Templesinindiainfo

Best Spiritual Website

Shri Pitambara Ashtottara Shatanama Stotram Lyrics in English | Narasimha Slokas

Shri Pitambara Ashtottara Shata Nama Stotram Lyrics in English:

॥ sripitambarastottarasatanamastotram ॥

sriganesaya namah ।
sribhagavana uvaca ।
itidam namasahasram brahmanste gaditam maya ।
namnamastottarasatam srnusva gaditam mama ॥ 1 ॥

Om pitambara sulahasta vajra vajrasaririni ।
tustipustikari santirbrahmani brahmavadini ॥ 2 ॥

sarvalokananetra ca sarvarogaharapi ca ।
mangala mangalasnata niskalanka nirakula ॥ 3 ॥

visvesvari visvamata lalita lalitakrtih ।
sadasivaikagrahani candika candavikrama ॥ 4 ॥

sarvadevamayi saksatsarvagamanirupita ।
brahmesavisnunamita sarvakalyanakarini ॥ 5 ॥

yogamargaparayogiyaugidhyeyapadambuja ।
yogendra yoginipujya yogasuryanganandini ॥ 6 ॥

indradidevatavrndastuyamanatmavaibhava ।
visuddhida bhayahara bhaktadvesiksayankari ॥ 7 ॥

bhavapasavinirmukta bherunda bhairavarcita ।
balabhadrapriyakarahalamadarasodhrta ॥ 8 ॥

pancabhutasarirastha pancakosaprapancahrt ।
simhavaha manomoha mohapasanikrntani ॥ 9 ॥

madira madironmadamudra mudgaradharini ।
savitri prasavitri ca parapriyavinayaka ॥ 10 ॥

yamaduti pinganetra vaisnavi sankari tatha ।
candrapriya candanastha candanaranyavasini ॥ 11 ॥

vadanenduprabhapura purnabrahmandamandala ।
gandharvi yaksasaktisca kairati raksasi tatha ॥ 12 ॥

papaparvatadambholirbhayadhvantaprabhakara ।
srstisthityupasamharakarini kanakaprabha ॥ 13 ॥

lokanam devatananca yositam hitakarini ।
brahmanandaikarasika mahavidya balonnata ॥ 14 ॥

mahatejovati suksma mahendraparipujita ।
paraparavati prana trailokyakarsakarini ॥ 15 ॥

kiritangadakeyuramala manjirabhusita ।
suvarnamalasanjaptaharidrasrak nisevita ॥ 16 ॥

ugravighnaprasamani daridryadrumabhanjini ।
rajacoranrpavyalabhutapretabhayapaha ॥ 17 ॥

stambhini parasainyanam mohini parayositam ।
trasini sarvadustanam grasini daityaraksasam ॥ 18 ॥

akarsini narendranam vasini prthivimrtam ।
marini madamattanam dvesini dvisitam balat ॥ 19 ॥

ksobhini satrusanghanam rodhini sastrapaninam ।
bhramini girikutanam rajnam vijaya varddhini ॥ 20 ॥

hlim kara bija sanjapta hlim kara paribhusita ।
bagala bagalavaktra pranavankura matrka ॥ 21 ॥

pratyaksa devata divya kalau kalpadrumopama ।
kirttakalyana kantinam kalanam ca kulalaya ॥ 22 ॥

sarva mantraika nilaya sarvasamrajya salini ।
catuhsasthi mahamantra prativarna nirupita ॥ 23 ॥

smarana deva sarvesam duhkhapasa nikrntini ।
mahapralaya sanghata sankatadruma bhedini ॥ 24 ॥

itite kathitam brahmannamasahasramuttamam ।
astottarasatam capi namnamante nirupitam ॥ 25 ॥

kasmira kerala proktam sampradayanusaratah ।
namanijagadambayah pathasvakamalasana ॥ 26 ॥

tenemaudanavauviraustabdha sakti bhavisyatah ।
nanayorvidyate brahmanubhayam vidya prabhavatah ॥ 27 ॥

isvara uvaca ।
ityuktah satadabrahma pathannamasahasrakam ।
stambhayamasa sahasa tayih saktiparakramat ॥ 28 ॥

itite kathitam devi namasahasramuttamam ।
param brahmastra vidyaya bhukti mukti phalapradam ॥ 29 ॥

yah pathetpathayedvapi srnoti sravayedidam ।
sa sarvasiddhi samprapya stambhayedakhilam jagat ॥ 30 ॥

iti me visnuna proktam mahastambhakaram param ।
dhanadhanya gajasvadi sadhakam rajyadayakam ॥ 31 ॥

pratahkale ca madhyahne sandhyakale ca parvati ।
ekacittah pathedetatsarvasiddhim ca vindati ॥ 32 ॥

pathanadekavarasya sarvapapaksayo bhavet ।
varadvayasya pathanadganesa sadrso bhavet ॥ 33 ॥

trivaram pathanadasya sarvasiddhyati nanyatha ।
stavasyasya prabhavena jivanmukto bhavennarah ॥ 34 ॥

moksarthi labhate moksam dhanarthi labhate dhanam ।
vidyarthi labhate vidyam vasyarthi vasayejjagat ॥ 35 ॥

mahipatirvatsarasya pathacchatruksayo bhavet ।
prthvipatirvasastasya vatsaratsmarasundarah ॥ 36 ॥

ya pathetsarvada bhaktya sriyukto bhavati priye ।
ganadhyaksah pratinidhih kavih kavya ivaparah ॥ 37 ॥

gopaniyam prayatnena jananijaravatpriye ।
saktiyuktah pathennityam pitambaradharah svayam ॥ 38 ॥

ya idam pathate nityam sivena sadrso bhavet ।
dharmarthakamamoksanam patirbhavati manavah ॥ 39 ॥

satyam satyam maya devi rahasyam samprakasitam ।
stavasyasya prabhavena kim na siddhyati bhutale ॥ 40 ॥

stambhitavaskarah sarve stavarajasya kirttanat ।
madhu kaitabha daitendraudhvastasakti babhuvatuh ॥ 41 ॥

idam sahasranamakhyam stotram trailokya pavanam ।
etatpathati yo mantri phalam tasya vadamyaham ॥ 42 ॥

rajano vasyatam yanti yanti papani samksayah ।
girayah samatam yanti vahnirgacchati sitatam ॥ 43 ॥

pracanda saumyatam yanti sosayantyeva sindhavah ।
dhanaih kosa vivardhate janaisca vividhalayah ॥ 44 ॥

mandirah skaragaih purna hastisalasca hastibhih ।
stambhayedvisatam vacam gatim sastram parakramam ॥ 45 ॥

raveratham stambhayati sancaram ca nabhasvatah ।
kimanyam bahunoktena sarvakaryakrti ksayam ॥ 46 ॥

stavarajamidam japtva na maturgarbhago bhavet ।
tenestakratavah sarve dattadanaparamparah ॥ 47 ॥

vratani sarvanyataniyenayam pathyate stavah ।
nisithakale prajapedekaki sthira manasah ॥ 48 ॥

pitambaradhari pitam pitagandhanulepanam ।
suvarnaratnakhacitam divya bhusana bhusitam ॥ 49 ॥

samsthapya vamabhagetu saktim svami parayanam ।
tasya sarvartha siddhihsyadyadyanmanasi kalpate ॥ 50 ॥

brahmahatyadi papani nasyantesyajapadapi ।
sahasranama tantranam saramakrta parvati ॥ 51 ॥

maya proktam rahasyam te kimanya srotumarhasi ॥ 52 ॥

॥ iti sriutkata sambare nagendraprayana tantre
sodasa sahasragranthe visnu sankara samvade
sripitambara astottarasatanamastotram sampurnam ॥

Also Read:

Shri Pitambara Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Pitambara Ashtottara Shatanama Stotram Lyrics in English | Narasimha Slokas

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top