Templesinindiainfo

Best Spiritual Website

Tulasi Gita Lyrics in Hindi

Tulasi Geetaa in Hindi:

॥ तुलसीगीता ॥
श्रीभगवानुवाच —
प्राग्दत्वार्घं ततोऽभ्यर्च्य गन्धपुष्पाक्षतादिना ।
स्तुत्वा भगवतीं तां च प्रणमेद्दण्डवद्भुवि ॥ १ ॥

श्रियं श्रिये श्रियावासे नित्यं श्रीधवसत् रते ।
भक्त्या दत्तं मया देवि अर्घं गृह्ण नमोऽस्तु ते ॥ २ ॥

निर्मिता त्वं पुरा देवैरर्चिता त्वं सुरासुरैः ।
तुलसि हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ ३ ॥

महाप्रसादजननी आधिव्याधिविनाशिनी ।
सर्वसौभाग्यदे देवि तुलसि त्वां नमोऽस्तु ते ॥ ४ ॥

या दृष्टा निखिलांससंघशमना स्पृष्टा वपुःपावना
रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी ।
प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥ ५ ॥

भगवत्यास्तुलस्यास्तु माहात्म्यामृतसागरे ।
लोभात् कूर्द्दितुमिच्छामि क्षुद्रस्तत् क्षम्यतां त्वया ॥ ६ ॥

श्रवणाद्वादशीयोगे शालग्रामशिलार्चने ।
यद्फलं सङ्गमे प्रोक्तं तुलसीपूजनेन तत् ॥ ७ ॥

धात्रीफलेन यत् पुण्यं जयन्त्यां समुपोषणे ।
तद्फलं लभते मर्त्यास्तुलसीपूजनेन तत् ॥ ८ ॥

यद्फलं प्रयागस्नाने काश्यां प्राणविमोक्षणे ।
तद्फलं विहितं देवैस्तुलसीपूजनेन तत् ॥ ९ ॥

चतुर्णामपि वर्णानामाश्रमाणां विशेषतः ।
स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति च ॥ १० ॥

तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् ।
आराधिता प्रयत्नेन सर्वकामफलप्रदा ॥ ११ ॥

प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः ।
न तेषां दुरितं किञ्चिदक्षीणमवशिष्यते ॥ १२ ॥

पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति ।
तस्य सर्वाणि श्रेयांसि वर्धन्तेऽहरहः सदा ॥ १३ ॥

पक्षे पक्षे च द्वादश्यां सम्प्राप्ते तु हरेर्दिने ।
ब्रह्मादयोऽपि कुर्वन्ति तुलसीवनपूजनम् ॥ १४ ॥

अनन्यमनसा नित्यं तुलसीं स्तौति यो जनः ।
पितृदेवमनुष्याणां प्रियो भवति सर्वदा ॥ १५ ॥

रतिं करोमि नान्यत्र तुलसीकाननं विना ।
सत्यं ब्रवीमि ते सत्ये कलिकाले मम प्रिये ॥ १६ ॥

हित्वा तीर्थसहस्राणि सर्वानपि शिलोच्चयान् ।
तुलसीकानने नित्यं कलौ तिष्ठामि भामिनि ॥ १७ ॥

न धात्रा सफला यत्र न विष्णुस्तुलसीवनम्।
तत् स्मशानसमं स्थानं सन्ति यत्र न वैष्णवाः ॥ १८ ॥

तुलसीगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश च पूताः स्युर्भूतग्रामाश्चतुर्दशः ॥ १९ ॥

तुलसीवनसंभूता छाया पतति यत्र वै ।
तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥ २० ॥

तुलसी पूजिता नित्यं सेविता रोपिता शुभा ।
स्नापिता तुलसी यैस्तु ते वसन्ति ममालये ॥ २१ ॥

सर्वपापहरं सर्वकामदं तुलसीवनम् ।
न पश्यति समं सत्ये तुलसीवनरोपणात् ॥ २२ ॥

तुलस्यलङ्कृता ये वै तुलसीवनपूजकाः ।
तुलसीस्थापका ये च ते त्याज्या यमकिङ्करैः ॥ २३ ॥

दर्शनं नर्मदायास्तु गङ्गास्नानं कलौ युगे ।
तुलसीदलसंस्पर्शः सममेतत्त्रयं स्मृतम् ॥ २४ ॥

दारिद्र्यदुःखरोगार्तिपापानि सुबहून्यपि ।
हरते तुलसीक्षेत्रं रोगानिव हरीतकी ॥ २५ ॥

तुलसीकानने यस्तु मुहूर्तमपि विश्रमेत् ।
जन्मकोटिकृतात् पापात् मुच्यते नात्र संशयः ॥ २६ ॥

नित्यं तुलसिकारण्ये तिष्ठामि स्पृहया युतः ।
अपि मे क्षतपत्रैकं कश्चिद्धन्योऽर्पयेदिति ॥ २७ ॥

तुलसीनाम यो ब्रुयात् त्रिकालं वदने नरः ।
विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ २८ ॥

शुक्लपक्षे यदा देवि तृतीया बुधसंयुता ।
श्रवणया च संयुक्ता तुलसी पुण्यदा तदा ॥ २९ ॥

इति तुलसीगीता समाप्ता ॥

Also Read:

Tulasi Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Tulasi Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top