Templesinindiainfo

Best Spiritual Website

1000 Names of Kakaradi Kali | Sahasranama Lyrics in English

Kakaradi Kali Sahasranama Stotram Lyrics in English:

॥ kakaradi kalisahasranamastotram ॥
kalyah medhasamrajyapradasahasranamastotram

sri ganesaya namah ।
kailasasikhare ramye nanadevaganavrte ।
nanavrksalatakirne nanapuspairalankrte ॥ 1 ॥

caturmandalasamyukte srngaramandape sthite ।
samadhau samsthitam santam kridantam yoginipriyam ॥ 2 ॥

tatra maunadharam drstva devi prcchati sankaram ।
devyuvaca ।
kim tvaya japyate deva kim tvaya smaryyate sada ॥ 3 ॥

srstih kutra vilinasti punah kutra prajayate ।
brahmandakaranam yattat kimadyam karanam mahat ॥ 4 ॥

manorathamayi siddhistatha vanchamayi siva ।
trtiya kalpanasiddhih kotisiddhisvaratmakam ॥ 5 ॥

saktipatastadasakam caracarapurigatih ।
mahendrajalamindradijalanam racana tatha ॥ 6 ॥

animadyastakam deva parakayapravesanam ।
navinasrstikaranam samudrasosanam tatha ॥ 7 ॥

amayam candrasandarso diva candraprakasanam ।
candrastakam castadiksu tatha suryastakam siva ॥ 8 ॥

jale jalamayatvam ca vahnau vahnimayatvakam ।
brahma-visnvadi-nirmanamindranam karanam kare ॥ 9 ॥

patalagutika-yaksa-vetalapancakam tatha ।
rasayanam tatha guptistathaiva cakhilanjanam ॥ 10 ॥

mahamadhumati siddhistatha padmavati siva ।
tatha bhogavati siddhiryavatyah santi siddhayah ॥ 11 ॥

kena mantrena tapasa kalau papasamakule ।
ayusyam punyarahite katham bhavati tadvada ॥ 12 ॥

srisiva uvaca ।
vina mantram vina stotram vinaiva tapasa priye ।
vina balim vina nyasam bhutasuddhim vina priye ॥ 13 ॥

vina dhyanam vina yantram vina pujadina priye ।
vina klesadibhirdevi dehaduhkhadibhirvina ॥ 14 ॥

siddhirasu bhavedyena tadevam kathyate maya ।
sunye brahmandagole tu pancasacchunyamadhyake ॥ 15 ॥

pancasunyasthita tara sarvante kalika sthita ।
ananta-koti brahmanda rajadandagrake sive ॥ 16 ॥

sthapya sunyalayam krtva krsnavarnam vidhaya ca ।
mahanirgunarupa ca vacatita para kala ॥ 17 ॥

kridayam samsthita devi sunyarupa prakalpayet ।
srsterarambhakaryartham drsta chaya taya yada ॥ 18 ॥

icchasaktistu sa jata tatha kalo vinirmitah ।
pratibimbam tatra drstam jata jnanabhidha tu sa ॥ 19 ॥

idametatkimvisistam jatam vijnanakam muda ।
tada kriya’bhidha jata tadicchato mahesvari ॥ 20 ॥

brahmandagole devesi rajadandasthitam ca yat ।
sa kriya sthapayamasa sva-svasthanakramena ca ॥ 21 ॥

tatraiva svecchaya devi samarasyaparayana ।
tadiccha kathyate devi yathavadavadharaya ॥ 22 ॥

yugadisamaye devi sivam paragunottamam ।
tadiccha nirgunam santam saccidanandavigraham ॥ 23 ॥

sasvatam sundaram suddham sarvadevayutam varam ।
adinatham gunatitam kalya samyutamisvaram ॥ 24 ॥

viparitaratam devam samarasyaparayanam ।
pujarthamagatam deva-gandharva’psarasam ganam ॥ 25 ॥

yaksinim kinnarikanyamurvasyadyam tilottamam ।
viksya tanmayaya praha sundari pranavallabha ॥ 26 ॥

trailokyasundari pranasvamini pranaranjini ।
kimagatam bhavatya’dya mama bhagyarnavo mahan ॥ 27 ॥

uktva maunadharam sambhum pujayantyapsaroganah ।
apsarasa ucuh ।
samsarattaritam deva tvaya visvajanapriya ॥ 28 ॥

srsterarambhakaryyarthamudyukto’si mahaprabho ।
vesyakrtyamidam deva mangalarthapragayanam ॥ 29 ॥

prayanotsavakale tu samarambhe pragayanam ।
gunadyarambhakale hi varttate sivasankara ॥ 30 ॥

indranikotayah santi tasyah prasavabindutah ।
brahmani vaisnavi caiva mahesi kotikotayah ॥ 31 ॥

tava samarasananda darsanartham samudbhavah ।
sanjatascagrato deva casmakam saukhyasagara ॥ 32 ॥

ratim hitva kamininam na’nyat saukhyam mahesvara ।
sa ratirdrsyate’smabhirmahatsaukhyarthakarika ॥ 33 ॥

evametattu casmabhih kartavyam bhartrna saha ।
evam srutva mahadevo dhyanavasthitamanasah ॥ 34 ॥

dhyanam hitva mayaya tu provaca kalikam prati ।
kali kali rundamale priye bhairavavadini ॥ 35 ॥

sivarupadhare krure ghoradramste bhayanake ।
trailokyasundarakari sundaryyah santi me’gratah ॥ 36 ॥

sundariviksanam karma kuru kali priye sive ।
dhyanam munca mahadevi ta gacchanti grham prati ॥ 37 ॥

tava rupam mahakali mahakalapriyankaram ।
etasam sundaram rupam trailokyapriyakarakam ॥ 38 ॥

evam mayabhramavisto mahakalo vadanniti ।
iti kalavacah srutva kalam praha ca kalika ॥ 39 ॥

mayaya”cchadya catmanam nijastrirupadharini ।
itah prabhrti strimatram bhavisyati yuge yuge ॥ 40 ॥

vallyadyausadhayo devi diva vallisvarupatam ।
ratrau strirupamasadya ratikelih parasparam ॥ 41 ॥

ajnanam caiva sarvesam bhavisyati yuge yuge ।
evam sapam ca datva tu punah provaca kalika ॥ 42 ॥

viparitaratim krtva cintayanti mananti ye ।
tesam varam pradasyami nityam tatra vasamyaham ॥ 43 ॥

ityuktva kalika vidya tatraivantaradhiyata ।
trimsat-trikharva-sadvrnda-navatyarbudakotayah ॥ 44 ॥

darsanartham tapastepe sa vai kutra gata priya ।
mama pranapriya devi haha pranapriye sive ॥ 45 ॥

kim karomi kva gacchami ityevam bhramasankulah ।
tasyah kalya daya jata mama cintaparah sivah ॥ 46 ॥

yantraprastarabuddhistu kalya dattatisatvaram ।
yantrayagam tadarabhya purvam cidghanagocara ॥ 47 ॥

sricakram yantraprastararacanabhyasatatparah ।
itastato bhramyamanastrailokyam cakramadhyakam ॥ 48 ॥

cakraparadarsanartham kotyarbudayugam gatam ।
bhaktapranapriya devi mahasricakranayika ॥ 49 ॥

tatra bindau param rupam sundaram sumanoharam ।
rupam jatam mahesani jagrattripurasundari ॥ 50 ॥

rupam drstva mahadevo rajarajesvaro’bhavat ।
tasyah kataksamatrena tasya rupadharah sivah ॥ 51 ॥

vina srngarasamyukta tada jata mahesvari ।
vina kalyamsato devi jagatsthavarajangamam ॥ 52 ॥

na srngaro na saktitvam kvapi nasti mahesvari ।
sundaryya prarthita kali tusta provaca kalika ॥ 53 ॥

sarvasam netrakesesu mamamso’tra bhavisyati ।
purvavasthasu devesi mamamsastisthati priye ॥ 54 ॥

savastha tarunakhya tu tadante naiva tisthati ।
madbhaktanam mahesani sada tisthati niscitam ॥ 55 ॥

saktistu kunthita jata tatha rupam na sundaram ।
cintavista tu malina jata tatra ca sundari ॥ 56 ॥

ksanam sthitva dhyanapara kali cintanatatpara ।
tada kali prasanna’bhut ksanarddhena mahesvari ॥ 57 ॥

varam bruhi varam bruhi varam bruhiti sadaram ।
sundaryuvaca ।
mama siddhivaram dehi varo’yam prarthyate maya ॥ 58 ॥

tadrgupayam kathaya yena saktirbhavisyati ।
srikalyuvaca ।
mama namasahasram ca maya purvam vinirmitam ॥ 59 ॥

matsvarupam kakarakhyam medhasamrajyanamakam ।
varadanabhidham nama ksanarddhadvaradayakam ॥ 60 ॥

tatpathasva mahamaye tava saktirbhavisyati ।
tatah prabhrti srividya tannamapathatatpara ॥ 61 ॥

tadeva namasahasram sundarisaktidayakam ।
kathyate paraya bhaktya sadhaye sumahesvari ॥ 62 ॥

madyermamsaistatha sukrairbahuraktairapi priye ।
tarpayet pujayet kalim viparitaratim caret ॥ 63 ॥

viparitaratau devi kali tisthati nityasah ।
madhvikapuspasukrannamaithunadya viragini ॥ 64 ॥

vaisnavi vyapika vidya smasanavasini para ।
virasadhanasantusta virasphalananadini ॥ 65 ॥

sivabaliprahrstatma sivarupadyacandika ।
kamastotrapriyatyugramanasa kamarupini ॥ 66 ॥

brahmanandapara sambhu maithunanandatosita ।
yogindrahrdayagara diva nisi viparyaya ॥ 67 ॥

ksanam tusta ca pratyaksa dantamalajapapriya ।
sayyayam cumbanangah san vesyasangaparayanah ॥ 68 ॥

khadgahasto muktakeso digambaravibhusitah ।
pathennamasahasrakhyam medhasamrajyanamakam ॥ 69 ॥

yatha divyamrtairdevah prasanna ksanamatratah ।
tatha’nena mahakali prasanna pathamatratah ॥ 70 ॥

kathyate namasahasram savadhanamanah srnu ।
sarvasamrajyamedhakhyanamasahasrakasya ca ॥ 71 ॥

mahakala rsih prokta usnikchandah prakirtitam ।
devata daksina kali mayabijam prakirtitam ॥ 72 ॥

hru~ saktih kalikabijam kilakam parikirtitam ।
kalika varadanadi-svestarthe viniyogatah ॥ 73 ॥

kilakena sadangani saddirghabijena karayet ।
dhyanam ca purvavatkrtva sadhayedistasadhanam ॥ 74 ॥

Om̃ asya srisarvasamrajyamedhakalisvarupa-
kakaratmakasahasranamastotramantrasya mahakala-
rsirusnikchandah, sridaksinakali devata, hrim bijam,
hru~ saktih, krim kilakam, kalivaradanadisvestarthe jape viniyogah ।
Om̃ mahakala rsaye namah sirasi ।
usnikchandase namah mukhe ।
sri daksinakalidevatayai namah hrdaye ।
hrim bijaya namah guhye ।
hru~ saktaye namah padayoh ।
krim kilakaya namah nabhau ।
viniyogayanamah sarvange । iti rsyadinyasah ।
Om̃ kram angusthabhyam namah ।
Om̃ krim tarjanibhyam namah ।
Om̃ krum madhyamabhyam namah ।
Om̃ kraim anamikabhyam namah ।
Om̃ kraum kanisthikabhyam namah ।
Om̃ krah karatalakaraprsthabhyam namah । iti karanganyasah ।
Om̃ kram hrdayaya namah ।
Om̃ krim sirase svaha ।
Om̃ krum sikhayai vasat ।
Om̃ kraim kavacaya hum ।
Om̃ kraum netratrayaya vausat ।
Om̃ krah astraya phat । iti hrdayadi sadanganyasah ।
atha dhyanam ।
Om̃ karalavadanam ghoram muktakesim caturbhujam ।
kalikam daksinam divyam mundamalavibhusitam ॥

sadyaschinnasirahkhadgavamordhvadhahkarambujam ।
abhayam varadam caiva daksinadhordhvapanikam ॥

mahameghaprabham syamam tatha caiva digambaram ।
kanthavasaktamundaligaladrudhiracarcitam ॥

karnavatamsatanitasavayugmabhayanakam ।
ghoradamstrakaralasyam pinonnatapayodharam ॥

savanam karasanghataih krtakancim hasanmukhim ।
srkkadvayagaladraktadharavisphuritananam ॥

ghorarupam maharaudrim smasanalayavasinim ।
danturam daksinavyapimuktalambakacoccayam ॥

savarupamahadevahrdayopari samsthitam ।
sivabhirghorarupabhiscaturddiksu samanvitam ॥

mahakalena sarddhorddhamupavistarataturam ।
sukhaprasannavadanam smerananasaroruham ॥

evam sancintayeddevim smasanalayavasinim ॥

atha sahasranamastotra prarambhah ।
Om̃ krim kali kru~ karali ca kalyani kamala kala ।
kalavati kaladhya ca kalapujya kalatmika ॥ 1 ॥

kaladrsta kalapusta kalamasta kaladhara ।
kalakoti kalabhasa kalakotiprapujita ॥ 2 ॥

kalakarmakaladhara kalapara kalagama ।
kaladhara kamalini kakara karuna kavih ॥ 3 ॥

kakaravarnasarvangi kalakotivibhusita ।
kakarakotigunita kalakotivibhusana ॥ 4 ॥

kakaravarnahrdaya kakaramanumandita ।
kakaravarnanilaya kakasabdaparayana ॥ 5 ॥

kakaravarnamukuta kakaravarnabhusana ।
kakaravarnarupa ca kakasabdaparayana ॥ 6 ॥

kakavirasphalarata kamalakarapujita ।
kamalakaranatha ca kamalakararupadhrk ॥ 7 ॥

kamalakarasiddhistha kamalakaraparada ।
kamalakaramadhyastha kamalakaratosita ॥ 8 ॥

kathankaraparalapa kathankaraparayana ।
kathankarapadantastha kathankarapadarthabhuh ॥ 9 ॥

kamalaksi kamalaja kamalaksaprapujita ।
kamalaksavarodyukta kakara karburaksara ॥ 10 ॥

karatara karacchinna karasyama kararnava ।
karapujya kararata karada karapujita ॥ 11 ॥

karatoya karamarsa karmanasa karapriya ।
karaprana karakaja karaka karakantara ॥ 12 ॥

karakacalarupa ca karakacalasobhini ।
karakacalaputri ca karakacalatosita ॥ 13 ॥

karakacalagehastha karakacalaraksini ।
karakacalasammanya karakacalakarini ॥ 14 ॥

karakacalavarsadhya karakacalaranjita ।
karakacalakantara karakacalamalini ॥ 15 ॥

karakacalabhojya ca karakacalarupini ।
karamalakasamstha ca karamalakasiddhida ॥ 16 ॥

karamalakasampujya karamalakatarini ।
karamalakakali ca karamalakarocini ॥ 17 ॥

karamalakamata ca karamalakasevini ।
karamalakabaddhyeya karamalakadayini ॥ 18 ॥

kanjanetra kanjagatih kanjastha kanjadharini ।
kanjamalapriyakari kanjarupa ca kanjana ॥ 19 ॥

kanjajatih kanjagatih kanjahomaparayana ।
kanjamandalamadhyastha kanjabharanabhusita ॥ 20 ॥

kanjasammananirata kanjotpattiparayana ।
kanjarasisamakara kanjaranyanivasini ॥ 21 ॥

karanjavrksamadhyastha karanjavrksavasini ।
karanjaphalabhusadhya karanjaranyavasini ॥ 22 ॥

karanjamalabharana karavalaparayana ।
karavalaprahrstatma karavalapriya gatih ॥ 23 ॥

karavalapriya kanya karavalaviharini ।
karavalamayi karma karavalapriyankari ॥ 24 ॥

kabandhamalabharana kabandharasimadhyaga ।
kabandhakutasamsthana kabandhanantabhusana ॥ 25 ॥

kabandhanadasantusta kabandhasanadharini ।
kabandhagrhamadhyastha kabandhavanavasini ॥ 26 ॥

kabandhakancikarani kabandharasibhusana ।
kabandhamalajayada kabandhadehavasini ॥ 27 ॥

kabandhasanamanya ca kapalakalpadharini ।
kapalamalamadhyastha kapalavratatosita ॥ 28 ॥

kapaladipasantusta kapaladiparupini ।
kapaladipavarada kapalakajjalasthita ॥ 29 ॥

kapalamalajayada kapalajapatosini ।
kapalasiddhisamhrsta kapalabhojanodyata ॥ 30 ॥

kapalavratasamsthana kapalakamalalaya ।
kavitvamrtasara ca kavitvamrtasagara ॥ 31 ॥

kavitvasiddhisamhrsta kavitvadanakarini ।
kaviprjya kavigatih kavirupa kavipriya ॥ 32 ॥

kavibrahmanandarupa kavitvavratatosita ।
kavimanasasamsthana kavivancchaprapurini ॥ 33 ॥

kavikanthasthita kam hrim kamkamkam kavipurtida ।
kajjala kajjaladanamanasa kajjalapriya ॥ 34 ॥

kapalakajjalasama kajjalesaprapujita ।
kajjalarnavamadhyastha kajjalanandarupini ॥ 35 ॥

kajjalapriyasantusta kajjalapriyatosini ।
kapalamalabharana kapalakarabhusana ॥ 36 ॥

kapalakarabhusadhya kapalacakramandita ।
kapalakotinilaya kapaladurgakarini ॥ 37 ॥

kapalagirisamsthana kapalacakravasini ।
kapalapatrasantusta kapalarghyaparayana ॥ 38 ॥

kapalarghyapriyaprana kapalarghyavaraprada ।
kapalacakrarupa ca kapalarupamatraga ॥ 39 ॥

kadali kadalirupa kadalivanavasini ।
kadalipuspasamprita kadaliphalamanasa ॥ 40 ॥

kadalihomasantusta kadalidarsanodyata ।
kadaligarbhamadhyastha kadalivanasundari ॥ 41 ॥

kadambapuspanilaya kadambavanamadhyaga ।
kadambakusumamoda kadambavanatosini ॥ 42 ॥

kadambapuspasampujya kadambapuspahomada ।
kadambapuspamadhyastha kadambaphalabhojini ॥ 43 ॥

kadambakananantahstha kadambacalavasini ।
kacchapa kacchaparadhya kacchapasanasamsthita ॥ 44 ॥

karnapura karnanasa karnadhya kalabhairavi ।
kalaprita kalahada kalaha kalahatura ॥ 45 ॥

karnayaksi karnavarta kathini karnasundari ।
karnapisacini karnamanjari kavikaksada ॥ 46 ॥

kavikaksavirupadhya kavikaksasvarupini ।
kasturimrgasamsthana kasturimrgarupini ॥ 47 ॥

kasturimrgasantosa kasturimrgamadhyaga ।
kasturirasanilangi kasturigandhatosita ॥ 48 ॥

kasturipujakaprana kasturipujakapriya ।
kasturipremasantusta kasturipranadharini ॥ 49 ॥

kasturipujakananda kasturigandharupini ।
kasturimalikarupa kasturibhojanapriya ॥ 50 ॥

kasturitilakananda kasturitilakapriya ।
kasturihomasantusta kasturitarpanodyata ॥ 51 ॥

kasturimarjanodyukta kasturicakrapujita ।
kasturipuspasampujya kasturicarvanodyata ॥ 52 ॥

kasturigarbhamadhyastha kasturivastradharini ।
kasturikamodarata kasturivanavasini ॥ 53 ॥

kasturivanasamraksa kasturipremadharini ।
kasturisaktinilaya kasturisaktikundaga ॥ 54 ॥

kasturikundasamsnata kasturikundamajjana ।
kasturijivasantusta kasturijivadharini ॥ 55 ॥

kasturiparamamoda kasturijivanaksama ।
kasturijatibhavastha kasturigandhacumbana ॥ 56 ॥

kasaturigandhasamsobhavirajitakapalabhuh ।
kasturimadanantahstha kasturimadaharsada ॥ 57 ॥

kasturikavitanadhya kasturigrhamadhyaga ।
kasturisparsakaprana kasturivindakantaka ॥ 58 ॥

kasturyyamodarasika kasturikridanodyata ।
kasturidananirata kasturivaradayini ॥ 59 ॥

kasturisthapanasakta kasturisthanaranjini ।
kasturikusalaprasna kasturistutivandita ॥ 60 ॥

kasturivandakaradhya kasturisthanavasini ।
kaharupa kahadhya ca kahananda kahatmabhuh ॥ 61 ॥

kahapujya kahakhya ca kahaheya kahatmika ।
kahamalakanthabhusa kahamantrajapodyata ॥ 62 ॥

kahanamasmrtipara kahanamaparayana ।
kahaparayanarata kahadevi kahesvari ॥ 63 ॥

kahahetu kahananda kahanadaparayana ।
kahamata kahantahstha kahamantra kahesvari ॥ 64 ॥

kahajneya kaharadhya kahadhyanaparayana ।
kahatantra kahakaha kahacaryyaparayana ॥ 65 ॥

kahacara kahagatih kahatandavakarini ।
kaharanya kaharatih kahasaktiparayana ॥ 66 ॥

kaharajyanata karmasaksini karmasundari ।
karmavidya karmagatih karmatantraparayana ॥ 67 ॥

karmamatra karmagatra karmadharmaparayana ।
karmarekhanasakartri karmarekhavinodini ॥ 68 ॥

karmarekhamohakari karmakirtiparayana ।
karmavidya karmasara karmadhara ca karmabhuh ॥ 69 ॥

karmakari karmahari karmakautukasundari ।
karmakali karmatara karmacchinna ca karmada ॥ 70 ॥

karmacandalini karmavedamata ca karmabhuh ।
karmakandaratananta karmakandanumanita ॥ 71 ॥

karmakandaparinaha kamathi kamathakrtih ।
kamatharadhyahrdaya kamathakanthasundari ॥ 72 ॥

kamathasanasamsevya kamathi karmatatpara ।
karunakarakanta ca karunakaravandita ॥ 73 ॥

kathora karamala ca kathorakucadharini ।
kapardini kapatini kathina kankabhusana ॥ 74 ॥

karabhoruh kathinada karabha karabhalaya ।
kalabhasamayi kalpa kalpana kalpadayini ॥ 75 ॥

kamalastha kalamala kamalasya kkanatprabha ।
kakudmini kastavati karaniyakatharcita ॥ 76 ॥

kacarcita kacatanuh kacasundaradharini ।
kathorakucasamlagna katisutravirajita ॥ 77 ॥

karnamaksapriya kanda kathakandagatih kalih ।
kalighni kaliduti ca kavinayaka-pujita ॥ 78 ॥

kanakaksaniyantri ca kascitkavivararcita ।
kartri ca kartrka bhusakarini karnasatrupa ॥ 79 ॥

karanesi karanapa kalavaca kalanidhih ।
kalana kalanadhara kalana karika kara ॥ 80 ॥

kalageya karkarasih karkarasi-prapujita ।
kanyarasih kanyaka ca kanyakapriyabhasini ॥ 81 ॥

kanyakadanasantusta kanyakadanatosini ।
kanyadanakarananda kanyadanagrahestada ॥ 82 ॥

karsana kaksadahana kamita kamalasana ।
karamalanandakartri karamalapraposita ॥ 83 ॥

karamalasayananda karamalasamagama ।
karamalasiddhidatri karamalakarapriya ॥ 84 ॥

karapriya kararata karadanaparayana ।
kalananda kaligatih kalipujya kaliprasuh ॥ 85 ॥

kalanadaninadastha kalanadavaraprada ।
kalanadasamajastha kahola ca kaholada ॥ 86 ॥

kaholagehamadhyastha kaholavaradayini ।
kaholakavitadhara kaholarsimanita ॥ 87 ॥

kaholamanasaradhya kaholavakyakarini ।
kartrrupa kartrmayi kartrmata ca kartari ॥ 88 ॥

kaniya kanakaradhya kaninakamayi tatha ।
kaniyanandanilaya kanakanandatosita ॥ 89 ॥

kaniyakakarakastha katharnavakari kari ।
karigamya karigatih karidhvajaparayana ॥ 90 ॥

karinathapriyakantha kathanakapratosita ।
kamaniya kamanaka kamaniyavibhusana ॥ 91 ॥

kamaniyasamajastha kamaniyavratapriya ।
kamaniyagunaradhya kapila kapilesvari ॥ 92 ॥

kapilaradhyahrdaya kapilapriyavadini ।
kahacakramantravarna kahacakraprasunaka ॥ 93 ॥

kae‍ilahrimsvarupa ca kae‍ilahrimvaraprada ।
kae‍ilahrimsiddhidatri kae‍ilahrimsvarupini ॥ 94 ॥

kae‍ilahrimmantravarna kae‍ilahrimprasukala ।
kavarga ca kapatastha kapatodghatanaksama ॥ 95 ॥

kankali ca kapali ca kankalapriyabhasini ।
kankalabhairavaradhya kankalamanasamsthita ॥ 96 ॥

kankalamohanirata kankalamohadayini ।
kalusaghni kalusaha kalusartivinasini ॥ 97 ॥

kalipuspa kaladana kasipuh kasyaparcita ।
kasyapa kasyaparadhya kalipurnakalevara ॥ 98 ॥

kalesvarakari kanci kavarga ca karalaka ।
karalabhairavaradhya karalabhairavesvari ॥ 99 ॥

karala kalanadhara kaparddisavaraprada ।
kaparddisapremalata kaparddimalikayuta ॥ 100 ॥

kaparddijapamaladhya karaviraprasunada ।
karavirapriyaprana karaviraprapujita ॥ 101 ॥

karnikarasamakara karnikaraprapujita ।
karisagnisthita karsa karsamatrasuvarnada ॥ 102 ॥

kalasa kalasaradhya kasaya kariganada ।
kapila kalakanthi ca kalikalpalata mata ॥ 103 ॥

kalpalata kalpamata kalpakari ca kalpabhuh ।
karpuramodarucira karpuramodadharini ॥ 104 ॥

karpuramalabharana karpuravasapurtida ।
karpuramalajayada karpurarnavamadhyaga ॥ 105 ॥

karpuratarpanarata katakambaradharini ।
kapatesvavarasampujya kapatesvararupini ॥ 106 ॥

katuh kapidhvajaradhya kalapapuspadharini ।
kalapapusparucira kalapapuspapujita ॥ 107 ॥

krakaca krakacaradhya kathambruma karalata ।
kathankaravinirmukta kali kalakriya kratuh ॥ 108 ॥

kamini kaminipujya kaminipuspadharini ।
kaminipuspanilaya kaminipuspapurnima ॥ 109 ॥

kaminipuspapujarha kaminipuspabhusana ।
kaminipuspatilaka kaminikundacumbana ॥ 110 ॥

kaminiyogasantusta kaminiyogabhogada ।
kaminikundasammagna kaminikundamadhyaga ॥ 111 ॥

kaminimanasaradhya kaminimanatosita ।
kaminimanasancara kalika kalakalika ॥ 112 ॥

kama ca kamadevi ca kamesi kamasambhava ।
kamabhava kamarata kamarta kamamanjari ॥ 113 ॥

kamamanjiraranita kamadevapriyantara ।
kamakali kamakala kalika kamalarcita ॥ 114 ॥

kadika kamala kali kalanalasamaprabha ।
kalpantadahana kanta kantarapriyavasini ॥ 115 ॥

kalapujya kalarata kalamata ca kalini ।
kalavira kalaghora kalasiddha ca kalada ॥ 116 ॥

kalanjanasamakara kalanjaranivasini ।
kalarddhih kalavrddhih karagrhavimocini ॥ 117 ॥

kadividya kadimata kadistha kadisundari ।
kasi kanci ca kancisa kasisavaradayini ॥ 118 ॥

kram bija caiva krim bija hrdayaya namassmrta ।
kamya kamyagatih kamyasiddhidatri ca kamabhuh ॥ 119 ॥

kamakhya kamarupa ca kamacapavimocini ।
kamadevakalarama kamadevakalalaya ॥ 120 ॥

kamaratrih kamadatri kantaracalavasini ।
kamarupa kalagatih kamayogaparayana ॥ 121 ॥

kamasammarddanarata kamagehavikasini ।
kalabhairavabharya ca kalabhairavakamini ॥ 122 ॥

kalabhairavayogastha kalabhairavabhogada ।
kamadhenuh kamadogdhri kamamata ca kantida ॥ 123 ॥

kamuka kamukaradhya kamukanandavarddhini ।
karttaviryya karttikeya karttikeyaprapujita ॥ 124 ॥

karyya karanada karyyakarini karanantara ।
kantigamya kantimayi katya katyayani ca ka ॥ 125 ॥

kamasara ca kasmira kasmiracaratatpara ।
kamarupacararata kamarupapriyamvada ॥ 126 ॥

kamarupacarasiddhih kamarupamanomayi ।
karttiki karttikaradhya kancanaraprasunabhuh ॥ 127 ॥

kancanaraprasunabha kancanaraprapujita ।
kancarupa kancabhumih kamsyapatraprabhojini ॥ 128 ॥

kamsyadhvanimayi kamasundari kamacumbana ।
kasapuspapratikasa kamadrumasamagama ॥ 129 ॥

kamapuspa kamabhumih kamapujya ca kamada ।
kamadeha kamageha kamabijaparayana ॥ 130 ॥

kamadhvajasamarudha kamadhvajasamasthita ।
kasyapi kasyaparadhya kasyapanandadayini ॥ 131 ॥

kalindijalasankasa kalindijalapujita ।
kadevapujanirata kadevaparamarthada ॥ 132 ॥

karmana karmanakara kamakarmanakarini ।
karmmanatrotanakari kakini karanahvaya ॥ 133 ॥

kavyamrta ca kalinga kalingamarddanodyata ।
kalagaruvibhusadhya kalagaruvibhutida ॥ 134 ॥

kalagarusugandha ca kalagarupratarpana ।
kaverinirasamprita kaveritiravasini ॥ 135 ॥

kalacakrabhramakara kalacakranivasini ।
kanana kananadhara karuh karunikamayi ॥ 136 ॥

kampilyavasini kastha kamapatni ca kamabhuh ।
kadambaripanarata tatha kadambarikala ॥ 137 ॥

kamavandya ca kamesi kamarajaprapujita ।
kamarajesvarividya kamakautukasundari ॥ 138 ॥

kambojaja kanchinada kamsyakancanakarini ।
kancanadrisamakara kancanadripradanada ॥ 139 ॥

kamakirtih kamakesi karika kantarasraya ।
kamabhedi ca kamartinasini kamabhumika ॥ 140 ॥

kalanalasini kavyavanita kamarupini ।
kayastha kamasandiptih kavyada kalasundari ॥ 141 ॥

kamesi karanavara kamesipujanodyata ।
kanci-nupurabhusadhya-kunkumabharananvita ॥ 142 ॥

kalacakra kalagatih kalacakramanobhava ।
kundamadhya kundapuspa kundapuspapriya kuja ॥ 143 ॥

kujamata kujaradhya kutharavaradharini ।
kuncarastha kusarata kusesayavilocana ॥ 144 ॥

kumathi kurari kudra kurangi kutajasraya ।
kumbhinasavibhusa ca kumbhinasavadhodyata ॥ 145 ॥

kumbhakarnamanollasa kulacudamanih kula ।
kulalagrhakanya ca kulacudamanipriya ॥ 146 ॥

kulapujya kularadhya kulapujaparayana ।
kulabhusa tatha kuksih kurariganasevita ॥ 147 ॥

kulapuspa kularata kulapuspaparayana ।
kulavastra kularadhya kulakundasamaprabha ॥ 148 ॥

kulakundasamollasa kundapuspaparayana ।
kundapuspaprasannasya kundagolodbhavatmika ॥ 149 ॥

kundagolodbhavadhara kundagolamayi kuhuh ।
kundagolapriyaprana kundagolaprapujita ॥ 150 ॥

kundagolamanollasa kundagolabalaprada ।
kundadevarata kruddha kulasiddhikara para ॥ 151 ॥

kulakundasamakara kulakundasamanabhuh ।
kundasiddhih kundarddhih kumaripujanodyata ॥ 152 ॥

kumaripujakaprana kumaripujakalaya ।
kumarikamasantusta kumaripujanotsuka ॥ 153 ॥

kumarivratasantusta kumarirupadharini ।
kumaribhojanaprita kumari ca kumarada ॥ 154 ॥

kumaramata kulada kulayonih kulesvari ।
kulalinga kulananda kularamya kutarkadhrk ॥ 155 ॥

kunti ca kulakanta ca kulamargaparayana ।
kulla ca kurukulla ca kulluka kulakamada ॥ 156 ॥

kulisangi kubjika ca kubjikanandavarddhini ।
kulina kunjaragatih kunjaresvaragamini ॥ 157 ॥

kulapali kulavati tathaiva kuladipika ।
kulayogesvari kunda kunkumarunavigraha ॥ 158 ॥

kunkumanandasantosa kunkumarnavavasini ।
kusuma kusumaprita kulabhuh kulasundari ॥ 159 ॥

kumudvati kumudini kusala kulatalaya ।
kulatalayamadhyastha kulatasangatosita ॥ 160 ॥

kulatabhavanodyukta kusavarta kularnava ।
kularnavacararata kundali kundalakrtih ॥ 161 ॥

kumatisca kulasrestha kulacakraparayana ।
kutastha kutadrstisca kuntala kuntalakrtih ॥ 162 ॥

kusalakrtirupa ca kurcabijadhara ca kuh ।
kum kum kum kum sabdarata krum krum krum krum parayana ॥ 163 ॥

kum kum kum sabdanilaya kukkuralayavasini ।
kukkurasangasamyukta kukkuranantavigraha ॥ 164 ॥

kurcarambha kurcabija kurcajapaparayana ।
kulini kulasamsthana kurcakanthaparagatih ॥ 165 ॥

kurcavinabhaladesa kurcamastakabhusita ।
kulavrksagata kurma kurmacalanivasini ॥ 166 ॥

kulabinduh kulasiva kulasaktiparayana ।
kulabindumaniprakhya kunkumadrumavasini ॥ 167 ॥

kucamardanasantusta kucajapaparayana ।
kucasparsanasantusta kucalinganaharsada ॥ 168 ॥

kumatighni kuberarcya kucabhuh kulanayika ।
kugayana kucadhara kumata kundadantini ॥ 169 ॥

kugeya kuharabhasa kugeya kughnadaribha ।
kirtih kiratini klinna kinnara kinnarikriya ॥ 170 ॥

krinkara krinjapasakta krim hu~ strim mantrarupini ।
kirmiritadrsapangi kisori ca kiritini ॥ 171 ॥

kitabhasa kitayonih kitamata ca kitada ।
kimsuka kirabhasa ca kriyasara kriyavati ॥ 172 ॥

kimkimsabdapara klam klim klu~ klaim klaum mantrarupini ।
ka~ kim ku~ kaim svarupa ca kah phat mantrasvarupini ॥ 173 ॥

ketakibhusanananda ketakibharananvita ।
kaikada kesini kesi kesisudanatatpara ॥ 174 ॥

kesarupa kesamukta kaikeyi kausiki tatha ।
kairava kairavahlada kesara keturupini ॥ 175 ॥

kesavaradhyahrdaya kesavasaktamanasa ।
klaibyavinasini klaim ca klaim bijajapatosita ॥ 176 ॥

kausalya kosalaksi ca kosa ca komala tatha ।
kolapuranivasa ca kolasuravinasini ॥ 177 ॥

kotirupa kotirata krodhini krodharupini ।
keka ca kokila kotih kotimantraparayana ॥ 178 ॥

kotyanantamantrayukta kairupa keralasraya ।
keralacaranipuna keralendragrhasthita ॥ 179 ॥

kedarasramasamstha ca kedaresvarapujita ।
krodharupa krodhapada krodhamata ca kausiki ॥ 180 ॥

kodandadharini kraunca kausalya kaulamargaga ।
kaulini kaulikaradhya kaulikagaravasini ॥ 181 ॥

kautuki kaumudi kaula kumari kauravarcita ।
kaundinya kausiki krodha jvalabhasurarupini ॥ 182 ॥

kotikalanalajvala kotimarttandavigraha ।
krttika krsnavarna ca krsna krtya kriyatura ॥ 183 ॥

krsangi krtakrtya ca krah phatsvahasvarupini ।
kraum kraum hu~ phatmantravarna
kram hrim hru~ phatsvarupini ॥ 184 ॥

krimkrimhrimhrim tatha hru~ hu~phatsvahamantrarupini ।
iti srisarvasamrajyamedhanama sahasrakam ॥ 185 ॥

sundarisaktidanakhyam svaruparbhidhameva ca ।
kathitam daksinakalyah sundaryai pritiyogatah ॥ 1 ॥

varadanaprasangena rahasyamapi darsitam ।
gopaniyam sada bhaktya pathaniyam paratparam ॥ 2 ॥

pratarmadhyahnakale ca madhyarddharatrayorapi ।
yajnakale japante ca pathaniyam visesatah ॥ 3 ॥

yah pathet sadhako dhirah kalirupo hi varsatah ।
pathedva pathayedvapi srnoti sravayedapi ॥ 4 ॥

vacakam tosayedvapi sa bhavet kalikatanuh ।
sahelam va salilam va yascainam manavah pathet ॥ 5 ॥

sarvaduhkhavinirmuktastrailokyavijayi kavih ।
mrtavandhya kakavandhya kanyavandhya ca vandhyaka ॥ 6 ॥

puspavandhya sulavandhya srnuyat stotramuttamam ।
sarvasiddhipradataram satkavim cirajivinam ॥ 7 ॥

pandityakirtisamyuktam labhate natra samsayah ।
yam yam kamamupaskrtya kalim dhyatva japetstavam ॥ 8 ॥

tam tam kamam kare krtva mantri bhavati na’nyatha ।
yonipuspairlingapuspaih kundagolodbhavairapi ॥ 9 ॥

samyogamrtapuspaisca vastradeviprasunakaih ।
kalipuspaih pithatoyairyoniksalanatoyakaih ॥ 10 ॥

kasturikunkumairdevim nakhakalagarukramat ।
astagandhairdhupadiparyavayavakasamyutaih ॥ 11 ॥

raktacandanasindurairmatsyamamsadibhusanaih ।
madhubhih payasaih ksiraih sodhitaih sonitairapi ॥ 12 ॥

mahopacarai raktaisca naivedyaih surasanvitaih ।
pujayitva mahakalim mahakalena lalitam ॥ 13 ॥

vidyarajnim kullukanca japtva stotram japecchive ।
kalibhaktastvekacittah sinduratilakanvitah ॥ 14 ॥

tambulapuritamukho muktakeso digambarah ।
savayonisthito virah smasanasuratanvitah ॥ 15 ॥

sunyalaye bindupithe puspakirne sivanane ।
sayanotthaprabhunjanah kalidarsanamapnuyat ॥ 16 ॥

tatra yadyatkrtam karma tadanantaphalam bhavet ।
aisvarye kamala saksat siddhau srikalikambika ॥ 17 ॥

kavitve tarinitulyah saundarye sundarisamah ।
sindhorddharasamah karye srutau srutidharastatha ॥ 18 ॥

vajrastramiva durddharsastrailokyavijayastrabhrt ।
satruhanta kavyakarta bhavecchivasamah kalau ॥ 19 ॥

digvidikcandrakarta ca divaratriviparyyayi ।
mahadevasamo yogi trailokyastambhakah ksanat ॥ 20 ॥

ganena tumburuh saksaddane karnasamo bhavet ।
gaja’svarathapattinamastranamadhipah krti ॥ 21 ॥

ayusyesu bhusundi ca jarapalitanasakah ।
varsasodasavan bhuyat sarvakale mahesvari ॥ 22 ॥

brahmandagole devesi na tasya durlabham kvacit ।
sarvam hastagatam bhuyannatra karyya vicarana ॥ 23 ॥

kulapuspayutam drstva tatra kalim vicintya ca ।
vidyarajnim tu sampujya pathennamasahasrakam ॥ 24 ॥

manorathamayi siddhistasya haste sada bhavet ।
paradaran samalingaya sampujya paramesvarim ॥ 25 ॥

hastahastikaya yogam krtva japtva stavam pathet ।
yonim viksya japet stotram kuberadadhiko bhavet ॥ 26 ॥

kundagolodbhavam grhyavarnaktam homayennisi ।
pitrbhumau mahesani vidhirekham pramarjayet ॥ 27 ॥

tarunim sundarim ramyam cancalam kamagarvitam ।
samaniya prayatnena samsodhya nyasayogatah ॥ 28 ॥

prasunamance samsthapya prthivim vasamanayet ।
mulacakram tu sambhavya devyascaranasamyutam ॥ 29 ॥

sammujya paramesanim sankalpya tu mahesvari ।
japtva stutva mahesanim pranavam samsmarecchive ॥ 30 ॥

astottarasatairyonim pramantryacumbya yatnatah ।
samyogibhuya japtavyam sarvavidyadhipo bhavet ॥ 31 ॥

sunyagare sivaranye sivadevalaye tatha ।
sunyadese tadage ca gangagarbhe catuspathe ॥ 32 ॥

smasane parvataprante ekalinge sivamukhe ।
mundayonau rtau snatva gehe vesyagrhe tatha ॥ 33 ॥

kuttinigrhamadhye ca kadalimandape tatha ।
pathetsahasranamakhyam stotram sarvarthasiddhaye ॥ 34 ॥

aranye sunyagarte ca rane satrusamagame ।
prajapecca tato nama kalyascaiva sahasrakam ॥ 35 ॥

balanandaparo bhutva pathitva kalikastavam ।
kalim sancintya prajapet pathennamasahasrakam ॥ 36 ॥

sarvasiddhisvaro bhuyadvanchasiddhisvaro bhavet ।
mundacudakayoryoni tvaci va komale sive ॥ 37 ॥

vistare savavastre va puspavastrasane’pi va ।
muktakeso disavaso maithuni sayane sthitah ॥ 38 ॥

japtvakalim pathet stotram khecarisiddhibhag bhavet ।
cikuram yogamasadya sukrotsaranameva ca ॥ 39 ॥

japtva sridaksinam kalim saktipatasatam bhavet ।
latam sprsan japitva ca ramitva tvarcayannapi ॥ 40 ॥

ahladayandigavasah parasaktim visesatah ।
stutva sridaksinam kalim yonim svakaragancaret ॥ 41 ॥

pathennamasahasram yah sa sivadadhiko bhavet ।
latantaresu japtavyam stutva kalim nirakulah ॥ 42 ॥

dasavadhano bhavati masamatrena sadhakah ।
kalaratryam maharatryam viraratryamapi priye ॥ 43 ॥

maharatryam caturdasyamastamyam samkrame’pi va ।
kuhupurnendusukresu bhaumamayam nisamukhe ॥ 44 ॥

navamyam mangaladine tatha kulatithau sivai ।
kulaksetre prayatnena pathennamasahasrakam ॥ 45 ॥

sudarsano bhavedasu kinnarisiddhibhagbhavet ।
pasmimabhimukham lingam vrsasunyam puratanam ॥ 46 ॥

tatra sthitva japet stotram sarvakamaptaye sive ।
bhaumavare nisithe va amavasyadine subhe ॥ 47 ॥

masabhaktabalim chagam krsarannam ca payasam ।
dagdhaminam sonitanca dadhi dugdha gudardrakam ॥ 48 ॥

balim datva japet tatra tvastottarasahasrakam ।
deva-gandharva-siddhaudhaih sevitam surasundarim ॥ 49 ॥

labheddevesi masena tasya casana samhatih ।
hastatrayam bhavedurdhvam natra karya vicarana ॥ 50 ॥

helaya lilaya bhaktya kalim stauti narastu yah ।
brahmadimssatambhayeddevi mahesim mohayetksanat ॥ 51 ॥

akarsayenmahavidyam dasapurvan triyamatah ।
kurvita visnunirmmanam yamadinam tu maranam ॥ 52 ॥

dhruvamuccatayennunam srstinutanatam narah ।
mesamahisamarjarakharacchaganaradikaih ॥ 53 ॥

khangisukarakapotaistittibhaih sasakaih palaih ।
sonitaih sasthimamsaisca karandairdugdhapayasaih ॥ 54 ॥

kadambarisindhumadyaih suraristaisca sasavaih ।
yoniksalitatoyaisca yonilingamrtairapi ॥ 55 ॥

svajatakusumaih pujya japante tarpayecchivam ।
sarvasamrajyanamna tu stutva natva svasaktitah ॥ 56 ॥

saktya labhan pathet stotram kalirupo dinatrayat ।
daksinakalika tasya gehe tisthati nanyatha ॥ 57 ॥

vesyalatagrhe gatva tasyascumbanatatparah ।
tasya yonau mukham datva tadrasam vilihanjapet ॥ 58 ॥

tadante nama sahasram pathedbhaktiparayanah ।
kalikadarsanam tasya bhaveddevi triyamatah ॥ 59 ॥

nrtyapatragrhe gatva makarapancakanvitah ।
prasunamance samsthapya saktinyasaparayanah ॥ 60 ॥

patranam sadhanam krtva digvastram tam samacaret ।
sambhavya cakram tanmule tatra savaranam japet ॥ 61 ॥

satam bhale satam kese satam sinduramandale ।
satatrayam kucadvandve satam nabhau mahesvari ॥ 62 ॥

satam yonau mahesani samyoge ca satatrayam ।
japettatra mahesani tadante prapathetstavam ॥ 63 ॥

satavadhano bhavati masamatrena sadhakah ।
matanginim samaniya kim va kapalinim sive ॥ 64 ॥

dantamala jape karya gale dharya nrmundaja ।
netrapadme yonicakram sakticakram svavaktrake ॥ 65 ॥

krtva japenmahesani mundayantram prapujayet ।
mundasanasthito viro makarapancakanvitah ॥ 66 ॥

anyamalingaya prajapedanyam sancumbya vai pathet ।
anyam sampujayettatra tvanyam sammarddayan japet ॥ 67 ॥

anyayonau sivam datva punah purvavadacaret ।
avadhanasahasresu saktipatasatesu ca ॥ 68 ॥

raja bhavati devesi masapancakayogatah ।
yavanisaktimaniya ganasaktiparayanam ॥ 69 ॥

kulacaramatenaiva tasya yonim vikasayet ।
tatra pradaya jihvam tu japennamasahasrakam ॥ 70 ॥

nrkapale tatra dipam japetprajvalya yatnatah ।
mahakavivaro bhuyannatra karya vicarana ॥ 71 ॥

kamartam saktimaniya yonau tu mulacakrakam ।
vilikhya paramesani tatra mantram likhecchive ॥ 72 ॥

tallihan prajapeddevi sarvasastrarthatatvavit ।
asrutani ca sastrani vedadin pathayed dhruvam ॥ 73 ॥

vina nyasairvina pathairvinadhyanadibhih priye ।
caturvedadhipo bhutva trikalajnastrivarsatah ॥ 74 ॥

caturvidham ca pandityam tasya hastagatam ksanat ।
sivabalih pradatavyah sarvada sunyamandale ॥ 75 ॥

kalidhyanam mantrarcita nilasadhanameva ca ।
sahasranamapathasca kalinamaprakirtanam ॥ 76 ॥

bhaktasya karyametavadanyadabhyudayam viduh ।
virasadhanakam karma sivapuja balistatha ॥ 77 ॥

sinduratilako devi vesyalapo nirantaram ।
vesyagrhe nisacaro ratrau paryatanam tatha ॥ 78 ॥

saktipuja yonidrstih khangahasto digambarah ।
muktakeso viravesah kulamurtidharo narah ॥ 79 ॥

kalibhakto bhaveddevi nanyatha ksemamapnuyat ।
dugdhasvadi yonilehi samvidasavaghurnitah ॥ 80 ॥

vesyalatasamayoganmasatkalpalata svayam ।
vesyacakrasamayogatkalicakrasamah svayam ॥ 81 ॥

vesyadehasamayogat kalidehasamah svayam ।
vesyamadhyagatam viram kada pasyami sadhakam ॥ 82 ॥

evam vadati sa kali tasmadvesya vara mata ।
vesya kanya tatha pithajatibhedakulakramat ॥ 83 ॥

akulakramabhedena jnatva capi kumarikam ।
kumarim pujayedbhaktya japante bhavane priye ॥ 84 ॥

pathennamasahasram yah kalidarsanabhag bhavet ।
bhaktya kumarim sampujya vaisyakula samudbhavam ॥ 85 ॥

vastra hemadibhistosya yatnatstotram pathecchive ।
trailokya vijayi bhuyaddiva candraprakasakah ॥ 86 ॥

yadyaddattam kumaryai tu tadanantaphalam bhavet ।
kumaripujanaphalam maya vaktum na sakyate ॥ 87 ॥

cancalyadduritam kincitksamyatamayamanjalih ।
eka cetpujita bala dvitiya pujita bhavet ॥ 88 ॥

kumaryah saktayascaiva sarvametacaracaram ।
saktimaniya tadgatre nyasajalam pravinyaset ॥ 89 ॥

vamabhage ca samsthapya japennamasahasrakam ।
sarvasiddhisvaro bhuyannatra karyya vicarana ॥ 90 ॥

smasanastho bhavetsvastho galitam cikuram caret ।
digambarah sahasram ca suryapuspam samanayet ॥ 91 ॥

svaviryena plutam krtva pratyekam prajapan hunet ।
pujya dhyatva mahabhaktya ksamapalo narah pathet ॥ 92 ॥

nakham kesam svaviryam ca yadyatsammarjanigatam ।
muktakeso disavaso mulamantrapurahsarah ॥ 93 ॥

kujavare madhyaratre homam krtva smasanake ।
pathennamasahasram yah prthvisakarsako bhavet ॥ 94 ॥

puspayukte bhage devi samyoganandatatparah ।
punascikuramasadya mulamantram japan sive ॥ 95 ॥

citavahnau madhyaratre viryamutsarya yatnatah ।
kalikam pujayettatra pathennama sahasrakam ॥ 96 ॥

prthvisakarsanam kuryannatra karya vicarana ।
kadali vanamasadya laksamantram japennarah ॥ 97 ॥

madhumatya svayam devya sevyamanah smaropamah ।
srimadhumatityuktva tatha sthavarajangaman ॥ 98 ॥

akarsinim samuccarya thamtham svaha samuccaret ।
trailokyakarsini vidya tasya haste sada bhavet ॥ 99 ॥

nadim purim ca ratnani hemastrisailabhuruhan ।
akarsayatyambunidhim sumerum ca digantatah ॥ 100 ॥

alabhyani ca vastuni duradbhumitaladapi ।
vrttantam ca surasthanadrahasye vidusamapi ॥ 101 ॥

rajnam ca kathayatyesa satyam satvaramadiset ।
dvitiyavarsapathena bhavetpadmavati subha ॥ 102 ॥

Om̃ hrimpadmavati padam tatastrailokyanama ca ।
vartam ca kathaya dvandvam svahanto mantra iritah ॥ 103 ॥

brahmavisnvadikanam ca trailokye yadrsi bhavet ।
sarva vadati devesi trikalajnah kavissubhah ॥ 104 ॥

trivarsam sampathandevi labhedbhogavatim kalam ।
mahakalena drsto’pi citamadhyagato’pi va ॥ 105 ॥

tasya darsanamatrena ciranjivi naro bhavet ।
mrtasanjivinityuktva mrtamutthapaya dvayam ॥ 106 ॥

svahanto manurakhyato mrtasanjivanatmakah ।
caturvarsam pathedyastu svapnasiddhistato bhavet ॥ 107 ॥

Om̃ hrim svapnavarahi kalisvapne kathayoccaret ।
amukasya’mukam dehi klim svahanto manurmatah ॥ 108 ॥

svapnasiddha caturvarsattasya svapne sada sthita ।
caturvarsasya pathena caturvedadhipo bhavet ॥ 109 ॥

taddhastajalasamyoganmurkhah kavyam karoti ca ।
tasya vakyaparicayanmurtirvindati kavyatam ॥ 110 ॥

mastake tu karam krtva vada vanimiti bruvan ।
sadhako vanchaya kuryattattathaiva bhavisyati ॥ 111 ॥

brahmandagolake yasca yah kascijjagatitale ।
samastah siddhayo devi karamalakavatsada ॥ 112 ॥

sadhakasmrtimatrena yavantyah santi siddhayah ।
svayamayanti purato japadinam tu ka katha ॥ 113 ॥

videsavartino bhutva vartante cetaka iva ।
amayam candrasandarsascandragrahanameva ca ॥ 114 ॥

astamyam purnacandratvam candrasuryastakam tatha ।
astadiksu tathastau ca karotyeva mahesvari ॥ 115 ॥

anima khecaratvam ca caracarapurigatam ।
padukakhangavetalayaksiniguhyakadayah ॥ 116 ॥

tilakoguptatadrsyam caracarakathanakam ।
mrtasanjivinisiddhirgutika ca rasayanam ॥ 117 ॥

uddinasiddhirdevesi sastisiddhisvaratvakam ।
tasya haste vaseddevi natra karya vicarana ॥ 118 ॥

ketau va dundubhau vastre vitane vestanegrhe ।
bhittau ca phalake devi lekhyam pujyam ca yatnatah ॥ 119 ॥

madhye cakram dasangoktam parito namalekhanam ।
taddharananmahesani trailokyavijayi bhavet ॥ 120 ॥

eko hi satasahasram nirjitya ca ranangane ।
punarayati ca sukham svagrham prati parvati ॥ 121 ॥

eko hi satasandarsi lokanam bhavati dhruvam ।
kalasam sthapya yatnena namasahasrakam pathet ॥ 122 ॥

sekah karyo mahesani sarvapattinivarane ।
bhutapretagrahadinam raksasam brahmaraksasam ॥ 123 ॥

vetalanam bhairavanam skandavainayakadikan ।
nasayet ksanamatrena natra karya vicarana ॥ 124 ॥

bhasmabhirmantritam krtva grahagrastam vilepayet ।
bhasmasamksepanadeva sarvagrahavinasanam ॥ 125 ॥

navanitam cabhimantrya stribhyo dadyanmahesvari ।
vandhya putrapradam devi natra karya vicarana ॥ 126 ॥

kanthe va vamabahau va yonau va dharanacchive ।
bahuputravati nari subhaga jayate dhruvam ॥ 127 ॥

puruso daksinange tu dharayetsarvasiddhaye ।
balavankirtimana dhanyodharmikah sadhakah krti ॥ 128 ॥

bahuputri rathanam ca gajanamadhipah sudhih ।
kaminikarsanodyuktah krim ca daksinakalike ॥ 129 ॥

krim svaha prajapenmantramayutam namapathakah ।
akarsanam careddevi jalakhecarabhugatan ॥ 130 ॥

vasikaranakamo hi hu~ hu~ hrim hrim ca daksine ।
kalike purvabijani purvavatprajapan pathet ॥ 131 ॥

urvasimapi vasayennatra karya vicarana ।
krim ca daksinakalike svaha yuktam japennarah ॥ 132 ॥

pathennamasahasram tu trailokyam marayeddhruvam ।
sadbhaktaya pradatavya vidya rajni subhe dine ॥ 133 ॥

sadvinitaya santaya dantayatigunaya ca ।
bhaktaya jyesthaputraya gurubhaktiparaya ca ॥ 134 ॥

vaisnavaya prasuddhaya sivabalirataya ca ।
vesyapujanayuktaya kumaripujakaya ca ॥ 135 ॥

durgabhaktaya raudraya mahakalaprajapine ।
advaitabhavayuktaya kalibhaktiparaya ca ॥ 136 ॥

deyam sahasranamakhyam svayam kalya prakasitam ।
gurudaivatamantranam mahesasyapi parvati ॥ 137 ॥

abhedena smarenmantram sa sivah sa ganadhipah ।
yo mantram bhavayenmantri sa sivo natra samsayah ॥ 138 ॥

sa sakto vaisnavassaurah sa evam purnadiksitah ।
ayogyaya na datavyam siddhirodhah prajayate ॥ 139 ॥

vesyastrinindakayatha surasamvitpranindake ।
suramukho manum smrtva suracaryo bhavisyati ॥ 140 ॥

vagdevata ghore asaparaghare ca hu~ vadet ।
ghorarupe mahaghore mukhibhimapadam vadet ॥ 141 ॥

bhisanyamusyasasthyantam heturvamayuge sive ।
sivavahniyugastram hu~ hu~ kavacamanurbhavet ॥ 142 ॥

etasya smaranadeva dustanam ca mukhe sura ।
avatirna bhavaddevi dustanam bhadranasini ॥ 143 ॥

khalaya paratantraya paranindaparaya ca ।
bhrastaya dustasatvaya paravadarataya ca ॥ 144 ॥

sivabhaktaya dustaya paradararataya ca ।
na stotram darsayeddevi sivahatyakaro bhavet ॥ 145 ॥

kalikanandahrdayah kalikabhaktimanasah ।
kalibhakto bhavetso’yam dhanyarupah sa eva tu ॥ 146 ॥

kalau kali kalau kali kalau kali varaprada ।
kalau kali kalau kali kalau kali tu kevala ॥ 147 ॥

bilvapatrasahasrani karavirani vai tatha ।
pratinamna pujayeddhi tena kali varaprada ॥ 148 ॥

kamalanam sahasram tu pratinamna samarpayet ।
cakram sampujya devesi kalikavaramapnuyat ॥ 149 ॥

mantraksobhayuto naiva kalasasthajalena ca ।
namna prasecayeddevi sarvaksobhavinasakrt ॥ 150 ॥

tatha damanakam devi sahasramaharedvrati ।
sahasranamna sampujya kalivaramavapnuyat ॥ 151 ॥

cakram vilikhya dehastham dharayetkalikatanuh ।
kalyai niveditam yadyattadamsam bhaksayecchive ॥ 152 ॥

divyadehadharo bhutva kalidehe sthito bhavet ।
naivedyanindakan dustan drstva nrtyanti bhairava ॥ 153 ॥

yoginyasca mahavira raktapanodyatah priye ।
mamsasthicarmanodyukta bhaksayanti na samsayah ॥ 154 ॥

tasmanna nindayeddevi manasa karmana gira ।
anyatha kurute yastu tasya naso bhavisyati ॥ 155 ॥

kramadiksayutanam ca siddhirbhavati nanyatha ।
mantraksobhasca va bhuyat ksinayurva bhaveddhruvam ॥ 156 ॥

putrahari striyohari rajyahari bhaveddhruvam ।
kramadiksayuto devi kramadrajyamavapnuyat ॥ 157 ॥

ekavaram patheddevi sarvapapavinasanam ।
dvivaram ca pathedyo hi vancham vindati nityasah ॥ 158 ॥

trivaram ca pathedyastu vagisasamatam vrajet ।
caturvaram patheddevi caturvarnadhipo bhavet ॥ 159 ॥

pancavaram patheddevi pancakamadhipo bhavet ।
sadvaram ca patheddevi sadaisvaryadhipo bhavet ॥ 160 ॥

saptavaram pathetsaptakamanam cintitam labhet ।
vasuvaram patheddevi digiso bhavati dhruvam ॥ 161 ॥

navavaram patheddevi navanathasamo bhavet ।
dasavaram kirttayedyo dasarhah khecaresvarah ॥ 162 ॥

vimsativaram kirtayedyah sarvaisvaryamayo bhavet ।
pancavimsativaraistu sarvacintavinasakah ॥ 163 ॥

pancasadvaramavartya pancabhutesvaro bhavet ।
satavaram kirttayedyah satananasamanadhih ॥ 164 ॥

satapancakamavartya rajarajesvaro bhavet ।
sahasravartanaddevi laksmiravrnute svayam ॥ 165 ॥

trisahasram samavartya trinetrasadrso bhavet ।
panca sahasramavartya kamakoti vimohanah ॥ 166 ॥

dasasahasramavartya bhaveddasamukhesvarah ।
pancavimsatisahasrai ca caturvimsatisiddhidhrk ॥ 167 ॥

laksavartanamatrena laksmipatisamo bhavet ।
laksatrayavarttanattu mahadevam vijesyati ॥ 168 ॥

laksapancakamavartya kalapancakasamyutah ।
dasalaksavarttanattu dasavidyaptiruttama ॥ 169 ॥

pancavimsatilaksaistu dasavidyesvaro bhavet ।
pancasallaksamavrtya mahakalasamo bhavet ॥ 170 ॥

kotimavarttayedyastu kalim pasyati caksusa ।
varadanodyuktakaram mahakalasamanvitam ॥ 171 ॥

pratyaksam pasyati sive tasya deho bhaveddhruvam ।
srividyakalikataratrisaktivijayi bhavet ॥ 172 ॥

vidherlipim ca sammarjya kinkaratvam visrjya ca ।
maharajyamavapnoti natra karya vicarana ॥ 173 ॥

trisaktivisaye devikramadiksa prakirtita ।
kramadiksayuto devi raja bhavati niscitam ॥ 174 ॥

kramadiksavihinasya phalam purvamiheritam ।
kramadiksayuto devi siva eva na caparah ॥ 175 ॥

kramadiksasamayuktah kalyuktasiddhibhagbhavet ।
kramadiksavihinasya siddhihanih pade pade ॥ 176 ॥

aho janmavatam madhye dhanyah kramayutah kalau ।
tatrapi dhanyo devesi namasahasrapathakah ॥ 177 ॥

dasakalividyau devi stotrametatsada pathet ।
siddhim vindati devesi natra karya vicarana ॥ 178 ॥

kaki kali mahavidya kalau kali ca siddhida ।
kalau kali ca siddha ca kalau kali varaprada ॥ 179 ॥

kalau kali sadhakasya darsanartham samudyata ।
kalau kali kevala syannatra karya vicarana ॥ 180 ॥

nanyavidya nanyavidya nanyavidya kalau bhavet ।
kalau kalim vihayatha yah kascitsiddhikamukah ॥ 181 ॥

sa tu saktim vina devi ratisambhogamicchati ।
kalau kalim vina devi yah kascitsiddhimicchati ॥ 182 ॥

sa nilasadhanam tyaktva paribhramati sarvatah ।
kalau kali vihayatha yah kascinmoksamicchati ॥ 183 ॥

gurudhyanam parityajya siddhimicchati sadhakah ।
kalau kali vihayatha yah kascidrajyamicchati ॥ 184 ॥

sa bhojana parityajya bhiksuvrttimabhipsati ।
sa dhanyah sa ca vijnani sa eva surapujitah ॥ 185 ॥

sa diksitah sukhi sadhuh satyavadi jitendriyah ।
sa vedavakta svadhyayi natra karya vicarana ॥ 186 ॥

sivarupam gurum dhyatva sivarupam gurum smaret ।
sadasivah sa eva syanatra karya vicarana ॥ 187 ॥

svasmin kalim tu sambhavya pujayejjagadambikam ।
trailokyavijayi bhuyannatra karyya vicarana ॥ 188 ॥

gopaniyam gopaniyam gopaniyam prayatnatah ।
rahasyatirahasyam ca rahasyatirahasyakam ॥ 189 ॥

slokarddham padamatram va padadardham ca tadardhakam ।
namardham yah patheddevi na vandhyadivasam nyaset ॥ 190 ॥

pustakam pujayedbhaktya tvaritam phalasiddhaye ।
na ca maribhayam tatra na cagnirvayusambhavam ॥ 191 ॥

na bhutadibhayam tatra sarvatra sukhamedhate ।
kunkuma’laktakenaiva rocana’garuyogatah ॥ 192 ॥

bhurjapatre likhet pustam sarvakamarthasiddhaye ।
iti samksepatah proktam kimanyacchrotumicchasi ॥ 193 ॥

iti gaditamasesam kalikavarnarupam ।
prapathati yadi bhaktya sarvasiddhisvarah syat ॥ 194 ॥

abhinavasukhakamah sarvavidyabhiramo
bhavati sakalasiddhidhah sarvavirasamrddhih ॥ 195 ॥

॥ iti srimadadinathamahakalaviracitayam mahakalasamhitayam
kalakalisamvade sundarisaktidanakhyam kalisvarupa
medhasamrajyapradam sahasranamastotram sampurnam ॥

Also Read 1000 Names of Kakaradi Kali:

1000 Names of Kakaradi Kali | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Kakaradi Kali | Sahasranama Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top