Templesinindiainfo

Best Spiritual Website

Shrivanaragita from Parasharasamhita Lyrics in English

Shrivanaragitaa from Parasharasamhita in English:

॥ shreevaanarageetaa shreeparaasharasamhitaayaam ॥
shreeparaashara uvaacha
shri’nu maitreya viprarshe stotram shreehanumatparam ।
kri’tam sarvavaanaraishcha shreevaanarageetaabhidam ॥

stotram sarvottamam chaiva hanumattattvadarshanam ।
sarvamaayaharam chaiva aadhivyaadhivinaashanam ॥

agastyena puraa proktam sarveshaam munisannidhau ।
indrena yaachitam chaitat lokopakaranechchhayaa ॥

indro’tha paripaprachchha satkri’tam munipungavam ।
agastyam cha mahaatmaanam aaseenam cha sukhaasane ॥

devadeva bhavaambhodheh’ dustaraatkalushendriyaah’ ।
yanaah’ katham taranteeha tanme vada kri’paanidhe ॥

shree agastya uvaacha
hanoomantam kri’tastotram vaanarairvimalaatmabhih’ ।
pat’hanti ye sadaa martyaah’ tachchittavimalaatmakaah’ ॥

taranti bhavapaadodhim praapnuvanti hareh’ padam ।
aayuh’ keertiryashashchaiva labhante naatra samshayah’ ॥

om asya shreevaanarageetaastotramantrasya – agastya ri’shih’
yagatee chhandah’ – shreehanumaan devataa – maarutaatmaja iti beejam –
anjanaasoonuriti shaktih’ – vaayuputra iti keelakam –
shreehanumatprasaadasidhyarthe viniyogah’ ॥

dhyaanam ।
vaame jaanuni vaamajaanumaparam jnyaanaakhyamudraanvitam
hri’ddeshe kalayannuto muniganairaadhyaatmadakshekshanah’ ।
aaseenah’ kadaleevane manimaye baalaarkakot’iprabhah’
dhyaayan brahma param karotu manasaa shuddhim hanoomaan mama ॥

sanjeeva parvatoddhaara monoduh’kham nivaaraya ।
praseeda sumahaabaaho traayasva harisattama ॥

shreesugreeva uvaacha
suvarnashailasya gavaam cha kot’ishatasya kot’eshcha shatasya yatphalam ।
daanasya naivaasti samam phalam cha dhruvam cha tanmaarutidarshanena ॥ 1 ॥

shreegandhamaadanah’
hanumanniti me snaanam hanumanniti me japah’ ।
hanumanniti me dhyaanam hanumatkeertanam sadaa ॥ 2 ॥

shreesushena uvaacha
raamabhaktacharitaakathaamri’tam vaayutanayagunaanukeertanam ।
raamadaasa tava paadasevanam sambhavantu mama janmajanmani ॥ 3 ॥

shree angada uvaacha
maataa suvarchalaadevee pitaa me vaayunandanah’ ।
baandhavaa hanumadbhaktaah’ svadesham bhuvanatrayam ॥ 4 ॥

shreeneela uvaacha
bhaktakalpatarum saumyam lokottaragunaakaram ।
suvarchalaapatim vande maarutim varadam sadaa ॥ 5 ॥

shreegavaaksha uvaacha
vaayuputrena mahataa yadyaduktam karomi tat ।
na jaanaami tato dharmam maddharmam raksha maam sadaa ॥ 6 ॥

shreemainda uvaacha
sameerasoote satatam tvadaajnyayaa tvadamshakah’ preritamaanasendriyah’ ।
karomyaham yachcha shubhaashubham prabho tvatpreetaye matkri’tamastu tatsadaa ॥ 7 ॥

shreedvivida uvaacha
raamaadeenaam rane khyaatim daatum yo raavanaadikaan ।
naavadheetsvayamevaikastam vande hanumatprabhum ॥ 8 ॥

shreesharabha uvaacha
bhaumasya vaasare poojaa kartavyaa hanumatprabhoh’ ।
bhavetsah’ shuchiraayuh’ shreeh’ putramitrakalatravaan ॥ 9 ॥

shreegavayah’
aamisheekri’tamaartaand’am goshpadeekri’tasaagaram ।
tri’neekri’tadashagreevam aanjaneyam namaamyaham ॥ 10 ॥

shreeprahastah’
ullankhya sindhoh’ salilam saleelam yashshokavahnim janakaatmajaayaah’ ।
aadaaya tenaiva dadaaha lankaam namaami tam praanjaliraanjaneyam ॥ 11 ॥

shreenala uvaacha
namaamyaham vaayujapaadapankajam karomi tadvaayujapoojanam sadaa ।
vadaami vaataatmajanaama mangalam smaraami vaayoodbhavakeertanam shubham ॥ 12 ॥

shreedharmaka uvaacha
saptashasht’irhataan kot’ivaanaraanaam tarasvinaam ।
yah’ sanjeevanayaamaasa tam vande maarutaatmajam ॥ 13 ॥

shreegaja uvaacha
tanau baalapaashah’ pitaa paarvateeshah’ sphuradbaahudand’o mukhe vajradamsht’rah’ ।
satee chaanjanaa yasya maataa tato’nyam na jaane na jaane na jaane na jaane ॥ 14 ॥

shreeri’ksharajasa uvaacha
buddhirbalam yasho dhairyam nirbhayatvamarogataa ।
ajaad’yam vaakpat’utvam cha hanumatsmaranaadbhavet ॥ 15 ॥

shreesampaati uvaacha
naashakam seetaashokasya shreeraamaanandadaayinam ।
sukhapradam saadhakaanaam vaayuputram namaamyaham ॥ 16 ॥

shreevegavaan uvaacha
anjanaavaraputraaya raamesht’aaya hanoomate ।
sarvalokaikaveeraaya brahmaroopaaya te namah’ ॥ 17 ॥

shreerudragreeva uvaacha
hanoomatsadri’sham daivam naasti naasteeti bhootale ।
tam poojayanti satatam brahmaa-gauree-maheshvaraah’ ॥ 18 ॥

shreedadhimukhah’
aalod’ya vedashaastraani sarvaanyapi maharshibhih’ ।
idamekam sunirneetam na daivam hanumatparam ॥ 19 ॥

shreesudamsht’ra uvaacha
mangalam hanumannityam mangalam kapipungava ।
mangalam chaanjanaasoono mangalam raaghavapriya ॥ 20 ॥

shreeri’shabha uvaacha
karunaarasapoornaaya jagadaanandahetave ।
kukshisthaakhilalokaaya hanoomadbrahmane namah’ ॥ 21 ॥

shreepri’thu uvaacha
daataa daapayitaa chaiva samhartaa rakshakastathaa ।
prerakashchaanumodaa cha kartaa bhoktaa kapeeshvarah’ ॥ 22 ॥

shreejaambavaan uvaacha
bhuktimuktipradam naama vihaaya hanuman tava ।
samsaranti janaa mood’haah’ kim vichitramatah’param ॥ 23 ॥

shreejyotirmukha uvaacha
matpraarthanaaphalamidam mama janmanashcha nechchhaami kinchidaparam hanuman mahaatman
.
tvaddaasadaasajanapaadarajoniketamasmaddhito bhavatu sevakapaarijaata ॥ 24 ॥

shreesumukha uvaacha
rasane rasasaarajnye madhuraasvaadakaankshini ।
hanumannaamapeeyoosham sarvadaa rasane piba ॥ 25 ॥

shreegolaangoola uvaacha
kuto durdinam vaa kuto bhaumavaarah’ kuto vaidhri’tistasya bhadraa katham vaa ।
kuto vaa vyateepaatadoshakshutam vaa hanoomatpadadhyaanaveetaashubhasya ॥ 26 ॥

shreekumuda uvaacha
traataaro bhuvi paadaashcha maargaashcha rasane tava ।?
hanoomannirmitaassanti janaanaam heenataa kutah’ ॥ 27 ॥

shreeshatabali uvaacha
dhanyosmyanugri’heeto’smi punyo’smi mahito’smyaham ।
hanuman tvatpadaambhojasevaavibhavayogatah’ ॥ 28 ॥

shreekesari uvaacha
tvatto’nyah’ sharanam naasti tvameva mama rakshakah’ ।
ato mayi kri’paadri’sht’yaa hanuman raksha maam sadaa ॥ 29 ॥

shreemaareecha uvaacha
sadaa paapaughanisht’hootam paapeshu hri’sht’amaanasam ।
paapaatmaanam mahaapaapam raksha maam hanumatprabho ॥ 30 ॥

shreetaruna uvaacha
hanoomadaajnyayaa yachcha bhaavi tadbhavati dhruvam ।
yadabhaavi na tadbhaavi vri’thaa dehaparishramah’ ॥ 31 ॥

shreegomukha uvaacha
aparaadhashatam nityam kurvaanam maam nri’shamsakam ।
kshamasva daasabudhyaa tvam hanuman karunaanidhe ॥ 32 ॥

shreepanasa uvaacha
hanumato na param paramaarthato hanumato na param paramaarthatah’ ।
iti vadaami janaan paramaarthato na hi param bhavato’tra vichakshanah’ ॥ 33 ॥

shreesushena uvaacha
maataa hanoomaamshcha pitaa hanoomaan bhraataa hanoomaan bhaginee hanoomaan ।
vidyaa hanoomaan dravinam hanoomaan svaamee hanoomaan sakalam hanoomaan ॥ 34 ॥

shreehariloma uvaacha
ito hanoomaan parato hanoomaan yato yato yaami tato hanoomaan ।
hanoomato’nyam nanu naasti kinchit tato hanoomaan tamaham prapadye ॥ 35 ॥

shreeranga uvaacha
yadvarnapadamaatraabhih’ sahasochchaarano bhavet ।
kshamasva tatkri’paadri’sht’yaa hanooman pranato’smyaham ॥ 36 ॥

shreevidhusht’a uvaacha
hanoomaan rakshatu jale sthale rakshatu vaayujah’ ।
at’avyaam vaayuputrastu sarvatah’ paatu maarutih’ ॥ 37 ॥

phalashrutih’
iteedam vaanaraproktam sarvapaapaharam varam ।
sarvajnyaanapradam chaiva sarvasaubhaagyavardhanam ॥

imaam vaanarageetaam ye pat’hanti shraddhayaanvitaah’ ।
putraan pautraamshcha bhogaamshcha labhante kshanamaatratah’ ॥

aishvaryam shaashvatam chaiva susthiraah’ sampadastathaa ।
aayurdeergham cha keertim cha praapnuvanti na samshayah’ ॥

iha bhuktvaakhilaan kaamaan aanjaneyaprasaadatah’ ।
gachchhantyante padam nityam punaraavri’ttivarjitam ॥

iti shreeparaasharasamhitaayaam paraasharamaitreyasamvaade
shreevaanarageetaa naama shat’saptatitamah’ pat’alah’ ॥

Also Read:

Shrivanaragita from Parasharasamhita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrivanaragita from Parasharasamhita Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top