Templesinindiainfo

Best Spiritual Website

Sri Lakshmi Ashtottara Shatanama Stotram Lyrics in English | Shri Laxmi Slokam

Shri Lakshmi Devi is draped in red saree, bedecked with gold ornaments, seated on a lotus, pot in hand, flanked by white elephants, the image of Lakshmi adorns most Hindu homes and business establishments.

Shri Lakshmi is the goddess of wealth, fortune, power, luxury, beauty, fertility, and auspiciousness. She holds the promise of material fulfillment and contentment. She is described as restless, whimsical yet maternal, with her arms raised to bless and to grant.

Shri Lakshmi Ashtottara Shatanama Stotram Lyrics in English:

srilaksmyastottarasatanamastotram

etatstotram mahalaksmirmahesana ityarabdhasya
sahasranamastotrasyaṅgabhutam ।

brahmaja brahmasukhada brahmanya brahmarupini ।
sumatih subhaga sunda prayatirniyatiryatih ॥ 1 ॥

sarvapranasvarupa ca sarvendriyasukhaprada ।
samvinmayi sadacara sadatusta sadanata ॥ 2 ॥

kaumudi kumudananda kuh kutsitatamohari ।
hrdayartihari harasobhini hanivarini ॥ 3 ॥

sambhajya samvibhajya”jna jyayasi janiharini ।
mahakrodha mahatarsa maharsijanasevita ॥ 4 ॥

kaitabharipriya kirtih kirtita kaitavojjhita ।
kaumudi sitalamanah kausalyasutabhamini ॥ 5 ॥

kasaranabhih ka sa ya”pyeseyattavivarjita ।
antikastha’tidurastha hadayastha’mbujasthita ॥ 6 ॥

municittasthita maunigamya mandhatrpujita ।
matisthirikartrkaryanityanirvahanotsuka ॥ 7 ॥

mahisthita ca madhyastha dyusthita’dhahsthitordhvaga ।
bhutirvibhutih surabhih surasiddhartiharini ॥ 8 ॥

atibhoga’tidana’tirupa’tikaruna’tibhah ।
vijvara viyadabhoga vitandra virahasaha ॥ 9 ॥

surpakaratijanani sunyadosa sucipriya ।
nihsprha sasprha nilasapatni nidhidayini ॥ 10 ॥

kumbhastani kundarada kuṅkumalepita kuja ।
sastrajna sastrajanani sastrajneya sariraga ॥ 11 ॥

satyabhassatyasaṅkalpa satyakama sarojini ।
candrapriya candragata candra candrasahodari ॥ 12 ॥

audaryaupayiki prita gita cauta giristhita ।
ananvita’pyamulartidhvantapunjaraviprabha ॥ 13 ॥

maṅgala maṅgalapara mrgya maṅgaladevata ।
komala ca mahalaksmih namnamastottaram satam ।
phalasrutih
narada uvaca-
ityevam namasahasram sastottarasatam sriyah ।
kathitam te maharaja bhuktimuktiphalapradam ॥ 1 ॥

bhutanamavataranam tatha visnorbhavisyatam ।
laksmya nityanugaminyah gunakarmanusaratah ॥ 2 ॥

udahrtani namani sarabhutani sarvatah ।
idantu namasahasram brahmana kathitam mama ॥ 3 ॥

upamsuvacikajapaih priyetasya haripriya ।
laksminamasahasrena srutena pathitena va ॥ 4 ॥

dharmarthi dharmalabhi syat artharthi carthavan bhavet ।
kamarthi labhate kaman sukharthi labhate sukham ॥ 5 ॥

ihamutra ca saukhyaya laksmibhaktihitaṅkari ।
idam srinamasahasram rahasyanam rahasyakam ॥ 6 ॥

gopyam tvaya prayatnena apacarabhayacchriyah ।
naitadvratyaya vaktavyam na murkhaya na dambhine ॥ 7 ॥

na nastikaya no vedasastravikrayakarine ।
vaktavyam bhaktiyuktaya daridraya ca sidate ॥ 8 ॥

sakrtpathitva sridevyah namasahasramuttamam ।
daridryanmucyate purvam janmakotibhavannarah ॥ 9 ॥

trivarapathanadasyah sarvapapaksayo bhavet ।
pancacatvarimsadaham sayam pratah pathettu yah ॥ 10 ॥

tasya sannihita laksmih kimato’dhikamapyate ।
amayam paurnamasyam ca bhrguvaresu saṅkrame ॥ 11 ॥

pratah snatva nityakarma yathavidhi samapya ca
svarnapatre’tha rajate kamsyapatre’thava dvijah ॥ 12 ॥

niksipya kuṅkumam tatra likhitva’stadalambujam ।
karnikamadhyato laksmim bijam sadhu vilikhya ca ॥ 13 ॥

pragadisu dalesvasya vanibrahmyadimatrkah ।
vilikhya varnato’thedam namasahasramadarat ॥ 14 ॥

yah pathet tasya lokastu sarve’pi vasagastatah ।
rajyalabhah putrapautralabhah satrujayastatha ॥ 15 ॥

saṅkalpadeva tasya syat natra karya vicarana ।
anena namasahasrenarcayet kamalam yadi ॥ 16 ॥

kuṅkumenatha puspairva na tasya syatparabhavah ।
uttamottamata prokta kamalanamiharcane ॥ 17 ॥

tadabhave kuṅkumam syat mallipuspanjalistatah ।
jatipuspani ca tatah tato maruvakavalih ॥ 18 ॥

padmanameva raktatvam slaghitam munisattamaih ।
anyesam kusumanantu sauklyameva sivarcane ॥ 19 ॥

prasastam nrpatisrestha tasmadyatnaparo bhavet ।
kimihatra bahuktena laksminamasahasrakam ॥ 20 ॥

vedanam sarahasyanam sarvasastragiramapi ।
tantranamapi sarvesam sarabhutam na samsayah ॥ 21 ॥

sarvapapaksayakaram sarvasatruvinasanam ।
daridryadhvamsanakaram parabhavanivartakam ॥ 22 ॥

vislistabandhusamslesakarakam sadgatipradam ।
tanvante cinmayatmyaikyabodhadanandadayakam ॥ 23 ॥

laksminamasahasram tat naro’vasyam pathetsada ।
yo’sau tatparyatah pathi sarvajnah sukhito bhavet ॥ 24 ॥

akaradiksakarantanamabhih pujayetsudhih ।
tasya sarvepsitarthasiddhirbhavati niscitam ॥ 25 ॥

sriyam varcasamarogyam sobhanam dhanyasampadah ।
pasunam bahuputranam labhasca sambhaveddhruvam ॥ 26 ॥

satasamvatsaram vimsatyutaram jivitam bhavet ।
maṅgalani tanotyesa srividyamaṅgala subha ॥ 27 ॥

iti naradiyopapuranantargatam srilaksmyastottarasatanamastotram sampurnam ।

Also Read:

Sri Lakshmi Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Lakshmi Ashtottara Shatanama Stotram Lyrics in English | Shri Laxmi Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top