Templesinindiainfo

Best Spiritual Website

Tattvaryastavam Hymn on Lord Nataraja Lyrics in English

Tattvaryastavam Hymn on Lord Nataraja at Chidambaram in English:

॥ tattvaaryaastavah’ ॥

शिवकामसुन्दरीश।n शिवगङ्गातीरकल्पितनिवेशम् ।
शिवमाश्रये द्युकेश।n शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥ 1 ॥

गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती ।
भक्ताशयानुवर्ती भवतु नटेशो।अखिलामयनिवर्ती ॥ 2 ॥

वैयाघ्रपादभाग्य।n वैयाघ्र।n चर्म क।न्चन वसानम् ।
वैयाकरणफणीड्य।n वैयासिक्या गिरा स्तुत।n प्रणुमः ॥ 3 ॥

हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः ।
घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥ 4 ॥

शैलूषराजमाद्य।n मालूरप्रसवमालिकाभरणम् ।
पीलूपमो।अन्धुजीर्यच्छालूराभः कथ।n विजानीयाम् ॥ 5 ॥

कनकसभैकनिकेत।n कठिनपुराणोक्तिसारस।न्केतम् ।
नाराधयन्ति के त।n नारायण्या युत।n स्वतोकेतम् ॥ 6 ॥

तिल्लवने क्षुल्लवने पल्लवस।न्भिन्नफुल्लपुष्पघने ।
चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥ 7 ॥

वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः ।
वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥ 8 ॥

ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् ।
व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥ 9 ॥

नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् ।
man~julatAma~njulatAmahite वस्तु।n च तिल्लवने ॥ 10 ॥

अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः ।
अगणेयाघघन।n मामासाद्यानन्दमेदुरो नटति ॥ 11 ॥

मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः ।
ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥ 12 ॥

आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे ।
शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥ 13 ॥

भिक्षुर्महेश्वरो।अपि श्रुत्या प्रोक्तः शिवो।अप्युग्रः ।
अपि भवहारी च भवो नटो।अपि चित्र।n सभानाथः ॥ 14 ॥

नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः ।
भूषाहिपीतशिष्टाः पुनन्तु मा।n तिल्लवनवाताः ॥ 15 ॥

kanakasabhAsamrAjo naTanArambhe jhala।njhala।njhaliti ।
मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥ 16 ॥

पर्वतराजतनूजाकुचतटस।न्क्रान्तकुङ्कुमोन्मिश्राः ।
नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मे।अङ्गम् ॥ 17 ॥

नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः ।
आदिनटमौलितटिनीपृषतो गोत्रे।अत्र मे स्खलेयुः किम् ॥ 18 ॥

पश्यानि सभाधीश।n कदा नु त।n मूर्धनि सभाधीशम् ।
यः क्षयरसिक।n काल।n जितवान् धत्ते च शिरसि कङ्कालम् ॥ 19 ॥

तनुजायातनुजायासक्ताना।n दुर्लभ।n सभानाथम् ।
नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥ 20 ॥

आनन्दताण्डव।n यस्तवेश पश्येन्न चापि नृगणे यः ।
स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥ 21 ॥

कामपरवश।n कृत्वा कामपरवश।n त्वकृत्वा माम् ।
कनकसभा।n गमयसि रे कनकसभा।n हा न यापयसि ॥ 22 ॥

नटन।n विहाय श।न्भोर्घटन।n पीनस्तनीभिराशास्से ।
अटन।n भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥ 23 ॥

कलितभवलङ्घनाना।n कि।n करैव चित्सुखघनानाम् ।
सुमुदा।n सापघनाना।n शिवकामेश्याः कृपामृतघनानाम् ॥ 24 ॥

निनिलीये मायाया।n न विलिये वा शुचा पर।n लीये ।
आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥ 25 ॥

अधिहेमसभ।n प्रसभ।n बिसभङ्गवदान्यधन्यरुचम् ।
श्रुतगलगरल।n सरल।n निरत।n भक्तावने भजे देवम् ॥ 26 ॥

सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः ।
सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥ 27 ॥

पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा ।
कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥ 28 ॥

भजता।n मुमुक्षया त्वा।n नटेश लभयास्त्रयः पुमर्थाश्च ।
फललिप्सयाम्रभाजा।n छायासौरभ्यमाधव्य इव ॥ 29 ॥

कञ्चुकपञ्चकनद्ध।n नटयसि मा।n कि।n नटेश नाटयसि ।
नटसि निरावृतिसुखितो जहि माया।n त्वादृशो।अहमपि तत् स्याम् ॥ 30 ॥

आस्ता।n नटेश तद्यन्नटति भवानम्बरे निरालम्बे ।
त्वन्नटने।अपि हि नटन।n वेदपुरानागमाः समादधति ॥ 31 ॥

वेधसि सर्वाधीशे।अमेधसि वा मादृशे सरूपकृता ।
रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥ 32 ॥

हट्टायित।n विमुक्तेः कुट्टाक।n त।n भजामि मायायाः ।
भट्टारक।n सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥ 33 ॥

श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् ।
ब्राह्म।n लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥ 34 ॥

क्षुल्लककामकृते।अपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री ।
पीतामृतो।अप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥ 35 ॥

सत्य।n सत्य।n गत्यन्तरमुत्सृज्य ते पदापात्यम् ।
अत्यन्तार्त।n भृत्य।n न त्यज नित्य।n नटेश मा।n पाहि ॥ 36 ॥

षट्त्रि।न्शता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् ।
आर्याभिराद्य।n परतत्त्वभूत।n चिदम्बरानन्दनट।n भजध्वम् ॥ 37 ॥

॥ इति श्रीतत्त्वार्यास्तवः संपूर्णः ॥

Also Read:

Tattvaryastavam Hymn on Lord Nataraja at Chidambaram Lyrics in Sanskrit | English | Marathi | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Tattvaryastavam Hymn on Lord Nataraja Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top