Templesinindiainfo

Best Spiritual Website

lila Shatanama Stotram Lyrics in Hindi | Hindu Slokas

Sri lila Shatanama Stotra Lyrics in Hindi:

॥ लीलाशतनामस्तोत्रम् ॥
कृष्णलीलाशतनामस्तोत्रम्

शाण्डिल्य उवाच ।
अथ लीलाशतं स्तोत्रं प्रवक्ष्यामि हरेः प्रियम् ।
यस्याभ्यसनतः सद्यः प्रीयते पुरुषोत्तमः ॥ १ ॥

यदुक्तं श्रीमता पूर्वं प्रियायै प्रीतिपूर्वकम् ।
ललितायै यथाप्रोक्तं सा मह्यं कृपया जगौ ॥ २ ॥

श्रुतिभिर्यत्पुरा प्रोक्तं मुनिभिर्यत्पुरोदितम् ।
तदहं वो वर्णयिष्ये श्रद्धालून् संमतान् शुचीन् ॥ ३ ॥

लीलानामशतस्यास्य ऋषयोऽग्निसमुद्भवाः ।
देवता शीपतिर्नित्यलीलानुग्रहविग्रहः ॥ ४ ॥

छन्दांस्यनुष्टुप् रूपाणि कीर्तितानि मुनीश्वराः ।
बीजं भक्तानुग्रहकृत् शक्तिलीलाप्रियः प्रभुः ॥ ५ ॥

श्रीकृष्णभगवत्प्रीतिद्वारा स्वार्थे नियोजनम् ।
सर्वेश्वरश्च सर्वात्मा सर्वतोऽस्रेण रक्षतु ॥ ६ ॥

श्रीकृष्णः सच्चिदानन्दः स्वतन्त्रपरमावधिः ।
लीलाकर्ता बाललीलो निजानन्दैकविग्रहः ॥ ७ ॥

लीलाशक्तिर्निजलीलासृष्टिदेहो विनोदकृत् ।
वृन्दावने गोपिगोपगोद्विजादिसचिन्मयः ॥ ८ ॥

वाक्सृष्टिकर्ता नादात्मा प्रणवो वर्णरूपधृक् ॥ ९ ॥

प्रकृतिः प्रत्ययो वाक्यो वेदो वेदाङ्गजः कविः ।
मायोद्भवोद्भवोऽचिन्त्यकार्यो जीवप्रवर्तकः ॥ १० ॥

नानातत्त्वानुरूपश्च कालकर्मस्वभावकः ।
वेदानुगो वेदवेत्ता नियतो मुक्तबन्धनः ॥ ११ ॥

असुरक्लेशदो क्लिष्टजननिद्रारतिप्रदः ।
नारायणो हृषीकेशो देवदेवो जनार्दनः ॥ १२ ॥

स्ववर्णाश्रमधर्मात्मा संस्कृतः शुद्धमानसः ।
अग्निहोत्रादिपञ्चात्मा स्वर्गलोकफलप्रदः ॥ १३ ॥

शुद्धात्मज्ञानदो ज्ञानगम्यःस्वानन्ददायकः ।
देवानन्दकरो मेघश्यामलः सत्त्वविग्रहः । १४ ॥

गम्भीरोऽनवगाह्यश्रीद्विभुजो मुरलीधरः ।
पूर्णानन्दघनः साक्षात् कोटिमन्मथमन्मथः ॥ १५ ॥

श्रुतिगम्यो भक्तिगम्यो मुनिगम्यो व्रजेश्वरः ।
श्रीयशोदासुतो नन्दभाग्यचिन्तामणिः प्रभुः ॥ १६ ॥

अविद्याहरणः सर्वदोषसङ्घविनाशकः ।
निःसाधनोद्धारदक्षो भक्तानुग्रहकातरः ॥ १७ ॥

सर्वसामर्थ्यसहितो दैवदोषनिवारकः ।
कुमारिकानुग्रहकृद् योगमायाप्रसादकृत् ॥ १८ ॥

ब्रह्मानन्दपरानन्दभजनानन्ददायकः ।
लोकव्यामोहकृत्स्वीयानुग्रहो वेणुवादतः ॥ १९ ॥

नित्यलीलारासरतो नित्यलीलाफलप्रदः ।
मूढोद्धारकरो राजलीलासन्तोषितामरः ॥ २० ॥

सतां लोकद्वयानन्ददश्चैश्वर्यादिभूषितः ।
निरोधलीलासम्पत्तिर्दशलीलापरायणः ॥ २१ ॥

द्वादशाङ्गवपुः श्रीमाँश्चतृर्व्यूहश्चतुर्मयः ।
गोकुलानन्ददः श्रीमद् गोवर्धनकृताश्रयः ॥ २२ ॥

चराचरानुग्रहकृद्वंशीवाद्यविशारदः ।
देवकीनन्दनो द्वारापतिर्गोवर्धनाद्रिभृत् ॥ २३ ॥

श्रीगोकुलसुधानाथः श्रीमुकुन्दोऽतिसुन्दरः ।
बाललीलारतो हैयङ्गवीनरसतत्परः ॥ २४ ॥

नृत्यप्रियो युग्मलीलो त्रिभङ्गललिताकृतिः ।
आचार्यानुगृहीतात्मा करुणावरुणालयः ॥ २५ ॥

श्रीराधिकाप्रेममूर्तिः श्रीचन्द्रावलिवल्लभः ।
ललिताप्राणनाथः श्रीकलिन्दगिरिजाप्रियः ॥ २६ ॥

अप्राकृतगुणोदारो ब्रह्मेशेन्द्रादिवन्दितः ।
पवित्रकीर्तिःश्रीनाथो वृन्दारण्यपुरन्दरः ॥ २७ ॥

इति लीलाशतं नाम्नां निजात्मकसमन्वितम् ।
यः पठेत्प्रत्यहं प्रीत्या तं प्रीणाति स माधवः ॥ २८ ॥

ईषणात्रयनिर्मुक्तो या पठेद्धरिसन्निधौ ।
सोऽचलां भक्तिमाप्नोति इति सत्यं मुनीश्वराः ॥ २९ ॥

ईषणात्रयसम्पन्नं यस्य चित्त प्रखिद्यति ।
तेनात्र ध्यानगम्येन प्रकारेण समाप्यते ॥ ३० ॥

पुत्रेषणासु सर्वासु ध्यायेत्पुत्रप्रदं हरिम् ।
ब्रह्माणं मोहयत्तेन वरावाप्तिः प्रजायते ॥ ३१ ॥

वित्तेषणास्सु वासांसि भूषणानि शिखामणिम् ।
वदन्तं विषयीकुर्वंल्लभते तत् स्थिरञ्च यत् ॥ ३२ ॥

लोकेषणासु नन्दस्य साधयन्परतन्त्रताम् ।
ध्यात्वा हृदि महाभाग्यो भवेल्लोकद्वये पुमान् ॥ ३३ ॥

समर्च्य भगवन्तं तं शालग्रामस्य मन्दिरे ।
नमोऽन्तैर्नामसन्मन्त्रैर्दद्याद्वृन्दादलान्यसौ ॥ ३४ ॥

निवेदयेत्ततः स्वार्थं मध्याह्ने पररात्रके ।
तेन सर्वमवाप्नोति प्रसीदति ततस्त्वमुम् ॥ ३५ ॥

सर्वापराधहरणं सर्वदोषनिवारणम् ।
सर्वभक्तिप्रजननं भावस्य सदृशं परम् ॥ ३६ ॥

एतस्यैव समासाद्य गायत्र्याख्यं महामनुम् ।
पठेन्नाम्ना सहस्रं च सुदामादिसमो भवेत् ॥ ३७ ॥

अनयोः सदृशं नास्ति प्रकारोऽत्रापरः परः ।
कामव्याकुलचितस्य शोधनाय सतां मतः ॥ ३८ ॥

न सौषधी मता पुंसा या गदान्तरमर्पयेत् ।
प्रकृतं सन्निवर्त्याघं वासनां या न संहरेत् ॥ ३९ ॥

विषयाक्रान्तचित्तानां नावेशः कर्हिचिद्धरेः ।
ततो निवृत्तिः कार्येभ्य इत्याह तनयं विधिः ॥ ४० ॥

श्रीकृष्णेति महामन्त्रं श्रीकृष्णेति महौषधी ।
ये भजन्ति महाभागास्तेषां किं किं न सिद्धयति ॥ ४१ ॥

इति लीलाशतनामस्तोत्रं सम्पूर्णम् ।
इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे द्वितीयभागे
तृतीयो अष्टादशोऽध्यायः ॥ १८ ॥

Also Read:

lila Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

lila Shatanama Stotram Lyrics in Hindi | Hindu Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top