Templesinindiainfo

Best Spiritual Website

1000 Names of Umasahasram | Sahasranama Lyrics in English

Umasahasram Sahasranama Stotram Lyrics in English:

॥ umasahasram ॥

prathamam satakam

prathamah stabakah
vyomasarira, strirupa ca (aryavrttam)

akhilajaganmatoma tamasa tapena cakulanasman ।
anugrhnatvanukampasudhardraya hasitacandrikaya ॥ 1.1 ॥

nikhilesu pravahantim nirupadhivimarsayogadrsyormim ।
ajaramajamameyam kamapi vande mahasaktim ॥ 1.2 ॥

sa tattvatah samantatsatyasya vibhostata tapassaktih ।
lilamahilavapusa haimavati tanusu kundalini ॥ 1.3 ॥

paramah puruso nabhirlokanam satya ucyate lokah ।
paritastatah saranti suksma saktistapo lokah ॥ 1.4 ॥

antargudharthanam purusagnerdhumakalpa udgarah ।
saktijvalah paritah prantesvabhavajjano lokah ॥ 1.5 ॥

atisuksmadhumakalpam lokam tatamakha़yaya’nyaya nakam ।
etam tato’pi suksma vyapta’ntaratah para saktih ॥ 1.6 ॥

dhumantarosmakalpa suddhajvalopama ca ya saktih ।
tam divamahuh kecana paramam vyomapare prahuh ॥ 1.7 ॥

udgirnadhumakalpo yo’yamaparo mahanjano lokah ।
vyomantariksagaganaprabhrtibhirabhidhabhirahustam ॥ 1.8 ॥

prantesu ko’pi sakteh prthagatma viyadupadhisaṅgena ।
paramatmano vibhaktah svayamabhimanta vinispede ॥ 1.9 ॥

daksah paroksamuditah pantha esa tvisam jano lokah ।
tadgarbhe labdhatma kathita daksayani saktih ॥ 1.10 ॥

satyah pragapi sakteh pradurbhavah sa kirtyate prathamah ।
isabhimanamayyah prthagabhimanitvanispattya ॥ 1.11 ॥

akasasya sutaivam laksanaya vastutah prasuh saktih ।
aditerdakso daksadaditiriti srutirabadhaivam ॥ 1.12 ॥

jagatam matapitarau satibhavau ke’pi panditah prahuh ।
aditiprajapati tavaparesam bhasaya vidusam ॥ 1.13 ॥

divyapumakrtimise bibhrati lilarthamasya ramanaya ।
divyavanitakrtim sa babhara mata ca bhuvananam ॥ 1.14 ॥

bhasurahemabharanam bahusobhamisvarapramodakalam ।
murtim pavanakirtim tam haimavatimumamahuh ॥ 1.15 ॥

tasya prathamah saksi bhuvanajusam nayanasalinam madhye ।
vapusah kiladisudrso nirupamapunyo nilimpapatih ॥ 1.16 ॥

pallavamrdu vedigatajvalanapavitram maharghamanikantam ।
navacandrakhandasaumyam sivasudrsastatsmarami vapuh ॥ 1.17 ॥

kecana gaurim devim sitadrerdevatatmano jatam ।
kathayanti striyamuttamalavanyasvadito ganyam ॥ 1.18 ॥

satyaiva bhavatu seyam katha tatha’pi prabhasitam bhaktaih ।
tam murtimadisudrso janiyatkamapi tejomsam ॥ 1.19 ॥

manyante ke’pi ghanam parvatamuktam nigudhaya vaca ।
pradurbhavati gabhiradhvaniravisahya yatah saktih ॥ 1.20 ॥

akaso golebhyo yadvitarati nijarajascayadannam ।
nesaya kirtyate sa samsare daksayagakatha ॥ 1.21 ॥

vyapta’pi yannigudha bahiriksakabuddhyapeksaya nasṭa ।
saktiryage tasminnavasanam taduditam satyah ॥ 1.22 ॥

parvatanamno vaidikabhasayam yadiyamatibala saktih ।
ghanato bhavati vyakta tadabhihitam parvatijananam ॥ 1.23 ॥

tejomsatah sivaviha himacale’nugrahaya bhumijusam ।
datto yatsannidhyam lilacaritramanyadidam ॥ 1.24 ॥

etasamaryanam janantah sastrasammatam bhavam ।
janiyurbhavamahisim bhuvananamambikam devim ॥ 1.25 ॥ 25

dvitiyah stabakah
sargadivarnanam (pancacamaravrttam)

sahadarena yo valaksaparijatamalaya
galasthalivibhusaya dhvanim vinaiva bhasate ।
mahesapunyayosito manojnahasa esa me
vibhutaye prakalpatam vidhutaye ca papmanam ॥ 2.1 ॥

nirantarasrite sada krparasapravahini
vilasinitanurvibhoh pumakrtervimohini ।
sudhataraṅgakalpahasabhasuranana siva
padabjalambino dhunotu papmanah phalam mama ॥ 2.2 ॥

karoti ya bibharti ya nihanti ya jagattrayam
samantato vibhati ya na drsyate kvacicca ya ।
ativa guptarupini gurupadesamantara
na sakyate budhaisca boddhumandhakarisundari ॥ 2.3 ॥

mahandhakarabandhurasya bhutasancayasya ya
vinidritasya sarvabijadhamni maunamudrite ।
samantato vijrmbhanaya bhasanaya cabhavan
mahadvidhaya cesṭitam mameyamisṭadevata ॥ 2.4 ॥

mahesagarbhatah samastabhutabijakosatah
kirantyasesavisvamapyaparadivyavaibhava ।
vicitracesṭaya”dyaya vidhutanathanidraya
jagannuta jayatyasavanadisaktiradbhuta ॥ 2.5 ॥

bhavam bhananti tantrikastvadasrayam tamavyayam
samamananti vaidikah sadarcite sadahvayam ।
na kascidarthabheda etadakhyayordvayorbhave-
dbhideyamadimam padam pumanparam napumsakam ॥ 2.6 ॥

sa cedbhavo’bhidhanato bhavanyasi tvamavyaye
samiryate sa sadyadi tvamamba bhanyase sati ।
na te’sti bhavata na saktirupini hi vidyase
na vedmi kalike katham sato’satasca bhidyase ॥ 2.7 ॥

jagadvidhanakaryatah pura surasurastute
tvamamba jivitam bhavasyabhavamulavadinam ।
vikalpavarjita matih prabodhamulavadinam
raso’napeksa uttamah pramodamulavadinam ॥ 2.8 ॥

bhavatyasavato bhavanyanadirantavarjita
jaganti mati nityamorasau tadabhyudhayyuma ।
rasatmikosyate’khilairasau tatah sivocyate
paraivamisituscitistridha budhairudiryate ॥ 2.9 ॥

citih paraiva kamana rasena kenacidyuta
citih paraiva sarvada’pyanastyajasya tu kriya ।
citih paraiva gocaravabhasika matih smrta
tritaivamanyatha citescirantanairudiryate ॥ 2.10 ॥

cikirsati prabhau jvalattvadiyakilasantater-
vikirnadhumajalametadambarasthalam tatam ।
visrsṭitah pura’si ya sivaprabhutvarupini
prthakprabhusca laksita’si sa savitri puskare ॥ 2.11 ॥

punarvipakato ghanibhavadbhiraksigocarai-
statastatah samujjvalaih khasuksmarenugolakaih ।
ajandavrksakoṭikandabrndavadvyadhah pura
mahesadrsṭimayyume’mba mandalani bhasvatam ॥ 2.12 ॥

tapo’gnidhumajalake bhavanti taijasanavo
bhavanti jivananavo bhavanti parthivanavah ।
kramena tadvisrsṭirisasaktipakavaibhave
sahasrabhanumandalam tu gocaradi grhyatam ॥ 2.13 ॥

mayukhamalimandale nidhaya padamugraya
mayukhasaktirupaya tvaya’mba cesṭamanaya ।
khakosatah samahrtaih punastriruparenubhir-
vyadhayi maṅgaladibhih saha grahairiyam mahi ॥ 2.14 ॥

visarjanena bhuyasa’pi devyatrptayeyata
vicesṭitam vilaksanam punarvyadhiyata tvaya ।
ihantare vasundharamayukhamalibimbayor-
amusya karmanah savitri candramandalam phalam ॥ 2.15 ॥

vadhupumakrti tato babhuvathuryuvam sive
tvamisvarasca lilaya vihartumatra visṭape ।
aho prabhum nabhastanum tvadiyagarbhasambhava-
dbhananti kali tatra citrabhasanastvadatmajam ॥ 2.16 ॥

pumanatho sa bimbato hiranmayo divakare
dhiya’pi naiva kevalam hiranmayena varsmana ।
idam tu karyarupamanyaducyate budhaih prabho-
rihantare nrnam punarvapustadamba bimbitam ॥ 2.17 ॥

svayam ca kancanaprakasavarsmana prabhakare
tatha’ntare nrnam ca tasya bimbita’si sannidhau ।
rasasya devata’si devi puskare divakare
mayukhadevata’si bhogadevata’si dehisu ॥ 2.18 ॥

visarjanena bhuyasa nabhasyamutra bhaskare
mahisu cambike yuvam vidhaya dehino bahun ।
ksiteh sudhakaram gatan pitrn vinetumavyaye
tanu ca tatra babhrathuh prapancarajni mayaya ॥ 2.19 ॥

nabho’ntare hiranmayam vibhum pracaksate haram
dinesabimbabimbitam bhananti paṅkajasanam ।
ihasmadantaralayam vadanti visnumacyutam
savitri janminamiyam trimurtivadidhorani ॥ 2.20 ॥

nabho’ntare pracaksate hiranmayaṅgamisvaram
dinesabimbapurusam hiranyagarbhamakhyaya ।
virajamanamaksaram virajamantare nrnam
savitri tattvavedinamiyam tu namakalpana ॥ 2.21 ॥

hiranmayaṅgamambare vadanti somamambike
divakarasya mandale tu bimbitam purandaram ।
saririnamihantare’gnimalapanti bhasuram
cirantanoktidarsinamiyam sive pranalika ॥ 2.22 ॥

saroruhaksavagvadhumanoharau tu purvava-
tsudhamsubimbapurusastu rudrasamjnakah sive ।
hiranmayo’ntariksajata isvarah sadasivah
sadeva vastu kancanaṅgi pancamurtivadinam ॥ 2.23 ॥

prabhoh prama”ditastatah pramavati svayam prthag
vihayasa saririni prabhau tato hiranmaye
hiranmayaṅganakrtirnabho’ntare ca bhaskare
tatha’ntaresu dehinam mahesvari jayatyuma ॥ 2.24 ॥

madiyamambika’khilasya visṭapasya dusṭadhi-
davisṭhapadapaṅkaja dhunotu kasṭajalakam ।
ime ca komalaih padairamulyatalpasalina-
stadiyamancarupatam bhajantu pancacamarah ॥ 2.25 ॥ 50

c01-q3/Sarada.Susarla/uma-c01-q3-itrans.txt medskip

trtiyah stabakah
sasarirayasca sadhanam (tanumadhyavrttam)

subhrasmitaleso maturmarutannah ।
antastimiranamantam vidadhatu ॥ 3.1 ॥

adyau bhuvananam matapitarau tau ।
devasuramartyairvandyavavinindyau ॥ 3.2 ॥

brute prthagekastau vigrahavantau ।
ahaikasariram dvandvam kaviranyah ॥ 3.3 ॥

saktim tanusunyamisam ca pumamsam ।
vakti pramadayam sandehayuto’nyah ॥ 3.4 ॥

isam ca tameke sanmatramusanti ।
brahmaikamathanye gayanti na saktim ॥ 3.5 ॥

kecittanuhinam prajnayutamisam ।
saktim vidurasya prajnamavikunṭham ॥ 3.6 ॥

uktam dadhatastaih kecit punarahuh ।
mayatanubandham nathasya na sakteh ॥ 3.7 ॥

nityam sasarirau yesam pitarau tau ।
eko’pyathava tan pratyaha nisargah ॥ 3.8 ॥

matapitarau yat tavekasarirau ।
citraprathanartha sa kacana lila ॥ 3.9 ॥

sanmatrakathanam karye manujadau
dhisvantavikasah syatkaranahinah ॥ 3.10 ॥

advaitibhiranya maya”srayaniya ।
sakteratirikta sa kim kimu vadaih ॥ 3.11 ॥

na syat prthagatma sakteh kimupadheh ।
caksuh sritacittervisvakrtita va ॥ 3.12 ॥

ekantavidehau tau cedatisuksmau ।
lilatanubandhasaktavabhidheyau ॥ 3.13 ॥

bhaktananugrhnan divyadbhutalilah ।
tadvigrahabandho bodhyo lasadarthah ॥ 3.14 ॥

stritvam yadi nesṭam pumstvam kuta isṭam ।
na va kimu nari na syadanumeya ॥ 3.15 ॥

tasmat pitarau tau vacyau matimantau ।
suksmavapi bhuyo lilatanumantau ॥ 3.16 ॥

nasmattanuvatte saktisvaramurti ।
eka’mrtarupa tvanya pranavatma ॥ 3.17 ॥

divyam ghanatejah kurvad dhvanimantah ।
sampasyadasesam murtih pranavatma ॥ 3.18 ॥

divyo ghanasomah syamdan rasamantah ।
bhunjan bhuvanaugham piyusasariram ॥ 3.19 ॥

bodho’navalambo divyam khalu tejah ।
modah parisuddho divyah khalu somah ॥ 3.20 ॥

somamsamahomsau yato ghanabhavam ।
pitrorbhuvananam saṅkalpamahimna ॥ 3.21 ॥

aradhayasisam tam cinmayakayam ।
anandamayaṅgi tvam devi kileyam ॥ 3.22 ॥

divyam tava kayam divye tava vastre ।
divyani tavamba svarnabharanani ॥ 3.23 ॥

yaddevi vilokya’syaprakrtakaya ।
yuktih samatita seyam tava maya ॥ 3.24 ॥

navyastanumadhyah pratnam tanumadhyam ।
vidvatsadasimah samyakprathayantu ॥ 3.25 ॥ 75

c01-q4/Prasad.Kuppa/c01-q4।txt medskip

caturthah stabakah
adhyatmikavibhutayah (gitivrttam)

amrtamsubimbasarad bhuyo’pi vinirgato bhrsam suksmah ।
saro gaurivadanad darahaso haratu duhkhajalam nah ॥ 4.1 ॥

kulakunde pranuvanti cetanti hrdi samastajantunam ।
murdhani vicintayanti mrtyunjayamahisi vijayate bhavati ॥ 4.2 ॥

tejojalannasaraistrayo’navo mulahrdayamastesu
pakatte nispannastrailokyavyapike’mba dehavatam ॥ 4.3 ॥

purne sarirasilpe dvarena brahmarandhrasamjnena ।
nadipathena gatva taijasamanumavisasyameyabale ॥ 4.4 ॥

amsenavisyadau yasi punastam tatasca niryasi ।
margabhyam dvabhyam tvam nadyah pascat purasca siddhabhyam ॥ 4.5 ॥

yatayatavihare matastasmin bhavatyupadhiste
arabhya mastakasthalamamuladharamasthipanjarika ॥ 4.6 ॥

nrtanusu viharantim tvam upadhivinakrterjaganmatah ।
sadrsyat kundalinim paroksavadapriyah prabhasante ॥ 4.7 ॥

nabhasah sirsadvara pravahantim ya iha vigrahe saktim ।
anusandadhati nityam krtinastasyetarairalam yogaih ॥ 4.8 ॥

sarvesu visasi tulyam nirgacchasi tulyamamba bhuvananam ।
jnata cedasi saktyai na jnata cedbhavasyahaṅkrtyai ॥ 4.9 ॥

avataranam dhyatam ced arohanamadbhutam bhavecchakteh ।
yasminnidam sariram bhavati mahadvaidyutagniyantramiva ॥ 4.10 ॥

arohanamadhyatrsu hrdaye’haṅkaramatranispatyai ।
tadanu sariramidam syat sukhaya duhkhaya va yathabhogam ॥ 4.11 ॥

ya vyaktita janimatamahaṅkrtih sakalabhedadhibhumih ।
prthagiva tavambike sa sattaivopadhisamsrayad bhanti ॥ 4.12 ॥

etamahuravidyam bijam samsaravrksarajasya ।
sarvarasaphalayutasya prarabdhajalena devi dohadinah ॥ 4.13 ॥

vyaktitvarpakadehe nimne kulyeva janimatam matah ।
pravahatyanaratam te saktiscitrani devi tanvana ॥ 4.14 ॥

saramapamanubhutam hrdayastham surayo viduscittam ।
sresṭham pranam kecana pancanilamulabhutamahurimam ॥ 4.15 ॥

mana eva cittasamjnam vyavaharatam vibhajananabhijnanam ।
kavilokavyavaharastadadhinastattvadhirbhavatyanya ॥ 4.16 ॥

tadanahatasya vilasad daksinato daharanamakaguhayam ।
cittam kulakundatte ka’pyanugrhnati devi rasmikala ॥ 4.17 ॥

cittamanu slisṭam te kalaya’ṅgusṭhapramanamiva bhasa ।
darpanamamalabrahmapratibimbakarsakam sive bhavati ॥ 4.18 ॥

antaramavartabham pratibimbamakayametadisasya ।
amgusṭhabham prahurmanenopadhicaittabhasaste ॥ 4.19 ॥

dampatyorvam rupapratibimbau caksusoh sive bhavatah ।
kulakunde hrdaye capyarupayoreva kascidullasah ॥ 4.20 ॥

cittamaniyo vittam ya idam mulye prapancato’pyadhikam ।
hrdayaguhayam nihitam janite sa vijahati bahirasah ॥ 4.21 ॥

aprapta murdhanam hrdayat samprasthita dhrta nadya ।
tvadrucirukta buddhistvayi nisṭha bhavati devi tannisṭha ॥ 4.22 ॥

annamayanum praptam dhijyotiscandramarkamiva tejah ।
paribhasyate mahesvari mana iti saṅkalpasambhavasthanam ॥ 4.23 ॥

saṅkalpe saṅkalpe cicchaktim manasi visphurantim tvam ।
ya upaste sa janaste grhnati mahesavallabhe caranam ॥ 4.24 ॥

adharacakrasayane mameha nidram vihaya vicalantim ।
gitaya etah paramamupatisṭhantam jagadvibhoh kantam ॥ 4.25 ॥ 100

॥ samaptam ca prathamam satakam ॥

c02-q1/Ravi.Shamavedam/uma-c02-q1।txt medskip

dvitiyam satakam
pancamah stabakah
parinayah (upajativrttam)

srikhandacarcamiva kalpayantyo
muhuh kapolesu sakhijanasya ।
srikanṭhakantahasitaṅkuranam
srimanti kurvantu jaganti bhasah ॥ 5.1 ॥

kirtirvalaksa kusumayudhasya
svarnadrikodandajayonnatasya ।
darasmitasrirdviradasyamatur-
draghiyasim vo vitanotu bhutim ॥ 5.2 ॥

pramathyamanamrtarasivici-
prodgacchadacchacchatusarakalpah ।
yusmakamiccham vidadhatvamogham
vighnesamaturdarahasalesah ॥ 5.3 ॥

candratapah kascana samprasanno
mahesanetratithitarpano nah ।
manobhilasam saphalikarotu
mahesvarihasalavaprakasah ॥ 5.4 ॥

valaksavaksojapaṭancalena
calena sardham krtakelayo nah ।
puratrayaratikalatrahasa-
bhaso nirasam vipadam kriyasuh ॥ 5.5 ॥

bhuyasurayasaharani tani
smitani bhutesamrgidrso nah ।
yesam tviso bibhrati digvadhuṭi-
gandesu karpuraparagalilam ॥ 5.6 ॥

kurvantu kamam saphalam (tva) madiyam
kuladrikanyahasitani tani ।
yesam mayukhaih kriyate sitadrer-
udyanavaṭisu navo vasantah ॥ 5.7 ॥

amreditam bhusanacandrabhasam
nasavibhusamahasam dviruktih ।
purarinarismitakantayo me
purnani kurvantu samihitani ॥ 5.8 ॥

nirmaya visvalayamamba sarva-
stvaya samam silpavida sa silpi ।
vihartumicchannayi vodhumaiccha-
nnarim bhavantim puruso bhavamstvam ॥ 5.9 ॥

divyam dukulam dhavalam dadhana
venya phanindropamaya lasanti ।
praphullarajivavilocana tvam
prapancabharturnayananyaharsih ॥ 5.10 ॥

pratyaṅgabandham jvaladuttamam te
bhujaṅgarajopamavenirupam ।
atmaikanisṭhasya ca visvabhartur-
aradhayamasa vilocanani ॥ 5.11 ॥

abhustvamadyasya manomadaya
sa capi te pritipadam babhuva ।
na kevalam vam sakalasya casi-
ddampatyabandhasya tadamba bijam ॥ 5.12 ॥

tavatikanta nayanantavrtti-
rhasah puraresca navenduhari ।
ubhau vivahotsavapurvaraṅgam
nirvartayamasaturadirame ॥ 5.13 ॥

datum prabhuh santvayitum samarthah
kartum ksamastarjayitum ca saktah ।
samraksatanmam tava sarvavandye
karastusaramsubhrta grhitah ॥ 5.14 ॥

sprasṭum na sakya parame paraistvam
sa canyaya cintayitum na sakyah ।
tvameva sarvasya sa eva te’mba
dampatyamevam yuvayostu satyam ॥ 5.15 ॥

nijadvatamsenduta indumanya-
mutpadya te sambhuradadvatamsam ।
murtamivasau subhagatri ratrim
prapya tvadiyam kabarim cakase ॥ 5.16 ॥

babhuvithagendragrhe yada tvam
sa cesvarastatra cakara vasam ।
vilokamanastava devi vidyut
pancalikayah kamaniyabhavam ॥ 5.17 ॥

siddham sa vam sadhayitum pravrtto
yogam pradagdho madanasca kalpe ।
vasiti kirtim girisasya bhartum
tubhyam tvaparneti yasasca kartum ॥ 5.18 ॥

ghoram tapascedracitam tvaya’pi
pragrupabhartuh samanugrahaya ।
vihaya yatnam ka ihakhila’mba
sambaddhamapyarthamupaitu jantuh ॥ 5.19 ॥

jvalatkapardo dahanaṅkabhalah
kapalamali karikrttivasah ।
bhujaṅgabhuso bhasitaṅgaragah
puspesu vairi parusaṭṭahasah ॥ 5.20 ॥

smasanavasi purusastrisuli
jahara te cedanaghaṅgi cetah ।
drsṭantamartho’yamavapa naiva
pritirbahihkaranamasriteti ॥ 5.21 ॥

rupam purarerathava tadetat
seyam ca cesṭa samayantaresu ।
kantam vapuh kantatarasca lila-
stvaya samam khelitumesa dhatte ॥ 5.22 ॥

prahrsṭayaksah samavetasiddho
nrtyadganendro vikasanmunindrah ।
bhuyo’pi yogo yuvayorhimadrau
babhara matarmahamadvitiyam ॥ 5.23 ॥

mahesvarastvam pariniya lebhe
yavatmajau dvavanaghaṅgi mukhyau ।
ekastayorbhramyati visvamattum
bhubhrttaṭirasrayate batanyah ॥ 5.24 ॥

saṅkirtayantyo jagatam jananyah
kalyanavartah kamaniyakirteh ।
imah pramodaya satam bhavantu
sandarbhasuddha upajatayo nah ॥ 5.25 ॥ 125

c02-q2/Bhoga.Pappu/uma-02-q2-itrans.txt medskip

sasṭhah stabakah
mahabhagyam (madalekhavrttam)

hartarah sasikirteh kartaro navabhasam ।
bhartaro mama santu skandambadarahasah ॥ 6.1 ॥

digvallisvatisubhram kurvantah kusumarddhim ।
bhuyasustava bhutyai manmatuh smitalesah ॥ 6.2 ॥

ekascettava sakto brahmandasya bhavaya ।
bhargapreyasi hasah kim stotram tava bhuyah ॥ 6.3 ॥

udyane viyadakhye kali tvam viharantim ।
golaih kandukakalpairalpa vakkimu mati ॥ 6.4 ॥

kham kridabhavanam te kah karyalaya esah ।
prthviyam bahulanna matarbhojanasala ॥ 6.5 ॥

buddhinamasi datri siddhinamasi netri ।
viryanamasi peṭi karyanamasi dhaṭi ॥ 6.6 ॥

vidyanamasi bhavo hrdyanamasi havah ।
devanamasi lila daityanamasi hela ॥ 6.7 ॥

gantrnamasi cesṭa sthanunamasi nisṭha ।
lokanamasi mulam lokaderasi jalam ॥ 6.8 ॥

devi vyapakatejah saktistattvavicare ।
atyantam sukumari nari murtivicare ॥ 6.9 ॥

kva jyotirmahato’smadakasadapi bhuyah ।
tatsarvam vinayanti tanvaṅgi kva nu nari ॥ 6.10 ॥

devendraya vibhutvam suryayosrasahasram ।
usmanam dahanaya jyotsnamosadhiraje ॥ 6.11 ॥

vatayamitaviryam vistaram gaganaya ।
sandratvam vasudhayai toyaya dravabhavam ॥ 6.12 ॥

mahabhagyamaparam koṭibhyo vibudhanam ।
citrah kascana siddhirlaksebhyo manujanam ॥ 6.13 ॥

sthanubhyo dhrtisaktim gantrbhyo gatisaktim ।
kasmaccinnijakosadeka devi dadana ॥ 6.14 ॥

ascaryam vidadhana sarvam vastu dadhana ।
hanta tvam mama matah kacitkomalagatri ॥ 6.15 ॥

sronibharanatayam kasyancittanugatryam ।
idrksa yadi saktih kaveto nanu maya ॥ 6.16 ॥

rupam te tanugatram vani te mrdunada ।
capam te madhureksuh paniste sukumarah ॥ 6.17 ॥

lole locanayugme bhirutvam prakaṭam te ।
brahmandam tvadadhinam sraddhattamiha ko va ॥ 6.18 ॥

bhrubhaṅgam kuruse cenmugdhe gauri mukhabje ।
bhutanyapyayi bibhyatyejerannapi tarah ॥ 6.19 ॥

suddhantesvari sambhoriccha cettava ka’pi ।
ghoro’gnistrnagarbhadghoragnerapi saityam ॥ 6.20 ॥

drasṭum visvamaparam bharaste dayitasya ।
kartum karyamasesam srimatastava bharah ॥ 6.21 ॥

saksi kevalamisah kartum bhartumutaho ।
hartum va’khilamamba tvam saksaddhrtadiksa ॥ 6.22 ॥

karaṅkaramume yad brahmandani nihamsi ।
tanmanye suramanye balaiva’mba sada tvam ॥ 6.23 ॥

lilojjivitakame rame saṅkarasakte ।
tvatpadarcanasaktam bhaktam mam kuru saktam ॥ 6.24 ॥

etah pavanagandhah sarvesapramade te ।
hairambyo madalekhah santosaya bhavantu ॥ 6.25 ॥ 150

c02-q3/Amrutha.Kuppa/c02-q3-b.txt medskip

saptamah stabakah
vyomasarira, matrkadivibhutayasca (vasantatilakavrttam)

vanisaroruhadrso hayarajahamso
vaktraravindanilayadbahiragatayah ।
alapakaladarahasa iha sthitanam
ksemam karotu sutaram harasundariyah ॥ 7.1 ॥

nado’si vagasi vibha’si cidasyakhanda
khandibhavantyapi cidasyakhilendrakante ।
tattadrsim nikhilasaktisamasṭimise
tvamantariksaparikḷptatanum namami ॥ 7.2 ॥

visvaprasiddhavibhavastrisu visṭapesu
yah saktayah pravilasanti parahsahasrah ।
tasam samasṭiraticitranidhanadrsṭih
srsṭisthitipralayakrd bhuvanesvari tvam ॥ 7.3 ॥

jane na yattava jagajjanayitri rupam
saṅkalpyate kimapi tanmanaso balena ।
saṅkalpitasya vapusah sritasokahantri
vinyasyate tava vacotigadhama nama ॥ 7.4 ॥

kamam vadantu vanitamitihasadaksa-
stvam sarvalokajanayitri sadehabandham ।
satyam ca tadbhavatu sa tava ka’pi lila
divyam rajastu tava vastavikam sariram ॥ 7.5 ॥

bhujanmapamsubhiragarhitasuddharupa
ya ka’pi pamsupaṭali vipule’ntarikse ।
sa te tanuh sumahati varade susuksma
tameva devasaranim kathayanti dhirah ॥ 7.6 ॥

ya devi devasaranirbhavamagnadurga
vairocaniti kathita tapasa jvalanti ।
rajivabandhumahasa vihitaṅgaraga
sa te tanurbhavati sarvasuparvavarnye ॥ 7.7 ॥

pranastavatra hrdayam ca virajate’tra
netrani catra satasah sravanani catra ।
ghranani catra rasanani tatha tvacasca
vaco’tra devi caranani ca panayo’tra ॥ 7.8 ॥

sarvatra pasyasi srnosi ca sarvato’mba
sarvatra khadasi vijighrasi sarvato’pi ।
sarvatra ca sprsasi matarabhinnakale
kah saknuyannigaditum tava devi bhagyam ॥ 7.9 ॥

sarvatra nandasi vimuncasi sarvato’mba
sarvatra samsarasi garjasi sarvato’pi ।
sarvatradevi kuruse tava karmajala-
vaicitryamisvari nirupayitum ksamah kah ॥ 7.10 ॥

visvambike tvayi rucam patayah kiyanto
nanavidhabdhikalita ksitayah kiyatyah ।
bimbani sitamahasam lasatam kiyanti
naitacca veda yadi ko vibudho bahujnah ॥ 7.11 ॥

avyaktasabdakalaya’khilamantariksam
tvam vyapya devi sakalagamasampragite ।
nado’syupadhivasato’tha vacamsi casi
brahmim vadanti kavayo’mukavaibhavam tvam ॥ 7.12 ॥

nanavidhairbhuvanajalasavitri rupair-
vyaptaikaniskalagabhiramahastaraṅgaih ।
vyaktam vicitrayasi sarvamakharvasakte
sa vaisnavi tava kala kathita munindraih ॥ 7.13 ॥

vyaktitvamamba hrdaye hrdaye dadhasi
yena prabhinna iva baddha ivantaratma ।
seyam kala bhuvananaṭakasutrabhartri
mahesvariti kathita tava cidvibhutih ॥ 7.14 ॥

aharasuddhivasatah parisuddhasattve
nityasthirasmrtidhare vikasatsaroje ।
pradurbhavasyamalatattvavibhasika ya
sa tvam smrta guruguhasya savitri saktih ॥ 7.15 ॥

havyam yaya divisado madhuram labhante
kavyam yaya rucikaram pitaro bhajante ।
asnati cannamakhilo’pi jano yayaiva
sa te varahavadaneti kala’mba gita ॥ 7.16 ॥

dusṭannihamsi jagatamavanaya saksa-
danyaisca ghatayasi taptabalairmahadbhih ।
dambholicesṭitapariksyabala balareh
saktirnyagadi tava devi vibhutiresa ॥ 7.17 ॥

saṅkalparaktakanapanavivrddhasaktya
jagratsamadhikalayesvari te vibhutya ।
mulagnicandasasimundatanutrabhetrya
camundaya tanusu devi na kim krtam syat ॥ 7.18 ॥

tvam lokarajni paramatmani mulamaya
sakre samastasurabhartari jalamaya ।
chayesvarantarapumatmani yogamaya
samsarasaktahrdayesvasi pasamaya ॥ 7.19 ॥

tvam bhutabhartari bhavasyanubhutinidra
somasyapatari bidaujasi modanidra ।
saptasvabimbapurusatmani yoganidra
samsaramagnahrdayesvasi mohanidra ॥ 7.20 ॥

visnuscakara madhukaiṭabhanasanam yan-
muktah sahasradalasambhavasamstuta sa ।
kali ghananjananibhaprabhadehasali-
nyugra tavamba bhuvanesvari ko’pi bhagah ॥ 7.21 ॥

vidyutprabhamayamadhrsyatamam dvisadbhi-
scandapracandamakhilaksayakaryasaktam ।
yatte savitri mahisasya vadhe svarupam
taccintanadiha narasya na papabhitih ॥ 7.22 ॥

sumbham nisumbhamapi ya jagadekavirau
sulagrasantamahasau mahati cakara ।
sa kausiki bhavati kasayasah krsoda-
ryatmaṅgaja tava mahesvari kascidamsah ॥ 7.23 ॥

maye sive sritavipadvinihantri matah
pasya prasadabharasitalaya drsa mam ।
eso’hamatmajakalatrasuhrtsameto
devi tvadiyacaranam saranam gato’smi ॥ 7.24 ॥

dhinvantu komalapadah sivavallabhaya-
sceto vasantatilakah kavikunjarasya ।
anandayantu ca padasritasadhusaṅgham
kasṭam vidhuya sakalam ca vidhaya cesṭam ॥ 7.25 ॥ 175

c02-q4/Shailaja.Dhulipala/umasahasram\_ashtamasthabakam.txt medskip

asṭamah stabakah
caritratrayam (anusṭubvrttam)

tamasamabhito hanta candikahasavasarah ।
satam hrdayarajivavikasaya prakalpatam ॥ 8.1 ॥

ya nidra sarvabhutanam yoganidra ramapateh ।
idyatam sa mahakali mahakalasakhi sakhe ॥ 8.2 ॥

virincina stute matah kali tvam cenna muncasi ।
madhukaiṭabhasamharam karotu kathamacyutah ॥ 8.3 ॥

vasavah kasanikasayasolaṅkrtadiṅmukhah ।
mahogravikramadyasmadasidajau paraṅmukhah ॥ 8.4 ॥

yatpratapena santapto manye badabarupabhrt ।
bhagavananalo’dyapi sindhuvasam na muncati ॥ 8.5 ॥

kurvane bhutakadanam yasminvismitacetasah ।
esa evantako nahamityasidantakasya dhih ॥ 8.6 ॥

rane yenatiraskrtya tyakto raksasa ityatah ।
ciraya haridisesu konesah praptavanyasah ॥ 8.7 ॥

yanniyantumasaktasya kurvanamasatih kriyah ।
niyanturasatamasitpasino malinam yasah ॥ 8.8 ॥

bahuviryaparabhuto yasya prayena marutah ।
babhuva ksanadantesu ratantaparicarakah ॥ 8.9 ॥

nidhinyena jito hitva rajarajah palayitah ।
spasṭam babhana madhuryam prananamakhiladapi ॥ 8.10 ॥

yasminnuttarapurvasya disa ekadasadhipah ।
kunṭha babhuvuratmiyakanṭhopamitakirtayah ॥ 8.11 ॥

nijasuddhantakantanamananaireva nirjitam ।
lalajje yah punarjitva suramani sudhakaram ॥ 8.12 ॥

balasyeva kridanakaih pravirairyasya khelatah ।
lilakandukadhirasiddeve didhitimalini ॥ 8.13 ॥

triyamacarasuddhantabhruvilasanivaranam ।
visnoh sudarsanam cakram yasya napasyadantaram ॥ 8.14 ॥

mahisam tam mahaviryam ya sarvasuradehaja ।
avadhiddanavam tasyai candikayai namo namah ॥ 8.15 ॥

mukham tavasecanakam dhyayam dhyayam nirantaram ।
mrgendravahe kalena mrdastvanmukhatam gatah ॥ 8.16 ॥

kartikicandravadana kalindivicidorlata ।
arunambhojacarana jayati trirucih siva ॥ 8.17 ॥

yatte kacabharah kalo yadbahurlokaraksakah ।
yuktam dvayam sive madhyastvasannako na nakaraṭ ॥ 8.18 ॥

svadehadeva ya devi pradipadiva dipika ।
avirbhabhuva devanam stuvatam hartumapadah ॥ 8.19 ॥

dhairyacaturyagambhiryaviryasaundaryasalinim ।
ratnam nitambinijatau menire yam surasurah ॥ 8.20 ॥

yadiyahuṅkrtyanale dhumrakso’bhavadahutih ।
samaptim bhisanam yavannaivavapa vikatthanam ॥ 8.21 ॥

camumdasivadutyau yat kale darunavikrame ।
bhaksayamasaturmurtih kirtibhih saha raksasam ॥ 8.22 ॥

yasyah sule jagamastam yasah sumbhanisumbhayoh ।
namami vimalaslokam kausikim nama tamumam ॥ 8.23 ॥

yasodagarbhajananad yasodam gokulasya tam ।
vande bhagavatim nandam vindhyacalanivasinim ॥ 8.24 ॥

ambikamupatisṭhantametascandimanusṭubhah ।
prasannah sadhvalaṅkarah siddhapadmeksana iva ॥ 8.25 ॥ 200

॥ samaptam ca dvitiyam satakam ॥

c03-q1/Vijay.Sai.Reddy/c03-q1।txt medskip

trtiyam satakam
navamah stabakah
mandahasah (aryavrttam)

saradavalaksapaksaksanadavaimalyasiksako’smakam ।
jagartu raksanaya sthanupurandhrimukhavikasah ॥ 9.1 ॥

vyakhyanam harsasya pratyakhyanam saratsudhabhanoh ।
disatu hrdayaprasadam gaurivadanaprasado nah ॥ 9.2 ॥

antargatasya harsaksirasamudrasya kascana taraṅgah ।
haso haraharinadrso gatapaṅkam mama karotu manah ॥ 9.3 ॥

disi disi visarpadamsuprasamitatapam parastamalinyam ।
kusalani pradisatu nah pasupatihrdayesvarihasitam ॥ 9.4 ॥

antargatam ca timiram haranti vihasanti rohinikantam ।
hasitani girisasudrso mama prabodhaya kalpantam ॥ 9.5 ॥

bhasatusaradidhitididhitya saha vihayaso raṅge ।
vicaran puraharatarunidarahaso me haratvenah ॥ 9.6 ॥

rudranidarahasitanyasmakam samharantu duritani ।
yesamudayo divaso bhusapiyusakiranasya ॥ 9.7 ॥

skandajananimukhendorasman pusnatu susmitajyotsna ।
munimatikairavininamullasakatha yadayatta ॥ 9.8 ॥

kamaniyakanṭhamalamuktamanitarakavayasyo nah ।
kaman vitaratu gauridarahaso nama dhavalamsuh ॥ 9.9 ॥

anavadyakanṭhamalamuktavalikirananivahasahavasi ।
haradayitadarahaso haratu mamasesamajnanam ॥ 9.10 ॥

na iva jnadrsya uttama iladharadhisanandinihasah ।
purnam karotu manasamabhilasam sarvamasmakam ॥ 9.11 ॥

alokamatrato yah saṅkaramasamastrakiṅkaram cakre ।
alpo’pyanalpakarma haso nah patu sa sivayah ॥ 9.12 ॥

smaramataratamisam yah karoti bhavaprasaṅgacaturya ।
dvijaganapuraskrto’vyat sa sivahasapravakta nah ॥ 9.13 ॥

radavasasa rathi mam sari karaih patu parvatihasah ।
pavakadrsam jigisoh pancaprsatkasya senanih ॥ 9.14 ॥

sivahrdayamarmabhedi smitam tadadrisavamsamuktayah ।
dasanadyutidvigunitasrikam sokam dhunotu mama ॥ 9.15 ॥

brahmandaraṅgabhajo naṭyah sivasutradharasahacaryah ।
srivardhano’nulepo mukhasya hasah punatvasman ॥ 9.16 ॥

adharapravalasayane nasabharanaprabhavilasinya ।
ramamano hararamanihasayuva haratu nah sokam ॥ 9.17 ॥

adharosṭhavedikayam nasabharanamsusabakaih sakam ।
kulamakhilamavatu khelannadrisutahasabalo nah ॥ 9.18 ॥

anulepanasya vipsa dvirbhavah kucataṭidukulasya ।
haratu hrdayavyatham me hasitam harajivitesvaryah ॥ 9.19 ॥

girisaṅgaragabhasitam svagatavacasa’bhinandadadaratah ।
girijalilahasitam gariyasim me tanotu dhiyam ॥ 9.20 ॥

dayitena sa~llapantyah saha tuhinamaricisisukiriṭena ।
vagamrtabudbudo’vyadalaso mamagabhuvo hasah ॥ 9.21 ॥

suddhah kucadrinilayadapi muktaharato harapurandhryah ।
vadanasriprasade vilasan haso’laso’vatu mam ॥ 9.22 ॥

vyarthibhute cute gatavati paribhutimasitajalajate ।
anite siddhimasoke kamale’pi galajjayasrike ॥ 9.23 ॥

bahudha bibheda hrdayam harasya banena yena sumabanah ।
tadumalilahasitam mallisumamastu me bhutyai ॥ 9.24 ॥

amaladarasmitacihnasta etah sarvamaṅgala aryah ।
kamaniyatamasvasamamupatisṭhantamumam devim ॥ 9.25 ॥ 225

c03-q2/Sriarsha.Pvss/Umashahasram-c03-q02।txt medskip

dasamah stabakah
kesadipadantavarnanam (lalitavrttam)

saṅksalanaya haritam vibhutaye
lokatrayasya madanaya dhurjaṭeh ।
katyayanivadanatah sanaih sanair-
niryanti subhrahasitani pantu nah ॥ 10.1 ॥

svalpo’pi diksu kiranan prasarayan
mando’pi bodhamamalam dadhatsatam ।
subhro’pi ragakrdanaṅgavairino
hasah puranasudrsah punatu nah ॥ 10.2 ॥

cetoharo’pyatijugupsito bhavet
sarvo’pi jivakalaya yaya vina ।
sa varnyatam kathamaparacaruta
piyusasindhurakhilendrasundari ॥ 10.3 ॥

atyalpadevavanitam ca parthivair-
bhavairvayam tulayitum na saknumah
tam kim punah sakaladevasundari ।
lokaksiparanatanuprabhamumam ॥ 10.4 ॥

varsapayodapaṭalasya sandrata
suryatmajormicayanimnatuṅgata ।
kalahibhumipatidirghata ca te
kesesu bhargabhavanesvari trayam ॥ 10.5 ॥

isanasundari tavasyamandala-
nnicairnitantamamrtamsumandalam ।
ko va na kirtayati losṭapindakam
loke nikrsṭamiha manavimukhat ॥ 10.6 ॥

bibhratyamartyabhuvanasthadirghika
paṅkeruhani vadanaya te balim ।
no cet katham bhavati saurabham maha-
dbhinne sumebhya urukesi te mukhe ॥ 10.7 ॥

girvanalokataṭinijaleruham
gandhe subhe bhavatu te manoratih ।
lokadhirajni tava vaktrasaurabhe
lokadhirajamanasastu sammadah ॥ 10.8 ॥

ko bhasatam tava savitri carutam
yasyah smitasya dhavaladyutirlavah ।
yasyah sarirarucisindhuvicayah
sampalatah prthuladiptibhumayah ॥ 10.9 ॥

lokambike na vilasanti ke puro
mandasmitasya tava rocisam nidheh ।
ye tu vyadhayisata tena prsṭhato
hantaisu ka’pi timiracchaṭa bhavet ॥ 10.10 ॥

kim va radavalirucirmukhasya kim
samphullata varadhiyah kimurmika ।
santosapadapasumam nu saṅkara-
premasvarupamuta devi te smitam ॥ 10.11 ॥

diksu prakasapaṭalam vitanvata
koṭiprabhakaravibhaktatejasa ।
netrena te visamanetravallabhe
paṅkeruham ka upamati panditah ॥ 10.12 ॥

srikarna esa tava locanancale
bhantya dayadayitaya prabodhitah ।
etam savitri mama kancana stavam
srutva tanotu bharatavaneh sriyam ॥ 10.13 ॥

sva nasika bhavati yunjatam satam
samstambhini calatamasya caksusah ।
tvannasika puraharasya caksusah
samstambhini bhavati citramambike ॥ 10.14 ॥

bimbapravalanavapallavaditah
piyusasarabharanad gunadhikah ।
gotrasya putri sivacittaranjakah
sresṭho nitantamadharadharo’pi te ॥ 10.15 ॥

dorvallike janani te taṭitprabha-
mandaramalyamrdutapaharike ।
nissesabandhadamanasya dhurjaṭer-
bandhaya bhadracarite babhuvatuh ॥ 10.16 ॥

hastabjayostava mrdutvamadbhutam
grhnati ye sadayameva dhurjaṭih
atyadbhutam janani dadharyametayoh
sumbhadidarpavilayo yayorabhut ॥ 10.17 ॥

rajantu te kucasudhaprapayino
lokasya mataranaghah sahasrasah ।
etesu kascana gajananah krti
gayanti yam sakaladayisatkaram ॥ 10.18 ॥

tvannabhikupapatitam drsam prabhor-
netum vinirmalagune punastaṭam ।
saumyatvadiyahrdayaprasaritah
pasah savitri tava romarajika ॥ 10.19 ॥

tvanmadhyamo gaganaloka eva cet
tvaddivyavaibhavavido na vismayah ।
prajnairhi sundari puratrayadvisa-
stvam dehini tribhuvanena giyase ॥ 10.20 ॥

nabhihrdadvigalitah kaṭisila-
bhaṅgat punah patati kim dvidhakrtah ।
kantoruyugmamisatah savitri te
bhavaripura ibhasundayoh samah ॥ 10.21 ॥

jaṅghayugam tava mahesanayike
lavanyanirjhari jagadvidhayike ।
antahparisphuradaguptasuprabha-
banadhyatunayugalam ratisituh ॥ 10.22 ॥

puspastrasasananisantarajni te
lokatrayasthakhalakampanam balam ।
sronibharena gamane kila sramam
prapnosi kena tava tattvamucyatam ॥ 10.23 ॥

yatraiva nityavihrterabhudrama
rajivamandiracariti namatah ।
tanme sada bhanatu maṅgalam siva
padambusambhavamameyavaibhavam ॥ 10.24 ॥

kesadipadakamalantagayinih
kantuprasasananisantanayika ।
aṅgikarotu lalita imah krtir-
gauri kavescaranakanjasevinah ॥ 10.25 ॥ 250

c03-q3/Ravi.Shamavedam/uma-c03-q3।txt medskip

ekadasah stabakah
padadikesantavarnanam (aryavrttam)

jhasaketuna prayuktah sammohanacurnamusṭirisane ।
darahaso dharaduhituh karotu bhuvanam vase’smakam ॥ 11.1 ॥

upajivadbhih kanterlesamste jagati sundarairbhavaih ।
upamitumaṅgani tava prayo lajje’mba yatamanah ॥ 11.2 ॥

avatamsapallavatulam bibhranam srutinatabhruvah sirasi ।
caranam vrajami saranam vamam kamarilalanayah ॥ 11.3 ॥

saṅkaranayanonmadanamatimadhuram bhati matimata varnye ।
jaṅghayugam bhavatyah kusumaprsatkasya sarvasvam ॥ 11.4 ॥

ekaikalokane dvayamanyonyasmaranahetutameti ।
devi bhavasya tavoruh sunda ca gajendravadanasya ॥ 11.5 ॥

nako’valagnamisvari kaṭiravanirbhoginam jagannabhih ।
kuksau na kevalam te bahirapi vapusi trayo lokah ॥ 11.6 ॥

manye mahakrpanam tava venimacalaputri madanasya ।
asidhenukam visaṅke nisitataragram tu romalim ॥ 11.7 ॥

dviradavadanena pitam sadvadanenatha sakalabhuvanena ।
aksayyaksiramrtamambayah kucayugam jayati ॥ 11.8 ॥

jagadamba lambamana parsvadvitaye tavagaladbhati ।
sandragrathitamanojnaprasunamaleva bhujayugali ॥ 11.9 ॥

jananti saktimasurah susamam sakhyo vadanyatamrsayah ।
mrdutam tavamba panerveda sa devah puram bhetta ॥ 11.10 ॥

kambusadrgamba jagatam manivesodusrajakrtakalpah ।
kanṭho’naghasvaraste dhurjaṭidornayanakarnahitah ॥ 11.11 ॥

harakante vadanam te darsam darsam vatamsasitamsuh ।
purno’pyavapa krsatam prayenasuyaya suskah ॥ 11.12 ॥

candram ranaya sakala capalaksivadanajatirahvayatam ।
tam tu mahasa mukham te mahesakante jigayaikam ॥ 11.13 ॥

vadanakamalam tavesvari kamalajayaddarpitam sudhabhanum ।
nirjitya kamalajateramalam mahadajahara yasah ॥ 11.14 ॥

lavanyamarandasa bhramadbhavalokabambharam paritah ।
mugdham mukharavindam jayati nagadhisanandinyah ॥ 11.15 ॥

suddhendusaranirmitamasyardham te bhavani bhalamayam ।
sakalaramaniyasarairnirmitamardhantaram vidhina ॥ 11.16 ॥

vadanam tavadriduhitarvijitaya nataya sitakiranaya ।
dvarapapadavim pradada vayamiha darahasanamadharah ॥ 11.17 ॥

te te vadantu santo nayanam taṭaṅkamalayam mukuṭam ।
kavayo vayam vadamah sitamahasam devi te hasam ॥ 11.18 ॥

bimbadharasya sobhamambayah ko nu varnayitumisṭe ।
antarapi ya pravisya pramathapatervitanute ragam ॥ 11.19 ॥

ganapataye stanaghaṭayoh padakamale saptalokabhaktebhyah ।
adharapuṭe tripurajite dadhasi piyusamamba tvam ॥ 11.20 ॥

drkpiyusataṭinyam nasasetau vinirmite vidhina ।
bhasam bhavati sive te mukhe viharo nirataṅkah ॥ 11.21 ॥

kamalavilasabhavanam karunakeligrham ca kamaniye ।
haradayite te vinitahite nayane te janani vijayete ॥ 11.22 ॥

sarvanyapyaṅgani srimanti tavenducudakulakante ।
kavinivahavinutipatre srotre devi sriyaveva ॥ 11.23 ॥

api kuṭilamalinamugdhastava kesah putri gotrasutramnah ।
bibhratsumani kanyapi hrdayam bhuvanaprabhorharati ॥ 11.24 ॥

caranadikuntalantaprakrsṭasaundaryagayiniretah ।
aṅgikarotu sambhorambhojadrgatmajasyaryah ॥ 11.25 ॥ 275

c03-q4/Jayanth.Ganapathiraju/transliteration.txt medskip

dvadasah stabakah
srṅgaravarnanam (rathoddhatavrttam)

sarvadhairyagunasatasastrika sambararijayaketupaṭṭika ।
mandahasikalika madapadam parvatendraduhiturvyapohatu ॥ 12.1 ॥

muktabhogikaṭakena panina mugdhagatri parigrhya te karam ।
ekada sasikisorasekharah sancacara rajatadribhumisu ॥ 12.2 ॥

tasya tatra paritah paribhraman vallabham vakulapuspacumbinim ।
parvati tvadalakopamadyutih cncarikataruno mano’dhunot ॥ 12.3 ॥

preyasim capalacarulocanamullikhan vapusi srṅgakoṭina ।
tvadvilokitanibhairvilokitaih dhurjaṭeramadayanmano mrgah ॥ 12.4 ॥

manjukunjabhavanani malatipusparenusurabhih samiranah ।
pesala ca pikabalakakali mohamisvari harasya tenire ॥ 12.5 ॥

agratah kusumasobhita latah parsvatastvamagapalabalike ।
sarvato madanasinjinidhvanirdhirata kathamivasya vartatam ॥ 12.6 ॥

kirakujitasamakule vane sambhumamba tava parsvavartinam ।
ajaghana makaradhvajassarairardayantyavasare hi satravah ॥ 12.7 ॥

tadito makaraketuna sarairamsadesamavalambya panina ।
ekahayanakuraṅgalocana tvamidam kila jagada saṅkarah ॥ 12.8 ॥

kakalikalakalam karotyasau balacutamadhiruhya kokila ।
vacamudgira sarojalocane garvamunnatamiyam vimuncatu ॥ 12.9 ॥

phullakundamakarandavahino mallikamukuladhulidharinah ।
kampayanti sisavah samiranah pallavani hrdayam ca tanvi me ॥ 12.10 ॥

varnanena hrtacaksusah sriyah suprasannamadhurakrtini te ।
aṅgakani dayite bhaje’rbhakah svedabinduharanena va’nilah ॥ 12.11 ॥

tavadeva mama cetaso mude barhametadanaghaṅgi barhinah ।
yavadaksipathamesa vislatho gahate na kabaribharastava ॥ 12.12 ॥

ragavanadhara esa santatam nirmaladvijasamipavartyapi ।
ebhirasya sahavasatah priye nesadapyapagato nijo gunah ॥ 12.13 ॥

caksusah sudati te sagotrata kairavairnisi dine kusesayaih ।
kasyapairapi vasisṭhabandhavairbhusuparvana iva dvigotrinah ॥ 12.14 ॥

alpaya’pyatisamarthaya smitajyotsnaya gaganagam harattamah ।
kevalam suvacanamrtam kiraccandrabimbamatusaramananam ॥ 12.15 ॥

nityamabjamukhi te parasparaslisṭamaslathapaṭikuṭiragam ।
sarvaribhayavivarjitam sthalicakravakamithunam kucadvayam ॥ 12.16 ॥

lalaniyamayi devamaulibhih komalam caranapallavadvayam ।
kaccidadripuruhutaputrike na sthali tudati karkasa tava ॥ 12.17 ॥

evamadi vadati trilocane tvanmukhe lasati maunamudraya ।
atatana jalacariketano nartanam nagamahendrabalike ॥ 12.18 ॥

devi te purajitavatamsitah parijatakusumasraja kacah ।
manasam purajito’muna hrtam smaryate kva malinatmana krtam ॥ 12.19 ॥

brahmacaryaniyamadacancala nayika yadi lulayamardini ।
nayakasca sumabanasudano veda ko ratirahasyamavayoh ॥ 12.20 ॥

locanotsavavidhau visarade varidavaranadosavarjite ।
mardayatyapi nabhogatam tamah syamikarahitasundarakrtau ॥ 12.21 ॥

bhati sitakiranastanandhaye prananayakajaṭakuṭijusi ।
subhraparvatataṭe subhaṅgi te sammadaya na babhuva ka nisa ॥ 12.22 ॥

santu bhusanasudhamsudidhiti vyaktamugdhamukhasobhayormithah ।
tani tani girijagirisayoh kriditani jagato vibhutaye ॥ 12.23 ॥

modakadanaparasya srsṭaye kriditam janani vam kimapyabhut ।
saktibhrttanayaratnajanmane kincidisvari babhuva khelanam ॥ 12.24 ॥

madhurirasaparipluta imah kavyakanṭhaviduso rathoddhatah ।
adadhatvacalanathanandini manase kamapi modamuttamam ॥ 12.25 ॥ 300

॥ samaptam ca trtiyam satakam ॥

c04-q1/Prabhanjan.Pandalaneni/umasahasramu\_301-325।txt medskip

caturtham satakam
trayodasah stabakah
kaṭaksah (upajativrttam)

bhavambudhim tarayatadbhavantam
haso’dbhutah kunjaravaktramatuh ।
yo hanti bimbadharalaṅghane’pi
vyaktalasatvo haritam tamamsi ॥ 13.1 ॥

saktah sada candrakalakalape
sarvesu bhutesu dayam dadhanah ।
gaurikaṭakso ramano munirva
madiyamajnanamapakarotu ॥ 13.2 ॥

krpavaloko nagakanyakayah
karotu me nirmalamantaraṅgam ।
yenaṅkitah saṅkara ekatattvam
visvam luloke jagate jagau ca ॥ 13.3 ॥

kalikaṭakso vacanani mahyam
dadatu mocamadamocanani ।
yatpataputam raghuvamsakaram
narakrtim prahurajasya narim ॥ 13.4 ॥

yusmakamagryam vitanotu vani-
menidrgesa girisasya yosa ।
yasyah kaṭaksasya visari viryam
giramayam me vividho vilasah ॥ 13.5 ॥

nagatmajayah karunormisali
drgantasantanadhunipravahah ।
bhismena taptanbhavanamakena
grismena yusma~cchisirikarotu ॥ 13.6 ॥

ajasramardra daryaya’ntaraṅge
yatha bhavo nimnagayottamaṅge ।
santapasantim bhavasundari me
karotu sitena vilokitena ॥ 13.7 ॥

punya sada’pisvara eva sakta
pativratasamyamita taveksa ।
kulacaladhisvarakanyake me
samharamamhovitatervidhattam ॥ 13.8 ॥

sarvasya rame niyamena hina
syama taveksa ganikaṅganeva ।
nice’pi martye nipatatyanargha
bibharti na sodasa yah suvarnan ॥ 13.9 ॥

padmayataksi ksitidharikanye
kaṭaksanama tava kalasarpah ।
yam sandasatyesa jagatsamastam
vismrtya caho na dadhati moham ॥ 13.10 ॥

isadvisa sailamahendrakanye
karoti maitrim visamayudhena ।
prabhasate patakinasca pakse
kutah kaṭakso na tavamba mugdhah ॥ 13.11 ॥

krpanvitah karnasamipacari
srimansada punyajananukulah ।
samyam kurunamadhipasya sambhoh
pranapriye te bhajate kaṭaksah ॥ 13.12 ॥

karnantikastho’pi na dharmavairi
krsno’pi matarnakulam na pati ।
sito’pi sandipayati smaragnim
harasya te sailasute kaṭaksah ॥ 13.13 ॥

ayam kaṭaksastava toyavahah
karunyakale parijrmbhamanah ।
grhesu linan sukhino vihaya
nirasrayan sincati visvamatah ॥ 13.14 ॥

kasyapi vaca vapusa balena
samasya sarvairapi yannidesah ।
ambhodhivelasvapi na skhalanti
sambhoh priye’yam tava drkprasadah ॥ 13.15 ॥

dvaresu tesam vicaranti surah
saudhesu saraṅgadrsastarunyah ।
pragalbhavacah kavayah sabhasu
sarvani te yesu krpakaṭaksah ॥ 13.16 ॥

yatramba te ko’pi kaṭaksalesah
sa durjayah saṅgarasimni surah ।
purvam divam purayati dvisadbhi-
stato yasobhirbhuvamindugauraih ॥ 13.17 ॥

yam tarakakantakalapakante
na lokase ko’pi na lokate tam ।
yam lokase tena vilokito’pi
sriyam samrddham samupaiti lokah ॥ 13.18 ॥

sudham hasanti madhu caksipanti
yaso haranti vanitadharasya ।
pariskarotyasya kavitvadhara
mukham harapreyasi lokase yam ॥ 13.19 ॥

sarvendriyanandakari purandhri
vidya’navadya vipula ca laksmih ।
iyam triratni purusasya yasya
durge tvaya drsṭamimam tu vidmah ॥ 13.20 ॥

mudha ksipasyadrisute kaṭaksan
kailasakantaramahiruhesu ।
itah kiresattava nasti hanih
siddhyatyabhisṭam ca samastamasya ॥ 13.21 ॥

sitacaladhisakumari sitah
samraksane samsritamanavanam ।
durdharsadusṭasuramardanesu
nitantamusnasca tavavalokah ॥ 13.22 ॥

rusa sametam vidadhati nasam
karoti posam krpaya sanatham ।
ambausadhasyeva taveksitasya
yogasya bhedena gunasya bhedah ॥ 13.23 ॥

nasaya tulyoddhatakamalobha-
krodhatridosasya bhavamayasya ।
sivapriye viksitabhesajam te
krinani bhaktya vada bhoh kiyatya ॥ 13.24 ॥

abhisṭutam caranasiddhasaṅghai-
strisṭubvisesa api martyasunoh
krpakaṭaksairvinatanpunanam
kapardinah sammadayantu kantam ॥ 13.25 ॥ 325

c04-q2/eama.krishnan.Dadibhatla/c04-q2।txt medskip

caturdasah stabakah
kali gauri kundalini ca (upagitivrttam)

karanamakhilamatinam varanamantarlasattamasah ।
mandasmitam mahesvarasudrso me sreyase bhavatu ॥ 14.1 ॥

visvatanustanugatri vajramayi puspasukumari ।
sarvasya saktirabala kali gauryambika jayati ॥ 14.2 ॥

tamahurjagadambam gaurim kecit pare kalim ।
sa gauri mahilatanurambaratanurucyate kali ॥ 14.3 ॥

pacakasakteh kalyah kevalaliṅgena bhidyate kalah ।
yatpakato gabhiradbhuvane sarve’pi parinamah ॥ 14.4 ॥

sarvabhuvanasrayatvat kali namna diganyena ।
loke tu vyavaharanam vidusam dikkalayorbhaktam ॥ 14.5 ॥

digaditiragadyakhanda parinamayitri smrta kali ।
daksasyaika duhita sa dve gunabhedamugdhadrsam ॥ 14.6 ॥

dehe dehe seyam kundalini nama jagadamba ।
sa svapiti samsrtimatam yunjananam prabuddha syat ॥ 14.7 ॥

muladharadagnirjvalati sirastah sasi dravati ।
kundalinimayi manye vinasayanatprabuddheyam ॥ 14.8 ॥

yaddravati tatra kim tvam kim tatra tvamasi yajjvalati ।
kimu tatrasi mahesvari yadubhayametadvijanati ॥ 14.9 ॥

etavagnisomau jvalabhiscandrikabhirapi ।
avrnutastanumanayorvyaktitvam me pasurbhavatu ॥ 14.10 ॥

agnistvam somastvam tvamadho jvalasi drvasyurdhvam ।
amrtamanayoh phalam tvam tasya ca bhoktri cidamba tvam ॥ 14.11 ॥

kinnu sukrtam maya krtamakhilesvari kim tapastaptam ।
kridayasi mam pratiksanamanandasudhanidhavantah ॥ 14.12 ॥

ksantam kim mama duritam santam kim devi te svantam ।
anugrhnasi vicitram mamapyaparadhinam prathamam ॥ 14.13 ॥

kale kale sandhyarupa nopasita bhavati ।
vicchinnah smartagnistreta kuta eva vahninam ॥ 14.14 ॥

datum narjitamannam bahu devebhyasca bhutebhyah ।
yatkincidarjitam va kalatraputranvito’snami ॥ 14.15 ॥

kascidapi papahari na purascaritasca te mantrah ।
kam gunamabhilaksya mama prabuddhyase’ntarjaganmatah ॥ 14.16 ॥

tava mayi prthaktanujaprema cetpaksapato’yam ।
athava satam nisargah so’yam tvayi camba sambhavyah ॥ 14.17 ॥

laksyam vinaiva mantrah kim siddhyati koṭiso’pyuktah ।
dadhmastadyadi laksyam tava rupam galati ha mantrah ॥ 14.18 ॥

saṅkalpanam vacamanubhutinam ca yanmulam ।
yatra prano baddhastallaksyam devi te rupam ॥ 14.19 ॥ ॥ 344।

naisargikasvavrtterahaṅkrtermulamanvisya ।
tvam kila saksatkurute ramanamaharseriyam drsṭih ॥ 14.20 ॥

manye parvatakanye mama seyamahaṅkrtirmahati ।
avatarata varsaganairapi tanmulam na labdhamaho ॥ 14.21 ॥

esa praudho bhagavati bahulam garjatyahaṅkarah ।
etasminnayi kale bhavati cabodhi kundalini ॥ 14.22 ॥

tava pascatsambhutim janati na so’yamadyapi ।
pragiva garjati dhiram bibheti mrtyorna nedisṭhat ॥ 14.23 ॥

atipusṭamahaṅkaram pasumetam tubhyamarpayate ।
pramathapatipranesvari ganapatirekantabhakto’yam ॥ 14.24 ॥

upagitayo ganapaterupatisṭhantamimah pritya ।
utsavasahasralolamukaravacyasya grhanatham ॥ 14.25 ॥ 350

c04-q3/Sarada.Susarla/uma-c04-q3-itrans.txt medskip

pancadasah stabakah
sakteh svagatam (svagatavrttam)

apadamapaharantu tatim nah
sampadamapi disantu samrddhim ।
dantakundarucidattabalani
vyomakesasudrso hasitani ॥ 15.1 ॥

alpamapyadhikasaktisamrddham
mandamapyadhikasuksmavisaram ।
susmitam smaravirodhiramanyah
kalpatam mama kulasya subhaya ॥ 15.2 ॥

puskaradravimato bhuvametam
bhumitassasadharam kramamana ।
naiva muncati padam bata purvam
nottaram vrajati nesapurandhri ॥ 15.3 ॥

bhusanesviva savitri suvarnam
mrttikamiva ghaṭesvakhilesu ।
visvavastusu nirastavisesam
devi pasyati satim vibudhastvam ॥ 15.4 ॥

kiṭṭabhutamakhilesvarajaye
drsyajatamakhilam nijapake ।
pranabuddhimanasamiha vargah
sarabhuta iti surijanoktih ॥ 15.5 ॥

saramisvari tilesviva tailam
vigrahesu nikhilesu nigudham ।
ye dhiya mathanato vidurekam
te bhavanti vibudhastvayi linah ॥ 15.6 ॥

ayasam tribhuvanesvari pindam
vahnineva tapasa tanupindam ।
yasya cijjvalanajalamayam syat
taptamamba sa tavalayabhutah ॥ 15.7 ॥

yo’ranermathanato’tipavitram
vitihotramiva vitakalaṅkah ।
pranamujjvalayati svasarirat
tvamasavabhayade’rhati yasṭum ॥ 15.8 ॥

pranata svasitameva vicaryam
kurvata karanameva nibhalyam ।
gacchata gamanameva visodhyam
tattanau mathanamagamabodhyam ॥ 15.9 ॥

yo rasam pibati murdhasarojat
somapo’yamanaghah prayatatma ।
agnihotramakhilesvari nityam
mulakundadahanasthitirasya ॥ 15.10 ॥

cinmayi pibasi somamimam kim
soma eva kimasavasi matah ।
piyase pibasi ca svayameka
peyapatryugalam kimu bhutva ॥ 15.11 ॥

taijasam kanakamagnivitaptam
teja eva kanakaṅgi yatha syat ।
modarupakalaya tava taptam
tanmayam bhavati modajapindam ॥ 15.12 ॥

ka’pi modalahari tava vicir-
nirgata dasasatarasudhabdheh ।
purayatyakhilamamba sariram
neha vedmi parame jadabhagam ॥ 15.13 ॥

seyamuttamatama nipatanti
sitaladdasasatarapayodat ।
preritadakhilarajni bhavatya
buddhisasyamavatadrasavrsṭih ॥ 15.14 ॥

dugdhasindhumathanadamrtam va
sabdasindhumathanatpranavo va ।
labhyate sukrtibhistava vicir-
murdhakanjamathanadrasa esah ॥ 15.15 ॥

asthisu pravahati prativegam
majjasaramamrtam vidadhana ।
bibhrati madamanusnamadosam
murdhakanjanilaye tava dhara ॥ 15.16 ॥

taittiriyakathito rasalabhah
so’yameva sakalagamavarnye
etadeva sasimandalanathe
tantrabhasitaparamrtapanam ॥ 15.17 ॥

murdhasomamajaramararupe
yuktaviksanakarena nipidya ।
sambhusundari sunomi dhinomi
tvam pradiptakulakundanisantam ॥ 15.18 ॥

drsṭireva ravididhitirugra
sirsakanjasasinam pravisanti ।
sitalamrtamayi khalu bhutva
yogino dravati modakala te ॥ 15.19 ॥

murdhani dravasi yogayutanam
caksusi jvalasi saṅkarabhame
tisṭhasi sthirapada kulakunde
bahyatah skhalasi naiva kada’pi ॥ 15.20 ॥

sa yadi dravati modakala syat
sa yadi jvalati citkalika syat ।
sa para sthirapada yadi tisṭha-
tyaksara bhavati kacana satta ॥ 15.21 ॥

pasyata nayanamandalavrttim
grhyase tvamacaladhipakanye ।
janata dasasataravilasam
sprsyase viditamamba rahasyam ॥ 15.22 ॥

vyaptasaktyasubalena lasanti
bhanubimbanayanena tapanti ।
candrabimbamanasa viharanti
sa punarjayati murdhni vasanti ॥ 15.23 ॥

svagatam sakalalokanutayai
svagatam bhuvanarajamahisyai ।
svagatam mayi bhrsam sadayayai
svagatam dasasataramitayai ॥ 15.24 ॥

satkaviksitibhujo lalitabhih
svagatabhiranaghabhirimabhih ।
svagatam bhanitamastu bhavanyai
khelanaya sira etaditayai ॥ 15.25 ॥ 375

c04-q4/Kamesvararao.Tata/c04-q4।txt medskip

sodasah stabakah
adhyatmam saktivaibhavam (kumaralalitavrttam)

mahovihatamoham mahesamahilayah ।
smitam vitanutanme grhesu mahamagryam ॥ 16.1 ॥

iyadbahulagolam jagallaghu dadhana ।
pitamahamukhairapyakhanditavidhana ॥ 16.2 ॥

adusṭacaritebhyah subhanyabhidadhana ।
kulani malinanam hatani vidadhana ॥ 16.3 ॥

dukulamarunamsuprabham paridadhana
harasya rajatadriksitisituradhina ॥ 16.4 ॥

munindrakrtatantraprasiddhabahudana
uma balamalam nastanotvatulamana ॥ 16.5 ॥

nirastavisayam yad dadhati matikilam ।
samastajagadise dhrtistava mateyam ॥ 16.6 ॥

sruta pravanacittam smrta naramapapam ।
dhrta hrdi vidhatse gatasvaparabhavam ॥ 16.7 ॥

ahammatitaṭinyah satamavanimulam ।
tvameva kila seyam maharsiramanoktih ॥ 16.8 ॥

ahammatilatayastvayisavadhu kande ।
sthito’mba bhuvanasya pravindati rahasyam ॥ 16.9 ॥

yadetadakhilamba prasiddhamiva drsyam ।
tavaiva kila jalam gato bhanati mulam ॥ 16.10 ॥

prapasyasi paraci jagadvividhabhedam ।
svatah kimapi nanyatpratici purataste ॥ 16.11 ॥

stuta bhavasi sasvat smrta ca bhajane tvam ।
dhrta bhavasi yoge tata bhavasi bodhe ॥ 16.12 ॥

stuta disasi kamam smrta harasi papam ।
dhrta’syadhikasaktyai tata bhavasi muktyai ॥ 16.13 ॥

visudhyati yatasi pramadyati na suddhah ।
pramadarahitasya sphuṭe lasasi kanje ॥ 16.14 ॥

sphuṭam yadi sarojam naṭiva paṭu naṭyam ।
karosi yatabuddherjagajjanani sirse ॥ 16.15 ॥

sirogatamidam nah praphullamayi padmam ।
analpamakarandam tvamamba bhava bhrṅgi ॥ 16.16 ॥

sarojamatudanti pibamba makarandam ।
mahamadhukari tvam bhajermadamamandam ॥ 16.17 ॥

amaṅgalamitah praṅ mayesavadhu bhuktam ।
itah paramameye sukhanyanubhava tvam ॥ 16.18 ॥

ahaṅkrtivasanme cidisvari pura’bhut ।
tavabhavadidanim mamasti na vibhutvam ॥ 16.19 ॥

yada’bhavadiyam me tada’nvabhavadartim ।
tavesvari bhavanti bhunaktu samidanim ॥ 16.20 ॥

karotviyamahanta vivadamadhuna’pi ।
tatha’pi purataste mahesvari vivirya ॥ 16.21 ॥

iyam ca tava buddheryato bhavati vrttih
imamapi kuru svam ksamavati virosa ॥ 16.22 ॥

sudhabdhiriha matastaraṅgasatamali ।
cidabhrapuramatra prabhapadamadabhram ॥ 16.23 ॥

kuru tvamidamekam nijalayasatesu ।
savitri viharasmin yathesṭamayi dehe ॥ 16.24 ॥

kumaralalitanam krtirganapatiya ।
karotu mudamesa kapardidayitayah ॥ 16.25 ॥ 400

॥ samaptam ca caturtham satakam ॥

c05-q1/Mohana.Rao/us-ch5-q1।TXT medskip

pancamam satakam
saptadasah stabakah
madakarisaktih (campakamalavrttam)

papavidhutau nirmalagaṅga tapanirase candramaricih ।
bhargapurandhrihasakala me bhadramamisram ka’pi karotu ॥ 17.1 ॥

sisṭakulanam sammadayitri dusṭajananam samsamayitri ।
kasṭamaparam padajuso me visṭaparajni sa vidhunotu ॥ 17.2 ॥

nutanabhasvadbimbanibhaṅghrim sitalarasmidvesimukhabjam ।
khyatavibhutim puspasarareh putacaritram yositamide ॥ 17.3 ॥

ujjvalatare vyomni lasanti sarasabandhau bhati tapanti ।
sitalabhasa cintanakartri patu kulam me visṭapabhartri ॥ 17.4 ॥

pranamanovagvyastavibhutirlokavidhatuh kacana bhutih ।
puskaraprthvipavakarupa suskamagham nah sa vidadhatu ॥ 17.5 ॥

isṭaphalanamamba samrddhyai kasṭaphalanam tatksanadhutyai ।
cesṭitalesoddipitasaktim visṭapabhartri tvamahamide ॥ 17.6 ॥

bhumiruhagrasthapitabhandadyo madhu payam payamajasram ।
vismrtavisvo nandati matastatra kila tvam dhama dadhasi ॥ 17.7 ॥

ko’pi sahasrairesa mukhanam sesa itidyah pannagarajah ।
udgiratidam yadvadanebhyo devi tanau me tadvata pasi ॥ 17.8 ॥

sakamameye devi bhavatya pratumahanta yavadudasya ।
tavadiyam tam murchayatise pannagarajodgarajadhara ॥ 17.9 ॥

samyaticintajivitamasyamindriyasatta’pyastamupaiti ।
yati niruddha ha galadese samsayamesa matarahanta ॥ 17.10 ॥

gauri mahesapranasakhi mam pahi vipannam matarahantam ।
sa yadi jivedisvari tubhyam dasajanastamarpayate’yam ॥ 17.11 ॥

tvatsmrtiviryacchantisamrddham matarahantam suddhatamam me ।
atmabhujisyam kartumidanim samtadhiyaste ko’sti vikalpah ॥ 17.12 ॥

mandaradhari namrtaheturvasukirajjurnamrtahetuh ।
manthanahetussa’mrtahetuh sarvabalatma sarvapurandhri ॥ 17.13 ॥

pranisariram mandarasailo mulasarojam kacchaparajah ।
purnamanantam ksirasamudrah prsṭhagavina vasukirajjuh ॥ 17.14 ॥

daksinanadi nirjarasena vamaganadi danavasena ।
saktivilaso manthanakrtyam sirsajadhara ka’pi sudhokta ॥ 17.15 ॥

kanṭhaniruddhe bhurivisagnau taijasaliṅgavasiharena ।
tvadbalajatam svadvamrttam ko devi nipiya preta iha syat ॥ 17.16 ॥

yena vibhuste madyati sarvo yatra sive tvam kridasi hrsṭa ।
sammadamulam tam madamadye vardhaya putre’nugrahapatre ॥ 17.17 ॥

yo madamidrṅmargamupeksya svarvibhupujye garvasametah ।
aharati sribahyasamrddhya na suraya va so’sura uktah ॥ 17.18 ॥

tamyati tivraphenanisevi klamyati samvitpatranisevi ।
bhramyati halabhandanisevi samyati sirsadravanisevi ॥ 17.19 ॥

astu vireke pathyamaphenam patramajirnesvastu nisevyam ।
astu hitam tadyaksmani madyam samsrtihari devi rasaste ॥ 17.20 ॥

naiva mahantassattvasamrddhah sarvamadesvapyamba calantu ।
alpajananam madakavastuprasanamise nasanamuktam ॥ 17.421 ॥

ke’pi yajante yanmadhumamsaistvam tripurarerjivitanathe ।
atra na yago dusanabhagi dravyasasaṅgo dusyati yasṭa ॥ 17.22 ॥

daksinamarge siddhyati bhaktah savyasaranyam siddhyati virah ।
nesvari savye napyapasavye siddhyati divye tvadhvani mauni ॥ 17.23 ॥

narcanabharo napi japo’syam divyasaranyam bhavyatamayam ।
kevalamambapadasarojam niscalamatya mrgyamajasram ॥ 17.24 ॥

kacidamulya campakamala vrttanibaddha manjulamala ।
astu ganesasyesvarakanta kanṭhavilola campakamala ॥ 17.25 ॥ 425

c05-q2/Subhadra.bala.Venuturupalli/c05-q2।txt medskip

asṭadasah stabakah
rupavisesah kundalinisamullasasca (praharsinivrttam)

dhunvantyastimiratatim harittaṭinam
dhinvantyah puramathanasya locanani ।
skandambahasitaruco harantu moham
sandram me hrdayagatam prasahya sadyah ॥ 18.1 ॥

tanvana vinatahitam virodhivargam
dhunvana budhajanamodamadadhana ।
samrajni tridivadhararasatalanam
rudrani bhanatu sivani matkulasya ॥ 18.2 ॥

yo’mba tvam hrdi vidadhattaṭitprakasam
piyusadyutimadahrnmukharavindam ।
anyattu smrtipathato dhunoti sarvam
kamareh sudati natasya bhuvyasadhyam ॥ 18.3 ॥

kalabhradyutimasamanaviryasaram
saktyurmibhramakarasuklaghoradamsṭram ।
yo dhiro manasi dadhati bhargapatni
tvamasya prabhavati saṅgaresu sastram ॥ 18.4 ॥

yah prajnastarunadivakarojjvalaṅgim
tanvaṅgi tripurajito vicintayettvam ।
tasyajnam dadhati sirassu phullajaji-
malam va dharanijuso vase bhavantah ॥ 18.5 ॥

yo rakasasadharakantisarasubhram
bibhranam karakamalena pustakam tvam ।
bhutesam prabhumaskrtprabodhayantim
dhyayedvagbhavati vase’sya nakaduti ॥ 18.6 ॥

janimo bhagavati bhaktacittavrtte-
stulyam tvam sapadi dadhasi rupamagryam ।
prasno’yam bhavati nagadhinathakanye
rupam te madayati kidrsam smararim ॥ 18.7 ॥

caru syadalamiti vaktumamba sakyam
rupam te na vadati ko’pi kidrsam va ।
sammoham paramupayanti kantibhande
kamarerapi nayanani yatra drsṭe ॥ 18.8 ॥

saṅkalpaih kimu tava bhusananyabhuva~-
cchilpindrah kimu vidadhuryatha’tra loke ।
tatsvarnam bhagavati kidrsam maninam
kim rupam bhavati ca tatra yojitanam ॥ 18.9 ॥

yanyaṅganyakhilamanojnasarabhuta-
nyetesamapi kimu bhusanairume te ।
ahosvillalitatamani bhanti bhuyo
bhusabhirvikrtatamabhirapyamuni ॥ 18.10 ॥

muktabhirbhavati tavamba kinnu harah
piyusadyutikarasaranirmalabhih ।
mundairrva ghalaghalasabdamadadhadbhih
saṅgharsat tribhuvanasarvabhaumabhame ॥ 18.11 ॥

vastram syadyadi tava sarvasastragamye
karpasam divi ca tadudbhavo’numeyah ।
ksaumam cedbhagavati tasya hetubhutah
kiṭah syurgaganajagatyapiti vacyam ॥ 18.12 ॥

rudrasya priyadayite’thava suradrur-
bhusanam manikanakaprakalpitanam ।
vastranamapi manase param hitanam
kamam te bhavati samarpakah samarthah ॥ 18.13 ॥

suskandho bahuviṭapah pravalasobhi
samphullaprasavasugandhavasitasah ।
vrksah kim bhagavati kalpanamako’yam
saṅkalpah kimu tava ko’pi devi satyah ॥ 18.14 ॥

saṅkalpanna bhavati kalpapadapo’nyah
svardogdhri punaritara na kundalinyah ।
yah kuryad dvayamidamudgatatmaviryam
karunyattava bhuvi casya nakabhagyam ॥ 18.15 ॥

apinam bhavati sahasrapatrakanjam
vatso’syah paṭutaramulakundavahnih ।
dogdha”tma daharasaroruhopavisṭo
maunam syatsurasurabhestanusu dohah ॥ 18.16 ॥

dogdhryaste bhagavati dohanena labdham
vatsagniprathamanipanasadravayah ।
dugdham svadvamrtamayam pibanmamatma
santrpto na bhavati durbharo’sya kuksih ॥ 18.17 ॥

vatso’gnih pibati drdhaṅghriramba pasca-
dasrantam pibati duhan puro’ntaratma ।
vrddhim ca vrajati payah pratipradroham
dogdhryaste drava iha kundalinyaparah ॥ 18.18 ॥

somasya dravamimamahuramba kecid
dugdhabdheramrtarasam gadanti ke’pi ।
baspam ke’pyabhidadhate tu kaulakundam
pinodhassravamitare bhananti dhenoh ॥ 18.19 ॥

mule tvam jvaladalanaprakasarupa
vinayam prabalamahamadosmarupa ।
sirsabje satatagaladrasasvarupa
bhrumadhye bhavasi lasattaṭitsvarupa ॥ 18.20 ॥

harde cedavatarasiha pundarike
chayavatsakalamapi prapasyasi tvam ।
arudha dasasatapatramadriputri
syascettvam bhanasi jagatsudhasamudram ॥ 18.21 ॥

netrabhyam sarasiruhacchadayatabhyam
vaktrena pravimalahasabhasurena ।
pratyaksa mama manasah purah purandhri
kamareh paranitamasmadiyabhagyam ॥ 18.22 ॥

punyanam parinatireva bhutabhartuh
siddhanam balanidhireva ko’pi gudhah ।
bhaktanam drdhatarireva sokasindhau
magnanam mama janani mahidhraputri ॥ 18.23 ॥

uddhartum vinatajanam visadagartat
samskartum bhuvanahitaya yogayuktam ।
samhartum khalakulamuddhatam ca darpad
bhargasya priyataruni sada sadiksa ॥ 18.24 ॥

mrdvikam madhurataya sudham mahimna
gambhiryatsurataṭinim ca nirjayanti ।
sarvanicaritapara praharsininam
sreniyam jayatu ganesvarena baddha ॥ 18.25 ॥ 450

c05-q3/Syam.Sunder.Vinjamuri/umAsahasram\_c05-q3।txt medskip

ekonavimsah stabakah
dhyeyalalitarupam (pramanikavrttam)

praphullakalpapadapaprasunasadyasoharam ।
maharujam dhunotu te mahesasundarismitam ॥ 19.1 ॥

munindramulavedibhudhananjayaprabodhanam ।
yatindrahardapeṭika kavaṭabandhabhedanam ॥ 19.2 ॥

yathavidhikriyaparadvijaticittasodhanam ।
mamambikasmitam bhavatvaghaprataparodhanam ॥ 19.3 ॥

suvarnasalabhanjika careva sobhaya’dhika ।
ativa mardavanvita naveva puspita lata ॥ 19.4 ॥

suparvamauliratnabha virajihemapaduka ।
maralikanimantrakaprasastaratnanupura ॥ 19.5 ॥

valaksadidhitiprabhavisesahrnnakhavali ।
munindrasuddhamanasaprameyapadasausṭhava ॥ 19.6 ॥

ghanibhavattaṭitprabhapravahakalpajaṅghika ।
mataṅgajendranasika manojnasakthisobhini ॥ 19.7 ॥

prasunasayakagamapravadacuncukancika ।
visalakesacumbitollasannitambamandala ॥ 19.8 ॥

ajandapindasamhatiprapurnakuksisalini ।
aparadivyakantivarnidhananabhidirghika ॥ 19.9 ॥

bisaprasunasayakacchurabharomarajika ।
jagattrayivasajjanopajivyadugdhabhrtkuca ॥ 19.10 ॥

mahesakanṭhabandhakaprasastabahuvallari ।
samastavisṭapabhayapradayipanipaṅkaja ॥ 19.11 ॥

vilolaharamauktikapratanasamvadatsmita ।
visuddhasundarasmitaprakasabhasitambara ॥ 19.12 ॥

sukomalosṭhakampanaprabhitadurjayasura ।
suyuktakundakuṭmalaprakasadantapaṅktika ॥ 19.13 ॥

saratsudhamsumandalaprabhavigarhananana ।
sudhamarandavajjapasumopamadharadhara ॥ 19.14 ॥

tilaprasunacaruta’pahasibhasinasika ।
navinabhabhanasikavilambidivyamauktika ॥ 19.15 ॥

visuddhagandabimbitasvaruparatnakundala ।
mahamahastaraṅgitaprabhavasalilocana ॥ 19.16 ॥

dalantarasthayaminiprabhuprabhalikasthali ।
mayurabarhagarhanaprakrsṭakesabhasini ॥ 19.17 ॥

divakarayutojjvala himamsulaksasitala ।
taṭitsahasrabhasura niraṅkacandrasekhara ॥ 19.18 ॥

nabhontaralacarini mahavicitrakarini ।
kulagnikundasayini jagatkathavidhayini ॥ 19.19 ॥

nabhastale balesvari dharatale kriyesvari ।
divakare vibhesvari sudhakare rasesvari ॥ 19.20 ॥

mahesavesmadipika jagattrayapramapika ।
asesasirsasasini samastahrnnivasini ॥ 19.21 ॥

gunastave gunastave gunaprakarsadayini ।
vicintane vicintane visisṭasaktidhayini ॥ 19.22 ॥

bhramakulena dustara bhavalasena durgama ।
amantrakena durbhara jagattrayena durjaya ॥ 19.23 ॥

suvarnaceladharini samastamodakarini ।
vilasini niramaya vicintyatam manastvaya ॥ 19.24 ॥

padabjavandinah kaveriyam pramanikavali ।
mahesamanasesvari grhe mahaya kalpatam ॥ 19.25 ॥ 475

c05-q4/Rekha.Venuturupalli/uma-c05-q4।txt medskip

vimsah stabakah
sarvasaramayi (manibandhavrttam)

pritivikase svalpatamo rosavisese bhuritarah ।
adbhutahaso visvasuvo raksatu sadhum hantu khalam ॥ 20.1 ॥

sajjanacittanandakari samsritapapavratahari ।
lokasavitri nakacari stanmama bhuyo bhadrakari ॥ 20.2 ॥

arcanakale rupagata samstutikale sabdagata ।
cintanakale pranagata tattvavicare sarvagata ॥ 20.3 ॥

ujjvalarupe nrtyakari nisprabharupe suptikari ।
gopitarupe siddhikari gocararupe bandhakari ॥ 20.4 ॥

ambaradese sabdavati pavakatate sparsavati ।
kancanavirye rupavati sagarakancyam gandhavati ॥ 20.5 ॥

apsvamalasu spasṭarasa candravibhayam guptarasa ।
samsrtibhoge sarvarasa purnasamadhavekarasa ॥ 20.6 ॥

caksusi drsṭissatatama cetasi drsṭiscitratama ।
atmani drsṭissuddhatama brahmani drsṭih purnatama ॥ 20.7 ॥

sirsasaroje somakala bhalasaroje sakrakala ।
hardasaroje suryakala mulasaroje vahnikala ॥ 20.8 ॥

sthulasarire kantimati pranasarire saktimati ।
svantasarire bhogavati buddhisarire yogavati ॥ 20.9 ॥

sarasabandhorujjvalabha kairavabandhoh sunadarabha ।
vaidyutavahneradbhutabha bhaumakrsanordipakabha ॥ 20.10 ॥

yodhavaranamayudhabha yogivaranamiksanabha ।
bhumipatinamasanabha premavatinamananabha ॥ 20.11 ॥

sastradharanam bhikarata sastradharanam bodhakata ।
yantradharanam calakata mantradharanam sadhakata ॥ 20.12 ॥

ganapaṭunam ranjakata dhyanapaṭunam mapakata ।
nitipaṭunam bhedakata dhutipaṭunam ksepakata ॥ 20.13 ॥

didhitidhara lokayatam jivitadhara vartayatam ।
jnapakadhara cintayatam madakadhara dravayatam ॥ 20.14 ॥

mantraparanam vakyabalam yogaparanam pranabalam ।
atmaparanam santibalam dharmaparanam tyagabalam ॥ 20.15 ॥

surivaranam vadabalam viravaranam bahubalam ।
martyapatinam sainyabalam ragavatinam hasabalam ॥ 20.16 ॥

vaidikamantre bhavavati tantrikamantre nadavati ।
sabaramantre kalpavati santatamantre saravati ॥ 20.17 ॥

brahmamukhabje vagvanita vaksasi visnoh srirlalita ।
sambhusarire bhagamita visvasarire vyomni tata ॥ 20.18 ॥

bhugrahagolaih kandukini visṭapadhane kautukini ।
yavadanantam vaibhavini pranisu bhuyassambhavini ॥ 20.19 ॥

kanjabhavande mandalini pranisarire kundalini ।
pamarabhave sallalana panditabhave modaghana ॥ 20.20 ॥

naryapi pumsa mulavati tanvyapi saktya vyaptimati ।
vyaptimatitve guptimati citravicitra ka’pi sati ॥ 20.21 ॥

didhitirupa cittamayi pranasarira’pyadvitayi ।
brahmasariram brahmavibha brahmavibhutirbrahmaparam ॥ 20.22 ॥

visṭapamata bhurikrpa visṭaparajni bhuribala ।
visṭaparupa sisṭanuta visṭapapare sisṭamita ॥ 20.23 ॥

durjanamulocchedakari dinajanartidhvamsakari ।
dhibalalaksminasakrsam punyakulam nah patu siva ॥ 20.24 ॥

candrakiriṭambhojadrsah santisamrddham svantamime ।
sammadayantu srotrasukhah sanmanibandhah suripateh ॥ 20.25 ॥ 500

॥ samaptam ca pancamam satakam ॥

Shloka hailaja Dhulipala/umasahasram\_ch\_06\_q1।txt medskip

sasṭham satakam
ekavimsah stabakah
ardhanarisvarah (anusṭubvrttam)

itah pitva kucam skande prasaritakare tatah ।
jayati smitamudbhutam sivayorekadehayoh ॥ 21.1 ॥

ekato manimanjirakvanahutasitacchadam ।
anyato nupurahindraphutkarakrtatadbhayam ॥ 21.2 ॥

girvanaprtanapalam balam lalayadekatah ।
utsaṅge ganasamrajamarbhakam bibhradanyatah ॥ 21.3 ॥

vidambitabrahmacarikokaikastanamekatah ।
kavaṭardhanibham bibhradvaksah kevalamanyatah ॥ 21.4 ॥

senanya”svaditastanyamanuphutkurvataikatah ।
phutkaramukharam nagamugram jagratamanyatah ॥ 21.5 ॥

ekato dorlatam bibhran mrnalasrividambinim ।
sukrasundalasundabham candam dordandamanyatah ॥ 21.6 ॥

kutrapyavidyamane’pi vandaniye tada tada ।
parasparakarasparsalobhato vihitanjali ॥ 21.7 ॥

sakranilasavarnatvad bhagayorubhayorapi ।
urdhvadharaṅgasapeksasandhijnanagalasthalam ॥ 21.8 ॥

ekatah kairavasreninidramocanalocanam ।
anyatah kamalavasaksanadhayakaviksanam ॥ 21.9 ॥

ekatascaksusa carutarenadhitavibhramam ।
anyatah panipathoje khelato mrgabalatah ॥ 21.10 ॥

ekato bhalaphalake kasmirena visesitam ।
anyato’rdheksanenaiva ratibhruvibhramadruhah ॥ 21.11 ॥

ekatah sitalalokam sadhulokasivaṅkaram ।
anyatah prajvalatpreksam dusṭagosṭhibhayaṅkaram ॥ 21.12 ॥

ekato manitaṭaṅkaprabhadhautakapolakam ।
anyatah kundalibhutakundalibhutakundali ॥ 21.13 ॥

ekatah kuntalan bibhradindranilopamadyutin ।
anyatah pavakajvalapaṭalamsucchaṭa jaṭah ॥ 21.14 ॥

ekatah kesapasena kirnenorasi bhasuram ।
anyato lambamanasya bhogino harata sriyam ॥ 21.15 ॥

avatamsitamamlanaparijatasrajaikatah ।
vimalollolamalinya vibhudhapagaya’nyatah ॥ 21.16 ॥

raupyacalakrtavasam prapyam yuktena cetasa ।
vastu ramapumakaram hrdi sannidadhatu me ॥ 21.17 ॥

kantardhavigrahe matarjaṭardhascikurastava ।
dadhatyadabhrasandhyabhrayuktakalabhravibhramam ॥ 21.18 ॥

dampatyoryuvayoresa lopo yannasti sailaje ।
vamam parsvam vibhoh setum datum te daksinah karah ॥ 21.19 ॥

loke stri stanayugmena pusnatyekam sutam na va ।
stanenaikena sarvani pusnasi tvam jagattrayam ॥ 21.20 ॥

khidyanti yositah kuksau vahantyo’rbhakamekakam ।
ardhakuksau dadhasi tvam trilokimamba lilaya ॥ 21.21 ॥

anurupa sivasya tvamanurupah sivastava ।
alaṅkaro’nurupo vamakalaṅko’rbhakah sasi ॥ 21.22 ॥

tavaiva tava dehamso harasyaiva harasya yah ।
pranastu jagatam dhatri harasya tvam harastava ॥ 21.23 ॥

avibhaktam bhavani svam bhavasya tava cobhayoh ।
sakrtsakarunam cetah saṅkalpayatu nassivam ॥ 21.24 ॥

bhavasya bhagamutsrjya bhavani bhagamatmanah ।
bhajatvanusṭubhamasam srsṭanam narasimhina ॥ 21.25 ॥ 525

c06-q2/Karthik.Sitaram.Tenneti/c06-q2।txt medskip

dvavimsah stabakah
harakuṭumbakam (viyoginivrttam)

akhilasya vikasakaranam vyasanijnanijanavanesu nah ।
vitanotu visesatah sivam sivarajivadrso darasmitam ॥ 22.1 ॥

vikale sakale suravraje vrajati syamalimanamacyute ।
jagatassadayo halahalam culukikrtya bhayam nunoda yah ॥ 22.2 ॥

nigamaisturagi bhuva rathi vidhina sarathiman bibheda yah ।
kanakadrivarena karmuki kamalaksena sari puratrayam ॥ 22.3 ॥

ajitasya ca gadhamatsaraih kamalakantapurassaraissuraih ।
padajayudhadharaya rayadvadhamadhatta jalandharasya yah ॥ 22.4 ॥

kamalasanakanjalocanau chalaliṅgasya siroṅghri viksitum ।
bata hamsavarahabhumikau yatamanavapi yasya na prabhu ॥ 22.5 ॥

nayanam niṭalantarasthitam vighaṭayyesadivanvito rusa ।
bhuvanatrayanirjayonnatam madanam gadhamadam dadaha yah ॥ 22.6 ॥

sakale dhavalah kalebare harinilopalamanjulah kvacit ।
amrtamsurivadadhati yah paramamaksimudam prapasyatam ॥ 22.7 ॥

avatamsatusaradidhitidyutibhiryasya yasobharairapi ।
samamacchatarikrto disamavakasassutaram prakasate ॥ 22.8 ॥

gagananalajivananilaksitisomarunasomayajibhih ।
mahato bata yasya murtibhirbhuvanam krantamidam samantatah ॥ 22.9 ॥

saha tena dhavena rajate vasudhadharini ka’pi rajate ।
vanita bhavatapanasini caranapresyaniveditasini ॥ 22.10 ॥

vanitapurusau puratanau vimale vyomani devadampati ।
bhuvanatritayasya tau vibhu rajatadraviha siddhadampati ॥ 22.11 ॥

gajacarmadharah kapalabhrd grhanatho grhini tu kalika ।
rudhiravilamundamalini kathitau tau bata panditaih sivau ॥ 22.12 ॥

sa kimindukalasiromanih kimutaslilakapalabhusanah ।
kimume bhavati kapalini kimu vibhrajitaratnamalini ॥ 22.13 ॥

ramase’mba kapalamalini kvacidisena kapalamalina ।
atulaprabhaniskamalina kvacidatyuttamaratnamalini ॥ 22.14 ॥

yuvayormarutastanubhuvo balavanto bhuvanaprakampanah ।
sasididhitihari yadyaso nigame pavanamamba giyate ॥ 22.15 ॥

gurumuttamamabhracarinamasamabrahmanidhananayakam ।
tava devi sive tanubhuvam marutamanyatamam pracaksate ॥ 22.16 ॥

dviradam vadane mahamadam sitadantacchavidhautadiktaṭam ।
itaratra mukhannarakrtim vidurasyaiva vivartamadbhutam ॥ 22.17 ॥

akhilamaranirjayonnatah prathane tarakadanavo bali ।
hrtaviryamado babhuva yadghanasaktyayudhatejasa’njasa ॥ 22.18 ॥

amale hrdi nirmalasanacchithile granthicaye naraya yah ।
paripakvadhiye pradarsayet tamasah paramaparavaibhavah ॥ 22.19 ॥

dravidesu sisutvametya yo girisaslokavisesagayinim ।
amrtadravasaraharinim nigamabham nibabandha samstutim ॥ 22.20 ॥

bhuvi bhaṭṭakumarilakhyaya bhavametyadhvararaksanaya yah ।
varajaiminibhasitasayam bahulabhih khalu yuktibhirdadhau ॥ 22.21 ॥

adhuna vidhunoti yastamo vibudhapreksitamargarodhakam ।
ramanakhyamaharsivesabhrtsritasonacalacarukandarah ॥ 22.22 ॥

sa guho’timaho mahamahasridasanam prathitascamupatih ।
jagatamadhirajni ko’pi te sutaram pritipadam kumarakah ॥ 22.23 ॥

jayati tripuraribhamini ganapatyadimarutprasuruma ।
tamasuta suraridhutaye tridasanamapi ya camupatim ॥ 22.24 ॥

svakuṭumbakathabhidhayinirgananathasya viyoginirimah ।
avadharayatu prasannaya naganathapriyanandini dhiya ॥ 22.25 ॥ 550

c06-q3/Mohana Rao/us-ch6-q3।TXT medskip

trayovimsah stabakah
prakirnakam (naramanoramavrttam)

(asmin stabake tatsavituriti gayatrimantrasya
caturvimsativarnah kramasah padyanam
trtiyapadasya caturthavarne drsyante ) ।

kiradivamrtam kiranamalaya ।
jayati tatsitam sivavadhusmitam ॥ 23.1 ॥

tava padam pare mama guhantare ।
sphuratu sarvada vikasitam muda ॥ 23.2 ॥

padamadho’mbujanna kila bhidyate ।
madanavidvisah sadanarajni te ॥ 23.3 ॥

vibhutayorarikrtabahudbhavau ।
vidadhaturjagattrayamidam sivau ॥ 23.4 ॥

tava tu khelane nalinajandakam ।
girisavallabhe bhavati kandukam ॥ 23.5 ॥

sakalamastyume sadabhayaṅkare ।
tava kare pare kimapi no nare ॥ 23.6 ॥

kimiva varnyatam kasasikundala ।
udumanisrajapravilasadgala ॥ 23.7 ॥

bhana nirantaram bahugunamumam ।
gatabhayam vidhehyamalavani mam ॥ 23.8 ॥

ava jahihi va nanu bhajamyaham ।
bhuvanabhartri te caranamanvaham ॥ 23.9 ॥

ganapateh sirahkamalacumbini ।
bhavatu gopatidhvajakuṭumbini ॥ 23.10 ॥

daharamajjanam vidadhatam janam ।
paramadevate nayasi dhama te ॥ 23.11 ॥

janani vijnata bhavatu dhimatam ।
anubhavastu te karunaya satam ॥ 23.12 ॥

acalaya dhiya hrdi gavesanam ।
vrsahayapriyanagarasodhanam ॥ 23.13 ॥

na vijahami te carananirajam ।
avani dhimatamava na va nijam ॥ 23.14 ॥

padamume’mba te hrdi vicinvate ।
palitamastakah paramadevate ॥ 23.15 ॥

svayamanamaye sakaladhatryasi ।
nijamahimni sa tvamayi tisṭhasi ॥ 23.16 ॥

sthitimasadaya~stava padambuje ।
vidhimadhiksipatyalasaniraje ॥ 23.17 ॥

syatu madapadam sivavadhupadam ।
yadrsayo vidhustribhuvanaspadam ॥ 23.18 ॥

gunaganam grna~stava sive sivam ।
gatabhayo’bhavam madamito navam ॥ 23.19 ॥

tavakrpavasat tadidamavyaye ।
janani nah plutistava yadaṅghraye ॥ 23.20 ॥

nayanadrsyayorayi yadantaram ।
tadamarastute tava vapuh param ॥ 23.21 ॥

ahamiti smrtih kva nu vibhasate ।
iti vicodayan mahati liyate ॥ 23.22 ॥

amrtasamjnake sukhacidatmake ।
matimadarthite janani dhamni te ॥ 23.23 ॥

ayi mudaspadam sprsati te padam ।
svasitayatraya satatadrsṭaya ॥ 23.24 ॥

dadhatu satkaverganapaterimah ।
nagabhuvo mudam naramanoramah ॥ 23.25 ॥ 575

c06-q4/Pattabhi Nadimpally/Arava \_satakamu \_chaturtha \_stabakamu \_576 \_600txt medskip

caturvimsah stabakah
prakirnakam (supratisṭhavrttam)

candrikasitam candikasmitam ।
bhutale satam bhatu bhutaye ॥ 24.1 ॥

bhalacaksusascaksusam dhanam ।
kincidastu me sastavardhanam ॥ 24.2 ॥

sadhusantatiksemakarini ।
ghoradanavanikadarini ॥ 24.3 ॥

yogayuktasaccittacarini ।
padasevakaprajnatarini ॥ 24.4 ॥

puspabanajinnetraharini ।
patu mam jagaccakradharini ॥ 24.5 ॥

dvadasantabhujatasarika ।
sarvavaṅmayasyaikakarika ॥ 24.6 ॥

punyakarmasu svacchamastaka ।
yogasalisu chinnamastaka ॥ 24.7 ॥

atmani sthiteh sampradayika ।
sarvajanminam sampravartika ॥ 24.8 ॥

mam punatu satpujyapaduka ।
bhalalocanaprananayika ॥ 24.9 ॥

danato yasah paurusadrama ।
sampado madah silatah ksama ॥ 24.10 ॥

satyato jagatyatra gauravam ।
yajnato divi sthanamujjvalam ॥ 24.11 ॥

samyamadaghavratavitata ।
yogato mahasiddhisalita ॥ 24.12 ॥

sarvanari te padasevaya ।
sarvasatphalavaptiragryaya ॥ 24.13 ॥

nodyamena ya siddhiruttama ।
visvanayikaviksitena sa ॥ 24.14 ॥

sampadam rama bharati giram ।
tvam sive prabhuh pranasamvidam ॥ 24.15 ॥

caksusa nabholaksyadharina ।
siddhyativa te devi dharana ॥ 24.16 ॥

asiro dadhannabhito’nilam ।
devi vindati tvanmunirbalam ॥ 24.17 ॥

hrdgrhantare yadvisodhanam ।
tatsavitri te syadupasanam ॥ 24.18 ॥

ka’pyahammatirgocaram vina ।
lokadhatri te rupabhavana ॥ 24.19 ॥

asyamandanam ko’pi vidyaya ।
khandanam parah praha na yaya ॥ 24.20 ॥

mataretaya jiyate tvaya ।
ekaya tanubhinnaya dhiya ॥ 24.21 ॥

bahyadarsane visvapaṅkila ।
anyatha bhavasyamba kevala ॥ 24.22 ॥

khandavannrnam bhasi bhoginam ।
asyabhinnacit ka’pi yoginam ॥ 24.23 ॥

bandha esa yadbhasi khandita ।
moksa esa yadbhasyakhandita ॥ 24.24 ॥

etadisituh patni hrnmude ।
saupratisṭhasadgitamastu te ॥ 24.25 ॥ 600

॥ samaptam ca sasṭham satakam ॥

c07-q1/Madhusudhan.Reddy/uma\_c07-q1\_itrans.txt medskip

saptamam satakam
pancavimsah stabakah
ksetramala (indravajravrttam)

kanyakumari sutaram vadanya
manya samastaih prakrterananya ।
aksepakam sagarabudbudanam
hasam vidhattam jagatah sukhaya ॥ 25.1 ॥

raksa svaceto madamatsarader-
bhiksasva kale tanuraksanaya ।
viksasva ramesavadhupadabjam
moksasvalabhe yadi tebhi’lasah ॥ 25.2 ॥

lokasva durikrtabhaktasokam
halasyanatheksanapunyapakam ।
bhitih sakhe cedbhavatah pavitram
jyotirvisesam jalacarinetram ॥ 25.3 ॥

yo lokate tamakhilandarajni-
majnanavidhvamsavidhanavijnam ।
ambam param jivanaliṅgasaktim
bhuyah sa kayam na bhave labheta ॥ 25.4 ॥

bibhratsahasram ca mukhani sakto
vaktum gunan kah kamalalayasya ।
janmapi yatra prabhavejjananam
muktyai muninamapi durlabhayai ॥ 25.5 ॥

vyaghraṅghrivatasanapujitasya
naṭyasthalinayikaya sivasya ।
netradhvabhaja sivakamaya vo
mitrani kamah phalino bhavantu ॥ 25.6 ॥

alokate’pitakucamayi tva-
malolacittamarunacale yah ।
nirvedavan parvasudhamsuvaktre
sarve vase tasya bhavanti kamah ॥ 25.7 ॥

yah kundalipaṭṭanarajadhani-
malokate kamapi krttamastam ।
nissaramanandakathavihinam
samsarametam sa jahati buddhya ॥ 25.8 ॥

drsṭva vadhumadipurisvarasya
yo locanarocakamadhunoti ।
tasyantaraṅgam dhutasarvasaṅgam
bhuyo bhavarocakamavrnoti ॥ 25.9 ॥

kanci ramanyah kurutam grhasthe
kvanairmudam kamapi kiṅkininam ।
kanci bhuvah punyapuri yatindra
tvamambikanamaravairdhinotu ॥ 25.10 ॥

srikalahastisthaladarsanasya
kailasaviksam punaruktimahuh ।
jnanam pradatum caranasritebhyo
jnanambika yatra nibaddhadiksa ॥ 25.11 ॥

srisailasrṅgasya vilokanena
saṅgena hino bhavita manusyah ।
dhamasti yatra bhramaralakayah
santabhramam tadbhramarambikayah ॥ 25.12 ॥

tire vipascidvara pascimabdher-
gokarnagam lokaya bhadrakarnim ।
buddhim sivam sarvamanorathanam
siddhim ca yadyasti mano’dhigantum ॥ 25.13 ॥

dhamni prasiddhe karaviranamni
punyabhidhanam krtasannidhanam ।
devim param pasyati yo virakto
mukteh sa panigrahanaya saktah ॥ 25.14 ॥

jnane drdha te yadi kapi kaṅksa
nanehasam mitra mudha ksipemam ।
sevasva devim tulajapurastham
naiva svarupaditara kileyam ॥ 25.15 ॥

gopalinivesabhrtam bhajasva
lilasakhim tam bhuvanesvarasya ।
isṭam hrdistham tava hastagam syat
kasṭam ca samsarabhavam na bhuyah ॥ 25.16 ॥

aradhyate vaitaranitaṭastha
yeneyamamba virajo’bhidhana ।
aradhitam tena samastamanyat
saro dharayamayamaryagitah ॥ 25.17 ॥

saṅgiyamanam sthalamaryabrndair-
brndarakanam saritastaṭe’sti ।
yah kalikam pasyati kalakesim
tatrasya kaladapi naiva bhitih ॥ 25.18 ॥

nilacalam siddhasamuhasevyam
lilaniketam pravadanti yasyah ।
bhadra para kacana guhyamudra
kamesvari sa bhuvanasya mulam ॥ 25.19 ॥

maṅgalyagauripadadarsanasya
karta tu bhutva sukrtasya bharta ।
acaraputairadhigamyamagryam
sthanam prapadyeta yato na patah ॥ 25.20 ॥

varanasi subhragireranunam
ksetram pavitram bhuvanatraye’pi ।
arthe prajanam vidhrtannapatra
gauri svayam yatra visalanetra ॥ 25.21 ॥

brndarakaradhitapadapadmam
nandamimamindusamanavaktram ।
alokya vindhyacalavasinim na
nalocayetsamsrtito bhayani ॥ 25.22 ॥

anandadehamiha muktisamjnam
narim parirabdhumana manusyah ।
dutim vrnotu pramathesvarasya
kantamavantipuranayikam tam ॥ 25.23 ॥

yatracalacchidrakrta sahaham
bhratra muhuh khelitavan vanesu ।
tam siddhadevarsinutam smarami
kailasamavasagirim jananyah ॥ 25.24 ॥

purna’mbare sitakare’dhikaram
bibhratyagendre dhavale salila ।
ksetresu kasyadisu guptasaktir-
gaurindravajrasu ca sannidhattam ॥ 25.25 ॥ 625

c07-q2/Jayanth.Ganapathiraju/c07-q2।txt medskip

sadvimsah stabakah
apitakucamba (dodhakavrttam)

agamavinmatikairavininam
bodhamajasramasau vidadhanah ।
patu mahesavadhuvadanamso
hasasasi sakalani kulani ॥ 26.1 ॥

ayatalocanacumbitakarna
danayasojitatoyadakarna ।
sonanagesamanah priyavarna
nasayatajjagadartimaparna ॥ 26.2 ॥

vedaturaṅgavilocanabhagyam
vedasironicayairapi mrgyam ।
sokavidarisudhakiranasyam
sonagirau samaloki rahasyam ॥ 26.3 ॥

munca samastamanorathalabhe
samsayamadya karamalakabhe ।
drkpathamapa nagendratanuja
so’hamitah paramantararaja ॥ 26.4 ॥

silpavidah pratimam pravisanti
svalpavidam taranaya cakasti ।
sonadharabhrti samprati labdha
hanta ciradiyameva mamamba ॥ 26.5 ॥

bharatabhuvalaye’tra visale
santvanaghani bahuni grhani ।
asyavigitasudhakarabimba
sonagirau ramate’tra madamba ॥ 26.6 ॥

varitasamsritapatakajala
varidhiviciniraṅkusalila ।
varijapatravidambananetra
varanarajamukhena saputra ॥ 26.7 ॥

ayatavakraghanasitakesi
toyajabanariporhrdayesi ।
kasasumacchayasah paramaisa
pasabhidastu tavenduvibhusa ॥ 26.8 ॥

paṅkajasambhavapujitapada
paṅkavinasanapavananama ।
kiṅkarakalpalata parameyam
saṅkaranetrasudha saranam nah ॥ 26.9 ॥

cancaladrgvinatamaravalli
pancaprsatkasarasanajhilli ।
kancanagarbhamukhapranuteyam
pancamukhapramada saranam nah ॥ 26.10 ॥

amba vidhuya bhaṭanmadanadin
nupuranadabibhisikayaisah ।
hanta jahara balena mano me
sonanagaṅghrinivasini te’ṅghrih ॥ 26.11 ॥

karnapuṭe kuru mugdha mamoktim
munca dhanadisu manasasaktim ।
sonagirindravadhupadabhaktim
silaya silaya yasyasi muktim ॥ 26.12 ॥

jirnatare jaraya’khiladehe
buddhibalam ca vilumpati mohe ।
hanta savitri tapanmatirante
sevitumicchati na caranam te ॥ 26.13 ॥

tantravido navayoni tu cakram
sonadharadhararupamusanti ।
ardhamamusya vapurmadanare-
rardhamagendrasute tava gatram ॥ 26.14 ॥

astu nagesvaranandini liṅgam
taijasametadihapi tavamsah ।
vitagunasya vina tava yogam
devi sivasya kutah khalu tejah ॥ 26.15 ॥

sthapitamurtiriyam tava namya
pujayitum jagadisvari ramya ।
sonanagardhamidam tava rupam
kirtayitum nagaje dhutapapam ॥ 26.16 ॥

sonanagardhatano’nisamaṅke
dharayase’yi guham ramanakhyam ।
agatamapyayi ha muhurambo-
ccaṭayase ganapam nanu kasmat ॥ 26.17 ॥

aṅkajuse ramanaya nu datum
manavavesadharaya guhaya ।
sonanagardhatano bahu dugdham
matarapitakuceha vibhasi ॥ 26.18 ॥

purnasamadhivasat svapisi tvam
pitamapitakuce’mba na vetsi ।
aṅkajusa ramanena sutena
preksya yathesṭamuroruhadugdham ॥ 26.19 ॥

jnanarasahvayamamba nipiya
stanyamasau ramano muniraṭ te ।
jnanamayo’bhavadisvari sarvah
pusyati yena tanum hi tadatma ॥ 26.20 ॥

pritipadaya payodharakumbhat
parvati dhimayadugdhamapitat ।
astu guhaya sive bahu dattam
kincidivesvari dharaya mahyam ॥ 26.21 ॥

praudhamimam yadi vetsi tanujam
sailasute madavari dadhanam ।
mastupayo vitaranaghamannam
yena dadhani mahesvari saktim ॥ 26.22 ॥

svarjitameva maya yadi bhojyam
sammada eva mamakhilamatah ।
asisamagryatamamayi dattva
presaya yani jayani dharitrim ॥ 26.23 ॥

vidyuti vidyuti viksyavilasa
viksitakarmani laksyarahasya ।
parvanacandramukhi lalitaṅgi
taijasaliṅgasakhi saranam nah ॥ 26.24 ॥

matarapitakuce’runasaila-
dhisvarabhamini bhamahaniye ।
sadhu vidhaya samarpayate te
dodhakamalyamidam gananathah ॥ 26.25 ॥ 650

c07-q3/Sarada.Susarla/uma-c07-q3-itrans.txt medskip

saptavimsah stabakah
pracandacandi (sikharinivrttam)

vidhunvandhvantani pratidisamadharmam parihara~-
cchriyam vyatanvanassapadi samayan duhkhapaṭalam ।
sahasrarambhoje dravamasadrsam me prajanayan
pracandayascandyassitahasitaleso vijayate ॥ 27.1 ॥

arinam sirsesu jvalitadavakilindrasadrsam
vinamranam sirsesvamrtakarabimbena tulitam ।
virodhidhvantanam tarunataraniprabhavaharam
pracandayascandyascaranamasatam hantu vibhavam ॥ 27.2 ॥

bhaje bhasam salam nikhiladhisananam janibhuvam
balanamadhatrim nikhilabhuvanendrasya dayitam ।
bhajante yam gitairmadhusamayamadyatpikavadhu-
kalalapa hrdyairhayavadanapaṅkeruhadrsah ॥ 27.3 ॥

jvalanti tejobhirmahisamathane ya tava tanur-
lasanti lavanyairgirisaramane ya tava tanuh ।
vina krodhapriti na kimapi tayorbhedakamabhut
tayoradya durga bhavati lalita’nya muninute ॥ 27.4 ॥

sahasram bhanunam bhavati divasanamadhipateh
sahasram sirsanam bhavati bhujaganamadhipateh ।
sahasram netranam bhavati vibudhanamadhipateh
sahasram bahunam bhavati samaye haimavati te ॥ 27.5 ॥

prasanno vaktrendurna ca nayanayoh ko’pyarunima
na kampo bimbosṭhe smitamapi lasatkasavisadam ।
sarojabhah panih kinavirahitah komalatamo
jvalacchulam tvasijjanani tava sumbhaya bhayadam ॥ 27.6 ॥

vadhe sumbhasyasittava janani ya kacana tanur-
dadhana’gryah saktih sasikiranasaropamarucih ।
imam dhyayam dhyayam smaraharasakhi vyakulamidam
mano me visrantim bhajati bhajatam kalpalatike ॥ 27.7 ॥

yadi tvam samhare paṭurasi savitri trijagata-
stadetattvam yace sarasiruhagarbhadivinute ।
ime me papmano bhagavati nadanto bahuvidha-
stadesu prakhyatam pratibhayatamam darsaya balam ॥ 27.8 ॥

bibhedorah krodhatkanakakasiporabdhitanaya-
kucagravollidhairatisitasikhairyah kila nakhaih ।
tvaya datta saktirnaraharisariraya jagatam
vinetre pumse’smai janani ranaraṅgasthalarame ॥ 27.9 ॥

ajeyastrailokyaprakaṭitapatakah palabhujam
bidauja yatkaragrhaparicayi paṅktivadanah ।
sahasraram saksaddhrtanarasariram tamajayat
tavaivavesena priyaparasuramba dvijasisuh ॥ 27.10 ॥

tvadiya sa saktiskakalajagadante’pyanalasa
pura karyasyante tanayamayi hitva nrparipum ।
aviksatkakutstham dasamukhakulonmathavidhaye
sahasramsum hitva sasinamiva ghasre galati bha ॥ 27.11 ॥

hrte lokavrate bhagavati bhavatyaiva sa pura-
marih kirtim labdhum caturamatirayati samaye ।
tvaya lokatrane janani racite raksasabadhad
yaso’vaptum visnurmilati ca kuto’pyesa nipunah ॥ 27.12 ॥

svarupam te vajram viyati rajasam suksmamahasa-
mupadhiste stomo bhavati capala ka’pi tanubha ।
aruddha te vyaptirbalamakhiladattam balanidheh
sahasramsah svasya prabhavasi samastasya ca sive ॥ 27.13 ॥

yatah kalavyajatpacasi bhuvanam vaidyutamahah-
prabhavatkalim tvamayi viduratah panditavarah ।
prabhoh sastram bhutva dahasi yadarinvajravapusa
pracandam candim tadbhagavati bhanantyaksayabale ॥ 27.14 ॥

ayi tvamevendram kathayati munih kascidajare
tvaya sastradhyam tam bhanati tu parastattvavidrsih ।
yuvam mataputrau bhagavati vibhajyau na bhavatas-
tato dhinam dvedha vibudhajanagosṭhisu gatayah ॥ 27.15 ॥

vikurvana visvam vividhagunabhedaih parinamad
vidhunvana bhavan bhuvanagatirodhaya bhavatah ।
vitanvana sarvam calavadacalam kacidavitum
vicinvana jantoh krtalavamapisa vijayate ॥ 27.16 ॥

prabha bhanoryadvadbhavasi sakalasyapi tapani
pracanda saktih satyakhilabhuvanesasya tapatah ।
sudhamsorjyotsneva pramadayasi cetah pravisato
bhavanti bhutaderdaharakuharam modalahari ॥ 27.17 ॥

pracanda gauri va tvamasi vasurudrarkavinute
sa bhimah sambhurva vibhurabhayadah padasuhrdam ।
tayorekam rupam tava sahavibhoh khelati maha-
tyamusminnakase dhavalamahasi kridati param ॥ 27.18 ॥

vibhakta ya dvedha tvamasi gagane sitamahasa-
statha ramye bimbe jvalitalalitastritanuvidha ।
tayorbruhisane janani katama me jananabhuh
purajanmanyasidvikaṭamathavograiva susuve ॥ 27.19 ॥

drsorbhedad drsṭerna bhavati bhida ka’pi karayor-
na bhedadbhinnam syatkrtamabhivimanaikyavasatah ।
bhida tanvorevam na bhavati bhidayai tava sive
viyaddese candyam sitamahasi gauryam ca bhavati ॥ 27.20 ॥

tava cchinnam sirsam vidurakhiladhatryagamavido
manusyanam maste bahulatapasa yadvidalite ।
susumnayam nadyam tanukaranasamparkarahita
bahissaktya yukta vigataciranidra vilasasi ॥ 27.21 ॥

utaho tanvaṅgyam bhrgukulavidhatryam pitrgira
tanujenacchinne sirasi bhayalolaksi naline ।
nyadhastejo bhimam nijamayi yadaksudramanagham
tadahustvamamba prathitacarite krttasirasam ॥ 27.22 ॥

hutam dharajvalajaṭilacaṭule sastradahane
tapasvinyah kayam bhagavati yada’mba tvamavisah ।
tada tasyah kanṭhapragaladasrjah krttasirasah
kabandhena prapto bhuvanavinutah ko’pi mahima ॥ 27.23 ॥

nidhestvatto hrtva bhagavati na lajje bhuvi srjan
rasaksonirvanistvadamalayasassaurabhajusah ।
nrpodyanatsunotkaramapaharan bhaktinaṭanam
vitanvanastasmai muhurupahara~tsevaka iva ॥ 27.24 ॥

dadhanassantosam manasi sukavinamatitaram
dadanah pratyagram vibudhasadase bhavamalaghum ।
kulanamutsaham sapadi vidadhanassivavadhu-
paranam sobhantam jagati sikharinyo ganapateh ॥ 27.25 ॥ 675

c07-q4/Padmaja Pandalaneni/umasahasramu\_676-700।txt medskip

asṭavimsah stabakah
renukadivarnanam (vasantatilakavrttam)

antarvalaksaparidhibhramamadadhano
vaktrasya purnatuhinadyutimandalasya ।
hasah karotu bhavatam paramam pramodam
suddhantapaṅkajadrsah pramathesvarasya ॥ 28.1 ॥

sammohanani tuhinamsukaladharasya
sanjivanani sarasiruhasayakasya ।
sandipanani vinatesu janesu sakteh
samharsanani mama santu sivasmitani ॥ 28.2 ॥

papani me haratu kacana krttasirsa
mata padambujabhujisyavitirnaharsa ।
ya bhaktalokavaradanavidhau vinidra
vasam kamandaludhunipuline karoti ॥ 28.3 ॥

sasṭhavatarajananavanirekavira
bhima dhunotu duritani ganadhipasya ।
ya bhaktaraksanavidhavatijagaruka
punye kamandaludhunipuline cakasti ॥ 28.4 ॥

chedaya ced gataraja muniradidesa
ciccheda cedbahugunastanayah savitrim ।
dahyam sariramakhilaprabhurisasaktih
yadyavivesa ca katha paramadbhuteyam ॥ 28.5 ॥

putrah priyastava sirah sahasa cakarta
krtta ca harsabharita bhavati nanarta ।
no tasya papamapi no tava ka’pi hanih
naso’sya ha bhujabhuvamabhavadvipakah ॥ 28.6 ॥

ambaiva sa surabhirjunabhupatiryam
viryajjahara sa ca bhargava ajahara ।
tasya hateh paragrhasthitireva hetuh
gandharvadarsanakatha ripukalpitaiva ॥ 28.7 ॥

chinnani no kati sarirabhrtam siramsi
tatpujyate jagati rainukameva sirsam ।
krttah kalevaravatam kati nabhayo na
ceto dhinoti surabhirmrganabhirekah ॥ 28.8 ॥

prana vasanti sirasa rahite sarire
lilasarojati sirastu kare’sya krttam ।
tannighnametadakhilam ca dhiyaiva dhirah
pasyantu nandanagare tadidam vicitram ॥ 28.9 ॥

pranesvari vidhipure lasatah purare-
raṅgikarotu saranagatimambika me ।
labdham nipiya yaduroruhakumbhadugdham
sambandhamurtirabhavatkavicakravarti ॥ 28.10 ॥

aprapya lokaracanavanapatanesu
yasyastrayo’pi purusah karunakaṭaksam ।
naivesate kimapi sa jagadekamata
bhadra para prakrtirastvaghanasini nah ॥ 28.11 ॥

raka prabodhasasino hrdayodayasya
nauka vipajjalanidhau patatam jananam ।
vedadhvajasya lalita trirucih pataka
kacinmamastu saranam sivamulaṭika ॥ 28.12 ॥

maulau mahendrasudrsassumanonikaya-
samsobhite sadasi manya ivabhijatah ।
renusca yaccaranabhurlabhate’grapiṭham
tranaya sa bhavatu bhutapatervadhurnah ॥ 28.13 ॥

ambavrnoti parito’pyayamandhakaro
natmanameva mama kim tu kulam ca desam ।
sighram madiyahrdayodayaparvatagre
srimanudetu tava padamayukhamali ॥ 28.14 ॥

kasṭam dhunotu mama parvataputrikayah
prtyagrapaṅkaruhabandhavakantikantam ।
ambhoruhasanamukhamaramauliratna-
jyotirvisesitagunam caranaravindam ॥ 28.15 ॥

jyasinjitani samare girisam jigisoh
kamasya hamsanivahasya nimantranani ।
dhunvantu me vipadamadrikumarikayah
padaravindakaṭakakvanitani tani ॥ 28.16 ॥

yah sarvalokamathanam mahisam jigaya
yasyaiva karma damanam ca tadantakasya ।
narinarakrtibhrto mahasastamaṅghrim
manjiranadamadhuram saranam vrajami ॥ 28.17 ॥

apanmahogravisarasinimagnametam
dinam tvadiyacaranam saranam prapannam ।
uddhartumamba karunaparipurnacitte
vittesamitrakulanari tavaiva bharah ॥ 28.18 ॥

lokadhirajni patitam vipadandhakupe
samruddhadrsṭimabhitastimiracchaṭabhih ।
matah samuddhara krpakalite mrdani
putram karena jagatamabhayaṅkarena ॥ 28.19 ॥

asya tvadiyapadapaṅkajakiṅkarasya
durbhagyapakaviphalikrtapaurusasya ।
pranesvari pramathalokapaterupayam
viksasva taranavidhau nipune tvameva ॥ 28.20 ॥

mrtyunjayorumanipiṭhataṭe nisanne
taṭaṅkakantibahulikrtagandasobhe ।
manikyakaṅkanalasatkaravarijate
jate kulacalapaterjahi patakam nah ॥ 28.21 ॥

kim te vapurjanani taptasuvarnagauram
kamarimohini kimindukalavalaksam ।
pakarinilamanimecakakantyutaho
bandhukapuspakalikaruci va smarami ॥ 28.22 ॥

tvam sundari nrpatijatijitastvamamba
dhumavati tvamajare bhuvanesvari tvam ।
kali tvamisvari sukarbhakadharini tvam
tara tvamasritavipaddalanasidhara ॥ 28.23 ॥

tvam bhairavi bhagavati bagalamukhi tvam
rama ca sa kamalakananacarini tvam ।
kailasavasinayanamrtabhanurekhe
ko veda te janani janmavatam vibhutih ॥ 28.24 ॥

dhunvantu sarvavipadah sukrtapriyanam
dhunvantu cakhilasukhanyaghalalasanam ।
avarjya bhurikarunam purajittarunya-
scittam vasantatilakah kavibharturetah ॥ 28.25 ॥ 700

॥ samaptam ca saptamam satakam ॥

c08-q1/Sesha.talpasAyi.Vadapalli/c08\_q1\_itrans.txt medskip

asṭamam satakam
ekonatrimsah stabakah
navavidhabhajanam (madalekhavrttam)

ayusya bhuvananam caksusyastripurareh ।
kurvantu pramadam nah parvatyah smitalesah ॥ 29.1 ॥

natyarghani nirartham netavyani dinani ।
ambayascaritani srotavyanyanaghani ॥ 29.2 ॥

udyogam kuru jihve samhartum duritani ।
putanyadrisutayah kirtyantam caritani ॥ 29.3 ॥

srisaktirvinivarya cinta ka’pi na karya ।
nityam cetasi dharya dinanam gatirarya ॥ 29.4 ॥

jnatum ya gaditum ya srotum ya svasitum ya ।
drasṭum ya’ntarasaktistisṭhatra smrtiresa ॥ 29.5 ॥

vibhrajinasatabham bibhranam sirasindum ।
smartavyam jagadambarupam va dhutapapam ॥ 29.6 ॥

yesam syatparitaptam prayascittamaghena ।
rudranipadaseva prayascittamamisam ॥ 29.7 ॥

taddiptam padayugmam seve yatra bhavanti ।
aṅgulyo dasa bhanorbhanunam satakani ॥ 29.8 ॥

no cet kupyasi kincid yace vacamatite ।
sevam matarurikurvisṭam me kuru ma va ॥ 29.9 ॥

sarvanicaranarcapiṭham pivarakanam ।
vadhyasthanamidam syadugranam duritanam ॥ 29.10 ॥

skandambapadapiṭhasprsṭam cedbalamaptam ।
ekaikam sumamamhasvekaikam kulisam syat ॥ 29.11 ॥

ambhojopamamaṅghrim sambhoh paṭṭamahisyah ।
amhassamhatimugram samhartum pranamamah ॥ 29.12 ॥

ye kalipadavesam nalikam pranamanti ।
naisam kincidasakyam nalikam mama vakyam ॥ 29.13 ॥

vasaste’tra samaptah paṅketo vraja duram ।
kalim saṅkaranarim kale’smin pranamamah ॥ 29.14 ॥

asa re tadavastha bhubhaganaṭataste ।
kamanam kva nu parah kamarernama narim ॥ 29.15 ॥

dhanyaste tuhinadreh kanyam ye pranamanti ।
anyanunnatasirsan manye vanyalulayan ॥ 29.16 ॥

padambhojamumayah prajnassampranamantah ।
grhnanti sriyamasmin rajantim nijasaktya ॥ 29.17 ॥

mandaradrisutaṅghri datarau sadrsau stah ।
utkanṭhaih phalamadyadanyasmannatakanṭhaih ॥ 29.18 ॥

kalasyapi vijetuh sarvanyascaranasya ।
eso’ham kavilokaksmapalo’smi bhujisyah ॥ 29.19 ॥

rakte darsaya ragah rudranipadapadme ।
cetah pusyati sobham sarassaravato’gre ॥ 29.20 ॥

samsodhyagamajalam saramsam pravadamah ।
skandambapadabhaktirbhuktyai catha vimuktyai ॥ 29.21 ॥

vatsalyam gatihinesvayusyam sukrtasya ।
bhuyobhih saha sakhyam srihetusviha mukhyam ॥ 29.22 ॥

slaghyam pusyati kamam prema svapramadayam ।
sarvanipadabhaktirnityaya pramadaya ॥ 29.23 ॥

ekaivam bahubheda bhinnatvadvisayanam ।
ratyakhya drutirantah sa sute phalabhedan ॥ 29.24 ॥

harsam kancana maturmatto bhaktibharena ।
tanvannesa vidhattam herambo madalekhah ॥ 29.25 ॥ 725

trimsah stabakah
manasapuja (pramanikavrttam)

krtena sa nisargato dhrtena nityamanane ।
sitena sitasailaja smitena sam tanotu me ॥ 30.1 ॥

pratiksanam vinasvaranaye visrjya gocaran ।
samarcayesvarim mano vivicya visvasayinim ॥ 30.2 ॥

visuddhadarpanena va vidharite hrda’mba me ।
ayi prayaccha sannidhim nije vapusyagatmaje ॥ 30.3 ॥

purasya madhyamasritam sitam yadasti paṅkajam ।
ajandamulyamastu te surarcite tadasanam ॥ 30.4 ॥

akhandadharaya dravannavendusekharapriye ।
madiyabhaktijivanam dadhatu te’mba padyatam ॥ 30.5 ॥

vivasanaughamanasaprasadatoyamamba me ।
samastarajni hastayoranarghamarghyamastu te ॥ 30.6 ॥

mahendrayonicintanad bhavanbhavasya vallabhe ।
maharaso rasastvaya nipiyatam visuddhaye ॥ 30.7 ॥

sahasrapatrapaṅkajadravatsudhajalena sa ।
sahasrapatralocana pinakino’bhisicyate ॥ 30.8 ॥

mamarjitam yadindriyaih sukham sugatri pancabhih ।
tadamba tubhyamarpitam sudhakhyapancakayatam ॥ 30.9 ॥

vasisṭhagotrajanmana dvijena nirmitam sive ।
idam sarirameva me tavastu divyamamsukam ॥ 30.10 ॥

vicitrasuksmatantubhrnmameyamatmanadika ।
sukhaprabodhavigrahe makhopavitamastu te ॥ 30.11 ॥

mahadvicinvato mama svakiyatattvavittijam ।
idam tu cittasaurabham sive tavastu candanam ॥ 30.12 ॥

mahesanarinihsvasa~statha’yamucchvasa~stada ।
tavanisam samarcako mamastu jivamarutah ॥ 30.13 ॥

vipakakalapavakapradiptapunyagugguluh ।
suvasanakyadhupabhrd bhavatvayam mamamba te ॥ 30.14 ॥

guhavataramaunina mayisvari pradipita ।
iyam prabodhadipika pramodadayika’stu te ॥ 30.15 ॥

imamayi priyatpriyam maharasamahaṅkrtim ।
nivedayami bhujyatamiyam tvaya niramaye ॥ 30.16 ॥

sarasvati sudhayate mano dadhati pugatam ।
hrdeva patramambike trayam sametya te’rpyate ॥ 30.17 ॥

vinilatoyadantare virajamanavigraha ।
nijavibhutirastu te taṭillata prakasika ॥ 30.18 ॥

svaro’yamantarambike dvirephavatsvara~stada ।
mamabhimantrya dhisumam dadati devi te’ṅghraye ॥ 30.19 ॥

tavarcanam nirantaram yato vidhatumasmyaham ।
na visvanathapatni te visarjanam vidhiyate ॥ 30.20 ॥

viyoga indudharina na ceha visvanayike ।
madamba so’tra rajate taṭillatasikhantare ॥ 30.21 ॥

idam sariramekakam vibhavya navyamandiram ।
viharamatra sesvara bhavani kartumarhasi ॥ 30.22 ॥

jadesvivalasesviva prayojanam na nidraya ।
vihartumeva yacyase hrdisasadmarajni me ॥ 30.23 ॥

ayam tavagrimah sutah srito manusyavigraham ।
tanujavesmasausṭhavam mrdani pasya kidrsam ॥ 30.24 ॥

ganesiturmahakaverasau pramanikavali ।
manombuje mahesvariprapujanesu sabdyatam ॥ 30.25 ॥ 750

ekatrimsah stabakah
namavaibhavam (upajativrttam)

darasmitasrikapaṭa suparva-
srotasvini parvatajasyajata ।
paṅkam mama ksalayatadasesam
samsaramagne hrdaye vilagnam ॥ 31.1 ॥

haraṭṭahasena samam militva
pitreva putro guruneva sisyah ।
vibhrajamano mama sam karotu
hasaṅkurah kesarivahanayah ॥ 31.2 ॥

namassivayai bhanata dvipado
yusmakamagryam dhisanam dadhatyai ।
adharacakresiturambikayai
brahmandacakrasya vidhayikayai ॥ 31.3 ॥

nadanti gavo’pi visisṭakale-
svambeti yo nahvayate sa kim na ।
laksyam punah pranavadastu sarvam
sarvasya cantarhi para’sti saktih ॥ 31.4 ॥

atmanyutanyatra vidhaya laksyam
tam saktimadyamakhilesu suptam ।
yavatprabodham muhurahvayasva
prabudhyate sa yadi kinnvasadhyam ॥ 31.5 ॥

ye nama santim paramam vahanto
namani sitacalaputrikayah ।
saṅkirtayanto vijane vasanti
jayantatatadapi te jayanti ॥ 31.6 ॥

namani saṅkirtayatam jananam
karunyavatyah karivaktramatuh ।
punarjananya jaṭhare nivasa-
dayasavatta bhavatiti mithya ॥ 31.7 ॥

papaissamantatsamabhidruto’pi
visvasya te vikramamasmi dhirah ।
na cedrasajne bhavati braviti
namani sitamsubhrto hato’ham ॥ 31.8 ॥

dehiti sampallavadarpitanam
dvaresu ghosam kuruse paresam ।
bhavani bhadre bhuvanamba durge
pahiti nayati kimamba jihve ॥ 31.9 ॥

vakyani vaktum yadi te rasajne
rasojjvalani vyasanam gariyah ।
kim va namontani sudham kiranti
namani no santi kumaramatuh ॥ 31.10 ॥

yad giyate sailasutabhidhanam
tadeva bodhyam sukrtam pradhanam ।
ajnanilokasya krte bhananti
yajnadipunyani parani vijnah ॥ 31.11 ॥

samna prayuktena jagadvase syat
namna sadoktena jagadvinetri ।
vedobhayam samyagidam krti yo
bhave bhayam tasya kuto’pi na syat ॥ 31.12 ॥

saṅkirtanattusyati sarvayosa
tusṭa tvabhisṭam na dadati naisa ।
imam tvavijnaya jagatyupayam
brajantyapayam bahudha manusyah ॥ 31.13 ॥

bhase bhujaṅgabharanapriyaya
namani kamanitaran vihaya ।
api prapancatigaghorakrtyam
karotu kim mam taranerapatyam ॥ 31.14 ॥

yajnena danaih kaṭhinavratairva
siddhim ya icchetsa grahitumicchet ।
matuh sayano’ṅkatale sasaṅkam
mahesvarim kirtayatastu siddhih ॥ 31.15 ॥

rahasyatantrani vivicya duram
vyajam vimucya pravadami saram ।
namaiva kamaripurandhrikayah
siddhernidanam na makho na danam ॥ 31.16 ॥

piyusamisanmadhuram bhananti
ye nama ramadharapanalolah ।
kamariramahvayaganalolah
kavisvarah kanjikamalapanti ॥ 31.17 ॥

sudhaghaṭah ko’pyadharo vadhunam
kavissudhatoyadharo’bhidheyah ।
ayam sudhavicivitanamali
namapranado nagakanyakayah ॥ 31.18 ॥

suralaye bhatitaram sudhaika
sudha para vaci mahakavinam ।
bimbadhare kanjadrsam sudha’nya
sudhetara namani lokamatuh ॥ 31.19 ॥

madhuryamabhatyadhare vadhunam
cakorabandhoh sakale prasadah ।
trisrotaso varini pavanatvam
trayam ca namni tripurambikayah ॥ 31.20 ॥

ya madhuri premabharena dasṭe
jagarti kantavaradantacele ।
sa drsyate bhaktibharena gite
dharadharadhisasutabhidhane ॥ 31.21 ॥

yatte jagallampaṭake’pi varna-
stanme’mrtam nama nagatmajayah ।
lalamayo yo mama tam bravisi
sudhamayam stridasanacchadam tvam ॥ 31.22 ॥

uccarayoccaṭitapatakani
namani jihve bhuvanasya matuh ।
tada vadamo madhucutarambha-
ramadharaste rucaye yadi syuh ॥ 31.23 ॥ ᳚ ᳚ @@773 ᳚ ᳚

aksepamiksoradhikam vidhatte
piyusadosanabhito’bhidhatte ।
kantadhararabdhadurantavadah
kapardikantavaranamanadah ॥ 31.24 ॥

visvasahinaih sutaramabodhyam
namanubhavam nagakanyakayah ।
jayantu siddhairapi giyamanam
gayantya eta upajatayo nah ॥ 31.25 ॥ 775

dvatrimsah stabakah
bhaktiryogasca (aryagitivrttam)

vidadhatu sampadam me
sakalajagannathanayanaharija़yotsnah ।
sito’ndhakarahari
hasasasi kascidaṅkarahito matuh ॥ 32.1 ॥

karunarasardrahrdaya
hrdayantaraniryadacchavicismera ।
pramathesvarapriyatama
padapresyasya bhavatu kalyanaya ॥ 32.2 ॥

karanakaryavibhedad
rupadvitayam tavamba yadrsiproktam ।
tatraikam bhartumidam
vihartumanyattu bhutabharturlalane ॥ 32.3 ॥

srotum stotravisesam
bhaktavisesam ca boddhumayamidrgiti ।
datum ca vanchitartham
tava matascandralokarupam bhavati ॥ 32.4 ॥

kisakisoranyayat
karanarupam tavamba yogi dhatte ।
otukisoranyayad
bhaktam paripasi karyarupena tvam ॥ 32.5 ॥

drdhadharana na cettva-
ccyavate yogi mahesanayanajyotsne ।
nayam mameti bhava-
stava yadi sadyah savitri bhaktam tyajasi ॥ 32.6 ॥

sithiladhrtiryogi syad
bahyairvisayairnitantamakrsṭo yah ।
sviyamatirlupyati te
bhakte’hantaprasarakaluse matah ॥ 32.7 ॥

sahaṅkrtirna bhaktih
sabahyavisaya dhrtirna sarvesvari te ।
avijanantavetad
bhakto yogi ca naiva siddhau syatam ॥ 32.8 ॥

vyaktitvadapi yasya
priyam tvadiyam savitri padambhojam ।
so’dbhutasaktirbhakto
bhagavati kim kim karoti nasmin jagati ॥ 32.9 ॥

vyaktitvalobhavivase
siddhah kamo’pi bhavati samavacchinnah ।
prapto’pi salilarasim
salilani ghaṭah kiyanti saṅgrhniyat ॥ 32.10 ॥

jivanneva naro yah
sayujyam te prayati sambhoh pramade ।
sarve kamastasya
prayanti vasamasu vitavividhabhranteh ॥ 32.11 ॥

vyaktitvam tubhyamidam
manisaya me pradattamadhikarinya ।
bahukalabhogabalato
vivadati deho madamba kim karavani ॥ 32.12 ॥

sthulena varsmana saha
suksma kalaham matirna kartum sakta ।
sutaram balavati matar-
balad grhana svayam tvamasmatsviyam ॥ 32.13 ॥

sarvesam hrdi yasmat-
tvamasi pranatmikamba hetostasmat ।
akhilapranyaradhana-
maradhananirvisesamagaputri tava ॥ 32.14 ॥

juhvati ke’pi krsanau
tasmatpraptistaveti sampasyantah ।
apare pranisu juhvati
saksatpranatmika’si tesvantariti ॥ 32.15 ॥

pranisvapi yah pranam
bhutadimanadimatmani sthitamanagham ।
satatamupaste yogi
tasmin homena te’mba trptissulabha ॥ 32.16 ॥

atmani yo’mba sresṭhe
prane pranan juhoti daharabhimukhah ।
tvadrupe hatapape
tena jitam sakalamisacittarame ॥ 32.17 ॥

upasamhrtamakhilebhyo
visayebhyo nirnimesamantahkrsṭam ।
hrdi drdhapadena caksu-
stvadrupe huyate madamba prane ॥ 32.18 ॥

antassvaram nigudham
sresṭhapranasya devi tava bhagasya ।
srnvadiva pranavakhyam
sravanam tatraiva bhavati jagadamba hutam ॥ 32.19 ॥

sarvesam mantranam
stotranam cesacittanathe prakrtau ।
gudham sada svarantyam
pranantyam tvayi juhoti mauni vacam ॥ 32.20 ॥

dehe skhalati manascet
visayesu hutam dadhati visayatmatvam ।
avrttam yadi dehad
suksmayam tvayi hutam tvadakrti bhavati ॥ 32.21 ॥

tvagrasanaghranana-
manubhutih pranasaktisatkurvanah ।
kam narpayate bhogam
bhagavati te sarvalokaparthivavanite ॥ 32.22 ॥

gacchan kurvan visrjan
ramamanascamba sakalalokadhise ।
yah kevalam kriyamapi
cintayate tena nityayajnah kriyate ॥ 32.23 ॥

sarvesamagninam
pranagnistava vibhutiruktah sresṭhah ।
tasminhutam tu suhutam
dravyani dhiyah kriyasca mantrah pranavah ॥ 32.24 ॥

aryagitinamaya-
madharikrtamadhusudhadhimadhuryarasah ।
vargo ganapativadana-
nniskranto bhavatu sarvasudrsah prityai ॥ 32.25 ॥ 800

॥ samaptam ca asṭamam satakam ॥

c09-q1/Karthik.Sitaram.Tenneti/c09-q1।txt medskip

navamam satakam
trayastrimsah stabakah
japo yogo’rpanam ca (vamsasthavrttam)

sudham kiranto’khilatapaharinim
tamo harantah paṭalena rocisam ।
sriyam disanto disi disyasaṅksayam
jayanti sitadrisutasmitaṅkurah ॥ 33.1 ॥

krpakaṭaksastava kena va”pyate
mahesasuddhantapurandhri karmana ।
nirantaram mantrajapena va mater-
visodhanenota manorpanena va ॥ 33.2 ॥

visodhanaddevi mateh pragrhyase
manorpanenesavadhu prasidasi ।
japena mantrasya subhasya vardhase
jagattrayidhatri kalebarantare ॥ 33.3 ॥

manahpratapasya bhavatyasamsayam
pravardhanam vaidikamantracintanam ।
prasasyate pranamahahpradipane
dayanvite tantrikamantrasevita ॥ 33.4 ॥

tavambike tantrikamantramuttamam
stavatigam yah kanakaṅgi sevate ।
vicitrayantradiva vaidyutam maha-
stato viniryad bhuvanam vigahate ॥ 33.5 ॥

na tasya ceto vikrtervase bhave-
nna tasya drsṭirvisayairvikrsyate ।
na tasya rogairapakrsyate vapuh
savitri yaste bhajate mahamanum ॥ 33.6 ॥

smaranti mayam gaganagnisantibhih
sahacchabhasa sahitabhirambike ।
tatha rasajnam druhinagnisantibhir-
bhananti dogdhrim tu khasasṭhabindubhih ॥ 33.7 ॥

abhanyatadya bhuvanesvari budhair-
anantara mataragadi kalika ।
pracandacandi parikirtita para
trayo’pyami te manavo mahaphalah ॥ 33.8 ॥

upadhibhutam suci nabhasam rajo
dadhati saksad bhuvanesvaripadam ।
tadasraya vyapakasaktiradbhuta
manasvini kacana kalikerita ॥ 33.9 ॥

amartyasamrajyabhrtah pravartika
visalalokatrayaraṅganartika ।
parakramanamadhinayikocyate
pracandacanditi kala savitri te ॥ 33.10 ॥

smaranmanum roditi bhaktimamstava
pragrhya padam muniramba lambate ।
phalam ciraya prathamah samapnuyat
paro marandam pada eva vindati ॥ 33.11 ॥

padam tavanvisṭamanekada muda
hrdantare sprsṭamivedamambike ।
palayate’dho’hamanantaram suca
paratpare rodimi mantrasabdatah ॥ 33.12 ॥

bhananti santo marutam savitri te
mahamanum tvatpadabhaskaratapam ।
tato hi mulatsvara esa nirgata-
stapatyaghaugham jarayanmahomayah ॥ 33.13 ॥

savitri saksaccaranasya te prabham
vidharaya~stajjanimulamargane ।
muhurmuhusso’hamaje dhrtodyamah
patha maharsi ramano babhana yam ॥ 33.14 ॥

ahampadartho yadi cillata tata
kimesa dogdhrimanubhavato’parah ।
aham yadi prananinadavaikhari
na kurca akhyatumaseti sakyate ॥ 33.15 ॥

pare tu yam cetanasaktimamana-
ntyabhani sa kundaliniti tantrikaih ।
vilaksana nama camatkrtirjadan
pratarayatyagamasaraduragan ॥ 33.16 ॥

bhavatyakhandanubhavah prabodhina-
mativa suksmanubhavasca yoginam ।
karam gatassarvavidhasca serate
mahesvarimantraparasya siddhayah ॥ 33.17 ॥

sahasrasaṅkhyani janumsi va mama
priyani bhaktistava cedbhave bhave ।
tava smrtim ced galayenna sammadam
karoti mokso’pi mamesavallabhe ॥ 33.18 ॥

vinaiva drsṭim yadi satprasisyate
na sattaya’rthah phalahinaya taya ।
idam tu sat kinnvasato visisyate
na tata muktopalayostada bhida ॥ 33.19 ॥

sucam nivrttiryadi muktirisyate
sukhapravrttiryadi natra vidyate ।
sadeva cettatra matirna bhasate
jadam vimuktadvacasaiva bhidyate ॥ 33.20 ॥

matih paraci vyavaharakaranam
bhavetpratici paramarthasampadi ।
ubhe disau yasya matirvigahate
pada ca murdhna ca sa siddha isyate ॥ 33.21 ॥

drdham padam yasya mateh sada’ntare
sa na dhiyo’grena bahiscarannapi ।
savitri magnastvayi samprakirtyate
na tasya bhih sancarato’pi samsrteh ॥ 33.22 ॥

vicintane cintanasaktimadbhutam
vilokane lokanasaktimujjvalam ।
prabhasane bhasanasaktimuttamam
nibhalayamstvam visayairna jiyate ॥ 33.23 ॥

vilokamanasya vilokanam kaver-
vilokyamanesu vihaya saktatam ।
vilocane sannihita nirantaram
vidhutabhitirvibudhastuta siva ॥ 33.24 ॥

ayam bhayanam parimarjakassatam
samastapapaughanivaranaksamah ।
manojnavamsasthagano ganesitur-
mano mahesabjadrso dhinotvalam ॥ 33.25 ॥ 825

c09-q2/Muralidhar.Kalavacharla/uma\_sahasram\_chap9-q2।txt medskip

catustrimsah stabakah
prarthana (harinivrttam)

viditamahima visvadhanadanekavidhadbhutat
prathitacaritah sarvalokapratapavivardhanat ।
prakaṭitagunah papadhvantaprasaranirodhanat
pradisatu sivahaso bhasam nidhih kusalani me ॥ 34.1 ॥

hrdi karunaya purna bahvorbalena mahiyasa
padakamalayorlaksmya bhaktairjanairupajivyaya ।
mukhasitakare lavanyena trinetradrsam balam
bahu vidadhata kali mata’vatatpadasevinam ॥ 34.2 ॥

jagadadhipaya siddham dogdhrya’thavota rasajnaya
munijananutam devimantram japedyadi manavah ।
amrtajaladibhutah putah viyogavisesavit
sa iha vasudhaloke dhara giramabhivarsati ॥ 34.3 ॥

imamabhimukhibhuta satodari kamalalaya
hayagajaghaṭapurna’bhyarnam sametya nisevate ।
savibudhamidam visvam tasya prayati punarvasam
prathitayasasam siddhinam capyamum bhajate’sṭakam ॥ 34.4 ॥

suvimaladhiyastasya krodhad drgambudhutadyuti
ripujanavadhugandabhogo bhaveduta pandurah ।
sapadi bhuvanavyaptam captaih pramanapurassaram
bhanitamajaram bhadram jyotih param hrdi bhasate ॥ 34.5 ॥

adayamaribhih krante rasṭre tvamisvari raksika
sumasaramukhairdhute citte tvamisvari raksika ।
prabaladuritairgraste vamse tvamisvari raksika-
‘pyasrjati jalam meghe moghe tvamisvari raksika ॥ 34.6 ॥

bhagavati nijau saksatputrau brhaspatipavakau
ganapatiguhavetau vesantaravyavaharatah ।
bharatadharanikhande hetoh kutah krtasambhavau
kalakalayute kali devi vyadhah kathaya drutam ॥ 34.7 ॥

samayamayi te dhrtva padambujam ramanah suto
girivaraguhasvantah santo nayedyadi nadbhutam ।
sthalavirahatah sviyasthane kimatra samagato
na vadasi kutah karyam tasmai kulacalakanyake ॥ 34.8 ॥

paribhanati cecchisyavyuhe mahadbhutasaṅgatir-
janani ramano yogisanastato bahu no phalam ।
amitatamaya drsṭeh saktya kada saranim naye-
dapathapatitam dhatrilokam tadeva vadambike ॥ 34.9 ॥

ahamiha kuto hetorjato visannatame sthale
caranakamalacchayam mayadhirajni vihaya te ।
paramakaruno ghorah sapah kimesa savitri te
kimapi bhuvi va karyam kartum niyojitavatyasi ॥ 34.10 ॥

vrajati vilayam sneho durapravasavasaditi
pravadati budhah kascitsatyam prabhati tadambike ।
bhagavati nije kuksau jatam divo dharanigatam
smrtisaranito dure ha ha karosi rusa yatha ॥ 34.11 ॥

mama tu vimala hrdya vidya mahesvari ya’bhava-
nmanasi ca para citra saktiscirantani ya’bhavat ।
vacasi ca mahadbhagyam slaghyam yadidyatame’bhavat
tadayi galitam matto vittatrayam bhavato bhuvi ॥ 34.12 ॥

krtamayi maya papam ghoram sukarmasu saṅginam
yadahamadayo vighnam nrnam muhurmuhuracaram ।
atikaṭu phalam tasyasnami srito naravigraham
pramathanrpaterjaye maye jananyava mamimam ॥ 34.13 ॥

na bhavasi drsormarge lokadhirajni kuto giro
na ca bahukrpe svapne va tvam prayacchasi darsanam ।
apanayasi no sandeham va paroksakrpavasa-
dapi suranute lagna karyantare kimutadaya ॥ 34.14 ॥

niravadhisive mahatmyam te bhananti maharsayo
manasi karuna na nyuna te yatha prathitah kathah ।
tadidamakhilam mithya syadityasadhyamudiritum
yadasi vimukhi putre kim va bhavediha karanam ॥ 34.15 ॥

bhuvanabharanam nalpam karyam na devi tava ksano
guru ca bahulam krtyam nityam tavasti na tanmrsa ।
na tava kaṭhinam maunam nindyam tathapi na parvati
smara sakrdimam dinam putram tadeva mamadhikam ॥ 34.16 ॥

na bhavati sudhadharavarsadayam muditastanau
madhumadamusam vacam sarganna capyayamuddhatah ।
tava padayuge nisṭhalabhanna trpyati capyayam
bhagavati cirat sandesam te sutah prativiksate ॥ 34.17 ॥

kimiha bhuvane kartavyam me kimarthamihagato-
‘smyavani jagatam kam vopayam sraye nijasaktaye ।
kimapi kimapi svante dhvante yatha paridrsyate
sphuṭamabhayade vaktum kincicchramam tvamurikuru ॥ 34.18 ॥

na mama parame muktavasa na va vibhavasṭake
na ca gajaghaṭapurnayam va mahesvari sampadi ।
na ca madhumucam vacam sarge nirargalavaibhave
munibhuvi kuto jatah so’ham tadeva samiryatam ॥ 34.19 ॥

prathamamanagham vanchamyannam sadarasutatither-
bhagavati tatah padadvandve tavavicalam sthitim ।
atha surajagadvartajnanam savitri tatah param
munibhuvi bhave hetum jnatum mrgaksi puradvisah ॥ 34.20 ॥

yadi tava krpa putre bhakte padambujavandini
vratasatakrse sirsambhojamrtam tvayi juhvati ।
bharatadharanisevalole bhavapriyabhamini
svayamupadisamusmai yogyam vidhanamanavilam ॥ 34.21 ॥

janani jagatam svalpe kame’pyayam tvayi lambate
purabhidabale madhye kame’pyayam tvayi lambate ।
bahulakarune sresṭhe kame’pyayam tvayi lambate
bhagavati pare vite kame’pyayam tvayi lambate ॥ 34.22 ॥

tanubhuvi mayi pritya va’mba trilokavidhayike
padayugarate vatsalyadva puraripurandhrike ।
svavimalayasoganasakte krpavasato’thava
parusamajare maunam tyaktva sphuṭikuru me gatim ॥ 34.23 ॥

jayatu bharataksonikhandam visadavivarjitam
jayatu ganapastasya ksemam vidhatumana munih ।
jayatu ramanastasyacaryo maharsikulacalo
jayatu ca tayormata puta mahesavilasini ॥ 34.24 ॥

ganapatimuneresa bhasavidam hrdayaṅgama
sukavisuhrdah sabdairatyujjvala harinitatih ।
lalitacaturairbhavairyanti surupavanantaram
madayatu manah kamaraternisantamrgidrsah ॥ 34.25 ॥ 850

c09-q3/Sai.Susarla/uma-c09-q3।txt medskip

pancatrimsah stabakah
prarthana (induvadanavrttam)

andhatamasam sasivibhamabhidadhana
kantimalamasyakamalasya vidadhana ।
andhakavirodhidayitasmitalavasrir-
bhatu bhuvanasya sakalasya kusalaya ॥ 35.1 ॥

bhahi vividha krtimati dvijasamuhe
pahi gatihinamakhilesvari kulam nah ।
dehi bahukalabhajakaya varametam
yahi naganandini yasah sasivalaksam ॥ 35.2 ॥

varayati ghoratarapatakasamuham
vardhayati dharmamapi sarmakaramante ।
kiṅkarajanasya na kimavahati bhavyam
saṅkarapurandhri tava padaparicarya ॥ 35.3 ॥

yasya manujasya hrdaye’sti sadaye te
nakacarasevyamayi padasarasijam ।
tam bhajati padmamukhi padmavanavasa
labhabhavane bhavatu namarapurodhah ॥ 35.4 ॥

yadyakhilamauniganagitagunajalam
kalabhayaharikarunarasamarandam ।
adritanayaṅghrijalajanma hrdaye sya-
dasṭamagato’pi vidadhatu ravijah kim ॥ 35.5 ॥

lekhalalanakacasumaih krtabalim te
yo bhajati padaghrnimalinamanante ।
nistarati nunamayamastamitamohah
sokatimiram sakalalokaganamatah ॥ 35.6 ॥

sitakaradarpaharavaktrajalajate
sitagirinandini tavaṅghrijalajatam ।
yah smarati devi hrdi vismarati so’yam
visṭapamasesamapi kasṭatatimuktah ॥ 35.7 ॥

saktirayi yasya tava padasarasije
saktidharamataranalaksagrhanathe ।
purnasasijaitramukhi punyapuruso’sau
svarnasikhariva budhalokasaranam syat ॥ 35.8 ॥

vairigananirdalanakhadgavarapane
vasasi padordasanavasasi ca sone ।
netramisapavakavisesitalalaṭe
papamakhilam jahi mrgadhipatighoṭe ॥ 35.9 ॥

vedacayavedijanavadavisayasya
pratiyutalokatatisokasamanasya ।
vetanavivarjitabhaṭo’yamahamaṅghreh
sitakarapotadharapunyavanite te ॥ 35.10 ॥

karyamayi me kimapi karyapaṭubuddheh
padasarasijayugaliparijanasya ।
amba vada jambharipugitagunajale
sumbhakulanasakari sambhukulayose ॥ 35.11 ॥

tvam yadi silavadayi no vadasi krtyam
nasti tava rajyapaṭubuddhiriti satyam ।
adisa yatharhakaraniyakrtinityam
rajni bhuvanasya caranamburuhabhrtyam ॥ 35.12 ॥

pancasu vihaya manasah kamapi saṅgam
putradhanamitrajanabandhavavadhusu ।
esa bhajate janani padajalajam te
palaya nu munca nu tavopari sa bharah ॥ 35.13 ॥

vajradharamukhyasurasancayakiriṭa-
sthapitamaharghamaniranjitanakhaya ।
jivitamadayi jagadisvari madiyam
padajalajaya tava palaya nu ma va ॥ 35.14 ॥

dehi jagadisvari na va madabhilasam
pahi karunavati na va kulamidam nah ।
suladharakamini surasuranisevyam
padakamalam tava pare na vijahami ॥ 35.15 ॥

pasi kila padayugakiṅkarasamuham
hamsi kila papatatimapadi nuta tvam ।
dantivadanaprasu vadanti matimanto
nanrtamidam bhavatu nakijanavarnye ॥ 35.16 ॥

sakramukhadevatativanditavisrsṭe
vakraghanakesi carane tava luṭhantam ।
apadi nimagnamimamasritamanatham
nandihayasundari na palayasi kena ॥ 35.17 ॥

ghosamayamamba vidadhati padalagno
navasi purani kimu nari badhira’si ।
vandisurabrndanutibhasitahrtam va
karnayugalam tava kapalikulayose ॥ 35.18 ॥

amba bhava bimbaphalakalparadacele
sambarasapatnabalakaribahulile ।
pragamrtabhanumukuṭasya madayitri
tam kuru tatah paramurikrtamadartham ॥ 35.19 ॥

nirmalasudhakarakalakalitamaste
dharmaratapalini dayavati namaste ।
etamava devi caranamburuhabandhum
sitadharanidharasute gamaya nandhum ॥ 35.20 ॥

adrikulapalakakuladhvajapatake
bhadragajagamini daridramayi matya ।
ksudramiva socyamimamaṅghrijalajaptam
rudradayite janani pahi na jahihi ॥ 35.21 ॥

astu tava padakamale sthitirajasram
nasti paraduhkhavivase hrdi tu santih ।
astu karune’yamastu matilopah
kasṭamidamamba mama bhuri parisisṭam ॥ 35.22 ॥

duhkhasukhabhedarahita na matirasit
sadhukhalabhedarahita na matirasit ।
bhagyamitimanyamathava mama tadetan-
matariha saṅghabhajane yadavakasah ॥ 35.23 ॥

astu mama bhedamatirastu mama pakso
yatnaparata’stu mama mastu ca vimoksah ।
moksamayi vedmi kulakasṭatatimoksam
presaya sakrttava mahesvari kaṭaksam ॥ 35.24 ॥

sakvaraganena mukhare’tra gananathe
visnuyasasisavadhu jisnumukhavandye ।
amba karunam kuru sivaṅkari niraṅka-
svacchakiranarbhakavibhusitalalaṭe ॥ 35.25 ॥ 875

c09-q4/Krishnashankavaram/devi\_itranstxt medskip

saṭtrimsah stabakah
prakirnakam (tunakavrttam)

unnatastanasthalivilolaharamauktika-
vratadidhitipratanabaddhasauhrda sada ।
andhakarikaminidarasmitadyutirdhuno-
tvandhakaramantaraṅgavasinam ghanam mama ॥ 36.1 ॥

ambarasthale pura purandaro dadarsa yam
yam vadanti parvataprasutimaitihasikah ।
sa para puramareh purandhrika’khilambika
putrakaya majjate dadatu daksinam karam ॥ 36.2 ॥

padapaṅkaje dhrta narairabahyabhaktibhih
panipaṅkaje dhrta navendukhandadharina ।
caruhemahamsaka manojnaratnakaṅkana
lokajalapalini punatu mam vilasini ॥ 36.3 ॥

uksarajavahanasya jivitad gariyasi
paksirajavahanadivarnyamanavaibhava ।
kekilokacakravartivahanena puttrini
varanarisarvabhaumavahana gatirmama ॥ 36.4 ॥

balakundakuṭmalalikantadantapaṅktika
kundalanubimbasobhisuddhagandamandala ।
bibhrati ratisavetravibhramam bhruvoryugam
subhrabhanusekharasya sundari pranamyate ॥ 36.5 ॥

ajidaksavahavairiyatudhanabadhitam
ya raraksa devabrndamindiradivandita ।
sa kaṭaksapatadhutabhaktalokapataka
pavakaksasundari paratpara gatirmama ॥ 36.6 ॥

tarakadhinathacudacittaraṅganartaki
mandahasasundarasyapaṅkaja nagatmaja ।
dinaposakrtyanityabuddhabuddhiravyaya
grhyate ganadhipena sarvato nrnam pade ॥ 36.7 ॥

asṭamisasaṅkakhandadarpabhanjanalika
visṭapatrayadhinathamanasasya dolika ।
papapunjanasakaripadakanjadhulika
sreyase mamastu sailalokapalabalika ॥ 36.8 ॥

sanumatkuladhinathabalikalikuntala
jaṅgameva ka’pi taptahemasalabhanjika ।
bhaktiyuktalokasokavaranaya diksita
sitasitaviksita laghu syatadagham mama ॥ 36.9 ॥

punyanamasamhatih puraricittamohini
puspabanacapacarujhillika’khilambika ।
punyavairipusṭadusṭadaityavamsanasini
putrakasya raksanam puratani karotu me ॥ 36.10 ॥

ksamamadhyamasthali sudhaghaṭopamastani
krsnasaralocana kumudvatipriyanana ।
bhruvilasadhutadhairyakancanadrikarmuka
kacidiksukarmukasya jivika jayatyuma ॥ 36.11 ॥

lohitacalesvarasya locanatrayihita
lohitaprabhanimajjadabjajandakandara ।
hasakantivardhyamanasarasarimandala
vasamatra me karotu manase mahesvari ॥ 36.12 ॥

daksineksanaprabhavijrmbhitambusambhava
kamamitravamanetradhamatrptakairava ।
ekatah parah pumanpara varaṅgana’nyatah
subhrakirtirekamurtiradadhatu nassivam ॥ 36.13 ॥

sumbhadaityamarini suparvaharsakarini
sambhucittaharini munindracittacarini ।
kamitarthadayini kariprakandagamini
vitakalkamadadhatu vighnarajamambika ॥ 36.14 ॥

devatasapatnavamsakanananalacchaṭa
varanarisarvabhaumavahana ghanalaka ।
nandivahanasya ka’pi netranandini sudha
netralanchitalika sutam punatu kalika ॥ 36.15 ॥

rajasundaranana maralarajagamini
rajamaulivallabha mrgadhirajamadhyama ।
rajamanavigraha virajamanasadguna
rajate mahidhare madambika virajate ॥ 36.16 ॥

parvacandramandalaprabhavidambananana
parvatadhinathavamsapavani sanatani ।
garvagandhanasini vibhavarivicarinam
sarvacittanayika karotu maṅgalam mama ॥ 36.17 ॥

ojasasca tejasasca janmabhumiracyuta
nilakanjabandhubaddhamauliragamastuta ।
vitaragapasajalanasabaddhakaṅkana
visvapalini maya mahesvari vicintyate ॥ 36.18 ॥

andamandalam yaya nirantaram ca pacyate
samsphuratyasesabhutahardapiṭhikasu ya ।
svasadrsṭisamvidusmanadavarivartmabhir-
yamupasate vido namami tam paratparam ॥ 36.19 ॥

pancayugmavesabhrtparatpara surarcita
pancavaktravaktrapadmacancarikalokana ।
vancakantaraṅgasatrusancayapranasini
pretamancasayini kulam ciraya patu me ॥ 36.20 ॥

karmana yathavidhi dvijatayo yajanti yam
brahmana yathasrutam stuvanti yamadhitinah ।
cetasa yatha gurukti cintayanti yam vidah
sa para jagattrayijananyaja jayatyuma ॥ 36.21 ॥

vasudevajayaya vinamraya nisevita
vamadevacaṭucitravakyabandhalalita ।
vasavadidevatajayapranadaharsita
varayatvaghani me vasundharabhrtassuta ॥ 36.22 ॥

purnimasudhamaricisundarasyamandala
phullapadmapatradirghasamprasannalocana ।
punyabhunisevanaya putrametamudyatam
purnakamamadadhatu padalagnamambika ॥ 36.23 ॥

lalayanti balakam vatamsasitadidhitim
silayanti suksmatam manamsi yoginamiva ।
kalayantu papinam kulani samhatissatam
palayantu ca smitani yositah puradvisah ॥ 36.24 ॥

padasevinah kavermanoharatisakvari-
varga esa naṭyakarinirjarigano yatha ।
lokajalacakravartipunyayosito mana-
ssammadaya sadhukasṭavaranaya kalpatam ॥ 36.25 ॥ 900

॥ samaptam ca navamam satakam ॥

c10-q1/Jayanth.Ganapathiraju/c10-q1।txt medskip

dasamam satakam
saptatrimsah stabakah
tattvavicarah (anusṭubvrttam)

uddipayatu nassaktimadisakterdarasmitam ।
tattvam yasya mahassuksmamanando veti samsayah ॥ 37.1 ॥

purnam prajnatr sadbrahma tasya jnanam mahesvari ।
mahima teja ahosvicchaktirva prana eva va ॥ 37.2 ॥

pracaksate cidatmatvam jnaturjnanasya cobhayoh ।
pradipasya prabhayasca jyotirakrtitam yatha ॥ 37.3 ॥

cita ekapadarthatvacciccita na visisyate ।
tasmad gunatvam jnanasya saṅkarena nirakrtam ॥ 37.4 ॥

jnaturjnanam svarupam syanna guno napi ca kriya ।
yadi svasya svarupena vaisisṭyamanavasthitih ॥ 37.5 ॥

vacaiva sakyate kartum vibhagassvasvarupayoh ।
nanubhutya tato dvaitam sacchaktyorvyavaharikam ॥ 37.6 ॥

brahmajnanasya purnasya visayo dyaurudiryate ।
sa brahmano vyapakatvadvastuto natiricyate ॥ 37.7 ॥

vikasadapi saṅkocat sargapralayayordvayoh ।
prajnanasya budhairuktau janmanasavubhau divah ॥ 37.8 ॥

dharmabhutam parasyedam na karyam paramam nabhah ।
akhandatvanna vikrtirvisvasminnaprakrtitvatah ॥ 37.9 ॥

akase parame dipyat prajnanam paramatmanah ।
ekagratvatpravrddhosmagabhiramabhavanmahah ॥ 37.10 ॥

tridhaivam dharmabhutasya jnanasya vikrtim vina ।
suddhatvavisayatvabhyam mahastvacca dasatrayam ॥ 37.11 ॥

vijnane bhati ye bhanti bhava dravyagunadayah ।
na kincidanubhuyante vijnanoparame tu te ॥ 37.12 ॥

evam svatah prakasatvam visayanam na drsyate ।
siddhisca parato na syat sambandham kancidantara ॥ 37.13 ॥

drsyate visayakara grahane smarane ca dhih ।
prajnavisayatadatmyamevam saksatpradrsyate ॥ 37.14 ॥

na cetsamasṭivijnanavibhutirakhilam jagat ।
visayavyasṭivijnanatadatmyam nopapadyate ॥ 37.15 ॥

yatha’smadadivijnane dhyeyam buddhiriti dvayam ।
purne samasṭivijnane vikrtih prakrtistatha ॥ 37.16 ॥

parinamo yatha svapnah suksmasya sthularupatah ।
jagratprapanca esa syattathesvaramahacitah ॥ 37.17 ॥

vikrtissarvabhutani prakrtih paradevata ।
satah padastayoradya tripadi giyate para ॥ 37.18 ॥

kabalikrtya saṅkalpaneka’pi syadyatha matih ।
bhutani kabalikrtya devata’pi tatha para ॥ 37.19 ॥

bhutanamatmanassarge samhrtau ca tatha”tmani ।
prabhaveddevata sresṭha saṅkalpanam yatha matih ॥ 37.20 ॥

anubhutyatmika seyamisasaktih paratpara ।
adharacakre pindesu virajati vibhinnavat ॥ 37.21 ॥

suksmasthule tatah sakhe vidyucchaktisamiravat ।
tatradya jnanasaktissyat kriyasaktiranantara ॥ 37.22 ॥

jnanendriyani prathama vibhutirmanasa saha ।
karmendriyani tvapara vibhutissahasa saha ॥ 37.23 ॥

kriyamulamuta jnanamulam kimiti cintayan ।
atmasaktimito vidvanamrtatvaya kalpate ॥ 37.24 ॥

gabhirassutarametah kalikatattvakarikah ।
dhiyo bhaso ganapaterbhavantu vidusam mude ॥ 37.25 ॥ 925

c10-q2/Bhavani.Mallajosyula/uma\_c10\_q2\_1-25।txt medskip

asṭatrimsah stabakah
dasamahavidyah (padakulakavrttam)

durikurutad duhkham nikhilam durgayastaddarahasitam nah ।
racitasyambhomrdbhyam yadabhullepanamamalam brahmandasya ॥ 38.1 ॥

jantau jantau bhuvi khelanti bhute bhute nabhasi lasanti ।
deve deve divi dipyanti prthagiva purna samvijjayati ॥ 38.2 ॥

daharasarojad dvidalasarojam dvidalasarojaddasasatapatram
dasasatapatraddeham dehat sakalam visayam samvid vrajati ॥ 38.3 ॥

vahnijvala samidhamivaisa sakalam deham samvitprapta ।
prthagiva bhuta vyapagatavirya bhavati sadhuma samsaraya ॥ 38.4 ॥

atranubhavassukhaduhkhanamatrahaṅkrtiranrta bhavati ।
atraivedam sakalam bhinnam pratibhaseta prajnaskhalane ॥ 38.5 ॥

dasasatapatrad dvidalasarojam dvidalasarojaddaharasarojam ।
avataratisa yesamesa tesamantarnitya nisṭha ॥ 38.6 ॥

athava dehadavrttassannanyatamasyamasu sthalyam ।
adharasthe kulakunde va sthitadhirnityam nisṭham labhate ॥ 38.7 ॥

dasasatapatre saktirlalita vajravati sa dvidalasaroje ।
daharamburuhe bhadra kali muladhare bhairavyakhya ॥ 38.8 ॥

khelati lalita dravati sthane chinnagranthini rajatyaindri ।
baddhakavaṭe bhadra kali tapasa jvalite bhairavyakhya ॥ 38.9 ॥

yadyapi kalivajresvaryau syatam bhinne iva pindesu ।
ojastattvasyaikyadande na dvau sakterbhedau bhavatah ॥ 38.10 ॥

evamabhedo yadyapi karmadvaidhat dvaidham tatrapi syat ।
saiva pacanti bhuvanam kali saiva dahanti satrunaindri ॥ 38.11 ॥

pinde cande jaṅgamasarah suddha prajna sundaryukta ।
visayadasayam desibhuta seyam bhuvanesvaryakhyata ॥ 38.12 ॥

sunyaprakhya ya cillina pralaye brahmani janmisu suptau
kabalitasakalabrahmandam tam kavayah sresṭham jyesṭhamahuh ॥ 38.13 ॥

nidravismrtimohalasyapravibhedaissa bhavamagnesu ।
esaiva syadyunjanesu dhvastavikalpah ko’pi samadhih ॥ 38.14 ॥

aindri saktirvyaktabala ced bhinne syatam sirsakapale ।
tasmadetam caturavacaskah paribhasante chinnasiraskam ॥ 38.15 ॥

bhavati para vagbhairavyakhya pasyanti sa kathita tara ।
rasanidhimapta jihvaraṅgam mataṅgiti prathita seyam ॥ 38.16 ॥

pinde cande stambhanasaktirbagala matrastava mahimaikah ।
sarve vyaktah kiranah kamala bahyo mahima bhuvanamba tava ॥ 38.17 ॥

bodhe bodhe boddhussaktim saṅkalpanam pascadbhantim ।
avimuncanyo manute dhiro yatkincidva lalita’vati tam ॥ 38.18 ॥

drsṭau drsṭau drasṭussaktim locanamandalamadhye bhantim ।
avimuncanyah pasyati dhiro yatkincidva tamavatyaindri ॥ 38.19 ॥

pranasamiram vidadhanamimam nityam yatramatra sarire ।
carane carane parisilayati sthiradrsṭiryastamavati kali ॥ 38.20 ॥

sthulavikaran parimuncantya nirmalanabhasi sthitaya drsṭya ।
majjantya va daharakase lokesvaryah karunam labhate ॥ 38.21 ॥

sarvavikalpan paribhuyantarvimalam maunam mahadavalambya ।
kevalamekastisṭhati yo’ntastam sa jyesṭha kurute muktam ॥ 38.22 ॥

mule sthitya bhairavyakhyam taram devimudgithena ।
sevetaryo viditarahasyo mataṅgim tam gunaganena ॥ 38.23 ॥

asanabandhadacalo bhutva ruddhaprano bagalam bhajate ।
abhito vyaptam vyaktam tejah kalayan kamalakarunam labhate ॥ 38.24 ॥

ekavidhadau bahubheda’tho saktirananta paramesasya ।
sabhajanamargam ganapatimunina padakulakairevam vivrta ॥ 38.25 ॥ 950

c10-q3/Sarada.Susarla/uma-c10-q3-itrans.txt medskip

ekonacatvarimsah stabakah
prayo vyomasarira (indravajravrttam)

vyapyedamindorbhuvanam ya yeva
prayena tasyamalacandrika’bhut ।
mandastavartim sa dhunotu haso
nihsesalokesvaravallabhayah ॥ 39.1 ॥

purne viyatyekataṭijjvalanti
lokanasesananisam pacanti ।
meghe kadacinmahasa sphuranti
candi pracanda haratadagham nah ॥ 39.2 ॥

golani kanyapyadhunodbhavanti
jiryanti kanyapyakhilesakante
yantyambike kanyapi vrddhimatra
pake bhavatyah paritah pravrtte ॥ 39.3 ॥

bhasam vinetra mahata grahaisca
bhuripramanairyutamisakante ।
ekaikamandam tava lomavaccet
kaste mahadbhagyamiha bravitu ॥ 39.4 ॥

nathasya te rupamanoraniyo
matastvadiyam mahato mahiyah ।
janati yo devi rahasyametad
vyakhyatumesa prabhavatyasesam ॥ 39.5 ॥

yad garjitam varidagharsanesu
sabdastavayam sugabhiraghosah ।
yallokarajni sphuritam tadeta-
dujjrmbhitam kincana kantiviceh ॥ 39.6 ॥

indrasya vajram jvalitam krsanor-
jyotissahasracchadabandhavasya ।
piyusabhanorhasitam visari
jivasya caksurmama tata daivam ॥ 39.7 ॥

yasyaiva tejah pravibhaktamarka-
vidyucchasaṅkanalalocanesu ।
gudham tadakasagrhe samanta-
dantanabhijnam pranamami daivam ॥ 39.8 ॥

jagratsu buddhirnimisatsu nidra
suskesu paktistarunesu vrddhih ।
dhiresu nisṭha capalesu cesṭa
devi mamapattimapakarotu ॥ 39.9 ॥

vidyavato vadavidhanasaktir-
virasya saṅgramavidhanasaktih ।
narimanermohavidhanasaktir-
lesatrayam kincidaparasakteh ॥ 39.10 ॥

utsahayanti tapatam manamsi
sancodayanti ca mahakriyasu ।
saṅksobhayanti hrdayam khalanam
sammohayanti ca para’vatannah ॥ 39.11 ॥

sancalayanti sakalasya deham
vyanasya saktya parito lasantya ।
jetuh pratape’sti palayane’sti
bhitasya ceyam nikhilesasaktih ॥ 39.12 ॥

ekam svarupam bahucitrayogat
sandarsayanti vividham janebhyah ।
samyagdrse svam vibhumarpayanti
sarvadimayaiva mahesajaya ॥ 39.13 ॥

yassamsrayetakhilasaṅgatistvam
dhyanena mantrena gunastavairva ।
trailokyasamrajyadhurandharasya
suddhantakante sa krti manusyah ॥ 39.14 ॥

mulagnimuddipya sirassasaṅkam
sandravya yastarpayate krti tvam ।
tasminnagadhisvarakanyake tvam
pradurbhavanti na kimadadhasi ॥ 39.15 ॥

yastvam sahasrarasarojamadhye
somasvarupam bhajate’mba yogi ।
tasyantarah santimupaiti tapo
bahyasya ka nama katha’lpakasya ॥ 39.16 ॥

dandena yo’ntardahare’vatirnah
pranena vaca mahasa dhiya va ।
prapnoti so’yam puramadvitiyam
yatra tvamisa saha citralila ॥ 39.17 ॥

tantroditam visvavinetri mantram
yaste narah samyamavanupaste ।
rudrani sandrambudakesapase
pasairvimuktah sa jayatyasesam ॥ 39.18 ॥

padmasano dvadasavarnasanti
dambholipanirbhuvanadhinatha ।
girvanamargo bhrgurabjayonir-
ante tathagre ca halam viraji ॥ 39.19 ॥

jambhasya hanta’nalasanticandraih
samyukta usma galadesajanma ।
dantasthalisambhava usmavarno
vanipatirvajradharasca lajja ॥ 39.20 ॥

vidya tviyam pancadasaksaradhya
saksanmahamaunagurupadisṭa ।
gopyasu gopya sukrtairavapya
sresṭha vinutya paramesṭhina’pi ॥ 39.21 ॥

dehesviyam kundalini nyagadi
bhutesu vidyud bhuvanesu cabhram ।
devaṅganamastakalalitaṅghrir-
devi bhavani khalu devatasu ॥ 39.22 ॥

caksurvidhayacalamantarena
pranam prapasyan manuvarnarupam ।
samsevate cetsakalasya dhatrim
sarvesṭalabho vidusah karasthah ॥ 39.23 ॥

ekaksarih pancadasaksarim va
vidyah prakrsṭah sakalesasakteh ।
yo bhaktiyuktah prajapedamusya
prano vase nistulasiddhiyonih ॥ 39.24 ॥

etah kavinam padakiṅkarasya
putah pramodam paramavahantu ।
gitassabhaktidravamindravajrah
svetacaladhisvaravallabhayah ॥ 39.25 ॥ 975

c10-q4/Sai.Susarla/c10-q4।txt medskip

catvarimsah stabakah
daivagitam (padakulakavrttam)

samayatu papam damayatu duhkham haratu vimoham sphuṭayatu bodham ।
prathayatu saktim mandam hasitam manasijasasanakulasudrso nah ॥ 40.1 ॥

ardra dayaya purna saktya drsṭivasamvadavisṭaparaja ।
akhilapurandhripujya nari mama nissesam vipadam haratu ॥ 40.2 ॥

suddhabrahmani modo daivam tatra sisrksati kamo daivam ।
srjati padarthan drsṭirdaivam tan bibhrane mahima daivam ॥ 40.3 ॥

vikrtau vikrtau prakrtirdaivam visaye visaye satta daivam ।
drsṭau drsṭau pramitirdaivam dhyane dhyane nisṭha daivam ॥ 40.4 ॥

sphurtau sphurtau maya daivam calane calane saktirdaivam ।
tejasi tejasi laksmirdaivam sabde sabde vani daivam ॥ 40.5 ॥

hrdaye hrdaye jivaddaivam sirse sirse dhyayaddaivam ।
caksusi caksusi rajaddaivam mule mule pratapaddaivam ॥ 40.6 ॥

abhito gagane prasaraddaivam prthiviloke rohaddaivam ।
dinakarabimbe dipyaddaivam sitakarabimbe sincaddaivam ॥ 40.7 ॥

sravam sravam vedyam daivam namam namam radhyam daivam ।
smaram smaram dharyam daivam varam varam stutyam daivam ॥ 40.8 ॥

srutisu vaṭunam grahyam daivam grhinamagnau tarpyam daivam ।
tapatam sirse pusṭam daivam yatinam hrdaye sisṭam daivam ॥ 40.9 ॥

namata puspaih pujyam daivam kavina padyaradhyam daivam ।
munina manasa dhyeyam daivam yatina svatmani sodhyam daivam ॥ 40.10 ॥

stuvatam vaco vidadhaddaivam smaratam cetah sphuṭayaddaivam ।
japatam saktim prathayaddaivam namatam duritam damayaddaivam ॥ 40.11 ॥

vaco vinayadvahnau daivam pranan vinayadvidyuti daivam ।
kaman vinayaccandre daivam buddhirvinayatsurye daivam ॥ 40.12 ॥

hrdaye nivasad grhnaddaivam vastau nivasadvisrjaddaivam ।
kanṭhe nivasatpravadaddaivam kuksau nivasatprapacaddaivam ॥ 40.13 ॥

dehe nivasadvilacaddaivam pancapranakaram daivam ।
bhagi samastasyanne daivam svahakare trpyaddaivam ॥ 40.14 ॥

bibhrannarivesam daivam subhradarasmitavibhrad daivam ।
abhramadapahacikuram daivam vibhramavasasthanam daivam ॥ 40.15 ॥

sitajyotirvadanam daivam rucibindupamaradanam daivam ।
lavanyamrtasadanam daivam smararipulocanamadanam daivam ॥ 40.16 ॥

laksmivicimadalikam daivam prajnavicimadiksam daivam ।
tejovicimadadharam daivam sammadavicimadasyam daivam ॥ 40.17 ॥

karunollolitanetram daivam srikarabhasrotram daivam ।
kusumasukomalagatram daivam kavivagvaibhavapatram daivam ॥ 40.18 ॥

himavati saile vyaktam daivam sitagirisikhare kridaddaivam ।
tumburunaradagitam daivam suramunisiddhadhyatam daivam ॥ 40.19 ॥

kvacidapi ratisatalalitam daivam kvacidapi sutaram candam daivam ।
bhaktamanonugavesam daivam yogimanonugavibhavam daivam ॥ 40.20 ॥

carite madhuram stuvatam daivam carane madhuram namatam daivam ।
adhare madhuram sambhordaivam mama tu stanye madhuram daivam ॥ 40.21 ॥

bhujabhrtavisṭapabharam daivam padadhrtasampatsaram daivam ।
lalitanirjaraviram daivam raksitasattvikadhiram daivam ॥ 40.22 ॥

cicchaktyatmakamadhitanu daivam taṭidakrtyadhibhutam daivam ।
srutisu siveti prathitam daivam jayati jagattrayavinutam daivam ॥ 40.23 ॥

ramanamaharserantevasi madhyamaputro narasimhasya ।
vasisṭho’yam marutam maturganapatiraṅghrim saranamupaiti ॥ 40.24 ॥

tribhuvanabhartuh parama saktissakalasavitri gauri jayati ।
tannutiresa ganapatiracita padakulakapranta jayati ॥ 40.25 ॥ 1000

॥ samaptam ca dasamam satakam ॥

॥ iti sribhagavanmaharsiramanantevasino vasisṭhasya narasimhasunoh ॥

ganapateh krtih umasahasram samaptam ॥

Also Read 1000 Names of Uma Sahasram :

1000 Names of Umasahasram | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Umasahasram | Sahasranama Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top