Templesinindiainfo

Best Spiritual Website

1108 Names of Sri Surya | Sahasranamavali 1 Stotram Lyrics in Hindi

Shri Surya Sahasranamavali Sahasranamavali 1 Lyrics in Hindi:

॥ श्रीसूर्यसहस्रनामावली १ ॥

ध्यानम् –
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥

ॐ विश्वविदे नमः । विश्वजिते । विश्वकर्त्रे । विश्वात्मने । विश्वतोमुखाय ।
विश्वेश्वराय । विश्वयोनये । नियतात्मने । जितेन्द्रियाय । कालाश्रयाय ।
कालकर्त्रे । कालघ्ने । कालनाशनाय । महायोगिने । महासिद्धये ।
महात्मने । सुमहाबलाय । प्रभवे । विभवे । भूतनाथाय नमः । २० ।

ॐ भूतात्मने नमः । भुवनेश्वराय । भूतभव्याय । भावितात्मने ।
भूतान्तःकरणाय । शिवाय । शरण्याय । कमलानन्दाय । नन्दनाय ।
नन्दवर्धनाय । वरेण्याय । वरदाय । योगिने । सुसंयुक्ताय ।
प्रकाशकाय । प्राप्तयानाय । परप्राणाय । पूतात्मने । प्रयताय ।
प्रियाय नमः । ४० ।

ॐ नयाय नमः । सहस्रपादे । साधवे । दिव्यकुण्डलमण्डिताय ।
अव्यङ्गधारिणे । धीरात्मने । सवित्रे । वायुवाहनाय । समाहितमतये ।
दात्रे । विधात्रे । कृतमङ्गलाय । कपर्दिने । कल्पपादे । रुद्राय ।
सुमनाय । धर्मवत्सलाय । समायुक्ताय । विमुक्तात्मने ।
कृतात्मने नमः । ६० ।

ॐ कृतिनां वराय नमः । अविचिन्त्यवपवे । श्रेष्ठाय । महायोगिने ।
महेश्वराय । कान्ताय । कामारये । आदित्याय । नियतात्मने । निराकुलाय ।
कामाय । कारुणिकाय । कर्त्रे । कमलाकरबोधनाय । सप्तसप्तये ।
अचिन्त्यात्मने । महाकारुणिकोत्तमाय । सञ्जीवनाय । जीवनाथाय ।
जयाय नमः । ८० ।

ॐ जीवाय नमः । जगत्पतये । अयुक्ताय । विश्वनिलयाय । संविभागिने ।
वृषध्वजाय । वृषाकपये । कल्पकर्त्रे । कल्पान्तकरणाय । रवये ।
एकचक्ररथाय । मौनिने । सुरथाय । रथिनां वराय । सक्रोधनाय ।
रश्मिमालिने । तेजोराशये । विभावसवे । दिव्यकृते । दिनकृते नमः । १०० ।

ॐ देवाय नमः । देवदेवाय । दिवस्पतये । दीननाथाय । हराय ।
होत्रे । दिव्यबाहवे । दिवाकराय । यज्ञाय । यज्ञपतये । पूष्णे ।
स्वर्णरेतसे । परावराय । परापरज्ञाय । तरणये । अंशुमालिने ।
मनोहराय । प्राज्ञाय । प्राज्ञपतये । सूर्याय नमः । १२० ।

ॐ सवित्रे नमः । विष्णवे । अंशुमते । सदागतये । गन्धवहाय ।
विहिताय । विधये । आशुगाय । पतङ्गाय । पतगाय । स्थाणवे ।
विहङ्गाय । विहगाय । वराय । हर्यश्वाय । हरिताश्वाय । हरिदश्वाय ।
जगत्प्रियाय । त्र्यम्बकाय । सर्वदमनाय नमः । १४० ।

ॐ भावितात्मने नमः । भिषग्वराय । आलोककृते । लोकनाथाय ।
लोकालोकनमस्कृताय । कालाय । कल्पान्तकाय । वह्नये । तपनाय ।
संप्रतापनाय । विरोचनाय । विरूपाक्षाय । सहस्राक्षाय ।
पुरन्दराय । सहस्ररश्मये । मिहिराय । विविधाम्बरभूषणाय ।
खगाय । प्रतर्दनाय । धन्याय नमः । १६० ।

ॐ हयगाय नमः । वाग्विशारदाय । श्रीमते । अशिशिराय । वाग्मिने ।
श्रीपतये । श्रीनिकेतनाय । श्रीकण्ठाय । श्रीधराय । श्रीमते ।
श्रीनिवासाय । वसुप्रदाय । कामचारिणे । महामायाय । महोग्राय ।
अविदितामयाय । तीर्थक्रियावते । सुनयाय । विभक्ताय ।
भक्तवत्सलाय नमः । १८० ।

ॐ कीर्तये नमः । कीर्तिकराय । नित्याय । कुण्डलिने । कवचिने । रथिने ।
हिरण्यरेतसे । सप्ताश्वाय । प्रयतात्मने । परन्तपाय । बुद्धिमते ।
अमरश्रेष्ठाय । रोचिष्णवे । पाकशासनाय । समुद्राय । धनदाय ।
धात्रे । मान्धात्रे । कश्मलापहाय । तमोघ्नाय नमः । २०० ।

ॐ ध्वान्तघ्ने नमः । वह्नये । होत्रे । अन्तःकरणाय । गुहाय । पशुमते ।
प्रयतानन्दाय । भूतेशाय । श्रीमतां वराय । नित्याय । अदिताय ।
नित्यरथाय । सुरेशाय । सुरपूजिताय । अजिताय । विजिताय । जेत्रे ।
जङ्गमस्थावरात्मकाय । जीवानन्दाय । नित्यगामिने नमः । २२० ।

ॐ विजेत्रे नमः । विजयप्रदाय । पर्जन्याय । अग्नये । स्थितये ।
स्थेयाय । स्थविराय । निरञ्जनाय । प्रद्योतनाय । रथारूढाय ।
सर्वलोकप्रकाशकाय । ध्रुवाय । मेषिने । महावीर्याय । हंसाय ।
संसारतारकाय । सृष्टिकर्त्रे । क्रियाहेतवे । मार्तण्डाय । मरुतां
पतये नमः । २४० ।

ॐ मरुत्वते नमः । दहनाय । त्वष्ट्रे । भगाय । भर्गाय । अर्यम्णे ।
कपये । वरुणेशाय । जगन्नाथाय । कृतकृत्याय । सुलोचनाय ।
विवस्वते । भानुमते । कार्याय । कारणाय । तेजसां निधये ।
असङ्गगामिने । तिग्मांशवे । धर्मांशवे । दीप्तदीधितये नमः । २६० ।

ॐ सहस्रदीधितये नमः । ब्रध्नाय । सहस्रांशवे । दिवाकराय ।
गभस्तिमते । दीधितिमते । स्रग्विणे । मणिकुलद्युतये । भास्कराय ।
सुरकार्यज्ञाय । सर्वज्ञाय । तीक्ष्णदीधितये । सुरज्येष्ठाय ।
सुरपतये । बहुज्ञाय । वचसां पतये । तेजोनिधये । बृहत्तेजसे ।
बृहत्कीर्तये । बृहस्पतये नमः । २८० ।

ॐ अहिमते नमः । ऊर्जिताय । धीमते । आमुक्ताय । कीर्तिवर्धनाय ।
महावैद्याय । गणपतये । धनेशाय । गणनायकाय । तीव्रप्रतापनाय ।
तापिने । तापनाय । विश्वतापनाय । कार्तस्वराय । हृषीकेशाय ।
पद्मानन्दाय । अतिनन्दिताय । पद्मनाभाय । अमृताहाराय ।
स्थितिमते नमः । ३०० ।

ॐ केतुमते नमः । नभसे । अनाद्यन्ताय । अच्युताय । विश्वाय ।
विश्वामित्राय । घृणये । विराजे । आमुक्तकवचाय । वाग्मिने ।
कञ्चुकिने । विश्वभावनाय । अनिमित्तगतये । श्रेष्ठाय । शरण्याय ।
सर्वतोमुखाय । विगाहिने । वेणुरसहाय । समायुक्ताय ।
समाक्रतवे नमः । ३२० ।

ॐ धर्मकेतवे नमः । धर्मरतये । संहर्त्रे । संयमाय । यमाय ।
प्रणतार्तिहराय । वायवे । सिद्धकार्याय । जनेश्वराय । नभसे ।
विगाहनाय । सत्याय । सवित्रे । आत्मने । मनोहराय । हारिणे । हरये ।
हराय । वायवे । ऋतवे नमः । ३४० ।

ॐ कालानलद्युतये नमः । सुखसेव्याय । महातेजसे । जगतामेककारणाय ।
महेन्द्राय । विष्टुताय । स्तोत्राय । स्तुतिहेतवे । प्रभाकराय ।
सहस्रकराय । आयुष्मते । अरोषाय । सुखदाय । सुखिने । व्याधिघ्ने ।
सुखदाय । सौख्याय । कल्याणाय । कलतां वराय । आरोग्यकारणाय नमः । ३६० ।

ॐ सिद्धये नमः । ऋद्धये । वृद्धये । बृहस्पतये । हिरण्यरेतसे ।
आरोग्याय । विदुषे । ब्रध्नाय । बुधाय । महते । प्राणवते ।
धृतिमते । घर्माय । घर्मकर्त्रे । रुचिप्रदाय । सर्वप्रियाय ।
सर्वसहाय । सर्वशत्रुविनाशनाय । प्रांशवे । विद्योतनाय नमः । ३८० ।

ॐ द्योताय नमः । सहस्रकिरणाय । कृतिने । केयूरिणे । भूषणोद्भासिने ।
भासिताय । भासनाय । अनलाय । शरण्यार्तिहराय । होत्रे । खद्योताय ।
खगसत्तमाय । सर्वद्योताय । भवद्योताय । सर्वद्युतिकराय ।
मताय । कल्याणाय । कल्याणकराय । कल्याय । कल्यकराय नमः । ४०० ।

ॐ कवये नमः । कल्याणकृते । कल्यवपवे । सर्वकल्याणभाजनाय ।
शान्तिप्रियाय । प्रसन्नात्मने । प्रशान्ताय । प्रशमप्रियाय ।
उदारकर्मणे । सुनयाय । सुवर्चसे । वर्चसोज्ज्वलाय । वर्चस्विने ।
वर्चसामीशाय । त्रैलोक्येशाय । वशानुगाय । तेजस्विने । सुयशसे ।
वर्ष्मिणे । वर्णाध्यक्षाय नमः । ४२० ।

ॐ बलिप्रियाय नमः । यशस्विने । तेजोनिलयाय । तेजस्विने ।
प्रकृतिस्थिताय । आकाशगाय । शीघ्रगतये । आशुगाय । गतिमते ।
खगाय । गोपतये । ग्रहदेवेशाय । गोमते । एकाय । प्रभञ्जनाय ।
जनित्रे । प्रजनाय । जीवाय । दीपाय । सर्वप्रकाशकाय नमः । ४४० ।

ॐ सर्वसाक्षिने नमः । योगनित्याय । नभस्वते । असुरान्तकाय ।
रक्षोघ्नाय । विघ्नशमनाय । किरीटिने । सुमनःप्रियाय । मरीचिमालिने ।
सुमतये । कृताभिख्यविशेषकाय । शिष्टाचाराय । शुभाकाराय ।
स्वचाराचारतत्पराय । मन्दाराय । माठराय । वेणवे । क्षुधापाय ।
क्ष्मापतये । गुरवे नमः । ४६० ।

ॐ सुविशिष्टाय नमः । विशिष्टात्मने । विधेयाय । ज्ञानशोभनाय ।
महाश्वेताय । प्रियाय । ज्ञेयाय । सामगाय । मोक्षदायकाय ।
सर्ववेदप्रगीतात्मने । सर्ववेदलयाय । महते । वेदमूर्तये ।
चतुर्वेदाय । वेदभृते । वेदपारगाय । क्रियावते । असिताय । जिष्णवे ।
वरीयांशवे नमः । ४८० ।

ॐ वरप्रदाय नमः । व्रतचारिणे । व्रतधराय । लोकबन्धवे ।
अलङ्कृताय । अलङ्काराक्षराय । वेद्याय । विद्यावते । विदिताशयाय ।
आकाराय । भूषणाय । भूष्याय । भूष्णवे । भुवनपूजिताय ।
चक्रपाणये । ध्वजधराय । सुरेशाय । लोकवत्सलाय । वाग्मिपतये ।
महाबाहवे नमः । ५०० ।

ॐ प्रकृतये नमः । विकृतये । गुणाय । अन्धकारापहाय । श्रेष्ठाय ।
युगावर्ताय । युगादिकृते । अप्रमेयाय । सदायोगिने । निरहङ्काराय ।
ईश्वराय । शुभप्रदाय । शुभाय । शास्त्रे । शुभकर्मणे ।
शुभप्रदाय । सत्यवते । श्रुतिमते । उच्चैर्नकाराय ।
वृद्धिदाय नमः । ५२० ।

ॐ अनलाय नमः । बलभृते । बलदाय । बन्धवे । मतिमते ।
बलिनां वराय । अनङ्गाय । नागराजेन्द्राय । पद्मयोनये । गणेश्वराय ।
संवत्सराय । ऋतवे । नेत्रे । कालचक्रप्रवर्तकाय । पद्मेक्षणाय ।
पद्मयोनये । प्रभावते । अमराय । प्रभवे । सुमूर्तये नमः । ५४० ।

ॐ सुमतये नमः । सोमाय । गोविन्दाय । जगदादिजाय । पीतवाससे ।
कृष्णवाससे । दिग्वाससे । इन्द्रियातिगाय । अतीन्द्रियाय । अनेकरूपाय ।
स्कन्दाय । परपुरञ्जयाय । शक्तिमते । जलधृगे । भास्वते ।
मोक्षहेतवे । अयोनिजाय । सर्वदर्शिने । जितादर्शाय ।
दुःस्वप्नाशुभनाशनाय नमः । ५६० ।

ॐ माङ्गल्यकर्त्रे नमः । तरणये । वेगवते । कश्मलापहाय ।
स्पष्टाक्षराय । महामन्त्राय । विशाखाय । यजनप्रियाय ।
विश्वकर्मणे । महाशक्तये । द्युतये । ईशाय । विहङ्गमाय ।
विचक्षणाय । दक्षाय । इन्द्राय । प्रत्यूषाय । प्रियदर्शनाय ।
अखिन्नाय । वेदनिलयाय नमः । ५८० ।

ॐ वेदविदे नमः । विदिताशयाय । प्रभाकराय । जितरिपवे । सुजनाय ।
अरुणसारथये । कुनाशिने । सुरताय । स्कन्दाय । महिताय । अभिमताय ।
गुरवे । ग्रहराजाय । ग्रहपतये । ग्रहनक्षत्रमण्डलाय । भास्कराय ।
सततानन्दाय । नन्दनाय । नरवाहनाय । मङ्गलाय नमः । ६०० ।

ॐ मङ्गलवते नमः । माङ्गल्याय । मङ्गलावहाय ।
मङ्गल्यचारुचरिताय । शीर्णाय । सर्वव्रताय । व्रतिने । चतुर्मुखाय ।
पद्ममालिने । पूतात्मने । प्रणतार्तिघ्ने । अकिञ्चनाय । सतामीशाय ।
निर्गुणाय । गुणवते । शुचये । सम्पूर्णाय । पुण्डरीकाक्षाय । विधेयाय ।
योगतत्पराय नमः । ६२० ।

ॐ सहस्रांशवे नमः । क्रतुमतये । सर्वज्ञाय । सुमतये । सुवाचे ।
सुवाहनाय । माल्यदाम्ने । कृताहाराय । हरिप्रियाय । ब्रह्मणे ।
प्रचेतसे । प्रथिताय । प्रयतात्मने । स्थिरात्मकाय । शतविन्दवे ।
शतमुखाय । गरीयसे । अनलप्रभाय । धीराय । महत्तराय नमः । ६४० ।

ॐ विप्राय नमः । पुराणपुरुषोत्तमाय । विद्याराजाधिराजाय । विद्यावते ।
भूतिदाय । स्थिताय । अनिर्देश्यवपवे । श्रीमते । विपाप्मने ।
बहुमङ्गलाय । स्वःस्थिताय । सुरथाय । स्वर्णाय । मोक्षदाय ।
बलिकेतनाय । निर्द्वन्द्वाय । द्वन्द्वघ्ने । सर्गाय । सर्वगाय ।
संप्रकाशकाय नमः । ६६० ।

ॐ दयालवे नमः । सूक्ष्मधिये । क्षान्तये । क्षेमाक्षेमस्थितिप्रियाय ।
भूधराय । भूपतये । वक्त्रे । पवित्रात्मने । त्रिलोचनाय ।
महावराहाय । प्रियकृते । दात्रे । भोक्त्रे । अभयप्रदाय ।
चक्रवर्तिने । धृतिकराय । सम्पूर्णाय । महेश्वराय ।
चतुर्वेदधराय । अचिन्त्याय नमः । ६८० ।

ॐ विनिन्द्याय नमः । विविधाशनाय । विचित्ररथाय । एकाकिने ।
सप्तसप्तये । परात्पराय । सर्वोदधिस्थितिकराय । स्थितिस्थेयाय ।
स्थितिप्रियाय । निष्कलाय । पुष्कलाय । विभवे । वसुमते ।
वासवप्रियाय । पशुमते । वासवस्वामिने । वसुधाम्ने । वसुप्रदाय ।
बलवते । ज्ञानवते नमः । ७०० ।

ॐ तत्त्वाय नमः । ओंङ्काराय । त्रिषु संस्थिताय । सङ्कल्पयोनये ।
दिनकृते । भगवते । कारणापहाय । नीलकण्ठाय । धनाध्यक्षाय ।
चतुर्वेदप्रियंवदाय । वषट्काराय । उद्गात्रे । होत्रे । स्वाहाकाराय ।
हुताहुतये । जनार्दनाय । जनानन्दाय । नराय । नारायणाय ।
अम्बुदाय नमः । ७२० ।

ॐ सन्देहनाशनाय नमः । वायवे । धन्विने । सुरनमस्कृताय ।
विग्रहिने । विमलाय । विन्दवे । विशोकाय । विमलद्युतये । द्युतिमते ।
द्योतनाय । विद्युते । विद्यावते । विदिताय । बलिने । घर्मदाय ।
हिमदाय । हासाय । कृष्णवर्त्मने । सुताजिताय नमः । ७४० ।

ॐ सावित्रीभाविताय नमः । राज्ञे । विश्वामित्राय । घृणये । विराजे ।
सप्तार्चिषे । सप्ततुरगाय । सप्तलोकनमस्कृताय । सम्पूर्णाय ।
जगन्नाथाय । सुमनसे । शोभनप्रियाय । सर्वात्मने । सर्वकृते ।
सृष्टये । सप्तिमते । सप्तमीप्रियाय । सुमेधसे । मेधिकाय ।
मेध्याय नमः । ७६० ।

ॐ मेधाविने नमः । मधुसूदनाय । अङ्गिरःपतये । कालज्ञाय ।
धूमकेतवे । सुकेतनाय । सुखिने । सुखप्रदाय । सौख्याय । कामिने
कान्तये । कान्तिप्रियाय । मुनये । सन्तापनाय । सन्तपनाय । आतपाय ।
तपसां पतये । उमापतये । सहस्रांशवे । प्रियकारिणे ।
प्रियङ्कराय नमः । ७८० ।

ॐ प्रीतये नमः । विमन्यवे । अम्भोत्थाय । खञ्जनाय । जगतां पतये ।
जगत्पित्रे । प्रीतमनसे । सर्वाय । खर्वाय । गुहाय । अचलाय ।
सर्वगाय । जगदानन्दाय । जगन्नेत्रे । सुरारिघ्ने । श्रेयसे ।
श्रेयस्कराय । ज्यायसे । महते । उत्तमाय नमः । ८०० ।

ॐ उद्भवाय नमः । उत्तमाय । मेरुमेयाय । अथाय । धरणाय ।
धरणीधराय । धराध्यक्षाय । धर्मराजाय । धर्माधर्मप्रवर्तकाय ।
रथाध्यक्षाय । रथगतये । तरुणाय । तनिताय । अनलाय । उत्तराय ।
अनुत्तरस्तापिने । अवाक्पतये । अपां पतये । पुण्यसङ्कीर्तनाय ।
पुण्याय नमः । ८२० ।

ॐ हेतवे नमः । लोकत्रयाश्रयाय । स्वर्भानवे । विगतानन्दाय ।
विशिष्टोत्कृष्टकर्मकृते । व्याधिप्रणाशनाय । क्षेमाय । शूराय ।
सर्वजितां वराय । एकरथाय । रथाधीशाय । शनैश्चरस्य
पित्रे । वैवस्वतगुरवे । मृत्यवे । धर्मनित्याय । महाव्रताय ।
प्रलम्बहारसञ्चारिणे । प्रद्योताय । द्योतितानलाय ।
सन्तापहृते नमः । ८४० ।

ॐ परस्मै नमः । मन्त्राय । मन्त्रमूर्तये । महाबलाय । श्रेष्ठात्मने ।
सुप्रियाय । शम्भवे । मरुतामीश्वरेश्वराय । संसारगतिविच्छेत्त्रे ।
संसारार्णवतारकाय । सप्तजिह्वाय । सहस्रार्चिषे । रत्नगर्भाय ।
अपराजिताय । धर्मकेतवे । अमेयात्मने । धर्माधर्मवरप्रदाय ।
लोकसाक्षिणे । लोकगुरवे । लोकेशाय नमः । ८६० ।

ॐ चण्डवाहनाय नमः । धर्मयूपाय । यूपवृक्षाय । धनुष्पाणये ।
धनुर्धराय । पिनाकधृते । महोत्साहाय । महामायाय । महाशनाय ।
वीराय । शक्तिमतां श्रेष्ठाय । सर्वशस्त्रभृतां वराय ।
ज्ञानगम्याय । दुराराध्याय । लोहिताङ्गाय । विवर्धनाय । खगाय ।
अन्धाय । धर्मदाय । नित्याय नमः । ८८० ।

ॐ धर्मकृते नमः । चित्रविक्रमाय । भगवते । आत्मवते । मन्त्राय ।
त्र्यक्षराय । नीललोहिताय । एकाय । अनेकाय । त्रयिने । कालाय ।
सवित्रे । समितिञ्जयाय । शार्ङ्गधन्वने । अनलाय । भीमाय ।
सर्वप्रहरणायुधाय । सुकर्मणे । परमेष्ठिने । नाकपालिने नमः । ९०० ।

ॐ दिविस्थिताय नमः । वदान्याय । वासुकये । वैद्याय । आत्रेयाय ।
पराक्रमाय । द्वापराय । परमोदाराय । परमाय । ब्रह्मचर्यवते ।
उदीच्यवेषाय । मुकुटिने । पद्महस्ताय । हिमांशुभृते । सिताय ।
प्रसन्नवदनाय । पद्मोदरनिभाननाय । सायं दिवा दिव्यवपुषे ।
अनिर्देश्याय । महालयाय नमः । ९२० ।

ॐ महारथाय नमः । महते । ईशाय । शेषाय । सत्त्वरजस्तमसे ।
धृतातपत्रप्रतिमाय । विमर्षिने । निर्णयाय । स्थिताय । अहिंसकाय ।
शुद्धमतये । अद्वितीयाय । विवर्धनाय । सर्वदाय । धनदाय ।
मोक्षाय । विहारिणे । बहुदायकाय । चारुरात्रिहराय । नाथाय नमः । ९४० ।

ॐ भगवते नमः । सर्वगाय । अव्ययाय । मनोहरवपवे । शुभ्राय ।
शोभनाय । सुप्रभावनाय । सुप्रभावाय । सुप्रतापाय । सुनेत्राय ।
दिग्विदिक्पतये । राज्ञीप्रियाय । शब्दकराय । ग्रहेशाय । तिमिरापहाय ।
सैंहिकेयरिपवे । देवाय । वरदाय । वरनायकाय । चतुर्भुजाय नमः । ९६० ।

ॐ महायोगिने नमः । योगीश्वरपतये । अनादिरूपाय ।
अदितिजाय । रत्नकान्तये । प्रभामयाय । जगत्प्रदीपाय ।
विस्तीर्णाय । महाविस्तीर्णमण्डलाय । एकचक्ररथाय ।
स्वर्णरथाय । स्वर्णशरीरधृषे । निरालम्बाय । गगनगाय ।
धर्मकर्मप्रभावकृते । धर्मात्मने । कर्मणां साक्षिणे । प्रत्यक्षाय ।
परमेश्वराय । मेरुसेविने नमः । ९८० ।

ॐ सुमेधाविने नमः । मेरुरक्षाकराय । महते । आधारभूताय ।
रतिमते । धनधान्यकृते । पापसन्तापहर्त्रे । मनोवाञ्छितदायकाय ।
रोगहर्त्रे । राज्यदायिने । रमणीयगुणाय । अनृणिने ।
कालत्रयानन्तरूपाय । मुनिवृन्दनमस्कृताय । सन्ध्यारागकराय ।
सिद्धाय । सन्ध्यावन्दनवन्दिताय । साम्राज्यदाननिरताय ।
समाराधनतोषवते । भक्तदुःखक्षयकराय नमः । १००० ।

ॐ भवसागरतारकाय नमः । भयापहर्त्रे । भगवते ।
अप्रमेयपराक्रमाय । मनुस्वामिने । मनुपतये । मान्याय ।
मन्वन्तराधिपाय । १००८।

फलश्रुतिः
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्चसि ।
नाम्नां सहस्रं सवितुः पाराशर्यो यदाह मे ॥ १ ॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।
बन्धमोक्षकरं चैव भानोर्नामानुकीर्तनात् ॥ २ ॥

यस्त्विदं श‍ृणुयान्नित्यं पठेद्वा प्रयतो नरः ।
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसाधितम् ॥ ३ ॥

नृपाग्नितस्करभयं व्याधितो न भयं भवेत् ।
विजयी च भवेन्नित्यमाश्रयं परमाप्नुयात् ॥ ४ ॥

कीर्तिमान् सुभगो विद्वान् स सुखी प्रियदर्शनः ।
जीवेद्वर्षशतायुश्च सर्वव्याधिविवर्जितः ॥ ५ ॥

नाम्नां सहस्रमिदमंशुमतः पठेद्यः
प्रातः शुचिर्नियमवान् सुसमृद्धियुक्तः ।
दूरेण तं परिहरन्ति सदैव रोगाः
भूताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥ ६ ॥

इति श्रीभविष्यपुराणे सप्तमकल्पे ।
श्रीभगवत्सूर्यस्य सहस्रनामावलिः समाप्ता ।
श्रीसूर्यसहस्रनामावली ।

Also Read 1108 Names of Sri Surya Stotram 1:

1108 Names of Sri Surya Sahasranamavali 1 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1108 Names of Sri Surya | Sahasranamavali 1 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top