Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Gopala 2 | Sahasranama Stotram Lyrics in English

Shri Gopala 2 Sahasranama Stotram Lyrics in English:

॥ srigopalasahasranamastotram 2 athava balakrsnasahasranamastotram ॥
naradapancaratre jnanamrtasare caturtharatre astamo’dhyayah

sriparvatyuvaca ।
bhagavan sarvadevesa ! devadeva ! jagadguro ।
kathitam kavacam divyam balagopalarupinam ॥ 1 ॥

srutam maya tava mukhat param kautuhalam mama ।
idanim srotumicchami gopalasya paramatmanah ॥ 2 ॥

sahasram namnam divyanamasesenanukirttaya ।
tameva saranam natha trahi mam bhaktavatsala ॥ 3 ॥

yadi sneho’sti devesa mam prati pranavallabha ।
kena prakasitam purva kutra kim va kada kva nu ॥ 3 ॥

pibato’cyutapiyusam na me’trasti niramata ॥ 4 ॥

srimahadeva uvaca ।
sribalakrsnasya sahasranamnah
stotrasya kalpakhyasuradrumasya ।
vyaso vadatyakhilasastranidesakarta
srnvan sukam muniganesu surarsivaryah ॥ 5 ॥

pura maharsayah sarve naradam dandake vane
jijnasanti sma bhaktya ca gopalasya paratmanah ॥ 6 ॥

namnah sahasram paramam srnu devi ! samasatah ।
srutva sribalakrsnasya namnah sahasrakam priye ॥ 7 ॥

vyapaiti sarvapapani brahmahatyadikani ca ।
kalau balesvaro devah kalau vrndavanam vanam ॥ 8 ॥

kalau gangau muktidatri kalau gita paragatih ।
nasti yajnadikaryani harernamaiva kevalam ।
kalau vimuktaye nṝnam nastyeva gatiranyatha ॥ 9 ॥

viniyogah –
asya sribalakrsnasya sahasranamastotrasya narada rsih
sribalakrsno devata purusarthasiddhaye jape viniyogah ।

balakrsnah suradhiso bhutavaso vrajesvarah ।
vrajendranandano nandi vrajanganaviharanah ॥ 10 ॥

gogopagopikanandakarako bhaktivardhanah ।
govatsapucchasankarsajatanandabharo’jayah ॥ 11 ॥

ringamanagatih srimanatibhaktiprakasanah ।
dhulidhusara sarvango ghatipitaparicchadah ॥ 12 ॥

puratabharanah sriso gatirgatimatam sada ।
yogiso yogavandyasca yogadhiso yasahpradah ॥ 13 ॥

yasodanandanah krsno govatsaparicarakah ।
gavendrasca gavaksasca gavadhyakso gavam gati ॥ 14 ॥

gavesasca gavisasca gocaranaparayanah ।
godhulidhamapriyako godhulikrtabhusanah ॥ 15 ॥

gorasyo gorasasogo gorasancitadhamakah ।
gorasasvadako vaidyo vedatito vasupradah ॥ 16 ॥

vipulamso ripuharo viksaro jayado jayah ।
jagadvandyo jagannatho jagadaradhyapadakah ॥ 17 ॥

jagadiso jagatkarta jagatpujyo jayariha ।
jayatam jayasilasca jayatito jagadbalah ॥ 18 ॥

jagaddharta palayita pata dhata mahesvarah ।
radhikanandano radhaprananatho rasapradah ॥ 19 ॥

radhabhaktikarah suddho radharadhyo ramapriyah ।
gokulanandadata ca gokulanandarupadhrk ॥ 20 ॥

gokulesvarakalyano gokulesvaranandanah ।
golokabhiritih sragvi golokesvaranayakah ॥ 21 ॥

nityam golokavasatirnityam gogopanandanah ।
ganesvaro ganadhyakso gananam paripurakah ॥ 22 ॥

guna gunotkaro ganyo gunatitau gunakarah ।
gunapriyo gunadharo gunaradhyo ganagrani ॥ 23 ॥

gananayako vighnaharo herambah parvatisutah ।
parvatadhinivasi ca govardhanadharo guruh ॥ 24 ॥

govardhanapatih santo govardhanaviharakah ।
govardhano gitagatirgavakso govrkseksanah ॥ 25 ॥

gabhastinemirgitatma gitagamyo gatipradah ।
gavamayo yajnanemiryajnango yajnarupadhrk ॥ 26 ॥

yajnapriyo yajnaharta yajnagamyo yajurgatih ।
yajnango yajnagamyasca yajnaprapyo vimatsarah ॥ 27 ॥

yajnantakrt yajnaguno yajnatito yajuhpriyah ।
manurmanvadirupi ca manvantaraviharakah ॥ 28 ॥

manupriyo manorvamsadhari madhavamapatih ।
mayapriyo mahamayo mayatito mayantakah ॥ 29 ॥

mayabhigami mayakhyo mahamayavarapradah ।
mahamayaprado mayanando mayesvarah kavih ॥ 30 ॥

karanam karanam karta karyam karma kriya matih ।
karyatito gavam natho jagannatho gunakarah ॥ 31 ॥

visvarupo virupakhyo vidyanando vasupradah ।
vasudevo visisteso vaniso vakyatirmahah ॥ 32 ॥

vasudevo vasusrestho devakinandano’riha
vasupata vasupatirvasudhaparipalakah । 33 ॥

kamsarih kamsahanta ca kamsaradhyo gatirgavam ।
govindo gomatam palo gopanarijanadhipah ॥ 34 ॥

gopirato rurunakhadhari hari jagadguruh ।
janujanghantaralasca pitambaradharo harih ॥ 35 ॥

haiyangavinasambhokta payasaso gavam guruh ।
brahmanyo brahyana”radhyonityam goviprapalakah ॥ 36 ॥

bhaktapriyo bhaktalabhyo bhaktyatito bhuvam gatih ।
bhulokapata harta ca bhugolaparicintakah ॥ 37 ॥

nityam bhulokavasi ca janalokanivasakah ।
tapolokanivasi ca vaikuntho vistasasravah ॥ 38 ॥

vikunthavasi vaikunthavasi hasi rasapradah ।
rasikagopikanandadayako balaghrgvapuh ॥ 39 ॥

yasasvi yamunatirapuline’tivamohanah ।
vastraharta gopikanam manohari varapradah ॥ 40 ॥

dadhibhakso dayadharo data pata hrtahrtah ।
mandapo mandaladhiso rajarajesvaro vibhuh ॥ 41 ॥

visvadhrk visvabhuk visvapalako visvamohanah ।
vidvatpriyo vitahavyo havyagavyakrtasanah ॥ 42 ॥

kavyabhuk pitrvarti ca kavyatma kavyabhojanah ।
ramo viramo ratido ratibharta ratipriyah ॥ 43 ॥

pradyumno’kruradamyasca kruratma kuramardanah ।
krpalusca dayalusca sayaluh saritam patih ॥ 44 ॥

nadinadavidhata ca nadinadaviharakah ।
sindhuh sindhupriyodantah santah kantah kalanidhih ॥ 45 ॥

samnyasakrtsatam bharta sadhucchistakrtasanah ।
sadhupriyah sadhugamyo sadhvacaranisevakah ॥ 46 ॥

janmakarmaphalatyagi yogi bhogi mrgipatih ।
margatito yogamargo margamano mahoravih ॥ 47 ॥

ravilocano raverangabhagi dvadasarupadhrk ।
gopalo balagopalobalakanandadayakah ॥ 48 ॥

balakanam patih sriso viratih sarvapapinam ।
srilah sriman sriyutasca srinivasah sriyah patih ॥ 49 ॥

sridah srisah sriyahkanto ramakanto ramesvarah ।
srikanto dharanikanta umakantapriyah prabhuh ॥ 50 ॥

ista’bhilasi varado vedagamyo durasayah ।
duhkhaharta duhkhanaso bhavaduhkhanivarakah ॥ 51 ॥

yathecchacaranirato yathecchacarasurapriyah ।
yathecchalabhasantusto yathecchasya mano’ntarah ॥ 52 ॥

navinaniradabhaso nilanjanacayaprabhah ।
navadurdinameghabho navameghacchavih kvacit ॥ 53 ॥

svarnavarno nyasadharo dvibhujo bahubahukah ।
kiritadhari mukuti murtipanjarasundarah ॥ 54 ॥

manorathapathatitakarako bhaktavatsalah ।
kanvannabhokta kapilo kapiso garudatmaka ॥ 55 ॥

suvarnavarno hemamah putanantaka ityapih ।
putanastanapata ca pranantakarano ripuh ॥ 56 ॥

vatsanaso vatsapalo vatsesvaravasuttamah ।
hemabho hemakanthasca srivatsah srimatam patih ॥ 57 ॥

sanandanapatharadhyo paturdhatumatam patih ।
sanatkumarayogatma sanekasvararupadhrk ॥ 58 ॥

sanatanapado data nityam caiva sanatanah ।
bhandiravanavasi ca srivrndavananayakah ॥ 59 ॥

vrndavanesvaripujyo vrndaranyaviharakah ।
yamunatiragodhenupalako meghamanmathah ॥ 60 ॥

kandarpadarpaharano manonayananandanah ।
balakelipriyah kanto balakridaparicchadah ॥ 61 ॥

balanam raksako balah kridakautukakarakah ।
balyarupadharo dhanvi dhanuski suladhrk vibhuh ॥ 62 ॥

amrtamso’mrtavapuh piyusaparipalakah ।
piyusapayi pauravyanandano nandivardhanah ॥ 63 ॥

sridamamsukapata ca sridamaparibhusanah ।
vrndaranyapriyah krsnah kisora kantarupadhrk ॥ 64 ॥

kamarajah kalatito yoginam paricintakah ।
vrsesvarah krpapalo gayatrigativallabhah ॥ 65 ॥

nirvanadayako moksadayi vedavibhagakah ।
vedavyasapriyo vaidyo vaidyanandapriyah subhah ॥ 66 ॥

sukadevo gayanatho gayasuragatipradah ।
visnurjisnurgaristhasca sthavistasca sthaviyasam ॥ 67 ॥

varisthasca yavisthasca bhuyisthasca bhuvah patih ।
durgaternasako durgapalako dustanasakah ॥ 68 ॥

kaliyasarpadamano yamunanirmalodakah ।
yamunapuline ramye nirmale pavanodake ॥ 69 ॥

vasantubalagopalarupadhari giram patih ।
vagdata vakprado vaninatho brahmanaraksakah ॥ 70 ॥

brahmanye brahmakrdbrahma brahmakarmapradayakah ।
vrahmanyadevo brahmanyadayako brahmanapriyah ॥ 71 ॥

svastipriyo’svasthadharo’svasthanaso dhiyam patih ।
kvanannupuradhrgvisvarupi visvesvarah sivah ॥ 72 ॥

sivatmako balyavapuh sivatma sivarupadhrk ।
sadasivapriyo devah sivavandyo jagatsivah ॥ 73 ॥

gomadhyavasi govasi gopagopimano’ntarah ।
dharmo dharmadhurinasca dharmarupo dharadharah ॥ 74 ॥

svoparjitayasah kirtivardhano nandirupakah ।
devahutijnanadata yogasankhyanivartakah ॥ 75 ॥

trnavartapranahari sakatasurabhanjanah ।
pralambahari ripuha tatha dhenukamardanah ॥ 76 ॥

aristanasano’cintyah kesiha kesinasanah ।
kankaha kamsaha kamsanasano ripunasanah ॥ 77 ॥

yamunajalakalloladarsi harsi priyamvadah ।
svacchandahari yamunajalahari surapriyah ॥ 78 ॥

liladhrtavapuh kelikarako dharanidharah ।
gopta garistho gadido gatikari gayesvarah ॥ 79 ॥

sobhapriyah subhakaro vipulasripratapanah ।
kesidaityaharo datri data dharmarthasadhana ॥ 80 ॥

trisama trikkrtsamah sarvatma sarvadipanah ।
sarvajnah sugato buddho bauddharupi janardanah ॥ 81 ॥

daityarih pundarikaksah padmanabho’cyuto’sitah ।
padmaksah padmajakanto garudasanavigrahah ॥ 82 ॥

garutmatadharo dhenupalakah suptavigrahah ।
artiha papahaneha bhutiha bhutivardhanah ॥ 83 ॥

vanchakalpadrumah saksanmedhavi garudadhvajah ।
nilasvetah sitah krsno gaurah pitambaracchadah ॥ 84 ॥

bhaktartinasano girnah sirno jirnatanucchadah ।
balipriyo baliharo balibandhanatatparah ॥ 85 ॥

vamano vamadevasca daityarih kanjalocanah ।
udirnah sarvato gopta yogagamyah puratanah ॥ 86 ॥

narayano naravapuh krsnarjunavapurdharah ।
trinabhistrivrtam sevyo yugatito yugatmakah ॥ 87 ॥

hamso hamsi hamsavapurhamsarupi krpamayah ।
haratmako haravapurharabhavanatatparah ॥ 88 ॥

dharmarago yamavapustripurantakavigrahah ।
yudhisthirapriyo rajyadata rajendravigrahah ॥ 89 ॥

indrayajnaharo govardhanadhari giram patih ।
yajnabhugyajnakari ca hitakari hitantakah ॥ 90 ॥

akruravandyo visvadhrugasvahari hayasyakah ।
hayagrivah smitamukho gopikanto’runadhvadhah ॥ 91 ॥

nirastasamyatisayah sarvatma sarvamandanah ।
gopipritikaro gopimanohari harirharih ॥ 92 ॥

laksmano bharato ramah satrughno nilarupakah ।
hanumajjnanadata ca janakivallabho girih ॥ 93 ॥

girirupo girimakho giriyajnapravarttakah ॥ 94 ॥

bhavabdhipotah subhakrcchrubhabhuk subhavardhanah ।
vararohi harimukho mandukagatilalasah ॥ 95 ॥

netravaddhakriyo gopabalako balako gunah ।
gunarnavapriyo bhutanatho bhutatmakasca sah ॥ 96 ॥

indrajidbhayadata ca yajusam parirappatih ।
girvanavandyo girvanagatiristogururgatih ॥ 97 ॥

caturmukhastutimukho brahmanaradasevitah ।
umakantadhiya”radhyo gananagunasimakah ॥ 98 ॥

simantamargo ganikaganamandalasevitah ।
gopidrkpadmamadhupo gopidrnmandalesvarah ॥ 99 ॥

gopyalinganakrdgopihrdayanandakarakah ।
mayurapicchasikharah kankanankadabhusanah ॥ 100 ॥

svarnacampakasandolah svarnanupurabhusanah ।
svarnatatankakarnasca svarnacampakabhusitah ॥ 101 ॥

cudagrarpitaratnendrasarah svarnambaracchadah ।
ajanubahuh sumukho jagajjananatatparah ॥ 102 ॥

balakrida’ticapalo bhandiravananandanah ।
mahasalah srutimukho gangacaranasevanah ॥ 103 ॥

gangambupadah karajakaratoyajalesvarah ।
gandakitirasambhuto gandakijalamardanah ॥ 104 ॥

salagramah salarupi sasibhusanabhusanah ।
sasipadah sasinakho vararho yuvatipriyah ॥ 105 ॥

premapadah premalabhyo bhaktyatito bhavapradah ।
anantasayi savakrcchayano yoginisvarah ॥ 106 ॥

putanasakunipranaharako bhavapalakah ।
sarvalaksanalaksanyo laksmiman laksmanagrajah ॥ 107 ॥

sarvantakrtsarvaguhya sarvatito”surantakah ।
pratarasanasampurno dharanirenugunthitah ॥ 108 ॥

ijyo mahejya sarvejya ijyarupijyabhojanah ।
brahmarpanaparo nityam brahmagnipritilalasah ॥ 109 ॥

madano madanaradhyo manomathanarupakah ।
nilancitakuncitako balavrndavibhusitah ॥ 110 ॥

stokakridaparo nityam stokabhojanatatparah ।
lalitavisakhasyamalatavandipadakah ॥ 111 ॥

srimatipriyakari ca srimatya padapujitah ।
srisamsevitapadabjo venuvadyavisaradah ॥ 112 ॥

srngavetrakaro nityam srngavadyapriyah sada ।
balaramanujah sriman gajendrastutapadakah ॥ 113 ॥

halayadhuh pitavasa nilambaraparicchadah ।
gajendravaktro herambo lalanakulapalakah ॥ 114 ॥

rasakridavinodasca gopinayanaharakah ।
balaprado vitabhayo bhaktartiparinasanah ॥ 115 ॥

bhaktipriyo bhaktidata damodara ibhaspatih ।
indradarpaharo’nanto nityanandascidatmakah ॥ 116 ॥

caitanyarupascaitanyascetanagunavarjitah ।
advaitacaranipuno’dvaitah paramanayakah ॥ 117 ॥

sivabhaktiprado bhakto bhaktanamantarasayah ।
vidvattamo durgatiha punyatma punyapalakah ॥ 118 ॥

jyesthah sresthah kanisthasca nistho’tistha umapatih ।
surendravandyacarano gotraha gotravarjitah ॥ 119 ॥

narayanapriyo narasayi naradasevitah ।
gopalabalasamsevyah sadanirmalamanasah ॥ 120 ॥

manumantro mantrapatirdhata dhamavivarjitah ।
dharaprado dhrtiguno yogindra kalpapadapah ॥ 121 ॥

acintyatisayanandarupi pandavapujitah ।
sisupalapranahari dantavakranisudanah ॥ 122 ॥

anadisadipuruso gotri gatravivarjitah ।
sarvapattarakodurgo drstadaityakulantakah ॥ 123 ॥

nirantarah sucimukho nikumbhakuladipanah ।
bhanurhanurddhanuh sthanuh krsanuh krtanurdhanuh ॥ 124 ॥

anurjanmadirahito jatigotravivarjitah ।
davanalanihanta ca danujarirbakapaha ॥ 125 ॥

prahladabhakto bhaktestadata danavagotraha ।
surabhirdugdhayo dugdhahari saurih sucam harih ॥ 126 ॥

yathestado’tisulabhah sarvajnah sarvatomukhah ।
daityarih kaitabharisca kamsarih sarvatapanah ॥ 127 ॥

dvibhujah sadbhujo hyantarbhujo matalisarathih ।
sesah sesadhinathasca sesi sesantavigrahah ॥ 128 ॥

keturdharitricaritrascaturmurtiscaturgatih ।
caturdha caturatma ca caturvargapradayakah ॥ 129 ॥

kandarpadarpahari ca nityah sarvangasundarah ।
sacipatipatirneta data moksagururdvijah ॥ 130 ॥

hrtasvanatho’nathasya nathah srigarudasanah ।
sridharah srikarah sreyah patirgatirapam patih ॥ 131 ॥

asesavandyo gitatma gitaganaparayanah ।
gayatridhamasubhado velamodaparayanah ॥ 132 ॥

dhanadhipah kulapatirvasudevatmajo’riha ।
ajaikapat sahasrakso nityatma nityavigrahah ॥ 133 ॥

nityah sarvagatah sthanurajo’gnirgirinayakah ।
gonayakah sokahantah kamarih kamadipanah ॥ 134 ॥

vijitatma vidheyatma somatma somavigrahah ।
graharupi grahadhyakso grahamardanakarakah ॥ 135 ॥

vaikhanasah punyajano jagadadirjagatpatih ।
nilendivarabho nilavapuh kamanganasanah ॥ 136 ॥

kamavijanvitah sthulah krsah krsatanurnijah ।
naigameyo’gniputrasca sanmaturah umapatih ॥ 137 ॥

mandukavesadhyaksasca tatha nakulanasanah ।
simho harindrah kesindrahanta tapanivaranah ॥ 138 ॥

girindrajapadasevyah sada nirmalamanasah ।
sadasivapriyo devah sivah sarva umapatih ॥ 139 ॥

sivabhakto giramadih sivaradhyo jagadguruh ।
sivapriyo nilakanthah sitikanthah usapatih ॥ 140 ॥

pradyumnaputro nisathah sathah sathadhanapaha ।
dhupapriyo dhupadata guggulvagurudhupitah ॥ 141 ॥

nilambarah pitavasa raktasvetaparicchadah ।
nisapatirdivanatho devabrahmanapalakah ॥ 142 ॥

umapriyo yogimanohari haravibhusitah ।
khagendravandyapadabjah sevatapaparanmukhah ॥ 143 ॥

pararthado’parapatih paratparataro guruh ।
sevapriyo nirgunasca sagunah srutisundarah ॥ 144 ॥

devadhidevo deveso devapujyo divapatih ।
divah patirvrhadbhanuh sevitepsitadayakah ॥ 145 ॥

gotamasramavasi ca gotamasrinisevitah ।
raktambaradharo divyo devipadabjapujitah ॥ 146 ॥

sevitarthapradata ca sevasevyagirindrajah ।
dhaturmanovihari ca vidhita dhaturuttamah ॥ 147 ॥

ajnanahanta jnanendravandyo vandyadhanadhipah ।
apam patirjalanidhirdharapatirasesakah ॥ 148 ॥

devendravandyo lokatma trilokatma trilokapat ।
gopaladayako gandhadrado guhyakasevitah ॥ 149 ॥

nirgunah purusatitah prakrteh para ujjvalah ।
kartikeyo’mrtaharta nagarirnagaharakah ॥ 150 ॥

nagendrasayi dharanipatiradityarupakah ।
yasasvi vigatasi ca kuruksetradhipah sasi ॥ 151 ॥

sasakari subhacaro girvanaganasevitah ।
gatiprado narasakhah sitalatma yasah patih ॥ 152 ॥

vijitarirganadhyakso yogatma yogapalakah ।
devendrasevyo devandrapapahari yasodhanah ॥ 153 ॥

akincanadhanah srimanameyatma mahadridhrk ।
mahapralayakari ca sacisutajayapradah ॥ 154 ॥

janesvarah sarvavidhirupi brahmanapalakah ।
simhasananivasi ca cetanarahitah sivah ॥ 155 ॥

sivaprado daksayajnahanta bhrgunivarakah ।
virabhadrabhayavartah kalah paramanirvranah ॥ 156 ॥

udukhalanibaddhasca sokatma sokanasanah ।
atmayonisa svayanjato vaikhanah papaharakah ॥ 157 ॥

kirtipradah kirtidata gajendrabhujapujitah ।
sarvantaratma sarvatma moksarupi nirayudhah ॥ 158 ॥

uddhavajnanadata ca yamalarjunabhanjanah ।

phalasrutih ।
ityetatkathitam devi sahasram nama cottamam ॥ 159 ॥

adidevasya vai visnorbalakatvamupeyusah ।
yah pathet pathayedvapi srunayat sravayita va ॥ 160 ॥

kim phalam labhate devi vaktum nasti mama priye ।
saktirgopalanamjasca sahasrasya mahesvari ॥ 161 ॥

brahmahatyadikaniha papani ca mahanti ca ।
vilayam yanti devesi ! gopalasya prasadatah ॥ 162 ॥

dvadasyam paurnamasyam va saptamyam ravivasare ।
paksadvaye ca samprapya harivasanameva va । 163 ॥

yah pathecchrnuyadvapi na janustasya vidyate ।
satyam satyam mahesani satyam satyam na samsayah ॥ 164 ॥

ekadasyam sucirbhutva sevya bhaktirhareh subhah ।
srutva nama sahasrani naro mucyeta patakat ॥ 165 ॥

na sathaya pradatavyam na dharmadhvajine punah ।
nindakaya ca vipranam devanam vaisnavasya ca । 166 ॥

gurubhaktivihinaya sivadvesarataya ca ।
radhadurgabhedamatau satyam satyam na samsayah ॥ 167 ॥

yadi nindenmahesani guruha bhaveddhruvam ।
vaisnavesu ca santesu nityam vairagyaragisu ॥ 168 ॥

brahmanaya visuddhaya sandhyarcanarataya ca ।
advaitacaranirate sivabhaktirataya ca । 169 ॥

guruvakyaratayaiva nityam deyam mahesvari ।
gopitam sarvatantresu tava snehatprakirtitam ॥ 170 ॥

natah parataram stotram natah parataro manuh ।
natah parataro devo yugesvapi catursvapi ॥ 171 ॥

haribhakteh para nasti moksasreni nagendraje ।
vaisnavebhyah param nasti pranebhyo’pi priya mama ॥ 172 ॥

vaisnavesu ca sango me sada bhavatu sundari ! ।
yasya vamse kvaciddevatvaisnavo ragavarjitah ॥ 173 ॥

bhavettadvamsake ye ye purve syah pitarastatha ।
bhavanti nirmalaste hi yanti nirvanatam hareh ॥ 174 ॥

bahuna kimihoktena vaisnavanantu darsanat ।
nirmalah paparahitah papinah syurna samsayah ॥ 175 ॥

kalau balesvaro devah kalau gangeva kevala ।
kalau nastyeva nastyeva nastyeva gatiranyatha ॥ 176 ॥

॥ iti srinaradapancaratre jnanamrtasare caturtharatre
gopalasahasranamastotramastamo’dhyayah ॥

Also Read 1000 Names of Shri Gopala 2:

1000 Names of Sri Gopala 2 | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Gopala 2 | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top