Templesinindiainfo

Best Spiritual Website

Shadja Gita Lyrics in English

Shadja Geetaa in English:

॥ shad’jageetaa ॥
adhyaayah’ 161
v
ityuktavati bheeshme tu tooshnee bhoote yudhisht’hirah’ ।
paprachchhaavasaram gatvaa bhraatree’nvidura panchamaan ॥ 1 ॥

dharme chaarthe cha kaame cha lokavri’ttih’ samaahitaa ।
teshaam gareeyaankatamo madhyamah’ ko laghushcha kah’ ॥ 2 ॥

kasmimshchaatmaa niyantavyastrivargavijayaaya vai ।
santusht’aa naisht’hikam vaakyam yathaavadvaktumarhatha ॥ 3 ॥

tato’rthagatitattvajnyah’ prathamam pratibhaanavaan ।
yagaada virudo vaakyam dharmashaastramanusmaran ॥ 4 ॥

baahushrutyam tapastyaagah’ shraddhaa yajnyakriyaa kshamaa ।
bhaavashuddhirdayaa satyam samyamashchaatmasampadah’ ॥ 5 ॥

etadevaabhipadyasva maa te bhoochchalitam manah’ ।
etanmoolau hi dharmaarthaavetadekapadam hitam ॥ 6 ॥

dharmenaivarshayasteernaa dharme lokaah’ pratisht’hitaah’ ।
dharmena devaa divigaa dharme chaarthah’ samaahitah’ ॥ 7 ॥

dharmo raajangunashresht’ho madhyamo hyartha uchyate ।
kaamo yaveeyaaniti cha pravadanti maneeshinah’ ।
tasmaaddharmapradhaanena bhavitavyam yataatmanaa ॥ 8 ॥

samaaptavachane tasminnarthashaastravishaaradah’ ।
paartho vaakyaarthatattvajnyo jagau vaakyamatandritah’ ॥ 9 ॥

karmabhoomiriyam raajanniha vaartaa prashasyate ।
kri’shivaanijya gorakshyam shilpaani vividhaani cha ॥ 10 ॥

artha ityeva sarveshaam karmanaamavyatikramah’ ।
na ri’te’rthena vartete dharmakaamaaviti shrutih’ ॥ 11 ॥

vijayee hyarthavaandharmamaaraadhayitumuttamam ।
kaamam cha charitum shakto dushpraapamakri’taatmabhih’ ॥ 12 ॥

arthasyaavayavaavetau dharmakaamaaviti shrutih’ ।
arthasiddhyaa hi nirvri’ttaavubhaavetau bhavishyatah’ ॥ 13 ॥

udbhootaartham hi purusham vishisht’atara yonayah’ ।
brahmaanamiva bhootaani satatam paryupaasate ॥ 14 ॥

yat’aajinadharaa daantaah’ pankadigdhaa jitendriyaah’ ।
mund’aa nistantavashchaapi vasantyarthaarthinah’ pri’thak ॥ 15 ॥

kaashaayavasanaashchaanye shmashrulaa hreesusamvri’taah’ ।
vidvaamsashchaiva shaantaashcha muktaah’ sarvaparigrahaih’ ॥ 16 ॥

arthaarthinah’ santi ke chidapare svargakaankshinah’ ।
kulapratyaagamaashchaike svam svam maargamanusht’hitaah’ ॥ 17 ॥

aastikaa naastikaashchaiva niyataah’ samyame pare ।
aprajnyaanam tamo bhootam prajnyaanam tu prakaashataa ॥ 18 ॥

bhri’tyaanbhogairdvisho dand’airyo yojayati so’rthavaan ।
etanmatimataam shresht’ha matam mama yathaatatham ।
anayostu nibodha tvam vachanam vaakyakant’hayoh’ ॥ 19 ॥

tato dharmaarthakushalau maadreeputraavanantaram ।
nakulah’ sahadevashcha vaakyam jagadatuh’ param ॥ 20 ॥

aaseenashcha shayaanashcha vicharannapi cha sthitah’ ।
arthayogam dri’d’ham kuryaadyogairuchchaavachairapi ॥ 21 ॥

asmimstu vai susamvri’tte durlabhe paramapriya ।
iha kaamaanavaapnoti pratyaksham naatra samshayah’ ॥ 22 ॥

yo’rtho dharmena samyukto dharmo yashchaarthasamyutah’ ।
madhvivaamri’ta samyuktam tasmaadetau mataaviha ॥ 23 ॥

anarthasya na kaamo’sti tathaartho’dharminah’ kutah’ ।
tasmaadudvijate loko dharmaarthaadyo bahishkri’tah’ ॥ 24 ॥

tasmaaddharmapradhaanena saadhyo’rthah’ samyataatmanaa ।
vishvasteshu cha bhooteshu kalpate sarva eva hi ॥ 25 ॥

dharmam samaacharetpoorvam tathaartham dharmasamyutam ।
tatah’ kaamam charetpashchaatsiddhaarthasya hi tatphalam ॥ 26 ॥

virematustu tadvaakyamuktvaa taavashvinoh’ sutau ।
bheemasenastadaa vaakyamidam vaktum prachakrame ॥ 27 ॥

naakaamah’ kaamayatyartham naakaamo dharmamichchhati ।
naakaamah’ kaamayaano’sti tasmaatkaamo vishishyate ॥ 28 ॥

kaamena yuktaa ri’shayastapasyeva samaahitaah’ ।
palaashaphalamoolaashaa vaayubhakshaah’ susamyataah’ ॥ 29 ॥

vedopavaadeshvapare yuktaah’ svaadhyaayapaaragaah’ ।
shraaddhayajnyakriyaayaam cha tathaa daanapratigrahe ॥ 30 ॥

vanijah’ karshakaa gopaah’ kaaravah’ shilpinastathaa ।
daivakarma kri’tashchaiva yuktaah’ kaamena karmasu ॥ 31 ॥

samudram chaavishantyanye naraah’ kaamena samyutaah’ ।
kaamo hi vividhaakaarah’ sarvam kaamena santatam ॥ 32 ॥

naasti naaseennaabhavishyadbhootam kaamaatmakaatparam ।
etatsaaram mahaaraaja dharmaarthaavatra samshritau ॥ 33 ॥

nava neetam yathaa dadhnastathaa kaamo’rthadharmatah’ ।
shreyastailam cha pinyaakaaddhri’tam shreya udashvitah’ ॥ 34 ॥

shreyah’ pushpaphalam kaasht’haatkaamo dharmaarthayorvarah’ ।
pushpito madhviva rasah’ kaamaatsanjaayate sukham ॥ 35 ॥

suchaaru veshaabhiralankri’taabhir
madotkat’aabhih’ priyavaadineebhih’ ।
ramasva yoshaabhirupetya kaamam
kaamo hi raajamstarasaabhipaatee ॥ 36 ॥

buddhirmamaishaa parishatsthitasya
maa bhoodvichaarastava dharmaputra ।
syaatsamhitam sadbhiraphalgusaaram
sametya vaakyam paramaanri’shamsyam ॥ 37 ॥

dharmaarthakaamaah’ samameva sevyaa
yastvekasevee sa naro jaghanyah’ ।
dvayostu daksham pravadanti madhyam
sa uttamo yo niratistrivarge ॥ 38 ॥

praajnyah’ suhri’chchandanasaaralipto
vichitramaalyaabharanairupetah’ ।
tato vachah’ sangrahavigrahena
proktvaa yaveeyaanviraraama bheemah’ ॥ 39 ॥

tato muhoortaadatha dharmaraajo
vaakyaani teshaam anuchintya samyak ।
uvaacha vaachaavitatham smayanvai
bahushruto dharmabhri’taam varisht’hah’ ॥ 40 ॥

nih’samshayam nishchita dharmashaastraah’
sarve bhavanto viditapramaanaah’ ।
vijnyaatu kaamasya mameha vaakyam
uktam yadvai naisht’hikam tachchhrutam me ।
iha tvavashyam gadato mamaapi
vaakyam nibodhadhvamananyabhaavaah’ ॥ 41 ॥

yo vai na paape nirato na punye
naarthe na dharme manujo na kaame ।
vimuktadoshah’ samalosht’a kaanchanah’
sa muchyate duh’khasukhaartha siddheh’ ॥ 42 ॥

bhootaani jaatee maranaanvitaani
yaraa vikaaraishcha samanvitaani ।
bhooyashcha taistaih’ pratibodhitaani
moksham prashamsanti na tam cha vidmah’ ॥ 43 ॥

snehe na buddhasya na santi taaneety
evam svayambhoorbhagavaanuvaacha ।
budhaashcha nirvaanaparaa vadanti
tasmaanna kuryaatpriyamapriyam cha ॥ 44 ॥

etatpradhaanam na tu kaamakaaro
yathaa niyukto’smi tathaa charaami ।
bhootaani sarvaani vidhirniyunkte
vidhirbaleeyaaniti vittasarve ॥ 45 ॥

na karmanaapnotyanavaapyamartham
yadbhaavi sarvam bhavateeti vitta ।
trivargaheeno’pi hi vindate’rtham
tasmaadidam lokahitaaya guhyam ॥ 46 ॥

tatastadagryam vachanam mano’nugam
samastamaajnyaaya tato’tihetumat ।
tadaa pranedushcha jaharshire cha te
kurupraveeraaya cha chakruranjaleen ॥ 47 ॥

suchaaru varnaakshara shabdabhooshitaam
mano’nugaam nirdhuta vaakyakant’akaam ।
nishamya taam paarthiva paartha bhaashitaam
giram narendraah’ prashashamsureva te ।
punashcha paprachchha saridvaraasutam
tatah’ param dharmamaheena sattvah’ ॥ 48 ॥

॥ iti shad’jageetaa samaaptaa ॥

Also Read:

Shadja Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shadja Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top