Templesinindiainfo

Best Spiritual Website

Shri Hanumada Ashtottara Shatanama Stotram 4 Lyrics in Hindi | Hanuman Slokam

Sri Hanumada Ashtottara Shatanama Stotram 4 Lyrics in Hindi:

॥ श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ४ ॥
(श्रीरघुप्रवीरयतिकृतम्)

यस्य संस्मरणादेव पुरुषार्थचतुष्टयम् ।
लभ्यते श्रीहनुमते नमस्तस्मै महात्मने ॥ १ ॥

हनूमान् वायुतनयः केसरीप्रियनन्दनः ।
अञ्जनानन्दनः श्रीमान् पिङ्गाक्षोऽमितविक्रमः ॥ २ ॥

सर्वलक्षणसम्पन्नः कल्याणगुणवारिधिः ।
स्वर्णवर्णो महाकायो महावीर्यो महाद्युतिः ॥ ३ ॥

महाबलो महौदार्यः सुग्रीवाभीष्टदायकः ।
रामदासाग्रणीर्भक्तमनोरथसुरद्रुमः ॥ ४ ॥

अरिष्टध्वान्ततरणिः सर्वदोषविवर्जितः ।
गोष्पदीकृतवाराशिः सीतादर्शनलालसः ॥ ५ ॥

देवर्षिसंस्तुतश्चित्रकर्मा जितखगेश्वरः ।
मनोजवो वायुजवो भगवान् प्लवगर्षभः ॥ ६ ॥

सुरप्रसूनाभिवृष्टः सिद्धगन्धर्वसेवितः ।
दशयोजनविस्तीर्णकायवानम्बराश्रयः ॥

महायोगी महोत्साहो महाबाहुः प्रतापवान् ।
रामद्वेषिजनासह्यः सज्जनप्रियदर्शनः ॥ ८ ॥

रामाङ्गुलीयवान् सर्वश्रमहीनो जगत्पतिः ।
मैनाकविप्रियः सिन्धुसंस्तुतः कद्रुरक्षकः ॥ ९ ॥

देवमानप्रदः साधुः सिंहिकावधपण्डितः ।
लङ्किण्यभयदाता च सीताशोकविनाशनः ॥ १० ॥

जानकीप्रियसल्लापश्चूडामणिधरः कपिः ।
दशाननवरच्छेत्ता मशकीकृतराक्षसः ॥ ११ ॥

लङ्काभयङ्करः सप्तमन्त्रिपुत्रविनाशनः ।
दुर्धर्षप्राणहर्ता च यूपाक्षवधकारकः ॥ १२ ॥

विरूपाक्षान्तकारी च भासकर्णशिरोहरः ।
प्रभासप्राणहर्ता च तृतीयांशविनाशनः ॥ १३ ॥

अक्षराक्षससंहारी तृणीकृतदशाननः ।
स्वपुच्छगाग्निनिर्दग्धलङ्कापुरवरोऽव्ययः ॥ १४ ॥

आनन्दवारिधिर्धन्यो मेघगम्भीरनिःस्वनः ।
कपिप्रवीरसम्पूज्यो मधुभक्षणतत्परः ॥ १५ ॥

रामबाहुसमाश्लिष्टो भविष्यच्चतुराननः ।
सत्यलोकेश्वरः प्राणो विभीषणवरप्रदः ॥ १६ ॥

धूम्राक्षप्राणहर्ता च कपिसैन्यविवर्धनः ।
त्रिशीर्षान्तकरो मत्तनाशनोऽकम्पनान्तकः ॥

देवान्तकान्तकः शूरो युद्धोन्मत्तविनाशकः ।
निकुम्भान्तकरः शत्रुसूदनः सुरवीक्षितः ॥ १८ ॥

दशास्यगर्वहर्ता च लक्ष्मणप्राणदायकः ।
कुम्भकर्णजयी शक्रशत्रुगर्वापहारकः ॥ १९ ॥

सञ्जीवनाचलानेता मृगवानरजीवनः ।
जाम्बवत्प्रियकृद्वीरः सुग्रीवाङ्गदसेवितः ॥ २० ॥

भरतप्रियसल्लापः सीताहारविराजितः ।
रामेष्टः फल्गुनसखः शरण्यत्राणतत्परः ॥ २१ ॥

उत्पत्तिस्थितिसंहारकर्ता किम्पुरुषालयः ।
वेदवेदाङ्गतत्त्वज्ञो भवरोगस्य भेषजम् ॥ २२ ॥

इत्थं हनुमतः पुण्यं शतमष्टोत्तरं पठन् ।
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ २३ ॥

कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ।
कीर्त्यर्थी लभते कीर्तिं मोक्षार्थी मोक्षमाप्नुयात् ॥ २४ ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
इदमायुष्करं धन्यं सर्वोपद्रवनाशनम् ॥ २५ ॥

सर्वशत्रुक्षयकरं सर्वपापप्रणाशनम् ।
समस्तयज्ञफलदं सर्वतीर्थफलप्रदम् ॥ २६ ॥

समस्तवेदफलदं सर्वदानफलप्रदम् ।
पठनीयं महत्पुण्यं सर्वसम्पत्समृद्धिदम् ॥ २७ ॥

एवमष्टोत्तरशतं नामनं हनूमतो यतिः ।
रघुप्रवीराभिधानः कृतवान् वाञ्छितार्थदम् ॥ २८ ॥

Also Read:

Shri Hanumada Ashtottara Shatanama Stotram 4 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Hanumada Ashtottara Shatanama Stotram 4 Lyrics in Hindi | Hanuman Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top