Templesinindiainfo

Best Spiritual Website

Shrivanaragita from Parasharasamhita Lyrics in Hindi

Shrivanaragitaa from Parasharasamhita in Hindi:

॥ श्रीवानरगीता श्रीपराशरसंहितायां ॥
श्रीपराशर उवाच
श‍ृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् ।
कृतं सर्ववानरैश्च श्रीवानरगीताभिदम् ॥

स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् ।
सर्वमायहरं चैव आधिव्याधिविनाशनम् ॥

अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ ।
इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया ॥

इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् ।
अगस्त्यं च महात्मानं आसीनं च सुखासने ॥

देवदेव भवांभोधेः दुस्तरात्कलुषेन्द्रियाः ।
जनाः कथं तरन्तीह तन्मे वद कृपानिधे ॥

श्री अगस्त्य उवाच
हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः ।
पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः ॥

तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् ।
आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः ॥

ॐ अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य – अगस्त्य ऋषिः
जगती छन्दः – श्रीहनुमान् देवता – मारुतात्मज इति बीजम् –
अञ्जनासूनुरिति शक्तिः – वायुपुत्र इति कीलकम् –
श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः ॥

ध्यानम् ।
वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं
हृद्देशे कलयन्नुतो मुनिगणैराध्यात्मदक्षेक्षणः ।
आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः
ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम ॥

संजीव पर्वतोद्धार मोनोदुःखं निवारय ।
प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥

श्रीसुग्रीव उवाच
सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् ।
दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन ॥ १ ॥

श्रीगन्धमादनः
हनुमन्निति मे स्नानं हनुमन्निति मे जपः ।
हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा ॥ २ ॥

श्रीसुषेण उवाच
रामभक्तचरिताकथामृतं वायुतनयगुणानुकीर्तनम् ।
रामदास तव पादसेवनं संभवन्तु मम जन्मजन्मनि ॥ ३ ॥

श्री अङ्गद उवाच
माता सुवर्चलादेवी पिता मे वायुनन्दनः ।
बान्धवा हनुमद्भक्ताः स्वदेशं भुवनत्रयम् ॥ ४ ॥

श्रीनील उवाच
भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् ।
सुवर्चलापतिं वन्दे मारुतिं वरदं सदा ॥ ५ ॥

श्रीगवाक्ष उवाच
वायुपुत्रेण महता यद्यदुक्तं करोमि तत् ।
न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा ॥ ६ ॥

श्रीमैन्द उवाच
समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः ।
करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा ॥ ७ ॥

श्रीद्विविद उवाच
रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् ।
नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम् ॥ ८ ॥

श्रीशरभ उवाच
भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः ।
भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान् ॥ ९ ॥

श्रीगवयः
आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् ।
तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम् ॥ १० ॥

श्रीप्रहस्तः
उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ११ ॥

श्रीनल उवाच
नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा ।
वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम् ॥ १२ ॥

श्रीधर्मक उवाच
सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् ।
यः सञ्जीवनयामास तं वन्दे मारुतात्मजम् ॥ १३ ॥

श्रीगज उवाच
तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः ।
सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने ॥ १४ ॥

श्रीऋक्षरजस उवाच
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥ १५ ॥

श्रीसम्पाति उवाच
नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् ।
सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम् ॥ १६ ॥

श्रीवेगवान् उवाच
अञ्जनावरपुत्राय रामेष्टाय हनूमते ।
सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः ॥ १७ ॥

श्रीरुद्रग्रीव उवाच
हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले ।
तं पूजयन्ति सततं ब्रह्मा-गौरी-महेश्वराः ॥ १८ ॥

श्रीदधिमुखः
आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः ।
इदमेकं सुनिर्णीतं न दैवं हनुमत्परम् ॥ १९ ॥

श्रीसुदंष्ट्र उवाच
मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव ।
मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय ॥ २० ॥

श्रीऋषभ उवाच
करुणारसपूर्णाय जगदानन्दहेतवे ।
कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः ॥ २१ ॥

श्रीपृथु उवाच
दाता दापयिता चैव संहर्ता रक्षकस्तथा ।
प्रेरकश्चानुमोदा च कर्ता भोक्ता कपीश्वरः ॥ २२ ॥

श्रीजाम्बवान् उवाच
भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव ।
संसरन्ति जना मूढाः किं विचित्रमतःपरम् ॥ २३ ॥

श्रीज्योतिर्मुख उवाच
मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन्

त्वद्दासदासजनपादरजोनिकेतमस्मद्धितो भवतु सेवकपारिजात ॥ २४ ॥

श्रीसुमुख उवाच
रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि ।
हनुमन्नामपीयूषं सर्वदा रसने पिब ॥ २५ ॥

श्रीगोलाङ्गूल उवाच
कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा ।
कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य ॥ २६ ॥

श्रीकुमुद उवाच
त्रातारो भुवि पादाश्च मार्गाश्च रसने तव ।?
हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः ॥ २७ ॥

श्रीशतबलि उवाच
धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् ।
हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः ॥ २८ ॥

श्रीकेसरि उवाच
त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः ।
अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा ॥ २९ ॥

श्रीमारीच उवाच
सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् ।
पापात्मानं महापापं रक्ष मां हनुमत्प्रभो ॥ ३० ॥

श्रीतरुण उवाच
हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् ।
यदभावि न तद्भावि वृथा देहपरिश्रमः ॥ ३१ ॥

श्रीगोमुख उवाच
अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् ।
क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे ॥ ३२ ॥

श्रीपनस उवाच
हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः ।
इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः ॥ ३३ ॥

श्रीसुषेण उवाच
माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् ।
विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान् ॥ ३४ ॥

श्रीहरिलोम उवाच
इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् ।
हनूमतोऽन्यं ननु नास्ति किञ्चित् ततो हनूमान् तमहं प्रपद्ये ॥ ३५ ॥

श्रीरङ्ग उवाच
यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् ।
क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम् ॥ ३६ ॥

श्रीविधुष्ट उवाच
हनूमान् रक्षतु जले स्थले रक्षतु वायुजः ।
अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः ॥ ३७ ॥

फलश्रुतिः
इतीदं वानरप्रोक्तं सर्वपापहरं वरम् ।
सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम् ॥

इमां वानरगीतां ये पठन्ति श्रद्धयान्विताः ।
पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः ॥

ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा ।
आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः ॥

इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः ।
गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम् ॥

इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे
श्रीवानरगीता नाम षट्सप्ततितमः पटलः ॥

Also Read:

Shrivanaragita from Parasharasamhita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrivanaragita from Parasharasamhita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top