Templesinindiainfo

Best Spiritual Website

Shri Vishnu Ashtottara Sata Divyasthani Yanama Stotram Lyrics in Hindi

Sri Vishnu Ashtottara Satadivyasthani Yanama Stotram Hindi Lyrics:

श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रम्
अष्टोत्तरशतस्थानेष्वाविर्भूतं जगत्पतिम् ।
नमामि जगतामीशं नारायणमनन्यधीः ॥ १ ॥

श्रीवैकुण्ठे वासुदेवमामोदे कर्षणाह्वयम् ।
प्रद्युम्नं च प्रमोदाख्ये सम्मोदे चानिरुद्धकम् ॥ २ ॥

सत्यलोके तथा विष्णुं पद्माक्षं सूर्यमण्डले ।
क्षीराब्धौ शेषशयनं श्वेतद्वीपेतु तारकम् ॥ ३ ॥

नारायणं बदर्याख्ये नैमिषे हरिमव्ययम् ।
शालग्रामं हरिक्षेत्रे अयोध्यायां रघूत्तमम् ॥ ४ ॥

मथुरायां बालकृष्णं मायायां मधुसूदनम् ।
काश्यां तु भोगशयनमवन्त्यामवनीपतिम् ॥ ५ ॥

द्वारवत्यां यादवेन्द्रं व्रजे गोपीजनप्रियम् ।
वृन्दावने नन्दसूनुं गोविन्दं कालियह्रदे ॥ ६ ॥

गोवर्धने गोपवेषं भवघ्नं भक्तवत्सलम् ।
गोमन्तपर्वते शौरिं हरिद्वारे जगत्पतिम् ॥ ७ ॥

प्रयागे माधवं चैव गयायां तु गदाधरम् ।
गङ्गासागरगे विष्णुं चित्रकूटे तु राघवम् ॥ ८ ॥

नन्दिग्रामे राक्षसघ्नं प्रभासे विश्वरूपिणम् ।
श्रीकूर्मे कूर्ममचलं नीलाद्रौ पुरुषोत्तमम् ॥ ९ ॥

सिंहाचले महासिंहं गदिनं तुलसीवने ।
घृतशैले पापहरं श्वेताद्रौ सिंहरूपिणम् ॥ १० ॥

योगानन्दं धर्मपुर्यां काकुले त्वान्ध्रनायकम् ।
अहोबिले गारुडाद्रौ हिरण्यासुरमर्दनम् ॥ ११ ॥

विट्ठलं पाण्डुरङ्गे तु वेङ्कटाद्रौ रमासखम् ।
नारायणं यादवाद्रौ नृसिंहं घटिकाचले ॥ १२ ॥

वरदं वारणगिरौ काञ्च्यां कमललोचनम् ।
यथोक्तकारिणं चैव परमेशपुराश्रयम् ॥ १३ ॥

पाण्डवानां तथा दूतं त्रिविक्रममथोन्नतम् ।
कामासिक्यां नृसिंहं च तथाष्टभुजसज्ञकम् ॥ १४ ॥

मेघाकारं शुभाकारं शेषाकारं तु शोभनम् ।
अन्तरा शितिकण्ठस्य कामकोट्यां शुभप्रदम् ॥ १५ ॥

कालमेघं खगारूढं कोटिसूर्यसमप्रभम् ।
दिव्यं दीपप्रकाशं च देवानामधिपं मुने ॥ १६ ॥

प्रवालवर्णं दीपाभं काञ्च्यामष्टादशस्थितम् ।
श्रीगृध्रसरसस्तीरे भान्तं विजयराघवम् ॥ १७ ॥

वीक्षारण्ये महापुण्ये शयानं वीरराघवम् ।
तोताद्रौ तुङ्गशयनं गजार्तिघ्नं गजस्थले ॥ १८ ॥

महाबलं बलिपुरे भक्तिसारे जगत्पतिम् ।
महावराहं श्रीमुष्णे महीन्द्रे पद्मलोचनम् ॥ १९ ॥

श्रीरङ्गे तु जगन्नाथं श्रीधामे जानकीप्रियम् ।
सारक्षेत्रे सारनाथं खण्डने हरचापहम् ॥ २० ॥

श्रीनिवासस्थले पूर्णं सुवर्णं स्वर्णमन्दिरे ।
व्याघ्रपुर्यां महाविष्णुं भक्तिस्थाने तु भक्तिदम् ॥ २१ ॥

श्वेतह्रदे शान्तमूर्तिमग्निपुर्यां सुरप्रियम् ।
भर्गाख्यं भार्गवस्थाने वैकुण्ठाख्ये तु माधवम् ॥ २२ ॥

पुरुषोत्तमे भक्तसखं चक्रतीर्थे सुदर्शनम् ।
कुम्भकोणे चक्रपाणिं भूतस्थाने तु शार्ङ्गिणम् ॥ २३ ॥

कपिस्थले गजार्तिघ्नं गोविन्दं चित्रकूटके ।
अनुत्तमं चोत्तमायां श्वेताद्रौ पद्मलोचनम् ॥ २४ ॥

पार्थस्थले परब्रह्म कृष्णाकोट्यां मधुद्विषम् ।
नन्दपुर्यां महानन्दं वृद्धपुर्यां वृषाश्रयम् ॥ २५ ॥

असङ्गं सङ्गमग्रामे शरण्ये शरणं महत् ।
दक्षिणद्वारकायां तु गोपालं जगतां पतिम् ॥ २६ ॥

सिंहक्षेत्रे महासिंहं मल्लारिं मणिमण्डपे ।
निबिडे निबिडाकारं धानुष्के जगदीश्वरम् ॥ २७ ॥

मौहूरे कालमेघं तु मधुरायां तु सुन्दरम् ।
वृषभाद्रौ महापुण्ये परमस्वामिसज्ञकम् ॥ २८ ॥

श्रीमद्वरगुणे नाथं कुरुकायां रमासखम् ।
गोष्ठीपुरे गोष्ठपतिं शयानं दर्भसंस्तरे ॥ २९ ॥

धन्विमङ्गलके शौरिं बलाढ्यं भ्रमरस्थले ।
कुरङ्गे तु तथा पूर्णं कृष्णामेकं वटस्थले ॥ ३० ॥

अच्युतं क्षुद्रनद्यां तु पद्मनाभमनन्तके ।
एतानि विष्णोः स्थानानि पूजितानि महात्मभिः ॥ ३१ ॥

अधिष्ठितानि देवेश तत्रासीनं च माधवम् ।
यः स्मरेत्सततं भक्त्या चेतसानन्यगामिना ॥ ३२ ॥

स विधूयातिसंसारबन्धं याति हरेः पदम् ।
अष्टोत्तरशतं विष्णोः स्थानानि पठता स्वयम् ॥ ३३ ॥

अधीताः सकला वेदाः कृताश्च विविधा मखाः ।
सम्पादिता तथा मुक्तिः परमानन्ददायिनी ॥ ३४ ॥

अवगाढानि तीर्थानि ज्ञातः स भगवान् हरिः ।
आद्यमेतत्स्वयं व्यक्तं विमानं रङ्गसज्ञकम् ।
श्रीमुष्णं वेङ्कटाद्रिं च शालग्रामं च नैमिषम् ॥ ३५ ॥

तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् ।
अष्टौ मे मूर्तयः सन्ति स्वयं व्यक्ता महीतले ॥ ३६ ॥

॥ इति श्रीविष्णोरष्टोत्तरशतदिव्यस्थानीयनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Shri Vishnu Ashtottara Sata Divyasthani Yanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Vishnu Ashtottara Sata Divyasthani Yanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top