham mahattaram ॥ 50.14 ॥

snaatvaa saniyamam vipro nityam panchanade hri’de ।
kiranaam dhootapaapaam cha panchagangaamapi dvijah’ ॥ 50.15 ॥

gangaam manoramaam tungaam sarvapaapapranaashineem ।
muktimant’apamaasthaaya sa japan shatarudriyam ॥ 50.16 ॥

asht’ottarasahasram vai japan panchaaksharam dvijah’ ।
pakshe pakshe tathaa kurvan panchakroshapradakshinam ॥ 50.17 ॥

antargri’haadbahirdeshe chakaaraavasatham tadaa ।
evam samvasatastasya kaalo bhooyaanavartata ॥ 50.18 ॥

tatra dri’sht’vaa taponisht’ham sudarshanasamaahvayam ।
vishnustadaa vai tam vipram samaahooya shivaarchakam ॥ 50.19 ॥

punah’ praaha prasannena chetasaa munisattamam ।

vishnuh’ –
bhoh’ sudarshanaviprendra shivaarchanaparaayana ।
nyaanapaatram bhavaaneva vishveshakri’payaa’dhunaa ॥ 50.20 ॥

tvayaa tapaamsi taptaani isht’aa yajnyaastvayaiva hi ।
adheetaashcha tvayaa vedaah’ kaashyaam vaaso yatastava ॥ 50.21 ॥

bahubhirjanmabhiryena kri’tam kshetre mahattapah’ ।
tasyaiva siddhyatyamalaa kaasheeyam muktikaashikaa ॥ 50.22 ॥

tava bhaagyasya naanto’sti mune tvam bhaagyavaanasi ।
kinchaikam tava vakshyaami hitamaatyantikam shri’nu ॥ 50.23 ॥

vishveshakri’payaa te’dya muktirante bhavishyati ।
rudraakshanaamapunyam yat naamnaam saahasramuttamam ॥ 50.24 ॥

upadekshyaami te vipra naamasaahasrameeshituh’ ।
tenaarchayesham vishvesham bilvapatrairmanoharaih’ ॥ 50.25 ॥

varshamekam niraahaaro vishvesham poojayan sadaa ।
samvatsaraante muktastvam bhavishyati na samshayah’ ॥ 50.26 ॥

tvaddehaapagame mantram panchaaksharamanuttamam ।
dadaati devo vishveshastena mukto bhavishyati ॥ 50.27 ॥

shaivebhyah’ sannajeevebhyo dadaateemam mahaamanum ।

skandah’ –
iti vishnuvachah’ shrutvaa pranamyaaha harim tadaa ।
sudarshano yayaachettham naamnaam saahasramuttamam ॥ 50.28 ॥

bhagavan daityavri’ndaghna vishno jishno namo’stu te ।
sahasranaamnaam yaddivyam vishveshasyaashu tadvada ॥ 50.29 ॥

yena japtena deveshah’ poojito bilvapatrakaih’ ।
dadaati mokshasaamraajyam dehaante tadvadaashu me ॥ 50.30 ॥

tadaa vipravachah’ shrutvaa tasmai chopaadishat svayam ।
sahasranaamnaam devasya hiranyasyetyaadi sattama ॥ 50.31 ॥

tena sampoojya vishvesham varshamekamatandritah’ ।
komalaaraktabilvaishcha stotrenaanena tusht’uve ॥ 50.32 ॥

sudarshanah’ –
aasheevishaangaparimand’alakant’habhaaga-
raajatsusaagarabhavogravishorushobha ।
phaalasphurajjvalanadeeptivideepitaashaa-
shokaavakaasha tapanaaksha mri’gaankamaule ॥ 50.33 ॥

kruddhod’ujaayaapatidhri’taardhashareerashobha
paahyaashu shaasitamakhaandhakadakshashatro ।
sutraamavajrakaradand’avikhand’itoru-
pakshaadyaghakshitidharordhvashayaava shambho ॥ 50.34 ॥

utphullahallakalasatkaraveeramaalaa-
bhraajatsukandharashareera pinaakapaane ।
chanchatsuchandrakalikottamachaarumaulim
linge kulunchapatimambikayaa sametam ॥ 50.35 ॥

chhaayaadhavaanujalasachchhadanaih’ paripoojya bhaktyaa
muktena svasya cha viraajitavamshakot’yaa ।
saayam sangavapungavoruvahanam shreetungalingaarchakah’
shaangah’ paatakasangabhangachaturashchaasanganityaantarah’ ॥ 50.36 ॥

phaalaakshasphuradakshijasphuradurusphoolingadagdhaangakaa-
nangottungamatangakri’ttivasanam lingam bhaje shaankaram ।
achchhaachchhaagavahaam surataameekshaashinaante vibho
vri’shyam shaankaravaahanaamanirataah’ somam tathaa vaajinam ॥ 50.37 ॥

tyaktvaa janmavinaashanam tviti muhuste jihvayaa sattamaah’
ye shambhoh’ sakri’deva naamanirataah’ shaangaah’ svatah’ paavanaah’ ॥ 50.38 ॥

mri’gaanka maulimeeshvaram mri’gendrashatrujatvacham ।
vasaanamindusaprabham mri’gaadyabaalasatkaram ।
bhaje mri’gendrasaprabham ??? ??? ॥ 50.39 ॥

skandah’ –
evam stuvantam vishvesham sudarshanamatandritam ।
praahettham shaurimaabhaashya shambhorbhaktivivardhanam ॥ 50.40 ॥

vishnuh’ –
atraivaamaranam vipra vasa tvam niyataashanah’ ।
naamnaam sahasram prajapan shatarudreeyameva cha ॥ 50.41 ॥

antargri’haat bahih’ sthitvaa poojayaashu maheshvaram ।
tavaante bhoorikaruno moksham daasyatyasamshayam ॥ 50.42 ॥

sa pranamyaaha vishvesham dri’sht’vaa praaha sudarshanam ।
dhanyastvam linge’pyanudinagalitasvaantarangaaghasanghah’
pumsaam varyaadyabhaktyaa yamaniyamavarairvishvavandyam prabhaate ।
datvaa bilvavaram sadambujadalam kinchijjalam vaa muhuh’
praapnoteeshvarapaadapankajamumaanaathaadya muktipradam ॥ 50.43 ॥

ko vaa tvatsadri’sho bhavedagapatipremaikalingaarchako
muktaanaam pravarordhvakeshavilasachchhreebhaktibeejaankuraih’ ।
devaa vaapyasuraah’ suraa munivaraa bhaaraa bhuvah’ kevalam
veeraa vaa karaveerapushpavilasanmaalaaprade no samah’ ॥ 50.44 ॥

vane vaa raajye vaapyagapatisutaanaayakamaho
sphurallingaarchaayaam niyamamatabhaavena manasaa ।
haram bhaktyaa saadhya tribhuvanatri’naad’ambaravara-
prarood’hairbhaagyairvaa na hi khalu sa sajjeta bhuvane ॥ 50.45 ॥

na daanairyogairvaa vidhivihitavarnaashramabharaih’
apaarairvedaantaprativachanavaakyaanusaranaih’ ।
na manye’ham svaante bhavabhajanabhaavena manasaa
muhurlingam shaangam bhajati paramaanandakuharah’ ॥ 50.46 ॥

sharvam paravatanandineepatimahaanandaambudheh’ paaragaa
raagatyaagahri’daa viraagaparamaa bhasmaangaraagaadaraah’ ।
maaraapaarasharaabhighaatarahitaa dheerorudhaaraarasaih’
paaraavaaramahaaghasamsri’tibharam teernaah’ shivaabhyarchanaat ॥ 50.47 ॥

maarkand’eyasutam puraa’ntakabhayaadyo’rakshadeesho harah’
tatpaadaambujaraagaranjitamanaa naapnoti kim vaa phalam ।
tam mri’tyunjayamanjasaa pranamataamojojimadhye jayam
yetaarotaparaajayo janijaraarogairvimuktim labhet ॥ 50.48 ॥

bhootaayaam bhootanaatham tvaghamatitilakaakaarabhillotthashalyaih’
dhaavan bhallookapri’sht’he nishi kila sumahadvyaaghrabheetyaa’ruroha ।
bilvam nalvaprabham tachchhadaghanamasakri’t paatayaamaasa moole
nidraatandrojjhito’sau mri’gaganakalane moolalinge’tha shaange ॥ 50.49 ॥

tenaabhoodbhagavaan ganottamavaro muktaaghasanghastadaa
chand’aamshostanayena poojitapadah’ saaroopyamaapeshituh’ ।
gangaachandrakalaakapardavilasatphaalasphulingojjvalad
vaalanyankukaraagrasangatamahaashoolaahi t’ankodyatah’ ॥ 50.50 ॥

chaitre chitraih’ paatakairvipramukto vaishaakhe vai duh’khashaakhaavimuktah’ ।
jyesht’he shresht’ho bhavateshaad’hamaasi putrapraaptih’ shraavane shraantinaashah’ ॥ 50.51 ॥

bhaadre bhadro bhavate chaashvine vai ashvapraaptih’ kaartike keertilaabhah’ ।
maarge muktermaargametallabheta pushye punyam maaghake chaaghanaashah’ ॥ 50.52 ॥

phalgu tvamho phaalgune maasi
nashyedeeshaarchaato bilvapatraishchalinge ।
evam tattanmaasi poojyeshalingam
chitraih’ paapairvipramukto dvijendrah’ ॥ 50.53 ॥

doorvaankurairabhinavaih’ shashidhaamachood’a-
lingaarchanena parisheshayadankuraani ।
samsaaraghoratararoopakaraani sadyah’
muktyankuraani parivardhayateeha dhanyah’ ॥ 50.54 ॥

goksheerekshukshaudrakhand’aajyadadhnaa
sannaarelaih’ paanasaamraadisaaraih’ ।
vishveshaanam satsitaaratnatoyaih’
gandhodairvaa sinchya doshairvimuktah’ ॥ 50.55 ॥

lingam chandanalepasangatamumaakaantasya pashyanti ye
te samsaarabhujangabhangapatanaanangaangasangojjhitaah’ ।
vyangam sarvasamarchanam bhagavatah’ saangam bhavechchhaankaram
shangaapaangakri’paakat’aakshalaharee tasmimshchiram tisht’hati ॥ 50.56 ॥

muralisaraliraagairmardalaistaalashankhaih’
pat’upat’ahaninaadadhvaantasandhaanaghoshaih’ ।
dundubhyaaghaatavaadairvarayuvatimahaanri’ttasamrambharangaih’
darsheshvaadarshadarsho bhagavati girijaanaayake muktihetuh’ ॥ 50.57 ॥

svachchhachchhatrachhaveenaam vividhajitamahaachchhaayayaa chhannamaisham
sheersham vichchhinnapaapo bhavati bhavaharah’ poojakah’ shambhubhaktyaa ।
chanchachchandraabhakaand’apravilasadamalasvarnaratnaagrabhaabhi-
rdeepyachchaamarakot’ibhih’ sphut’apat’aghat’itaishchaakachakyaih’ pataakaih’ ॥ 50.58 ॥

sampashyaarunabhooruhottamashikhaasamled’hitaaraaganam
taaraanaathakalaadharorusumahaalingaughasamsevitam ।
bilvaanaam kulametadatra sumahaapaapaughasamhaarakri’t
vaaraanaam nikhilapramodajanakam shambhoh’ priyam kevalam ॥ 50.59 ॥

annam potrimalaayate dhanarasam kauleyamootraayate
samvesho nigalaayate mama sadaanando kandaayate ।
shambho te smaranaantaraayabharita praanah’ kri’paanaayate ॥ 50.60 ॥

kah’ kalpadrumupekshya chittaphaladam toolaadidaanakshayam
babboolam parisevate kshudadhiko vaatooladaanakshamam ।
tadvachchhankarakinkaro vidhiharibrahmendrachandraanalaan
sevedyo vidhivanchitah’ kalibalapraachuryato mood’hadheeh’ ॥ 50.61 ॥

suvarnaand’odbhootastutigatisamarchyaand’ajavara-
prapaadam tvaam kashchid bhajati bhuvane bhaktiparamah’ ।
mahaachand’oddand’aprakat’itabhuvam taand’avaparam
vibhum santam nityam bhaja bhagananaathaamalajat’am ॥ 50.62 ॥

ajagavakara vishnubaana shambho
duritaharaantakanaasha paahi maamanaatham ।
bhavadabhayapadaabjavaryameta
mama chittasarastat’aannayaatu chaadya ॥ 50.63 ॥

ittham vishnushcha kaashyaam pramathapatimagaat poojya vishveshvaram tam
kshitisuravaravaryam chaanushaasyetthamisht’am ।
sa cha muniganamadhye praapya muktim tathaante
pramathapatipadaabje leenaheenaangasangah’ ॥ 50.64 ॥

sootah’ –
ittham shrutvaa muneendro’sau jaigeeshavyo’vadadvibhum ।
pranipatya prahri’sht’aatmaa shasht’haamsham vai shad’aasyatah’ ॥ 50.65 ॥

yaigeeshavyah’ –
maaramaarakajaanandavasatermahimaa katham ।
naamnaam sahasrametachcha vada me karunaanidhe ॥ 50.66 ॥

kshetraanaam chaapyathaanyaanaam mahimaam vada sadguro ।
shoorataarakasamhartastvatto naanyo gururmama ॥ 50.67 ॥

tachchhrutvaa tu munervaakyam skandah’ praahaatha tam munim ।

skandah’ –
aagaaminyamshake’smimstava hri’dayamahaanandasindhau vidhoottha-
praachuryaprakat’aih’ karopamamahaasaptamaamshe visheshe ।
naamnaam chaapi sahasrakam bhagavatah’ shambhoh’ priyam kevalam
asyaanandavanasya chaiva mahimaa tvam vai shri’nushvaadaraat ॥ 50.68 ॥

ugrom’shah’ shashishekharena kathito vedaantasaaraatmakah’
shasht’hah’ shanmukhasattamaaya sa dadau tadbrahmane so’pyadaat ।
putraayaatmabhavaaya tadbhavaharam shrutvaa bhaved jnyaanavit
choktvaa janmashataayutaarjitamahaapaapairvimukto bhavet ॥ 50.69 ॥

shrutvaamshametad bhavataapapaapaham shivaaspadajnyaanadamuttamam mahat ।
dhyaanena vijnyaanadamaatmadarshanam dadaati shambhoh’ padabhaktibhaavatah’ ॥ 50.70 ॥

sootah’ –
adhyaayapaadaadhyayane’pi vidyaa buddhyaa hri’di dhyaayati bandhamuktyai ।
svaadhyaayataantaaya shamaanvitaaya dadyaadyadadyaanna vibhedyametat ॥ 50.71 ॥

ittham sootavachodyatamahaanandaikamodaprabhaa
bhaasvadbhaaskarasaprabhaa munivaraah’ santusht’uvustam tadaa ।
vedodyadvachanaashishaa prahri’shitaah’ sootam jayetyuchcharan
pyaaho jagmurateeva harshitahri’daa vishveshvaram veekshitum ॥ 50.72 ॥

॥ iti shreeshivarahasye shankaraakhye shasht’haamshe sudarshanasya
muktilaabhavarnanam amshashravanaphalaniroopanam cha naama panchaasho’dhyaayah’ ॥

॥ shankaraakhyah’ shasht’haamshah’ samaaptah’ ॥

॥ sarvam shreeramanaarpanamastu ॥

Also Read:

Ribhu Gita from Shiva Rahasya in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Ribhu Gita from Shiva Rahasya Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top