Templesinindiainfo

Best Spiritual Website

Shanti Gita Lyrics in English

Shanti Geetaa in English:

॥ shaantigeetaa ॥
mangalaacharanam
shaantaayaavyaktaroopaaya maayaadhaaraaya vishnave ।
svaprakaashaaya satyaaya namo’stu vishvasaakshine ॥ 1 ॥

vaanee yasya prakat’ati param brahmatattvam sugood’ham
mukteechchhoonaam gamayati padam poornamaanandaroopam ।
vibhraantaanaam shamayati matim vyaakulaam bhraantimoolaam
brahmaa hyekaam vidishati param shreegurum tam namaami ॥ 2 ॥

atha prathamo’dhyaayah’ ।
vikhyaatah’ paand’ave vamshe nri’pesho janamejayah’ ।
tasya putro mahaaraajah’ shataaneeko mahaamatih’ ॥ 1 ॥

ekadaa sachivairmitrairvesht’ito raajamandire ।
upavisht’ah’ stooyamaane maagadhaih’ sootavandibhih’ ॥ 2 ॥

simhaasanasamaarood’ho mahendrasadri’shaprabhah’ ।
naanaakaavyarasaalaapaih’ pand’itaih’ saha moditah’ ॥ 3 ॥

etasmin samaye shreemaan shaantavrato mahaatapaah’ ।
samaagatah’ prasannaatmaa tejoraashistaponidhih’ ॥ 4 ॥

raajaa darshanamaatrena saamaatyamitrabaandhavaih’ ।
protthito bhaktibhaavena harshenotphullamaanasah’ ॥ 5 ॥

pranamya vinayaapannah’ prahveebhaavena shraddhayaa ।
dadau simhaasanam tasmai chopaveshanakaankshayaa ॥ 6 ॥

paadyamarghyam yathaayogyam bhaktiyuktena chetasaa ।
divyaasane samaaseenam munim shaantavratam nri’pah’ ॥ 7 ॥

paprachchha vinatah’ svaasthyam kushalam tapasastatah’ ।
munih’ provaacha sarvatra sukham sarvasukhaanvayaat ॥ 8 ॥

asmaakam kushalam raajan raajnyah’ kushalatah’ sadaa ।
svaachchhandyam raajadehasya raajyasya kushalam vada ॥ 9 ॥

raajovaacha yatra brahmanneedri’shastaapaso’nisham ।
tisht’han viraajate tatra kushalam kushalepsayaa ॥ 10 ॥

kshemayukto prasaadena bhavatah’ shubhadri’sht’itah’ ।
dehe gehe shubham raajye shaantirme vartate sadaa ॥ 11 ॥

pranipatya tato raajaa vinayaavanatah’ punah’ ।
kri’taanjaliput’ah’ prahvah’ praaha tam munisattamam ॥ 12 ॥

shrutaa bhavatprasaadena tattvavaartaa sudhaa puraa ।
idaaneem shrotumichchhaami yachcha saarataram prabho ।
shrutvaa tat kri’takri’tyah’ syaam kri’payaa vada me mune ॥ 13 ॥

shaantavrata uvaacha ।
shri’nu raajan pravakshyaami saaram guhyatamam param ।
yaduktam vaasudevena paarthaaya shokashaantaye ॥ 14 ॥

shaantigeeteti vikhyaataa sadaa shaantipradaayinee ।
puraa shreegurunaa dattaa kri’payaa parayaa mudaa ॥ 15 ॥

tam te vakshyaami raajendra rakshitaa yatnato mayaa ।
bhavadbubhutsayaa raajan shri’nushvaavahitah’ sthirah’ ॥ 16 ॥

ityadhyaatmavidyaayaam yogashaastre shaantigeetaayaam
shreevaasudevarjunasamvaade prathamo’dhyaayah’ ॥1 ॥

atha dviteeyo’dhyaayah’ ।
yuddhe vinihate putre shokavihvalamarjunam ।
dri’sht’vaa tam bodhayaamaasa bhagavaan madhasoodanah’ ॥ 1 ॥

shreebhagavaanuvaacha ।
kim shochasi sakhe paartha vismri’to’si puroditam ।
mood’hapraayo vimugdho’si magno’si shokasaagare ॥ 2 ॥

maayike satyavajjnyaanam shokamohasya kaaranam ।
tvam buddho’si cha dheero’si shokam tyaktvaa sukhee bhava ॥ 3 ॥

samsaare maayike ghore satyabhaavena mohitah’ ।
mamataabaddhachitto’si dehaabhimaanayogatah’ ॥ 4 ॥

ko vaasi tvam katham jaatah’ kah’ suto vaa kalatrakam ।
katham vaa snehabaddho’si kshanamaatram vichaaraya ॥ 5 ॥

ajnyaanaprabhavam sarvam jeevaa maayaavashangataah’ ।
dehaabhimaanayogena naanaaduh’khaadi bhunjate ॥ 6 ॥

manah’kalpitasamsaaram satyam matvaa mri’shaatmakam ।
duh’kham sukham cha manyante praatikoolyaanukoolyayoh’ ॥ 7 ॥

mamataapaashasambaddhah’ samsaare bhramapratyaye ।
anaadikaalato jeevah’ satyabuddhyaa vimohitah’ ॥ 8 ॥

tyaktvaa gri’ham yaati navam puraanamaalambate divyagri’ham yathaanyat ।
yeevastathaa jeernavapurvihaaya gri’hnaati dehaantaramaashu divyam ॥ 9 ॥

abhaavah’ praagabhaavasya chaavasthaaparivartanaat ।
parinaamaanvite dehe poorvabhaavo na vidyate ॥ 10 ॥

na dri’shyate baalyabhaavo dehasya yauvanodaye ।
avasthaantarasampraaptau dehah’ parinamedyatah’ ॥ 11 ॥

ateete bahule kaale dri’sht’vaa na jnyaayate hi sah’ ।
buddheh’ pratyayamaatram tat sa eveti vinishchayah’ ॥ 12 ॥

na pashyanti baalyabhaavam dehasya yauvanaagame ।
sutasya janakastena na shochati na roditi ।
tathaa dehaantarapraaptirmatvaa shokam sakhe jahi ॥ 13 ॥

yatpashyasi mahaabaaho jagattatpraatibhaasikam ।
samskaaravashato buddherdri’sht’apoorveti pratyayah’ ॥ 14 ॥

dri’sht’vaa tu shuktirajatam lobhaadgraheetumudyatah’ ।
praak cha bodhodayaat drasht’aa sthaanaantaragatastatah’ ॥ 15 ॥

punaraagatya tatraiva rajatam sa prapashyati ।
poorvadri’sht’am manyamaano rajatam harshamoditah’ ।
buddheh’ pratyayasankalpaat naasti roopam trikaalake ॥ 16 ॥

deho bhaaryaa dhanam putrastaruraajiniketanam ।
shuktirajatavat sarvam na kinchit satyamasti tat ॥ 17 ॥

sushuptikaale na hi dri’shyamaanam manah’sthitam sarvamanantavishvam ।
samutthite tanmanasi prabhaati charaacharam vishvamidam na satyam ॥ 18 ॥

sadevaaseetpuraa sri’sht’ernaanyat kinchinmishattatah’ ।
na desho naapi vaa kaalo no bhootam naapi bhautikam ॥ 19 ॥

maayaavijri’mbhite tasmin srakphaneevotthitam jagat ।
tatsat maayaaprabhaavena vishvaakaarena bhaasate ॥ 20 ॥

bhoktaa bhogastathaa bhogyam kartaa cha karanam kriyaa ।
nyaataa jnyaanam tathaa jnyeyam svapnavadbhaati sarvashah’ ॥ 21 ॥

maayaanidraavashaat svapnah’ samsaaro jeevagah’ khalu ।
kaaranam hyaatmano’jnyaanam samsaarasya dhananjaya ॥ 22 ॥

ajnyaanam gunabhedena shaktibhedena na vai punah’ ।
maayaa’vidyaa bhavedekaa chidaabhaasena deepitaa ॥ 23 ॥

maayaabhaasena jeevesho karoti cha pri’thagvidhau ।
maayaabhaaso bhavedeesho’vidyopaadhishcha jeevakah’ ॥ 24 ॥

chidadhyaasaachchidaabhaaso bhaasitau chetanaakri’tee ।
maayaavachchhinnachaitanyanchaabhaasaadhyaasayogatah’ ॥ 25 ॥

eeshah’ kartaa brahma saakshee maayopahitasattayaa ।
akhand’am sachchidaanandam poorvaadhisht’haanamavyayam ॥ 26 ॥

na jaayate mriyaate vaa na dahyate na shoshyate ।
adhikaarah’ sadaasango nityamukto niranjanah’ ।
ityuktam te mayaa poorvam smri’tvaatmanyavadhaaraya ॥ 27 ॥

shukrashonitayogena deho’yam bhautikah’ smri’tah’ ।
baalye baalakaroopo’sau yauvane yuvakah’ punah’ ॥ 28 ॥

gri’heetaanyasya kanyaam hi patneebhaavena mohitah’ ।
puraa yayaa na sambandhah’ saarddhaangee sahadharminee ॥ 29 ॥

tadgarbhe retasaa jaatah’ putrashcha snehabhaajanah’ ।
dehamalodbhavah’ putrah’ keet’avanmalanirmitah’ ।
pitarau mamataapaasham gale baddhvaa vimohitau ॥ 30 ॥

na dehe tava sambandho na daareshu sute na cha ।
paashabaddhah’ svayam bhootvaa mugdho’si mamataagunaih’ ॥ 31 ॥

durjayo mamataapaashashchaachchhedyah’ suramaanavaih’ ।
mama bhaaryaa mamaapatyah’ matvaa mugdho’si mood’havat ॥ 32 ॥

na tvam deho mahaabaaho tava putrah’ katham vada ।
sarvam tyaktvaa vichaarena svaroopamavadhaaraya ॥ 33 ॥

arjuna uvaacha ।
kim karomi jagannaatha shokena dahyate manah’ ।
putrasya gunakarmaani roopam cha smarato mama ॥ 34 ॥

chintaaparam mano nityam dhairyam na labhate kshanam ।
upaayam vada me kri’shna yena shokah’ prashaamyati ॥ 35 ॥

shreebhagavaanuvaacha ।
manasi shokasantaapau dahyamaanastato manah’ ।
tvam pashyasi mahaabaaho drasht’aasi tvam mano na hi ॥ 36 ॥

drasht’aa dri’shyaat pri’thak nyaasaat tvam pri’thak cha vilakshanah’ ।
avivekaat mano bhootvaa dagdho’hamiti manyase ॥ 37 ॥

antah’karanamekam tachchaturvri’ttisamanvitam ।
manah’ sankalparoopam vai buddhishcha nishchayaatmikaa ॥ 38 ॥

anusandhaanavachchittamahankaaro’bhimaanakah’ ।
panchabhootaamshasambhootaa vikaaree dri’shyachanchalah’ ॥ 39 ॥

yadangamagninaa dagdham jaanaati purusho yathaa ।
tathaa manah’ shuchaa taptam tvam jaanaasi dhananjaya ॥ 40 ॥

dagdhahasto yathaa loko dagdho’hamiti manyate ।
avivekaattathaa shokatapto’hamiti manyate ॥ 41 ॥

yaagrati jaayamaanam tat sushuptau leeyate punah’ ।
tvam cha pashyasi bodhastvam na mano’si shuchaalayah’ ॥ 42 ॥

sushupto maanase leene na shoko’pyanumaatrakah’ ।
yaagrati shokaduh’khaadi bhavenmanasi chotthite ॥ 43 ॥

sarvam pashyasi saakshee tvam tava shokah’ katham vada ।
shoko manomaye koshe duh’khodvegabhayaadikam ॥ 44 ॥

svaroopo’nabodhena taadaatmyaadhyaasayogatah’ ।
avivekaanmanodharmam matvaa chaatmani shochasi ॥ 45 ॥

shokam tarati chaatmajnyah’ shrutivaakyam vinishchinu ।
atah’ prayatnato vidvaannaatmaanam viddhi phaalguna ॥ 46 ॥

ityadhyaatmavidyaayaam yogashaastre shaantigeetaayaam
shreevaasudevarjunasamvaade dviteeyo’dhyaayah’ ॥2 ॥

atha tri’teeyo’dhyaayah’ ।
arjuna uvaacha ।
manobuddheendriyaadeenaam ya aatmaa na hi gocharah’ ।
sa katham labhyate kri’shna tadbroohi yadunandana ॥ 1 ॥

shreebhagavaanuvaacha ।
aatmaatisookshmaroopatvaat buddhyaadeenaamagocharah’ ।
labhyate vedavaakyena chaachaaryaanugrahena cha ॥ 2 ॥

mahaavaakyavichaarena guroopadisht’amaargatah’ ।
shishyo gunaabhisampanno labheta shuddhamaanasah’ ॥ 3 ॥

ekaarthabodhakam vede mahaavaakyachatusht’ayam ।
tattvamasi gurorvaktraat shrutvaa siddhimavaapnuyaat ॥ 4 ॥

gurusevaam prakurvaano gurubhaktiparaayanah’ ।
guroh’ kri’paavashaat paartha labhya aatmaa na samshayah’ ॥ 5 ॥

aatmavaasanayaa yukto jijnyaasuh’ shuddhamaanasah’ ।
vishayaasaktisantyaktah’ svaatmaanam vetti shraddhayaa ॥ 6 ॥

vairaagyam kaaranam chaadau yadbhavedbudhishuddhitah’ ।
karmanaa chittashuddhih’ syaadvishesham shri’nu kaathyate ॥ 7 ॥

svavarnaashramadharmena vedoktena cha karmanaa ।
nishkaamena sadaachaara eeshvaram paritoshayet ॥ 8 ॥

kaamasankalpasantyaagaadeeshvarapreetimaanasaat ।
svadharmapaalanaachchaiva shraddhaabhaktisamanvayaat ॥ 9 ॥

nityanaimittikaachaaraat brahmani karmano’rpanaat ।
devaayatanateerthaanaam darshanaat parisevanaat ।
yathaavidhi kramenaiva buddhishuddhih’ prajaayate ॥ 10 ॥

paapena malinaa buddhih’ karmanaa shodhitaa yadaa ।
tadaa shuddhaa bhavet saiva maladoshavivarjanaat ॥ 11 ॥

nirmalaayaam tatra paartha viveka upajaayate ।
kim satyam kimasatyam vetyadyaalochanatatparah’ ॥ 12 ॥

brahma satyam jaganmithyaa vivekaaddri’d’hanishchayah’ ।
tato vairaagyamaasaktestyaago mithyaatmakeshu cha ॥ 13 ॥

bhogyam vai bhogibhogam vishamayavishayam ploshinee chaapi patnee
vittam chittapramaatham nidhanakaradhanam shatruvat putrakanye ।
mitram mitropataapam vanamiva bhavanam chaandhavadbandhuvargaah’
sarvam tyaktvaa viraagee nijahitaniratah’ saukhyalaabhe prasaktah’ ॥ 14 ॥

bhogaasaktaah’ pramugdhaah’ satatadhanaparaa bhraamyamaanaa yathechchham
daaraapatyaadiraktaa nijajanabharane vyagrachittaa vishannaah’ ।
lapsye’ham kutra darbham smaranamanudinam chintayaa vyaakulaatmaa
haa haa lokaa vimood’haah’ sukharasavimukhaah’ kevalaa duh’khabhaaraah’ ॥ 15 ॥

brahmaadi stambaparyantam vastu sarvam jugupsitam ।
shuno visht’haasamam tyaajyam bhogavaasanayaa saha ॥ 16 ॥

nodeti vaasanaa bhoge ghri’naa vaantaashane yathaa ।
tatah’ shamadamau chaiva mana indriyanigrahah’ ॥ 17 ॥

titikshoparatishchaiva samaadhaanam tatah’ param ।
shraddhaa shruti-gurorvaakye vishvaasah’ satyanishchayaat ॥ 18 ॥

samsaaragrandhibhedena moktumichchhaa mumukshutaa ।
etatsaadhanasampanno jijnyaasurgurumaashrayet ॥ 19 ॥

nyaanadaataa guruh’ saakshaat samsaaraarnavataarakah’ ।
shreegurukri’payaa shishyastaret samsaaravaaridhim ॥ 20 ॥

vinaachaaryam na hi jnyaanam na muktirnaapi sadgatih’ ।
atah’ prayatnato vidvaan sevayaa toshayedgurum ॥ 21 ॥

sevayaa samprasannaatmaa guruh’ shishyam prabodhayet ।
na tvam deho nendriyaani na praano na manodhiyah’ ॥ 22 ॥

eshaam drasht’aa cha saakshee tvam sachchidaanandavigrahah’ ।
pratibandhakashoonyasya jnyaanam syaat shrutimaatratah’ ॥ 23 ॥

na chenmananayogena nididhyaasanatah’ punah’ ।
pratibandhakshaye jnyaanam svayamevopajaayate ॥ 24 ॥

vismri’tam svaroopam tatra labdhvaa chaameekaram yathaa ।
kri’taarthah’ paramaanando mukto bhavati tatkshanam ॥ 25 ॥

arjuna uvaacha ।
yeevah’ kartaa sadaa bhoktaa nishkriyam brahma yaadava ।
aikyajnyaanam tayoh’ kri’shna viruddhatvaat katham bhavet ॥ 26 ॥

etanme samshayam chhindhi prapanno’ham janaardana ।
tvaam vinaa samshayachchhettaa naasti kashchidvinishchayah’ ॥ 27 ॥

shreevaasudeva uvaacha ।
samshodhya tvam padam poorvam svaroopamavadhaarayet ।
prakaaram shri’nu vakshyaami vedavaakyaanusaaratah’ ॥ 28 ॥

dehatrayam jad’atvena naashyatvena niraasaya ।
sthoolam sookshmam kaaranam cha punah’ punarvichaaraya ॥ 29 ॥

kaasht’haadi losht’avat sarvamanaatmajad’anashvaram ।
kadaleedalavat sarvam kramenaiva parityaja ॥ 30 ॥

tadbaadhasya hi seemaanam tyaagayogyam svayamprabham ।
tvamaatmatvena samviddhi cheti tvam-pada-shodhanam ॥ 31 ॥

tatpadasya cha paarokshyam maayopaadhim parityaja ।
tadadhisht’haanachaitanyam poornamekam sadavyayam ॥ 32 ॥

tayoraikyam mahaabaaho nityaakhand’aavadhaaranam ।
ghat’aakaasho mahaakaasha ivaatmaanam paraatmani ।
aikyamakhand’abhaavam tvam jnyaatvaa tooshneem bhavaarjuna ॥ 33 ॥

nyaatvaivam yogayuktaatmaa sthiraprajnyah’ sadaa sukhee ।
praarabdhavegaparyantam jeevanmukto vihaaravaan ॥ 34 ॥

na tasya punyam na hi tasya paapam nishedhanam naiva punarna vaidham ।
sadaa sa magnah’ sukhavaariraashau vapushcharet praakkri’takarmayogaat ॥ 35 ॥

ityadhyaatmavidyaayaam yogashaastre shaantigeetaayaam
shreevaasudevarjunasamvaade tri’teeyo’dhyaayah’ ॥3 ॥

atha chaturtho’dhyaayah’ ।
arjuna uvaacha ।
yogayuktah’ katham kri’shna vyavahaare charedvada ।
vinaa kasyaapyahankaaram vyavahaaro na sambhavet ॥ 1 ॥

shreebhagavaanuvaacha ।
shri’nu tattvam mahaabaaho guhyaat guhyataram param ।
yachchhrutvaa samshayachchhedaat kri’takri’tyo bhavishyasi ॥ 2 ॥

vyaavahaarikadehe’sminnaatmabuddhyaa vimohitah’ ।
karoti vividham karma jeevo’hankaarayogatah’ ॥ 3 ॥

na jaanaati svamaatmaanamaham karteti mohitah’ ।
ahankaarasya saddharmam sanghaatam na vichaalayet ॥ 4 ॥

aatmaa shuddhah’ sadaa muktah’ sangaheenashchidakriyah’ ।
na hi sambandhagandham tat sanghaatairmaayikaih’ kvachit ॥ 5 ॥

sachchidaanandamaatmaanam yadaa jaanaati nishkriyam ।
tadaa tebhyah’ samutteernah’ svasvaroope vyavasthitam ॥ 6 ॥

praarabdhaat vichareddeho vyavahaaram karoti cha ।
svayam sa sachchidaanando nityah’ sangavivarjitah’ ॥ 7 ॥

akhand’amadvayam poornam sadaa sachchitsukhaatmakam ।
deshakaalajagajjeevaa na hi tatra manaagapi ॥ 8 ॥

maayaakaaryamidam sarvam vyavahaarikameva tu ।
indrajaalamayam mithyaa maayaamaatravijri’mbhitam ॥ 9 ॥

yaagradaadi vimokshaantam maayikam jeevakalpitam ।
yeevasyaanubhavah’ sarvah’ svapnavadbharatarshabha ॥ 10 ॥

na tvam naaham na vaa pri’thvee na daaraa na sutaadikam ।
bhraanto’si shokasantaapaih’ satyam matvaa mri’shaatmakam ॥ 11 ॥

shokam jahi mahaabaaho jnyaatvaa maayaavilaasakam ।
tvam sadaadvayaroopo’si dvaitaleshavivarjitah’ ।
dvaitam maayaamayam sarvam tvayi na spri’shyate kvachit ॥ 12 ॥

ekam na sankhyaabaddhatvaat na dvayam tatra shobhate ।
ekam svajaatiheenatvaadvijaatishoonyamadvayam ॥ 13 ॥

kevalam sarvashoonyatvaadakshayaachcha sadavyayam ।
tureeyam tritayaapeksham pratyak prakaashakatvatah’ ॥ 14 ॥

saakshi-saakshyamapekshyaiva drasht’ri’dri’shyavyapekshayaa ।
alakshyam lakshanaabhaavaat jnyaanam vri’tyadhirood’hatah’ ॥ 15 ॥

arjuna uvaacha ।
kaa maayaa vaa’dbhutaa kri’shna kaa’vidyaa jeevasootikaa ।
nityaa vaapyaparaa’nityaa kah’ svabhaavastayorhare ॥ 16 ॥

shreebhagavaanuvaacha ।
shri’nu mahaadbhutaa maayaa sattvaadi trigunaanvitaa ।
utpattirahitaa’naadirnaisargikyapi kathyate ॥ 17 ॥

avastu vastuvadbhaati vastusattaasamaashritaa ।
sadasadbhyaamanirvaachyaa saantaa cha bhaavaroopinee ॥ 18 ॥

brahmaashrayaa chidvishayaa brahmashaktirmahaabalaa ।
durghat’odghat’anaasheelaa jnyaananaashyaa vimohinee ॥ 19 ॥

shaktidvayam hi maayaayaa vikshepaavri’ttiroopakam ।
tamo’dhikaavri’tih’ shaktivikshepaakhyaa tu raajasee ॥ 20 ॥

vidyaaroopaa shuddhasattvaa mohinee mohanaashinee ।
tamah’praadhaanyato’vidyaa saavri’tishaktimattvatah’ ॥ 21 ॥

maayaa’vidyaa na vai bhinnaa samasht’i-vyasht’iroopatah’ ।
maayaavidyaa-samasht’ih’ saa chaikaiva bahudhaa mataa ॥ 22 ॥

chidaashrayaa chitibhaasyaa vishayam taam karoti hi ।
aavri’tya chitsvabhaavam sadvikshepam janayettatah’ ॥ 23 ॥

arjuna uvaacha ।
yadbrahmashaktiryaa maayaa saapi naashyaa bhavet katham ।
yadi mithyaa hi saa maayaa naashastasyaah’ katham vada ॥ 24 ॥

shreebhagavaanuvaacha ।
maayaakhyaam bhaavasamyuktaam kathayaami shri’nushva me ।
prakri’tim gunasaamyaattaam maayaam chaadbhutakaarineem ॥ 25 ॥

pradhaanamaatmasaatkri’tvaa sarvam tisht’hedudaasinee ।
vidyaa naashyaa tathaa’vidyaa shaktirbrahmaashrayatvatah’ ॥ 26 ॥

vinaa chaitanyamanyatra nodeti na cha tisht’hati ।
ata,eva brahmashaktirityaahurbrahmavaadinah’ ॥ 27 ॥

shaktitattvam pravakshyaami shri’nushva tatsamaahitah’ ।
brahmanashchijjad’airbhedaat dve shaktee parikeertite ॥ 28 ॥

chichchhaktih’ svaroopam jnyeyaa maayaa jad’aa vikaarinee ।
kaaryaprasaadhinee maayaa nirvikaaraa chitih’ paraa ॥ 29 ॥

agneryathaa dvayee shaktirdaahikaa cha prakaashikaa ।
na hi bhinnaathavaa’bhinnaa daahashaktishcha paavakaat ॥ 30 ॥

na jnyaayate katham kutra vidyate daahatah’ puraa ।
kaaryaanumeyaa saa jnyeyaa daahenaanumitiryatah’ ॥ 31 ॥

manimantraadiyogena rudhyate na prakaashate ।
saa shaktiranalaadbhinnaa rodhanaanna hi tisht’hati ॥ 32 ॥

nodeti paavakaadbhinnaa tato’bhinneti manyate ।
naanale vartate saa cha na kaarye sphot’ake tathaa ॥ 33 ॥

anirvaachyaaddataa chaiva maayaashaktistatheshyataam । dda?dhR^i
yaa shaktirnaanalaadbhinnaa taam vinaagnirna kinchana ॥ 34 ॥

analasvaroopaa jnyeyaa shaktih’ prakaasharoopinee ।
chichchhaktirbrahmanastadvat svaroopam brahmanah’ smri’tam ॥ 35 ॥

daahikaasadri’shee maayaa jad’aa naashyaa vikaarinee ।
mri’shaatmikaa tu yaa’vastu tannaashastattvadri’sht’itah’ ॥ 36 ॥

mithyeti nishchayaat paartha mithyaavastu vinashyati ।
aashcharyaroopinee maayaa svanaashena hi harshadaa ॥ 37 ॥

ajnyaanaat mohinee maayaa prekshanena vinashyati ।
maayaasvabhaavavijnyaanam saannidhyam na hi vaanchhati ॥ 38 ॥

mahaamaayaa ghoraa janayati mahaamohamatulam
tato lokaah’ svaarthe vivashapatitaah’ shokavikalaah’ ।
sahante duh’sahyam janimri’tijaraakleshabahulam
subhunjaanaa duh’kham na hi gatiparaam janmabahubhih’ ॥ 39 ॥

ityadhyaatmavidyaayaam yogashaastre shreevaasudevaarjunasamvaade
shaantigeetaayaam chaturtho’dhyaayah’ ॥4 ॥

atha panchamo’dhyaayah’ ।
arjuna uvaacha ।
maayaa’vastu mri’shaaroopaa kaaryam tasyaa na sambhavet ।
vandhyaaputro rane daksho jayee yuddhe tathaa na kim ॥ 1 ॥

vyomaaravindavaasena yathaa vaasah’ suvaasitam ।
maayaayaah’ kaaryavistaarastathaa yaadava me matih’ ॥ 2 ॥

shreebhagavaanuvaacha ।
dri’shyate kaaryabaahulyam mithyaaroopasya bhaarata ।
asatyo bhujago rajjvaam janayedvepathum bhayam ॥ 3 ॥

utpaadayedroopyakhand’am shuktau cha lobhamohanam ।
sooyate hi mri’shaamaayaa vyavahaaraaspadam jagat ॥ 4 ॥

tattvajnyasya mri’shaamaayaa puraa proktaa mayaanagha ।
mri’shaamaayaa cha tatkaaryam mri’shaajeevah’ prapashyati ।
sarvam tatsvapnavadbhaanam chaitanyena vibhaasyate ॥ 5 ॥

ajnyah’ satyam vijaanaati tatkaaryena vimohitah’ ॥ 6 ॥

prabuddhatattvasya tu poornabodhe na satyamaayaa na cha kaaryamasyaah’ ।
tamantamah’kaaryamasatyasarvam na dri’shyate bhaanumahaaprakaashe ॥ 7 ॥

arjuna uvaacha ।
akarmakarmanorbhedam puroktam yattvayaa hare ।
tattaatparyam sugood’ham yadvishesham kathayaadhunaa ॥ 8 ॥

shreevaasudeva uvaacha ।
karmanyakarma yah’ pashyedyaduktam kurunandana ।
shri’nushvaavahito vidvan tattaatparyam vadaami te ॥ 9 ॥

bhavati svapne yatkarma shayaanasya na kartri’taa ।
pashyatyakarma buddhah’ sannasangam na phalam yatah’ ॥ 10 ॥

svapnavyaapaaramithyaatvaat na satyam karma tatphalam ।
ato’karmaiva tatkarma daarsht’aantikamatah’ shri’nu ॥ 11 ॥

sanghaatyairmaayikaih’ karma vyavahaarashcha laukikah’ ।
maayaanidraavashaatsvapnamanri’tam sarvameva hi ॥ 12 ॥

saabhaasaahankri’tirjeevah’ kartaa bhoktaa cha tatra vai ।
nyaanee prabuddho nidraayaah’ sarvam mithyeti nishchayee ॥ 13 ॥

karmanyakarma pashyet sa svayam saakshisvaroopatah’ ।
nyaanaabhimaaninastvajnyaastyaktvaa karmaanyavasthitaah’ ॥ 14 ॥

pratyavaayaadbhavedbhogah’ jnyaanee karma tamichchhati ।
uddeshyam sarvavedaanaam saphalam kri’tsnakarmanaam ॥ 15 ॥

tattattvajnyo yato vidvaanatah’ sa kri’tsnakarmakri’t ।
sarve vedaa yatra chaikeebhavanteeti pramaanatah’ ।
uddeshyam sarvavedaanaam phalam tatkri’tsnakarmanaam ॥ 16 ॥

ajnyaaninaam jagat satyam tattuchchham hi vichaarinaam ।
vijnyaanaam maayikam mithyaa trividho bhaavanirnayah’ ॥ 17 ॥

arjuna uvaacha ।
nyaatvaa tattvamidam satyam kri’taartho’ham na samshayah’ ।
anyat pri’chchhaami tattathyam kathayasva savistaram ॥ 18 ॥

sarvakarma parityajya maamekam sharanam vraja ।
puraa proktasya taatparyam shrotumichchhaami tadvada ॥ 19 ॥

shreebhagavaanuvaacha ।
nityam naimittikam kaaryam svaabhaavyam cha nishedhitam ।
etat panchavidham karma vishesham shri’nu kathyate ॥ 20 ॥

kartum vidhaanam yadvede nityaadi vihitam matam ।
nivaarayati yadvedastannishiddham parantapa ।
vedah’ svaabhaavike sarvam audaseenyaavalambitah’ ॥ 21 ॥

pratyavaayo bhavedyasyaa’karane nityameva tat ।
phalam naasteeti nityasya kechidvadanti pand’itaah’ ॥ 22 ॥

na sat tadyuktitah’ paartha kartavyam nishphalam katham ।
na pravri’ttih’ phalaabhaave taam vinaacharanam na hi ॥ 23 ॥

nityenaiva devalokam tathaiva buddhishodhanam ।
phalamakarane paapam pratyavaayaachcha dri’shyate ॥ 24 ॥

pratyavaayah’ phalam paapam phalaabhaave na sambhavet ।
naabhaavaajjaayate bhaavo phalaabhaavo na sammatah’ ॥ 25 ॥

naimittikam nimittena kartavyam vihitam sadaa ।
chandrasooryagrahe daanam shraaddhaadi tarpanam yathaa ॥ 26 ॥

kaamyam tat kaamanaayuktam svargaadisukhasaadhanam ।
dhanaagamashcha kushalam samri’ddhirjaya aihike ॥ 27 ॥

tadbandhadri’d’hataahetuh’ satyabuddhestu samsri’tau ।
atah’ prayatnatastyaajyah’ kaamyanchaiva nishedhitam ॥ 28 ॥

adhikaarivisheshe tu kaamyasyaapyupayogitaa ।
kaamanaasiddhiruktatvaat kaamye lobhapradarshanaat ॥ 29 ॥

pravri’ttijananaachchaiva lobhavaakyam pralobhanaat ।
bahirmukhaanaam durvri’ttinivri’ttih’ kaamyakarmabhih’ ॥ 30 ॥

satpravri’ttivivri’ddhyartham vidhaanam kaamyakarmanaam ।
kaamyo’vaantarabhogashcha tadante buddhishodhanam ॥ 31 ॥

eeshvaraaraadhanaadugdham kaamanaajalamishritam ।
vairaagyaanalataapena tajjalam parishoshyate ॥ 32 ॥

eeshvaraaraadhanaa tatra dugdhavadavashishyate ।
tena shuddham bhavechchittam taatparyam kaamakarmanah’ ॥ 33 ॥

karmabeejaadihaikasmaajjaayate chaankuradvayam ।
apoorvamekamaparaa vaasanaa parikeertitaa ॥ 34 ॥

bhavatyapoorvato bhogo datvaa bhogam sa nashyati ।
vaasanaa sooyate karma shubhaashubhavibhedatah’ ॥ 35 ॥

vaasanayaa bhavet karma karmanaa vaasanaa punah’ ।
etaabhyaam bhramito jeevah’ samsri’terna nivartate ॥ 36 ॥

duh’khahetustatah’ karma jeevaanaam padashri’nkhalam ।
chintaa vaishamyachittasya asheshaduh’khakaaranam ॥ 37 ॥

sarvam karma parityajya ekam maam sharanam vrajet ।
maamshabdastattvadri’sht’yaa tu na hi sanghaatadri’sht’itah’ ॥ 38 ॥

eko’ham sachchidaanandastaatparyena tamaashraya ।
sadekaaseediti shrautam pramaanamekashabdake ।
ekam maam sarvabhooteshu yah’ pashyati sa pashyati ॥ 39 ॥

sarvakarma mahaabaaho tyajet sannyaasapoorvakam ।
sarvakarma tathaa chintaam tyaktvaa sannyaasayogatah’ ।
yaaneeyaadekamaatmaanam sadaa tachchittasamyatah’ ॥ 40 ॥

vidhinaa karmasantyaagah’ sannyaasena vivekatah’ ।
avaidham svechchhayaa karma tyaktvaa paapena lipyate ॥ 41 ॥

aatmajnyaanam vinaa nyaasam paatityaayaiva kalpyate ।
karma brahmobhayabhrasht’o nadyaam dvikoolavarjitah’ ।
ahankaaramahaagraahagrasyamaano vinashyati ॥ 42 ॥

yaat’hare bharane raktah’ samsaktah’ sanchaye tathaa ।
paraangmukhah’ svaatmatattve sa sannyaasee vid’ambitah’ ॥ 43 ॥

sarvakarmaviraagena sannyasedvidhipoorvakam ।
athavaa sannyaset karma janmahetum hi sarvatah’ ॥ 44 ॥

ekam maam samshrayet paartha sachchidaanandamavyayam ।
ahampadasya lakshyam tadahamah’ saakshi nishkalam ॥ 45 ॥

aatmaanam brahmaroopena jnyaatvaa mukto bhavaarjuna ॥ 46 ॥

dehaatmamaaninaam dri’sht’irdehe’hammamashabdatah’ ।
kubuddhayo na jaananti mama bhaavamanaamayam ॥ 47 ॥

chaitanyam tvamaham sarvam svaroopamavalokaya ।
iti te kathitam tattvam sarvasaaramanuttamam ॥ 48 ॥

ityadhyaatmavidyaayaam yogashaastre shreevaasudevaarjunasamvaade
shaantigeetaayaam panchamo’dhyaayah’ ॥5 ॥

atha shasht’ho’dhyaayah’ ।
arjuna uvaacha ।
kim kartavyam vidaam kri’shna kim niruddham vadasva me ।
visheshalakshanam teshaam vistarena prakaashaya ॥ 1 ॥

shreekri’shna uvaacha ।
kartavyam vaapyakartavyam naasti tattvavidaam sakhe ।
te’kartaaro brahmaroopaa nishedhavidhivarjitaah’ ॥ 2 ॥

vedah’ prabhurna vai teshaam niyojananishedhane ।
svayam brahma sadaanandaa vishraantaah’ paramaatmani ॥ 3 ॥

na pravri’ttirnivri’ttirvaa shubhe vaapyashubhe tathaa ।
phalam bhogastathaa karma naadehasya bhavetkvachit ॥ 4 ॥

dehah’ praano mano buddhishchittaahankaaramindriyam ।
daivam cha vaasanaa chesht’aa tadyogaat karma sambhavet ॥ 5 ॥

nyaanee sarvam vichaarena nirasya jad’abodhatah’ ।
svaroope sachchidaanande vishraantashchaadvayatvatah’ ॥ 6 ॥

karmalesho bhavennaasya nishkriyaatmatayaa yateh’ ।
tasyaiva phalabhogah’ syaadyena karma kri’tam bhavet ॥ 7 ॥

shareere sati yatkarma bhavateeti prapashyasi ।
ahankaarashcha saabhaasah’ kartaa bhoktaatra karmanah’ ॥ 8 ॥

saakshinaa bhaasyate sarvam jnyaanee saakshee svayamprabhah’ ।
sangasparshau tato na sto bhaanuvallokakarmabhih’ ॥ 9 ॥

vicharati gri’hakaarye tyaktadehaabhimaano
viharati janasange lokayaatraanuroopam ।
pavanasamavihaaree raagasangaadimukto
vilasati nijaroope tattvavidvyaktalingah’ ॥ 10 ॥

lakshanam kim te vakshyaami svabhaavato vilakshanah’ ।
bhaavaateetasya ko bhaavah’ kimalakshyasya lakshanam ॥ 11 ॥

viharedvividhairbhaavairbhaavaabhaavavivarjitah’ ।
sarvaachaaraanateetah’ sa naanaachaaraishcharedyatih’ ॥ 12 ॥

praarabdhairneeyate dehah’ kanchukam pavanairyathaa ।
bhoge niyojyate kaale yathaayogyam shareerakam ॥ 13 ॥

naanaaveshadharo yogee vimuktah’ sarvaveshatah’ ।
kvachidbhikshuh’ kvachinnagno bhoge magnamanaah’ kvachit ॥ 14 ॥

shailooshasadri’sho veshairnaanaaroopadharah’ sadaa ।
bhikshaachaararatah’ kashchit kashchittu raajavaibhavah’ ॥ 15 ॥

kashchidbhogaratah’ kaamee kashchidvairaagyamaashritah’ ।
divyavaasaashcheeraachchhanno digvaasaa baddhamekhalah’ ॥ 16 ॥

kashchit sugandhaliptaangah’ kashchidbhasmaanulepitah’ ।
kashchidbhogavihaaree cha yuvatee-yaana-taamboolaih’ ॥ 17 ॥

kashchidunmattavadveshah’ pishaacha iva vaa vane ।
kashchinmaunee bhavet paartha kashchidvaktaatitaarkikah’ ॥ 18 ॥

kashchichchhubhaasheeh’ satpaatrah’ kashchittadbhaavavarjitah’ ।
kashchidgri’hee vanastho’nyah’ kashchinmood’ho’parah’ sukhee ॥ 19 ॥

ityaadi vividhairbhaavaishcharanti jnyaanino bhuvi ।
avyaktaa vyaktalingashcha bhramanti bhramavarjitaah’ ॥ 20 ॥

naanaabhaavena veshena charanti gatasamshayaah’ ।
na jnyaayate tu taan dri’sht’vaa kinchichchihnancha baahyatah’ ॥ 21 ॥

dehaatmabuddhito loke baahyalakshanameekshate ।
antarbhaave na vai vedyo bahirlakshanatah’ kvachit ॥ 22 ॥

yo jaanaati sa jaanaati naanye vaadarataa janaah’ ।
shaastraaranye bhramante te na teshaam nishkri’tih’ kvachit ॥ 23 ॥

dushpraapyatattvam bahunaa dhanena labhyam param janmashatena chaiva ।
bhaagyam yadi syaachchhubhasanchayena punyena chaachaaryakri’paavashena ॥ 24 ॥

yadi sarvam parityajya mayi bhaktiparaayanah’ ।
saadhayedekachittena saadhanaani punah’ punah’ ॥ 25 ॥

vidhaaya karma nishkaamam satpreeti-laabha-maanasah’ ।
mayi kri’tvaarpanam sarvam chittashuddhiravaapyate ॥ 26 ॥

tato vivekasampraaptah’ saadhanaani samaacharet ।
aatmavaasanayaa yukto bubhutsurvyagramaanasah’ ॥ 27 ॥

samshrayet sadgurum praajnyam dambhaadidoshavarjitah’ ।
gurusevaarato nityam toshayedgurumeeshvaram ।
tattvaateeto bhavettattvam labdhvaa guruprasaadatah’ ॥ 28 ॥

gurau prasanne paratattvalaabhastatah’ kva taapo bhavabandhamuktah’ ।
vimuktasangah’ paramaatmaroopo na samsaret so’pi punarbhavaabdhau ॥ 29 ॥

nyaanee kashchidviraktah’ praviratavishayastyaktabhogo niraashah’
kashchidbhogee prasiddho vicharati vishaye bhogaraagaprasaktah’ ।
praarabdhastatra heturjanayati vividhaa vaasanaah’ karmayogaat
praarabdhe yasya bhogah’ sa yatati vibhave bhogaheeno viraktah’ ॥ 30 ॥

praarabdhaadvaasanaa chechchhaa pravri’ttirjaayate nri’naam ।
pravri’tto vaa nivri’tto vaa prabhutvam tasya sarvatah’ ॥ 31 ॥

bhogo jnyaanam bhaveddehe ekenaarabdhakarmanaa ।
praarabdham bhogadam loke datvaa bhogam vinashyati ॥ 32 ॥

praarabdham lakshyasampanne ghat’avajjnyaanajanmatah’ ।
sheshastisht’hetsamutpanne ghat’e chakrasya vegavat ॥ 33 ॥

praarabdham vidushaah’ paartha jnyaanottaramri’shaatmakam ।
kartum naatishayam kinchit praarabdham jnyaaninaam kshamam ॥ 34 ॥

taddehaarambhikaa shaktirbhogadaanaaya dehinaam ।
dadyaajjnyaanottaram bhogam dehaabhaasam vidhaaya tat ॥ 35 ॥

aabhaasashareere bhogo bhavet praarabdhakalpite ।
mukto jnyaanadashaayaantu tattvajnyo bhogavarjitah’ ॥ 36 ॥

ityadhyaatmavidyaayaam yogashaastre shreevaasudevaarjunasamvaade
shaantigeetaayaam shasht’ho’dhyaayah’ ॥6 ॥

atha saptamo’dhyaayah’ ।
shreebhagavanuvaacha ।
saaram tattvam pravakshyaami tachchhri’nushva sakhe’rjuna ।
atiguhyam mahatpoornam yachchhrutvaa muchyate narah’ ॥ 1 ॥

poornam chaitanyamekam sattato’nyanna hi kinchana ।
na maayaa neshvaro jeevo deshah’ kaalashcharaacharam ॥ 2 ॥

na tvam naaham na vaa pri’thvee neme lokaa bhuvaadayah’ ।
kinchinnaastyapi leshena naasti naasteeti nishchinu ॥ 3 ॥

kevalam brahmamaatram sannaanyadasteeti bhaavaya ।
pashyasi svapnavatsarvam vivartam chetane khalu ॥ 4 ॥

vishayam deshakaalaadim bhoktri’jnyaatri’kriyaadikam ।
mithyaa tatsvapnavadbhaanam na kinchinnaapi kinchana ॥ 5 ॥

yatsattvam satatam prakaashamamalam samsaaradhaaraavaham
naanyat kincha tarangaphenasalilam sattaiva vishvam tathaa ।
dri’shyam svapnamayam na chaasti vitatam maayaamayam dri’shyate
chaitanyam vishayo vibhaati bahudhaa brahmaadikam maayayaa ॥ 6 ॥

vishvam dri’shyamasatyametadakhilam maayaavilaasaaspadam
aatmaa’jnyaananidaanabhaanamanri’tam sadvachcha mohaalayam ।
baadhyam naashyamachintyachitrarachitam svapnopamam taddhruvam
aasthaam tatra jahi svaduh’khanilaye rajjvaam bhujangopame ॥ 7 ॥

arjuna uvaacha ।
nirgunam paramam brahma nirvikaaram vinishkriyam ।
yagatsri’sht’ih’ katham tasmaadbhavati tadvadasva me ॥ 8 ॥

shreebhagavaanuvaacha ।
sri’sht’irnaasti jagannaasti jeevo naasti tatheshvarah’ ।
maayayaa dri’shyate sarvam bhaasyate brahmasattayaa ॥ 9 ॥

yathaa stimitagambheere jalaraashau mahaarnave ।
sameeranavashaadveechirna vastu saliletarat ॥ 10 ॥

tathaa hi poornachaitanye maayayaa dri’shyate jagat ।
na tarango jalaadbhinno brahmano’nyajjaganna hi ॥ 11 ॥

chaitanyam vishvaroopena bhaasate maayayaa tathaa ।
kinchidbhavati no satyam svapnakarmeva nidrayaa ॥ 12 ॥

yaavannidraa ri’tam taavat tathaa’jnyaanaadidam jagat ।
na maayaa kurute kinchinmaayaavee na karotyanu ।
indrajaalasamam sarvam baddhadri’sht’ih’ prapashyati ॥ 13 ॥

ajnyaanajanabodhaartham baahyadri’sht’yaa shruteeritam ।
baalaanaam preetaye yadvaddhaatree jalpati kalpitam ।
tatprakaaram pravakshyaami shri’nushva kuntinandana ॥ 14 ॥

chaitanye vimale poorne kasmin deshe’numaatrakam ।
ajnyaanamuditam sattaam chaitanyasphoortimaashritam ॥ 15 ॥

tadajnyaanam parinatam svasyaiva shaktibhedatah’ ।
maayaaroopaa bhavedekaa chaavidyaaroopineetaraa ॥ 16 ॥

sattvapradhaanamaayaayaam chidaabhaaso vibhaasitah’ ।
chidadhyaasaachchidaabhaasa eeshvaro’bhootsvamaayayaa ॥ 17 ॥

maayaavri’tyaa bhavedeeshah’ sarvajnyah’ sarvashaktimaan ।
ichchhaadi sarvakartri’tvam maayaavri’tyaa tatheshvare ॥ 18 ॥

tatah’ sankalpavaaneeshastadvri’tyaa svechchhayaa svatah’ ।
bahuh’ syaamahamevaikah’ sankalpo’sya samutthitah’ ॥ 19 ॥

maayaayaa udgatah’ kaalo mahaakaala iti smri’tah’ ।
kaalashaktirmahaakaalee chaadyaa sadyasamudbhavaat ॥ 20 ॥

kaalena jaayate sarvam kaale cha paritisht’hati ।
kaale vilayamaapnoti sarve kaalavashaanugaah’ ॥ 21 ॥

sarvavyaapee mahaakaalo niraakaaro niraamayah’ ।
upaadhiyogatah’ kaalo naanaabhaavena bhaasate ॥ 22 ॥

nimeshaadiryugah’ kalpah’ sarvam tasmin prakaashitam ।
kaalato’bhoonmahattattvam mahattattvaadahankri’tih’ ॥ 23 ॥

trividhah’ so’pyahankaarah’ sattvaadigunabhedatah’ ।
ahankaaraadbhavet sookshmatanmaatraanyapi pancha vai ॥ 24 ॥

sookshmaani panchabhootaani sthoolaani vyaakri’taani tu ।
sattvaamshaat sookshmabhootaanaam kramaaddheendriyapanchakam ।
antah’karanamekam tat samasht’igunatattvatah’ ॥ 25 ॥

karmendriyaani rajasah’ pratyekam bhootapanchakaat ।
panchavri’ttimayah’ praanah’ samasht’ih’ pancharaajasaih’ ॥ 26 ॥

pancheekri’tam taamasaamsham tatpanchasthoolataam gatam ।
sthoolabhootaat sthoolasri’sht’irbrahmaand’ashareeraadikam ॥ 27 ॥

maayopaadhirbhavedeeshashchaavidyaa jeevakaaranam ।
shuddhasattvaadhikaa maayaa chaavidyaa saa tamomayee ॥ 28 ॥

malinasattvapradhaanaa hyavidyaa”varanaatmikaa ।
chidaabhaasastatra jeevah’ svalpajnyashchaapi tadvashah’ ।
chaitanye kalpitam sarvam budbudaa iva vaarini ॥ 29 ॥

tailabinduryathaa kshiptah’ patitah’ saraseejale ।
naanaaroopena visteerno bhavettanna jalam tathaa ॥ 30 ॥

anantapoornachaitanye mahaamaayaa vijri’mbhitaa ।
kasmin deshe chaanumaatram bibhri’taa naamaroopatah’ ॥ 31 ॥

na maayaatishayam kartum brahmani kashchidarhati ।
chaitanyam svabalenaiva naanaakaaram pradarshayet ॥ 32 ॥

vivartam svapnavatsarvamadhisht’haane tu nirmale ।
aakaashe dhoomavanmaayaa tatkaaryamapi vistri’tam ।
sangah’ sparshastato naasti naambaram malinam tatah’ ॥ 33 ॥

kaaryaanumeyaa saa maayaa daahakaanalashaktivat ।
adhijnyairanumeeyeta jagaddri’sht’yaasya kaaranam ॥ 34 ॥

na maayaa chaitanye na hi dinamanaavandhakaarapraveshah’
divaandhaah’ kalpante dinakarakare shaarvaram ghoradri’sht’yaa ।
na satyam tadbhaavah’ svamativishayam naasti talleshamaatrah’
tathaa mood’haah’ sarve manasi satatam kalpayantyeva maayaa ॥ 35 ॥

svasattaaheenaroopatvaadavastutvaattathaiva cha ।
anaatmatvaajjad’atvaachcha naasti maayeti nishchinu ॥ 36 ॥

maayaa naasti jagannaasti naasti jeevastatheshvarah’ ।
kevalam brahmamaatratvaat svapnakalpeva kalpanaa ॥ 37 ॥

ekam vaktram na yogyam taddviteeyam kuta ishyate ।
sankhyaabaddham bhavedekam brahmani tanna shobhate ॥ 38 ॥

leshamaatram na hi dvaitam dvaitam na sahate shrutih’ ।
shabdaateetam mano’teetam vaakyaateetam sadaamalam ।
upamaabhaavaheenatvaadeedri’shastaadri’sho na hi ॥ 39 ॥

na hi tat shrooyate shrotrairna spri’shyate tvachaa tathaa ।
na hi pashyati chakshustadrasanaasvaadayenna hi ।
na cha jighrati tadghraanam na vaakyam vyaakaroti cha ॥ 40 ॥

sadroopo hyavinaashitvaat prakaashatvaachchidaatmakah’ ।
aanandah’ priyaroopatvaannaatmanyapriyataa kvachit ॥ 41 ॥

vyaapakatvaadadhisht’haanaaddehasyaatmeti kathyate ।
bri’mhanatvaadbri’hatvaachcha brahmeti geeyate shrutau ॥ 42 ॥

yadaa jnyaatvaa svaroopam svam vishraantim labhase sakhe ।
tadaa dhanyah’ kri’taarthah’ san jeevanmukto bhavishyasi ॥ 43 ॥

moksharoopam tamevaahuryoginastattvadarshinah’ ।
svaroopajnyaanamaatrena laabhastatkant’hahaaravat ॥ 44 ॥

prabuddhatattvasya tu poornabodhe na satyamaayaa na cha kaaryamasyaah’ ।
tamastamah’kaaryamasatyasarvam na dri’shyate bhaanormahaaprakaashe ॥ 45 ॥

atastato naasti jagatprasiddham shuddhe pare brahmani leshamaatram ।
mri’shaamayam kalpitanaamaroopam rajjvaam bhujango mri’di kumbhabhaand’am ॥ 46 ॥

ityadhyaatmavidyaayaam yogashaastre shreevaasudevaarjunasamvaade
shaantigeetaayaam saptamo’dhyaayah’ ॥7 ॥

athaasht’amo’dhyaayah’ ।
arjuna uvaacha ।
kim lakshyam svaatmaroopena yadbrahma kathyate vidaa ।
yajjnyaatvaa brahmaroopena svaatmaanam vedmi tadvada ॥ 1 ॥

shreebhagavanuvaacha ।
angusht’hamaatrah’ purusho hri’tpadme yo vyavasthitah’ ।
tamaatmaanancha vettaaram viddhi buddhyaa susookshmayaa ॥ 2 ॥

hri’dayakamalam paartha angusht’haparimaanatah’ ।
tatra tisht’hati yo bhaati vamshaparvaneevaambaram ।
angusht’hamaatram purusham tenaiva vadati shrutih’ ॥ 3 ॥

mahaakaashe ghat’e jaate’vakaasho ghat’amadhyagah’ ।
ghat’aavachchhinna aakaashah’ kathyate lokapand’itaih’ ॥ 4 ॥

koot’astho’pi tathaa buddhih’ kalpitaa tu yadaa bhavet ।
tadaa koot’asthachaitanyah’ buddhyantastham vibhaasate ।
buddhyavachchhinnachaitanyam jeevalakshyam tvameva hi ॥ 5 ॥

prajnyaanam tachcha gaayanti vedashaastravishaaradaah’ ।
aanandam brahmashabdaabhyaam visheshanavisheshitam ॥ 6 ॥

shri’noti yena jaanaati pashyati cha vijighrati ।
svaadaasvaadam vijaanaati sheetanchoshnaadikam tathaa ॥ 7 ॥

chaitanyam vedanaaroopam tatsarvavedanaashrayam ।
alakshyam shuddhachaitanyam koot’astham lakshayet shrutih’ ॥ 8 ॥

buddhyaavachchhinnachaitanyam vri’tyaarood’ham yadaa bhavet ।
nyaanashabdaabhidham tarhi tena chaitanyabodhanam ॥ 9 ॥

yadaa vri’ttih’ pramaanena vishayenaikataam vrajet ।
vri’ttavishayachaitanye ekatvena phalodayah’ ॥ 10 ॥

tadaa vri’ttilaye praapte jnyaanam chaitanyameva tat ।
prabodhanaaya chaitanyam jnyaanashabdena kathyate ॥ 11 ॥

shri’noshi veekshase yadyattatra samvidanuttamaa ।
anusyootatayaa bhaati tattatsarvaprakaashikaa ॥ 12 ॥

samvidam taam vichaarena chaitanyamavadhaaraya ।
tatra pashyasi yadvastu jaanaameeti vibhaasate ।
taddhi samvitprabhaavena vijnyeyam svaroopam tatah’ ॥ 13 ॥

sarvam nirasya dri’shyatvaadanaatmatvaajjad’atvatah’ ।
tamavichchhinnamaatmaanam viddhi susookshmayaa dhiyaa ॥ 14 ॥

yaa samvit saiva hi tvaatmaa chaitanyam brahma nishchinu ।
tvampadasya cha lakshyam tajjnyaatavyam guruvaakyatah’ ॥ 15 ॥

ghat’aakaasho mahaakaasha iva jaaneehi chaikataam ।
akhand’atvam bhavedaikyam jnyaatvaa brahmamayo bhava ॥ 16 ॥

kumbhaakaashamahaakaasho yathaa’bhinno svaroopatah’ ।
tathaatmabrahmano’bhedam jnyaatvaa poorno bhavaarjuna ॥ 17 ॥

naanaadhaare yathaakaashah’ poorna eko hi bhaasate ।
tathopaadhishu sarvatra chaikaatmaa poornaniradvayah’ ॥ 18 ॥

yathaa deepasahasreshu vahnireko hi bhaasvarah’ ।
tathaa sarvashareereshu hyekaatmaa chitsadavyayah’ ॥ 19 ॥

sahasradhenushu ksheeram sarpirekam na bhidyate ।
naanaaraniprastareshu kri’shaanurbhedavarjitah’ ॥ 20 ॥

naanaajalaashayeshvevam jalamekam sphuratyalam ।
naanaavarneshu pushpeshu hyekam tanmadhuram madhu ॥ 21 ॥

ikshudand’eshvasankhyeshu chaikam hi rasamaikshavam ।
tathaa hi sarvabhaaveshu chaitanyam poornamadvayam ॥ 22 ॥

advaye poornachaitanye kalpitam maayayaakhilam ।
mri’shaa sarvamadhisht’haanam naanaaroopena bhaasate ॥ 23 ॥

akhand’e vimale poorne dvaitagandhavivarjite ।
naanyatkinchitkevalam sannaanaabhaavena raajate ॥ 24 ॥

svapnavaddri’shyate sarvam chidvivartam chideva hi ।
kevalam brahmamaatrantu sachchidaanandamavyayam ॥ 25 ॥

sachchidaanandashabdena tallakshyam lakshayet shrutih’ ।
aksharamaksharaateetam shabdaateetam niranjanam ।
tatsvaroopam svayam jnyaatvaa brahmavittvam parityaja ॥ 26 ॥

abhimaanaavri’tirmukhyaa tenaiva svaroopaavri’tih’ ।
panchakosheshvahankaarah’ kartri’bhaavena raajate ॥ 27 ॥

brahmavittvaabhimaanam yadbhavedvijnyaanasanjnyite ।
ahankaarasya taddharma pihite svaroope’male ॥ 28 ॥

atah’ santyajya tadbhaavam kevalam svaroope sthitam ।
tattvajnyaanamiti praahuryoginastattvadarshinah’ ॥ 29 ॥

andhakaaragri’he shaayee shareeram toolikaavri’tam ।
dehaadikam cha naasteeti nishchayena vibhaavaya ॥ 30 ॥

na pashyasi tadaa kinchidvibhaati saakshi satsvayam ।
ahamasmeeti bhaavena chaantah’ sphurati kevalam ॥ 31 ॥

nih’sheshatyaktasanghaatah’ kevalah’ purushah’ svayam ।
asti naasti buddhidharme sarvaatmanaa parityajet ॥ 32 ॥

aham sarvaatmanaa tyaktvaa sarvabhaavena sarvadaa ।
ahamasmeetyaham bhaami visri’jya kevalo bhava ॥ 33 ॥

yaagradapi sushuptistho jaagraddharmavivarjitah’ ।
saushupte kshayite dharme tvajnyaane chetanah’ svayam ॥ 34 ॥

hitvaa sushuptaavajnyaanam yadbhaavo bhaavavarjitah’ ।
prajnyayaa svaroopam jnyaatvaa prajnyaaheenastathaa bhava ॥ 35 ॥

na shabdah’ shravanam naapi na roopam darshanam tathaa ।
bhaavaabhaavau na vai kinchit sadevaasti na kinchana ॥ 36 ॥

susookshmayaa dhiyaa buddhvaa svaroopam svasthachetanam ।
buddhau jnyaanene leenaayaam yattachchhuddhasvaroopakam ॥ 37 ॥

iti te kathitam tattvam saarabhootam shubhaashaya ।
shoko mohastvayi naasti shuddharoopo’si nishkalah’ ॥ 38 ॥

shaantavrata uvaacha ।
shrutvaa proktam vaasudevena paartho hitvaa”saktim maayike’satyaroope ।
tyaktvaa sarvam shokasantaapajaalam jnyaatvaa tattvam saarabhootam kri’taarthah’ ॥ 39 ॥

kri’shnam pranamyaatha vineetabhaavairdhyaatvaa hri’distham vimalam prapannam ।
provaacha bhaktyaa vachanena paarthah’ kri’taanjalirbhaavabharena namrah’ ॥ 40 ॥

arjuna uvaacha ।
tvamaadyaroopah’ purushah’ puraano na veda vedastava saaratattvam ।
aham na jaane kimu vachmi kri’shna namaami sarvaantarasampratisht’ham ॥ 41 ॥

tvameva vishvodbhavakaaranam sat samaashrayastvam jagatah’ prasiddhah’ ।
anantamoortirvaradah’ kri’paalurnamaami sarvaantarasampratisht’ham ॥ 42 ॥

vadaami kim te parisheshatattvam na jaane kinchittava marma good’ham ।
tvameva sri’sht’isthitinaashakartaa namaami sarvaantarasampratisht’ham ॥ 43 ॥

vishvaroopam puraa dri’sht’am tvameva svayameeshvarah’ ।
mohayitvaa sarvalokaan roopametat prakaashitam ॥ 44 ॥

sarve jaananti tvam vri’shnih’ paand’avaanaam sakhaa harih’ ।
kim te vakshyaami tattattvam na jaananti divaukasah’ ॥ 45 ॥

shreebhagavaanuvaacha ।
tattvajnyo’si yadaa paartha tooshneem bhava tadaa sakhe ।
yaddri’sht’am vishvaroopam me maayaamaatram tadeva hi ॥ 46 ॥

tena bhraanto’si kaunteya svasvaroopam vichintaya ।
muhyanti maayayaa mood’haastattvajnyaa mohavarjitaah’ ॥ 47 ॥

shaantigeetaamimaam paartha mayoktaam shaantidaayineem ।
yah’ shri’nuyaat pat’hedvaapi muktah’ syaadbhavabandhanaat ॥ 48 ॥

na kadaachidbhavet so’pi mohito mama maayayaa ।
aatmajnyaanaachchhokashaantirbhavedgeetaaprasaadatah’ ॥ 49 ॥

shaantavrata uvaacha ।
ityuktvaa bhagavaan kri’shnah’ praphullavadanah’ svayam ।
arjunasya karam dhri’tvaa yudhisht’hiraantikam yayau ॥ 50 ॥

iyam geetaa tu shaantyaakhyaa guhyaadguhyataraa paraa ।
tava snehaanmayaa proktaa yaddattaa gurunaa mayi ॥ 51 ॥

na daatavyaa kvachinmohaachchhat’haaya naastikaaya cha ।
kutarkaaya cha moorkhaaya nirdeyonmaargavartine ॥ 52 ॥

pradaatavyaa viraktaaya prapannaaya mumukshave ।
gurudaivatabhaktaaya shaantaaya ri’jave tathaa ॥ 53 ॥

sashraddhaaya vineetaaya dayaasheelaaya saadhave ।
vidveshakrodhaheenaaya deyaa geetaa prayatnatah’ ॥ 54 ॥

iti te kathitaa raajan shaantigeetaa sugopitaa ।
shokashaantikaree divyaa jnyaanadeepapradeepanee ॥ 55 ॥

geeteyam shaantinaamnee madhuripugaditaa paarthashokaprashaantyai
paapaugham taapasangham praharati pat’hanaat saarabhootaatiguhyaa ।
aavirbhootaa svayam saa svagurukarunayaa shaantidaa shaantabhaavaa
kaasheesattve sabhaasaa timirachayaharaa nartayan padyabandhaih’ ॥ 56 ॥

ityadhyaatmavidyaayaam yogashaastre shreevaasudevaarjunasamvaade
shaantigeetaayaamasht’amo’dhyaayah’ ॥8 ॥

iti shaantigeetaa samaaptaa ॥

Also Read:

Shanti Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shanti Gita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top