Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Guru | Sahasranama Stotram Lyrics in English

Shri Guru Sahasranama Stotram Lyrics in English:

॥ srigurusahasranamastotram ॥

॥ Om gam ganapataye namah ॥
॥ srigurave namah ॥
॥ sriparamagurave namah ॥
॥ sriparatparagurave namah ॥
॥ sriparamesthigurave namah ॥
॥ Om sriparamatmane namah ॥
॥ srisivoktam sriharikrsnaviracitam ॥

॥ atha srigurusahasranamastotram ॥
kailasasikharasinam candrakhandavirajitam ।
papraccha vinayadbhaktya gauri natva vrsadhvajam ॥ 1 ॥
॥ sridevyuvaca ॥
bhagavan sarvadharmajna sarvasastravisarada ।
kenopayena ca kalau lokartirnasamesyati ॥ 2 ॥
tanme vada mahadeva yadi te’sti daya mayi ।

॥ srimahadeva uvaca ॥
asti guhyatamam tvekam jnanam devi sanatanam ॥ 3 ॥
ativa ca sugopyam ca kathitum naiva sakyate ।
ativa me priyasiti kathayami tathapi te ॥ 4 ॥
sarvam brahmamayam hyetatsamsaram sthulasuksmakam ।
prakrtya tu vina naiva samsaro hyupapadyate ॥ 5 ॥
tasmattu prakrtirmulakaranam naiva drsyate ।
rupani bahusankhyani prakrteh santi manini ॥ 6 ॥
tesam madhye pradhanam tu gururupam manoramam ।
visesatah kaliyuge naranam bhuktimuktidam ॥ 7 ॥
tasyopasakascaiva brahmavisnusivadayah ।
suryascandrasca varunah kubero’gnistathaparah ॥ 8 ॥
durvasasca vasisthasca dattatreyo brhaspatih ।
bahunatra kimuktena sarvedeva upasakah ॥ 9 ॥
gurunam ca prasadena bhuktimuktyadibhaginah ।
samvitkalpam pravaksyami saccidanandalaksanam ॥ 10 ॥

yatkalparadhanenaiva svatmanando virajate ।
meroruttaradese tu silahaimavati puri ॥ 11 ॥
dasayojanavistirna dirghasodasayojana ।
vararatnaisca khacita amrtam sravate sada ॥ 12 ॥
sotthita sabdanirmukta trnavrksavivarjita ।
tasyopari vararohe samsthita siddhamulika ॥ 13 ॥
vedikajananirmukta tannadijalasamsthita ।
vedikamadhyadese tu samsthitam ca sivalayam ॥ 14 ॥
hastastakasuvistaram samantacca tathaiva ca ।
tasyopari ca devesi hyupavisto hyaham priye ॥ 15 ॥
divyabdavarsapancasatsamadhau samsthito hyaham ।
mahagurupade drstam gudham kautuhalam maya ॥ 16 ॥

viniyogah-
Om asya srigurusahasranamamalamantrasya
srisadasivarsih
nanavidhani chandamsi srigururdevata sriguruprityarthe
sakalapurusarthasiddhyarthe
srigurusahasranama jape viniyogah ।

॥ athanganyasah ॥
sri sadasivarsaye namah sirasi ॥
sri nanavidhachandebhyo namah mukhe ॥
sri gurudevatayai namah hrdaye ॥
sri ham bijaya namah guhye ॥
sri sam saktaye namah padayoh ॥
sri kraum kilakaya namah sarvange ॥

॥ atha gurugayatrimantrah ॥
Om gurudevaya vidmahe paramagurave ca dhimahi
tanno purusah pracodayat ॥
॥ iti gurugayatrimantrah ॥

॥ atha karanyasah ॥
Om sadasivagurave namah angusthabhyam namah ।
Om visnugurave namah tarjanibhyam namah ।
Om brahmagurave namah madhyamabhyam namah ।
Om guru indraya namah anamikabhyam namah ।
Om gurusakaladevarupine namah kanisthikabhyam namah ।
Om gurupancatattvatmane namah karatalakaraprsthabhyam namah ।

॥ atha hrdayadinyasah ॥
Om sadasivagurave namah hrdayayanamah ।
Om visnugurave namah sirase svaha ।
Om brahmagurave namah sikhayai vasat ।
Om guru indraya namah netratrayaya vausat ।
Om gurusakaladevarupine namah kavacaya hum ।
Om gurupancatattvatmane namah astraya phat ।

॥ atha dhyanam ॥
hamsabhyam parivrttapatrakamalairdivyairjagatkaranai-
rvisvotkirnamanekadehanilayam svacchandamatmecchaya ।
tattadyogyataya svadesikatanum bhavaikadipankuram ।
pratyaksaksaravigraham gurupadam dhyayeddvibahum gurum ॥ 17 ॥
visvam vyapitamadidevamamalam nityam paranniskalam
nityotphullasahasrapatrakamalairnityaksarairmandapaih ।
nityanandamanantapurnamakhilantadbrahma nityam smare-
datmanam svamanupravisya kuhare svacchandatah sarvagam ॥ 18 ॥
॥ iti dhyanam ॥

॥ atha mantrah ॥
॥ Om aim hrim srim gurave namah ॥
॥ iti mantrah ॥

tvam hi mamanusandhehi sahasrasirasamprabhum ।
tada mukhesu me nyastam sahasram laksyate stada ॥ 19 ॥
idam visvahitarthaya rasanarangagocaram ।
prakasayitva medinyam paramagamasammatam ॥ 20 ॥

idam sathaya murkhaya nastikaya prakirtane ।
asuyopahatayapi na prakasyam kadacana ॥ 21 ॥
vivekine visuddhaya vedamarganusarine ।
astikayatmanisthaya svatmanyavikrtaya ca ॥ 22 ॥
gurunamasahasram te krtadhirudite jaye ।
bhaktigamyastrayimurtirbhasakto vasudhadhipah ॥ 23 ॥
devadevo dayasindhurdevadevasikhamanih ।
sukhabhavah sukhacarah sivado muditasayah ॥ 24 ॥
avikriyah kriyamurtiradhyatma ca svarupavan ।
srstyamalaksyo bhutatma dharmi yatrarthacestitah ॥ 25 ॥
antaryami kalarupah kalavayavirupinah ।
nirgunasca krtanando yogi nidraniyojakah ॥ 26 ॥
mahagunantarniksiptah punyarnavapuratmavan ।
niravadyah krpamurtirnyayavakyaniyamakah ॥ 27 ॥
adrstacestah kutastho dhrtalaukikavigrahah ।
maharsimanasollaso mahamangaladayakah ॥ 28 ॥
santositah suravratah sadhucittaprasadakah ।
sivalokaya nirdesta janardanasca vatsalah ॥ 29 ॥
svasaktyuddhatitasesakapatah pitrvahanah ।
sesoragaphananchatrah sosoktyasyasahasrakah ॥ 30 ॥

krtatmavidyavinyaso yogamayagrasambhavah ।
anjanasnigdhanayanah paryayankuritasmitah ॥ 31 ॥
lilaksastaralalokastripurasurabhanjanah ।
dvijoditasvastyayano mantraputo jalaplutah ॥ 32 ॥
prasastanamakarano jatucankramanotsukah ।
vyalaviculikaratnaghoso ghosapraharsanah ॥ 33 ॥
sanmukhah pratibimbarthi grivavyaghranakhojjvalah ।
pankanuleparuciro mamsalorukatitalah ॥ 34 ॥
drstajanukaradvandvah pratibimbanukarakrt ।
avyaktavarnavyavrttih smitalaksyaradodgamah ॥ 35 ॥
dhatrikarasamalambi praskhalaccitracankramah । ??
ksemani ksemanaprito venuvadyavisaradah ॥ 36 ॥
niyuddhalilasamhrstah kanthanukrtakokilah ।
upattahamsagamanah sarvasattvarutanukrt ॥ 37 ॥
manojnah pallavottamsah puspasvecchatmakundalah ।
manjusanjitamanjirapadah kancanakankanah ॥ 38 ॥
anyonyasparsanakridapatuh paramaketanah ।
pratidhvanapramuditah sakhacaturacankramah ॥ 39 ॥
brahmatranakaro dhatrstutah sarvarthasadhakah ।
brahmabrahmamayo’vyaktah tejastavyah sukhatmakah ॥ 40 ॥

nirukto vyakrto vyaktirniralambavibhavanah ।
prabhavisnuratandriko devavrksadirupadhrk ॥ 41 ॥
akasah sarvadevadiraniyasthularupavan । ??
vyapyavyapyakrtakarta vicaracarasammatah ॥ 42 ॥
chandomayah pradhanatma murto murttadvayakrtih ।
anekamurtirakrodhah paratparaparakramah ॥ 43 ॥
sakalavaranatitah sarvadevamahesvarah ।
ananyavibhavah satyarupah svargesvararcitah ॥ 44 ॥ ?
mahaprabhavajnanajnah purvagah sakalatmajah ।
smiteksaharsito brahma bhaktavatsalavakpriyah ॥ 45 ॥
brahmanandodadhautanghrih lilavaicitryakovidah ।
vilasasakalasmero garvalilavilokanah ॥ 46 ॥
abhivyaktadayatma ca sahajardhastuto munih ।
sarvesvarah sarvagunah prasiddhah satvatarsabhah ॥ 47 ॥
akunthadhama candrarkahrstarakasanirmalah ।
abhayo visvatascaksustathottamagunaprabhuh ॥ 48 ॥
ahamatma marutpranah paramatma”dyasirsavan ।
davagnibhitasya gurorgopta davanignanasanah ॥ 49 ॥ ??
munjatavyagnisamanah pravrtkalavinodavan । ?
silanyastannabhugjatasauhityascangulasanah ॥ 50 ॥ ??

gitasphitasaritpuro nadanartitabarhinah ।
ragapallavitasthanurgitanamitapadapah ॥ 51 ॥
vismaritatrnasyagragrasimrgavilobhanah । ??
vyaghradihimsrarajantuvairaharta sugayanah ॥ 52 ॥ ??
nisyandadhyanabrahmadiviksito visvavanditah ।
sakhotkirnasakuntaughachatrasthitabalahakah ॥ 53 ॥
aspandah paramanandacitrayitacaracarah ।
munijnanaprado yajnastuto vasisthayogakrt ॥ 54 ॥ ?
satruproktakriyarupah satruyajnanivaranah ।
hiranyagarbhahrdayo mohavrttinivartakah ॥ 55 ॥ ?
atmajnananidhirmedha kisastanmatrarupavan । ?? kesha
?? kIsha = monkey, tanmAtrarUpavAn kIshaH – monkey having assumed a very
small size as Hanuman in Lanka while searching for Seeta – wild imagination?

indragnivadanah kalanabhah sarvagamastutah ॥ 56 ॥
turiyah sattvadhih saksi dvandvaramatmaduragah ।
ajnataparo visvesah avyakrtaviharavan ॥ 57 ॥
atmapradipo vijnanamatratma sriniketanah ।
prthvi svatahprakasatma hrdyo yajnaphalapradah ॥ 58 ॥
gunagrahi gunadrasta gudhasvatmanubhutiman ।
kavirjagadrupadrasta paramaksaravigrahah ॥ 59 ॥
prapannapalano malamanurbrahmavivardhanah ।
vakyavacakasaktyarthah sarvavyapi susiddhidah ॥ 60 ॥

svayamprabhuranirvidyah svaprakasascirantanah ।
nadatma mantrakotiso nanavadanurodhakah ॥ 61 ॥
kandarpakotilavanyah pararthaikaprayojakah ।
abhayikrtadevaughah kanyakabandhamocanah ॥ 62 ॥
kridaratnabalihartta varunacchatrasobhitah ।
sakrabhivanditah sakrajananikundalapradah ॥ 63 ॥
yasasvi nabhiradyantarahitah satkathapriyah ।
aditiprastutastotro brahmadyutkrstacestitah ॥ 64 ॥
puranah samyami janma hyadhipah sasako’rthadah ।
brahmagarbhaparanandah parijatapaharakrt ॥ 65 ॥
paundrikapranaharanah kasirajanisudanah ।
krtyagarvaprasamano vicakrtyagarvadarpaha ॥ 66 ॥ ???
kamsavidhvamsanah santajanakotibhayardanah ।
munigopta pitrvarapradah sarvanudiksitah ॥ 67 ॥ ?
kailasayatrasumukho badaryyasramabhusanah ।
ghantakarnakriyadogdhatosito bhaktavatsalah ॥ 68 ॥ ?
munivrndatithirdhyeyo ghantakarnavarapradah ।
tapascarya pascimadyo svaso pingajatadharah ॥ 69 ॥
pratyaksikrtabhutesah sivastota sivastutah ।
guruh svayam varalokakautuki sarvasammatah ॥ 70 ॥

kalidosanirakartta dasanama drdhavratah ।
ameyatma jagatsvami vagmi caidyasiroharah ॥ 71 ॥
gurusca pundarikakso visnusca madhusudanah ।
gurumadhavalokeso guruvamanarupadhrk ॥ 72 ॥
vihitottamasatkaro vasavaptaripu istadah । ? vasavatparitustitah
uttankaharsadatma yo divyarupapradarsakah ॥ 73 ॥
janakavagatastotro bharatah sarvabhavanah ।
asodhyayadavodreko vihitatparipujitah ॥ 74 ॥ ??
soDhya – unable to bear; yAdavodrekaH – excessive predominance of Yadavas
samudraksapitascaryamusalo vrsnipungavah ।
munisardulapadmankah sanaditridasarditah ॥ 75 ॥ ??
gurupratyavaharoktah svadhamagamanotsukah ।
prabhasalokanodyukto nanavidhanimittakrt ॥ 76 ॥
sarvayadavasamsevyah sarvotkrstaparicchadah ।
velakananasancari velanilahatasramah ॥ 77 ॥
kalatma yadavanantastutisantustamanasah ।
dvijalokanasantustah punyatirthamahotsavah ॥ 78 ॥ ??
satkarahladitasesabhusuro bhusurapriyah ।
punyatirthaplutah punyah punyadastirthapavanah ॥ 79 ॥
viprasatsvakrtah kotisatakotisuvarnadah ।
svamayamohitasesarudraviro visesajit ॥ 80 ॥

brahmanyadevah srutiman gobrahmanahitaya ca ।
varasilah sivarambhah svasamvijnatamurttiman ॥ 81 ॥
svabhavabhadrah sanmitrah susaranyah sulaksanah ।
samaganapriyo dharmo dhenuvarmatamo’vyayah ॥ 82 ॥ ??
caturyugakriyakartta visvarupapradarsakah ।
akalasandhyaghatanah cakrankitasca bhaskarah ॥ 83 ॥
dustapramathanah parthapratijnapratipalakah ।
mahadhano mahaviro vanamalavibhusanah ॥ 84 ॥
surah suryo mrkandasca bhaskaro visvapujitah ।
ravistamoha vahnisca vadavo vadavanalah ॥ 85 ॥
daityadarpavinasi ca garudo garudagrajah ।
prapanci pancarupasca latagulmasca gopatih ॥ 86 ॥
ganga ca yamunarupi goda vetravati tatha ।
kaveri narmada tapi gandaki sarayu rajah ॥ 87 ॥
rajasastamasah sattvi sarvangi sarvalocanah ।
mudamayo’mrtamayo yoginivallabhah sivah ॥ 88 ॥
buddho buddhimatam srestho visnurjisnuh sacipatih ।
srsticakradharo loko viloko mohanasanah ॥ 89 ॥
ravo ravo ravo ravo balo balabalahakah ।
sivarudro nalo nilo langali langalasrayah ॥ 90 ॥

parakah paraki sarvi vatapippalakakrtih । ??
mlecchaha kalaharta ca yaso jnanam ca eva ca ॥ 91 ॥
acyutah kesavo visnurharih satyo janardanah ।
hamso narayano lilo nilo bhaktaparayanah ॥ 92 ॥
mayavi vallabhagururviramo visanasanah ।
sahasrabhanurmahabhanurvirabhanurmahodadhih ॥ 93 ॥
samudro’bdhirakuparah paravarasaritpatih ।
gokulanandakari ca pratijnapratipalakah ॥ 94 ॥
sadaramah krparamo maharamo dhanurdharah ।
parvatah parvatakaro gayo geyo dvijapriyah ॥ 95 ॥
kamalasvataro ramo, bhavyo yajnapravarttakah ।
dyaurdivau divao divyau bhavi bhavabhayapaha ॥ 96 ॥
parvatibhavasahito bhartta laksmivilasavan ।
vilasi sahasi sarvo gurvi garvitalocanah ॥ 97 ॥
mayacari sudharmajno jivano jivanantakah ।
yamo yamariryamano yami yamavidhayakah ॥ 98 ॥
lalita candrikamali mali malambujasrayah ।
ambujakso mahayakso daksascintamanih prabhuh ॥ 99 ॥
meroscaiva ca kedarabadaryyasramamagatah ।
badarivanasantapto vyasah satyavati sutah ॥ 100 ॥

bhramararinihanta ca sudhasindhuvidhudayah ।
candro ravih sivah suli cakri caiva gadadharah ॥ 101 ॥
sahasranama ca guroh pathitavyam samahitaih ।
smaranatpaparasinam khandanam mrtyunasanam ॥ 102 ॥
gurubhaktapriyakaram mahadaridryanasanam ।
brahmahatya surapanam parastrigamanam tatha ॥ 103 ॥
paradravyapaharanam paradosasamanvitam ।
manasam vacikam kayam yatpapam papasambhavam ॥ 104 ॥
sahasranamapathanatsarvam nasyati tatksanat ।
mahadaridryayukto yo gururva gurubhaktiman ॥ 105 ॥
kartikyam yah pathedratrau satamastottaram pathet ।
suvarnambaradhari ca sugandhapuspacandanaih ॥ 106 ॥
pustakam pujayitva ca naivedyadibhireva ca ।
mahamayankito dhiro padmamalavibhusanah ॥ 107 ॥
pratarastottaram devi pathannama sahasrakam ।
caitrasukle ca krsne ca kuhusankrantivasare ॥ 108 ॥
pathitavyam prayatnena trailokyam mohayetksanat ।
muktanammalaya yukto gurubhaktya samanvitah ॥ 109 ॥
ravivare ca sukre ca dvadasyam sraddhavasare ।
brahmananbhojayitva ca pujayitva vidhanatah ॥ 110 ॥

pathannamasahasram ca tatah siddhih prajayate ।
mahanisayam satatam gurau va yah pathetsada ॥ 111 ॥
desantaragata laksmih samayati na samsayah ।
trailokye ca mahalaksmim sundaryah kamamohitah ॥ 112 ॥
mugdhah svayam samayanti gauravacca bhajanti tah ।
rogartto mucyate rogatbaddho mucyeta bandhanat ॥ 113 ॥
gurvini vindate putram kanya vindati satpatim ।
rajano vasatam yanti kimpunah ksudramanusah ॥ 114 ॥
sahasranamasravanatpathanatpujanatpriye ।
dharanatsarvamapnoti guravo natra samsayah ॥ 115 ॥
yah pathedgurubhaktah san sa yati paramam padam ।
krsnenoktam samasadya maya proktam pura sivam ॥ 116 ॥
naradaya maya proktam naradena prakasitam ।
maya tvayi vararohe! proktametatsudurlabham ॥ 117 ॥
sathaya papine caiva lampataya visesatah ।
na datavyam na datavyam na datavyam kadacana ॥ 118 ॥
deyam dantaya sisyaya gurubhaktirataya ca ।
godanam brahmayajnasca vajapeyasatani ca ॥ 119 ॥
asvamedhasahasrasya pathatasca phalam labhet ।
mohanam stambhanam caiva maranoccatanadikam ॥ 120 ॥

yadyadvanchati citte tu prapnoti gurubhaktitah ।
ekadasyam narah snatva sugandhadravyasamyutah ॥ 121 ॥
aharam brahmane dattva daksinam svarnabhusanam ।
arambhakarttasau sarvam sarvamapnoti manavah ॥ 122 ॥
satavarttam sahasranca yah pathedgurave janah ।
gurusahasranamasya prasadatsarvamapnuyat ॥ 123 ॥
yadgehe pustakam devi pujitam caiva tisthati ॥
na mari na ca durbhiksam nopasargam bhayam kvacit ॥ 124 ॥
sarpadibhutayaksadya nasyante natra samsayah ।
srigururva mahadevi! vasettasya grhe tatha ॥ 125 ॥
yatra gehe sahasram ca namnam tisthati pujitam ।
sriguroh krpaya sisyo brahmasayujyamapnuyat ॥ 126 ॥

॥ iti sriharikrsnavinirmite brhajjyotisarnave’stame
dharmaskandhe sammohanatantroktasrigurusahasranamastotram ॥

Also Read 1000 Names of Shri Guru:

1000 Names of Sri Guru | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Guru | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top