Templesinindiainfo

Best Spiritual Website

Shri Rama Ashtottara Shatanama Stotram 3 Lyrics in Hindi | Sri Rama Slokam

Shri Rama Ashtottarashatanama Stotram 3 Lyrics in Hindi:

श्रीरामाष्टोत्तरशतनामस्तोत्रम् ३

श्रीगणेशाय नमः ॥

वाल्मीकिरुवाच ।
यैस्तु नामसहस्रस्य पतनं न भवेत्सदा ।
रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १ ॥

अष्टोत्तरशतं नाम्नामादरेण पठन्तु ते ।
रामपादारविन्दश्रीप्राप्तिं तेषां च प्रार्थये ॥ २ ॥

गुणानां चिन्तनं नित्यं दुर्गुणानां विवर्जनम् ।
साधकानां सदा वृत्तिः परमार्थपरा भवेत् ॥ ३ ॥

यथा तु व्यसने प्राप्ते राघवः स्थिरनिश्चयः ।
विजयं प्राप्तवानन्ते प्राप्नुवन्तु च सज्जनाः ॥ ४ ॥

श्रीगणेशाय नमः ।
सम्राड्दक्षिणमार्गस्थः सहोदरपरीवृतः ।
साधुकल्पतरुर्वश्यो वसन्तऋतुसम्भवः ॥ ५ ॥

सुमन्त्रादरसम्पूज्यो यौवराज्यविनिर्गतः ।
सुबन्धुः सुमहन्मार्गी मृगयाखेलकोविदः ॥ ६ ॥

सरित्तीरनिवासस्थो मारीचमृगमार्गणः ।
सदोत्साही चिरस्थायी स्पष्टभाषणशोभनः ॥ ७ ॥

स्त्रीशीलसंशयोद्धिग्नो जातवेद प्रकीर्तितः ।
स्वयम्बोधस्तमोहारी पुण्यपादोऽरिदारुणः ॥ ८ ॥

साधुपक्षपरो लीनः शोकलोहितलोचनः ।
संसारवनदावाग्रिः सहकार्यसमुत्सुकः ॥ ९ ॥

सेनाव्यूहप्रवीणः स्त्रीलाञ्छनकृतसङ्गरः ।
सत्याग्रही वनग्राही करग्राही शुभाकृतिः ॥ १० ॥

सुग्रीवाभिमतो मान्यो मन्युनिर्ज्जितसागरः ।
सुतद्वययुतः सीताश्वार्भगमनाकुलः ॥ ११ ॥

सुप्रमाणितसर्वाङ्गः पुष्पमालासुशोभितः ।
सुगतः सानुजो योद्धा दिव्यवस्त्रादिशोभनः ॥ १२ ॥

समाधाता समाकारः समाहारः समन्वयः ।
समयोगी समुत्कर्षः समभावः समुद्यतः ॥ १३ ॥

समदृष्टिः समारम्भः समवृत्तिः समद्युतिः ।
सदोदितो नवोन्मेषः सदसद्वाचकः पुमान् ॥ १४ ॥

हरिणाकृष्टवैदेहीप्रेरितः प्रियदर्शनः ।
हृतदार उदारश्रीर्जनशोकविशोषणः ॥ १५ ॥

हनुमद्वाहनोऽगम्यः सुगमः सज्जनप्रियः ।
हनुमद्दूतसपन्नो मृगाकृष्टः सुखोदधिः ॥ १६ ॥

हृन्मन्दिरस्थचिन्मूर्तिर्मृदू राजीवलोचनः ।
क्षत्राग्रणीस्तमालाभो रुदनक्लिन्नलोचनः ॥ १७ ॥

क्षीणायुर्जनकाहूतो रक्षोघ्नो ऋक्षवत्सलः ।
ज्ञानचक्षुर्योगविज्ञो युक्तिज्ञो युगभूषणः ॥ १८ ॥

सीताकान्तश्चित्रमूर्तिः कैकेयीसुतबान्धवः ।
पौरप्रियः पूर्णकर्मा पुण्यकर्मपयोनिधिः ॥ १९ ॥

सुराज्यस्थापकश्चातुर्वर्ण्यसंयोजकः क्षमः ।
द्वापरस्थो महानात्मा सुप्रतिष्ठो युगन्धरः ॥ २० ॥

पुण्यप्रणतसन्तोषः शुद्धः पतितपावनः ।
पूर्णोऽपूर्णोऽनुजप्राणः प्राप्यो निजहृदि स्वयम् ॥ २१ ॥

वैदेहीप्राणनिलयः शरणणतवत्सलः ।
शुभेच्छापुर्वकं स्तोत्रं पठनीयं दिने दिने ।
अष्टोत्तरशतं नाम्नां राघवस्य पठेन्नरः ॥ २२ ॥

इष्टं लब्ध्वा सदा शान्तः सामर्थ्यसहितो भवेत् ।
नित्यं रामेण सहितो निवासस्तस्य वा भवेत् ॥ २३ ॥

इति श्री अनन्तसुतश्रीदिवाकरविरचितं
श्रीरामाष्टोत्तरशतनामस्तोत्रं ३ सम्पूर्णम् ॥

Also Read:

Shri Rama Ashtottara Shatanama Stotram 3 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Rama Ashtottara Shatanama Stotram 3 Lyrics in Hindi | Sri Rama Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top