Templesinindiainfo

Best Spiritual Website

1000 Names of Kakaradi Sri Krishna | Sahasranama Stotram Lyrics in English

Kakaradi Shrikrishna Sahasranama Stotram Lyrics in English:

॥ kakaradi srikrsnasahasranamastotram॥

vyasa uvaca-
krtartho’ham munisrestha tvatprasadanna samsayah ।
yato maya param jnanam brahmagitatmakam srutam ॥ 1 ॥

param tu yena me janma na bhavetkarhicinmune ।
purnabrahmaikavijnanaviraho na ca jayate ॥ 2 ॥

yena me drdhavisvaso bhaktavutpadyate hareh ।
kalapasavinirmuktih karmabandhavimocanam ॥ 3 ॥

janmamrtyujaravyadhiklesaksobhanivaranam ।
kalikalabhayadhvamso brahmajnanam drdham hrdi ॥ 4 ॥

kirtih srih sanmatih santirbhaktirmuktisca sasvati ।
jayate tadupayam me vada vedavidam vara ॥ 5 ॥

narada uvaca-
tattvamekam trilokesu purnanando jagadguruh ।
daivatam sarvadevanam praninam muktikaranam ॥ 6 ॥

taranam bhavapathodherduhkhadaridryaharanam ।
tadrupam sarvada dhyeyam yogibhirjnanibhistatha ॥ 7 ॥

jneyameva sada siddhaih siddhantena drdhikrtam ।
vedante gitamaptanam hitakrtkastanasanam ॥ 8 ॥

sarvesameva jivanam karmapasavimocanam ।
satyajnanadayasindhoh kadinamasahasrakam ॥ 9 ॥

atiguhyataram loke nake’pi brahmavadinam ।
kalapasavinirmukterhetubhutam sanatanam ॥ 10 ॥

kamartisamanam pumsam durbuddhiksayakarakam ।
sarvavyadhyadhiharanam saranam sadhuvadinam ॥ 11 ॥

kapatacchalapakhandakrodhalobhavinasanam ।
ajnanadharmavidhvamsi sritanandavivardhanam ॥ 12 ॥

vijnanoddipanam divyam sevyam sarvajanairiha ।
pathaniyam prayatnena sarvamantraikadohanam ॥ 13 ॥

mohamatsaryamudhanamagocaramalaukikam ।
purnanandaprasadena labhyametatsudurlabham ॥ 14 ॥

purnanandah svayam brahma bhaktoddharaya bhutale ।
aksarakaramavisya svecchaya’nantavikramah ॥ 15 ॥

krsnanamnatra vikhyatah svayam nirvanadayakah ।
ata evatra varnanam kakarastanmayo matah ॥ 16 ॥

kadinamani loke’smindurlabhani duratmanam ।
bhaktanam sulabhaniha nirmalanam yatatmanam ॥ 17 ॥

jneya eva svayam krsno dhyeya eva nirantaram ।
ameyo’pyanumanena meya evatmabhavatah ॥ 18 ॥

brahmagitadibhirgeyah sevaniyo mumuksabhih ।
krsna eva gatih pumsam samsare’sminsudustare ॥ 19 ॥

kalasye patitam sarvam kalena kavalikrtam ।
kaladhinam kalasamstham kalotpannam jagattrayam ॥ 20 ॥

sa kalastasya bhrtyo’sti tadadhinastadudbhavah ।
tasmatsarvesu kalesu krsna eva gatirnrnam ॥ 21 ॥

anye devastrilokesu krsnasrayaparayanah ।
krsnamasritya tisthanti krsnasyanucara hi te ॥ 22 ॥

yatha suryodaye sarvastarakah ksinakantayah ।
sarve devastatha vyasa hatavirya hataujasah ॥ 23 ॥

na krsnaditarattattvam na krsnaditaratsukham ।
na krsnaditarajjnanam na krsnaditaratpadam ॥ 24 ॥

krsna eva jaganmitram krsna eva jagadguruh ।
krsna eva jagattrata krsna eva jagatpita ॥ 25 ॥

krsna krsneti ye jivah pravadanti nirantaram ।
na tesam punaravrttih kalpakotisatairapi ॥ 26 ॥

krsne tuste jaganmitram krsne ruste hi tadripuh ।
krsnatmakam jagatsarvam krsnamasritya tisthati ॥ 27 ॥

yatha suryodaye sarve padarthajnanino narah ।
krsnasuryodaye’ntahsthe tatha”tmajnanino budhah ॥ 28 ॥

tasmattvam sarvabhavena krsnasya saranam vraja ।
nanyopayastrilokesu bhavabdhim taritum satam ॥ 29 ॥

srivyasa uvaca-
krtartho’ham munisrestha tvatprasadadatandritah ।
yasmacchrutam maya jnanam srikrsnasya mahatmanah ॥ 30 ॥

param tu sretumicchami tvatto brahmavidam vara ।
naivasti tvatsamo jnani trisu lokesu kutracit ॥ 31 ॥

katham me karunasindhuh prasanno jayate harih ।
kenopayena tadbhaktirniscala jayate mayi ॥ 32 ॥

kenopayena taddasyam sakhitvam devadurlabham ।
tadadhinatvamevatha tatsvarupaikata tatha ॥ 33 ॥

etanme vada devarse sarvasastrarthadohanam ।
vina krsnam gatirna’sti krsna eva gatirmama ॥ 34 ॥

narada uvaca-
srikrsnah karunasindhurdinabandhurjagadguruh ।
kadinamahasrena vina nanyaisca sadhanaih ॥ 35 ॥

prasanno jayate nunam tasmattani vadami te ।
avacyanyapi te vacmi trisu lokesu kutracit ॥ 36 ॥

na prasiddhani dustanam durlabhani mahitale ।
sulabhaniha bhaktanam bhavisyanti tadajnaya ॥ 37 ॥

pura sarasvate kalpe ramye vrndavane nisi ।
nijabhaktahitarthaya venunadam harih svayam ॥ 38 ॥

cakaroccairmanohari vihari vairanasanah ।
tada gopijanah sarvah sahasotthaya vihvalah ॥ 39 ॥

nisithe sakalam tyaktva’gacchadvenuvasikrtah ।
tena sardham krta krida svapnavadrasamandale ॥ 40 ॥

tatrantardhanamagamattaccittamapahrtya sah ।
tada ta gopikah sarvah diṅmudha iva goganah ॥ 41 ॥

samipasthamapi bhrantya tam napasyannarottamam ।
itastato vicinvantyah kasturimrgavadvane ॥ 42 ॥

atyantavyakulibhutah khanditah srutayo yatha ।
brahmajnanadyatha viprah kalamayavasanugah ॥ 43 ॥

tathaita gopika vyasa krsnadarsanalalasah ।
atyantavirahakrantastaccittastatparayanah ॥ 44 ॥

bhramarikitavallina nanyatpasyanti tadvina ।
virahanaladagdhaṅgyah kamandha bhayavihvalah ॥ 45 ॥

svatmanam na vidurdina jnanahina nara iva ।
tallinamanasakara vikaradivivarjitah ॥ 46 ॥

tadatikrpaya krsno bhaktadhino niraṅkusah ।
avirbabhuva tatraiva yatha suryo nisatyaye ॥ 47 ॥

tada ta gopikah sarva drstva pranapatim harim ।
janmantaranibham hitva virahagnim suduhsaham ॥ 48 ॥

tavavataravanmatva harsanirbharamanasah ।
padminya iva krsnarkam drstva vikasitastada ॥ 49 ॥

papurnetraputairenam na ca trptimupayayuh ।
kridayah santimapanna matva krsnam jagadgurum ॥ 50 ॥

tam pratyucuh pritiyukta virakta virahanalat ।
asaktastatpade nityam virakta iva yoginah ॥ 51 ॥

gopya ucuh-
he natha yahi no dinastvannathastvatparayanah ।
tavalambena jivantyastava dasyo vayam sada ॥ 52 ॥

kenopayena bho krsna na bhavedvirahastava ।
na bhavetpunaravrttirna ca samsaravasana ॥ 53 ॥

tvayi bhaktirdrdha kena sakhitvam jayate tava ।
tadupayam hi no bruhi krpam krtva dayanidhe ॥ 54 ॥

srikrsna uvaca-
atyantadurlabhahprasnastvadiyah kalinasanah ।
na kadapi maya proktah kasyapyagre vrajaṅganah ॥ 55 ॥

tathapyatyantabhavena yusmadbhaktya vasikrtah ।
rahasyam kathayamyadya madiyam madgatipradam ॥ 56 ॥

kadinamasahasrakhyamavikhyatam dharatale ।
guhyadguhyataram gopyam vedasastrarthadohanam ॥ 57 ॥

alaukikamidam pumsam sadyah sreyaskaram satam ।
sabdabrahmamayam loke suryavaccitprakasanam ॥ 58 ॥

samsarasagare ghore plavatulyam manisinam ।
sarvasiddhipradam pumsamajnanarnavasosanam ॥ 59 ॥

jatismrtipradam vidyavardhanam mohanasanam ।
brahmajnanarahasyam me kadinamasahasrakam ॥ 60 ॥

tadevaham pravaksyami sa‍rnudhvam bhaktipurvakam ।
yasya smaranamatrena jivanmuktih prajayate ॥ 61 ॥

Om̃ asya sripuranapurusottamasrikrsnakadisahasranamamantrasya
narada rsih anustupchandah, sarvatmasvarupi sriparamatma devata ।
Om̃ iti bijam, nama iti saktih, krsnayeti kilakam,
dharmarthakamamoksarthe srikrsnaprityarthe jape viniyogah ॥

atha karanyasah ।
Om̃ kalatmetyaṅgusthabhyam namah ।
Om̃ kirtivarddhana iti tarjanibhyam namah ।
Om̃ kutasthasaksiti madhyamabhyam namah ।
Om̃ kaivalyajnanasadhana iti anamikabhyam namah ।
Om̃ kaustubhodbhasitoraska iti kanisthakabhyam namah ।
Om̃ kandarpajvaranasana iti karatalakaraprsthabhyam namah ॥

atha aṅganyasah ।
Om̃ kalatmeti hrdayaya namah ।
Om̃ kirtivardhana iti sirase svaha ।
Om̃ kutasthasaksiti sikhayai vasat ।
Om̃ kaivalyajnanasadhana iti kavacaya hum ।
Om̃ kaustubhodbhasitoraska iti netratrayaya vausat ।
Om̃ kandarpajvaranasana ityastraya phat ।

atha dhyanam ।
vande krsnam krpalum kalikuladalanam kesavam kamsasatrum
dharmistham brahmanistham dvijavaravaradam kalamayatiriktam ।
kalindikelisaktam kuvalayanayanam kundalodbhasitasyam
kalatitasvadhamasritanijayuvativallabham kalakalam ॥ 62 ॥

srikrsna uvaca-
Om̃ krsnah krsnatmakah krsnasvarupah krsnanamadhrt ।
krsnaṅgah krsnadaivatyah krsnaraktavilocanah ॥ 63 ॥

krsnasrayah krsnavarttma krsnalaktabhiraksakah ।
krsnesapritijanakah krsnesapriyakarakah ॥ 64 ॥

krsnesaristasamharta krsnesapranavallabhah ।
krsnesanandajanakah krsnesayurvivarddhanah ॥ 65 ॥

krsnesarisamuhaghnah krsnesabhistasiddhidah ।
krsnadhisah krsnakesah krsnanandavivarddhanah ॥ 66 ॥

krsnagarusugandhadhyah krsnagarusugandhavit ।
krsnagaruvivekajnah krsnagaruvilepanah ॥ 67 ॥

krtajnah krtakrtyatma krpasindhuh krpakarah ।
krsnanandaikavaradah krsnanandapadasrayah ॥ 68 ॥

kamalavallabhakarah kalighnah kamalapatih ।
kamalanandasampannah kamalasevitakrtih ॥ 69 ॥

kamalamanasollasi kamalamanadayakah ।
kamalalaṅkrtakarah kamalasritavigrahah ॥ 70 ॥

kamalamukhapadmarkah kamalakarapujitah ।
kamalakaramadhyasthah kamalakaratositah ॥ 71 ॥

kamalakarasamsevyah kamalakarabhusitah ।
kamalakarabhavajnah kamalakarasamyutah ॥ 72 ॥

kamalakaraparsvasthah kamalakararupavan ।
kamalakarasobhadhyah kamalakarapaṅkajah ॥ 73 ॥

kamalakarapapaghnah kamalakarapustikrt ।
kamalarupasaubhagyavarddhanah kamaleksanah ॥ 74 ॥

kamalakalitaṅghryabjah kamalakalitakrtih ।
kamalahrdayanandavarddhanah kamalapriyah ॥ 75 ॥

kamalacalacittatma kamalalaṅkrtakrtih ।
kamalacalabhavajnah kamalaliṅgitakrtih ॥ 76 ॥

kamalamalanetrasrih kamalacalamanasah ।
kamalaparamanandavarddhanah kamalananah ॥ 77 ॥

kamalanandasaubhagyavarddhanah kamalasrayah ।
kamalavilasatpanih kamalamalalocanah ॥ 78 ॥

kamalamalabhalasrih kamalakarapallavah ।
kamalesah kamalabhuh kamalanandadayakah ॥ 79 ॥

kamalodbhavabhitighnah kamalodbhavasamstutah ।
kamalakarapasadhyah kamalodbhavapalakah ॥ 80 ॥

kamalasanasamsevyah kamalasanasamsthitah ।
kamalasanarogaghnah kamalasanapapaha ॥ 81 ॥

kamalodaramadhyasthah kamalodaradipanah ।
kamalodarasampannah kamalodarasundarah ॥ 82 ॥

kanakalaṅkrtakarah kanakalaṅkrtambarah ।
kanakalaṅkrtagarah kanakalaṅkrtasanah ॥ 83 ॥

kanakalaṅkrtasyasrih kanakalaṅkrtaspadah ।
kanakalaṅkrtaṅghryabjah kanakalaṅkrtodarah ॥ 84 ॥

kanakambarasobhadhyah kanakambarabhusanah ।
kanakottamabhalasrih kanakottamarupadhrk ॥ 85 ॥

kanakagaramadhyasthah kanakagarakarakah ।
kanakacalamadhyasthah kanakacalapalakah ॥ 86 ॥

kanakacalasobhadhyah kanakacalabhusanah ।
kanakaikaprajakarta kanakaikapradayakah ॥ 87 ॥

kalananah kalaravah kalastriparivestitah ।
kalahamsaparitrata kalahamsaparakramah ॥ 88 ॥

kalahamsasamanasrih kalahamsapriyaṅkarah ।
kalahamsasvabhavasthah kalahamsaikamanasah ॥ 89 ॥

kalahamsasamarudhah kalahamsasamaprabhah ।
kalahamsavivekajnah kalahamsagatipradah ॥ 90 ॥

kalahamsaparitrata kalahamsasukhaspadah ।
kalahamsakuladhisah kalahamsakulaspadah ॥ 91 ॥

kalahamsakuladharah kalahamsakulesvarah ।
kalahamsakulacari kalahamsakulapriyah ॥ 92 ॥

kalahamsakulatrata kalahamsakulatmakah ।
kavisah kavibhavasthah kavinathah kavipriyah ॥ 93 ॥

kavimanasahamsatma kavivamsavibhusanah ।
kavinayakasamsevyah kavinayakapalakah ॥ 94 ॥

kavivamsaikavaradah kavivamsasiromanih ।
kavivamsavivekajnah kavivamsaprabodhakah ॥ 95 ॥

kavivamsaparitrata kavivamsaprabhavavit ।
kavitvamrtasamsiddhah kavitvamrtasagarah ॥ 96 ॥

kavitvakarasamyuktah kavitvakarapalakah ।
kavitvadvaitabhavasthah kavitvasrayakarakah ॥ 97 ॥

kavindrahrdayanandi kavindrahrdayaspadah ।
kavindrahrdayantahsthah kavindrajnanadayakah ॥ 98 ॥

kavindrahrdayambhojaprakasaikadivakarah ।
kavindrahrdayambhojahladanaikanisakarah ॥ 99 ॥

kavindrahrdayabjasthah kavindrapratibodhakah ।
kavindranandajanakah kavindrasritapaṅkajah ॥ 100 ॥

kavisabdaikavaradah kavisabdaikadohanah ।
kavisabdaikabhavasthah kavisabdaikakaranah ॥ 101 ॥

kavisabdaikasamstutyah kavisabdaikabhusanah ।
kavisabdaikarasikah kavisabdavivekavit ॥ 102 ॥

kavitvabrahmavikhyatah kavitvabrahmagocarah ।
kavivanivivekajnah kavivanivibhusanah ॥ 103 ॥

kavivanisudhasvadi kavivanisudhakarah ।
kavivanivivekasthah kavivanivivekavit ॥ 104 ॥

kavivaniparitrata kavivanivilasavan ।
kavisaktipradata ca kavisaktipravartakah ॥ 105 ॥

kavisaktisamuhasthah kavisaktikalanidhih ।
kalakotisamayuktah kalakotisamavrtah ॥ 106 ॥

kalakotiprakasasthah kalakotipravartakah ।
kalanidhisamakarah kalanidhisamanvitah ॥ 107 ॥

kalakotiparitrata kalakotipravardhanah ।
kalanidhisudhasvadi kalanidhisamasritah ॥ 108 ॥

kalaṅkarahitakarah kalaṅkarahitaspadah ।
kalaṅkarahitanandah kalaṅkarahitatmakah ॥ 109 ॥

kalaṅkarahitabhasah kalaṅkarahitodayah ।
kalaṅkarahitoddesah kalaṅkarahitananah ॥ 110 ॥

kalaṅkarahitasrisah kalaṅkarahitastutih ।
kalaṅkarahitotsahah kalaṅkarahitapriyah ॥ 111 ॥

kalaṅkarahitoccarah kalaṅkarahitendirayah ।
kalaṅkarahitakarah kalaṅkarahitotsavah ॥ 112 ॥

kalaṅkaṅkitadustaghnah kalaṅkaṅkitadharmaha ।
kalaṅkaṅkitakarmarih kalaṅkaṅkitamargahrt ॥ 113 ॥

kalaṅkaṅkitadurddarsah kalaṅkaṅkitaduhsahah ।
kalaṅkaṅkitadurasthah kalaṅkaṅkitadusanah ॥ 114 ॥

kalahotpattisamharta kalahotpattikrdripuh ।
kalahatitadhamasthah kalahatitanayakah ॥ 115 ॥

kalahatitatattvajnah kalahatitavaibhavah ।
kalahatitabhavasthah kalahatitasattamah ॥ 116 ॥

kalikalabalatitah kalikalavilopakah ।
kalikalaikasamharta kalikalaikadusanah ॥ 117 ॥

kalikalakuladhvamsi kalikalakulapahah ।
kalikalabhayacchetta kalikalamadapahah ॥ 118 ॥

kaliklesavinirmuktah kaliklesavinasanah ।
kaligrastajanatrata kaligrastanijartiha ॥ 119 ॥

kaligrastajaganmitrah kaligrastajagatpatih ।
kaligrastajagattrata kalipasavinasanah ॥ 120 ॥

kalimuktipradata kah kalimuktakalevarah ।
kalimuktamanovrttih kalimuktamahamatih ॥ 121 ॥

kalikalamatatitah kalidharmavilopakah ।
kalidharmadhipadhvamsi kalidharmaikakhandanah ॥ 122 ॥

kalidharmadhipalaksyah kalikalavikaraha ।
kalikarmakathatitah kalikarmakatharipuh ॥ 123 ॥

kalikastaikasamanah kalikastavivarjjitah ।
kalighnah kalidharmaghnah kalidharmadhikariha ॥ 124 ॥

karmavitkarmakrtkarmi karmakandaikadohanah ।
karmasthah karmajanakah karmisthah karmasadhanah ॥ 125 ॥

karmakarta karmabharta karmaharta ca karmajit ।
karmajatajagattrata karmajatajagatpatih ॥ 126 ॥

karmajatajaganmitrah karmajatajagadguruh ।
karmabhutabhavacchatrah karmabhutabhavatiha ॥ 127 ॥

karmakandaparijnata karmakandapravarttakah ।
karmakandaparitrata karmakandapramanakrt ॥ 128 ॥

karmakandavivekajnah karmakandaprakarakah ।
karmakandavivekasthah karmakandaikadohanah ॥ 129 ॥

karmakandaratabhistapradata karmatatparah ।
karmabaddhajagattrata karmabaddhajagadguruh ॥ 130 ॥

karmabandhartisamanah karmabandhavimocanah ।
karmisthadvijavaryasthah karmisthadvijavallabhah ॥ 131 ॥

karmisthadvijajivatma karmisthadvijajivanah ।
karmisthadvijabhavajnah karmisthadvijapalakah ॥ 132 ॥

karmisthadvijajatisthah karmisthadvijakamadah ।
karmisthadvijasamsevyah karmisthadvijapapaha ॥ 133 ॥

karmisthadvijabuddhisthah karmisthadvijabodhakah ।
karmisthadvijabhitighnah karmisthadvijamuktidah ॥ 134 ॥

karmisthadvijadosaghnah karmisthadvijakamadhuk ।
karmisthadvijasampujyah karmisthadvijatarakah ॥ 135 ॥

karmistharistasamharta karmisthabhistasiddhidah ।
karmisthadrstamadhyasthah karmisthadrstavardhanah ॥ 136 ॥

karmamulajagaddhetuh karmamulanikandanah ।
karmabijaparitrata karmabijavivarddhanah ॥ 137 ॥

karmadrumaphaladhisah karmadrumaphalapradah ।
kasturidravaliptaṅgah kasturidravavallabhah ॥ 138 ॥

kasturisaurabhagrahi kasturimrgavallabhah ।
kasturitilakanandi kasturitilakapriyah ॥ 139 ॥

kasturitilakaslesi kasturitilakaṅkitah ।
kasturivasanalinah kasturivasanapriyah ॥ 140 ॥

kasturivasanarupah kasturivasanatmakah ।
kasturivasanantahsthah kasturivasanaspadah ॥ 141 ॥

kasturicandanagrahi kasturicandanarcitah ।
kasturicandanagarah kasturicandananvitah ॥ 142 ॥

kasturicandanakarah kasturicandanasanah ।
kasturicarcitoraskah kasturicarvitananah ॥ 143 ॥

kasturicarvitasrisah kasturicarcitambarah ।
kasturicarcitasyasrih kasturicarcitapriyah ॥ 144 ॥

kasturimodamuditah kasturimodavarddhanah ।
kasturimodadiptaṅgah kasturisundarakrtih ॥ 145 ॥

kasturimodarasikah kasturimodalolupah ।
kasturiparamanandi kasturiparamesvarah ॥ 146 ॥

kasturidanasantustah kasturidanavallabhah ।
kasturiparamahladah kasturipustivarddhanah ॥ 147 ॥

kasturimuditatma ca kasturimuditasayah ।
kadalivanamadhyasthah kadalivanapalakah ॥ 148 ॥

kadalivanasancari kadalivanavallabhah ।
kadalidarsananandi kadalidarsanotsukah ॥ 149 ॥

kadalipallavasvadi kadalipallavasrayah ।
kadaliphalasantustah kadaliphaladayakah ॥ 150 ॥

kadaliphalasampustah kadaliphalabhojanah ।
kadaliphalavaryasi kadaliphalatositah ॥ 151 ॥

kadaliphalamadhuryavallabhah kadalipriyah ।
kapidhvajasamayuktah kapidhvajaparistutah ॥ 152 ॥

kapidhvajaparitrata kapidhvajasamasritah ।
kapidhvajapadantasthah kapidhvajajayapradah ॥ 153 ॥

kapidhvajaratharudhah kapidhvajayasahpradah ।
kapidhvajaikapapaghnah kapidhvajasukhapradah ॥ 154 ॥

kapidhvajarisamharta kapidhvajabhayapahah ।
kapidhvajamano’bhijnah kapidhvajamatipradah ॥ 155 ॥

kapidhvajasuhrnmitrah kapidhvajasuhrtsakhah ।
kapidhvajaṅganaradhyah kapidhvajagatipradah ॥ 156 ॥

kapidhvajaṅganarighnah kapidhvajaratipradah ।
kapidhvajakulatrata kapidhvajakulariha ॥ 157 ॥

kapidhvajakuladhisah kapidhvajakulapriyah ।
kapindrasevitaṅghryabjah kapindrastutivallabhah ॥ 158 ॥

kapindranandajanakah kapindrasritavigrahah ।
kapindrasritapadabjah kapindrasritamanasah ॥ 159 ॥

kapindraradhitakarah kapindrabhistasiddhidah ।
kapindraratisamharta kapindratibalapradah ॥ 160 ॥

kapindraikaparitrata kapindraikayasahpradah ॥ 161 ॥

kapindranandasampannah kapindranandavarddhanah ।
kapindradhyanagamyatma kapindrajnanadayakah ॥ 162 ॥

kalyanamaṅgalakarah kalyanamaṅgalaspadah ।
kalyanamaṅgaladhisah kalyanamaṅgalapradah ॥ 163 ॥

kalyanamaṅgalagarah kalyanamaṅgalatmakah ।
kalyananandasapannah kalyananandavardhanah ॥ 164 ॥

kalyananandasahitah kalyananandadayakah ॥ 165 ॥

kalyananandasantustah kalyananandasamyutah ।
kalyaniragasaṅgitah kalyaniragavallabhah ॥ 166 ॥

kalyaniragarasikah kalyaniragakarakah ।
kalyanikelikusalah kalyanipriyadarsanah ॥ 167 ॥

kalpasastraparijnata kalpasastrarthadohanah ।
kalpasastrasamuddharta kalpasastraparistutah ॥ 168 ॥

kalpakotisatatitah kalpakotisatottarah ।
kalpakotisatajnani kalpakotisataprabhuh ॥ 169 ॥

kalpavrksasamakarah kalpavrksasamaprabhah ।
kalpavrksasamodarah kalpavrksasamasthitah ॥ 170 ॥

kalpavrksaparitrata kalpavrksasamavrtah ।
kalpavrksavanadhisah kalpavrksavanaspadah ॥ 171 ॥

kalpantadahanakarah kalpantadahanopamah ।
kalpantakalasamanah kalpantatitavigrahah ॥ 172 ॥

kalasodbhavasamsevyah kalasodbhavavallabhah ।
kalasodbhavabhitighnah kalasodbhavasiddhidah ॥ 173 ॥

kapilah kapilakarah kapilapriyadarsanah ।
karddamatmajabhavasthah karddamapriyakarakah ॥ 174 ॥

kanyakanikavaradah kanyakanikavallabhah ।
kanyakanikasamstutyah kanyakanikanayakah ॥ 175 ॥

kanyadanapradatrata kanyadanapradapriyah ।
kanyadanaprabhavajnah kanyadanapradayakah ॥ 176 ॥

kasyapatmajabhavasthah kasyapatmajabhaskarah ।
kasyapatmajasatrughnah kasyapatmajapalakah ॥ 177 ॥

kasyapatmajamadhyasthah kasyapatmajavallabhah ।
kasyapatmajabhitighnah kasyapatmajadurlabhah ॥ 178 ॥

kasyapatmajabhavasthah kasyapatmajabhavavit ।
kasyapodbhavadaityarih kasyapodbhavadevarat ॥ 179 ॥

kaspayanandajanakah kasyapanandavarddhanah ।
kasyaparistasamharta kasyapabhistasiddhidah ॥ 180 ॥

kartrkarmakriyatitah kartrkarmakriyanvayah ।
kartrkarmakriyalaksyah kartrkarmakriyaspadah ॥ 181 ॥

kartrkarmakriyadhisah kartrkarmakriyatmakah ।
kartrkarmakriyabhasah kartrkarmakriyapradah ॥ 182 ॥

krpanathah krpasindhuh krpadhisah krpakarah ।
krpasagaramadhyasthah krpapatrah krpanidhih ॥ 183 ॥

krpapatraikavaradah krpapatrabhayapahah ।
krpakataksapapaghnah krtakrtyah krtantakah ॥ 184 ॥

kadambavanamadhyasthah kadambakusumapriyah ।
kadambavanasancari kadambavanavallabhah ॥ 185 ॥

karpuramodamuditah karpuramodavallabhah ।
karpuravasanasaktah karpuragarucarcitah ॥ 186 ॥

karunarasamsampurnah karunarasavardhanah ।
karunakaravikhyatah karunakarasagarah ॥ 187 ॥

kalatma kalajanakah kalagnih kalasamjnakah ।
kalah kalakalatitah kalasthah kalabhairavah ॥ 188 ॥

kalajnah kalasamharta kalacakrapravartakah ।
kalarupah kalanathah kalakrtkalikapriyah ॥ 189 ॥

kalaikavaradah kalah karanah kalarupabhak ।
kalamayakalatitah kalamayapravartakah ॥ 190 ॥

kalamayavinirmuktah kalamayabalapahah ।
kalatrayagatijnata kalatrayaparakramah ॥ 191 ॥

kalajnanakalatitah kalajnanapradayakah ।
kalajnah kalarahitah kalananasamaprabhah ॥ 192 ॥

kalacakraika hetusthah kalaratriduratyayah ।
kalapasavinirmuktah kalapasavimocanah ॥ 193 ॥

kalavyalaikadalanah kalavyalabhayapahah ।
kalakarmakalatitah kalakarmakalasrayah ॥ 194 ॥

kalakarmakaladhisah kalakarmakalatmakah ।
kalavyalaparigrastanijabhaktaikamocanah ॥ 195 ॥

kasirajasiraschetta kasisapriyakarakah ।
kasisthartiharah kasimadhyasthah kasikapriyah ॥ 196 ॥

kasivasijananandi kasivasijanapriyah ।
kasivasijanatrata kasivasijanastutah ॥ 197 ॥

kasivasivikaraghnah kasivasivimocanah ।
kasivasijanoddharta kasivasakulapradah ॥ 198 ॥

kasivasyasritaṅghryabjah kasivasisukhapradah ।
kasisthabhistaphaladah kasistharistanasanah ॥ 199 ॥

kasisthadvijasamsevyah kasisthadvijapalakah ।
kasisthadvijasadbuddhipradata kasikasrayah ॥ 200 ॥

kantisah kantidah kantah kantarapriyadarsanah ।
kantimankantijanakah kantisthah kantivardhanah ॥ 201 ॥

kalagarusugandhadhyah kalagaruvilepanah ।
kalagarusugandhajnah kalagarusugandhakrt ॥ 202 ॥

kapatyapatalacchetta kayasthah kayavardhanah ।
kayabhagbhayabhitighnah kayarogapaharakah ॥ 203 ॥

karyakaranakartrsthah karyakaranakarakah ।
karyakaranasampannah karyakaranasiddhidah ॥ 204 ॥

kavyamrtarasasvadi kavyamrtarasatmakah ।
kavyamrtarasabhijnah karyamrtarasapriyah ॥ 205 ॥

kadivarnaikajanakah kadivarnapravartakah ।
kadivarnavivekajnah kadivarnavinodavan ॥ 206 ॥

kadihadimanujnata kadihadimanupriyah ।
kadihadimanuddharakarakah kadisamjnakah ॥ 207 ॥

kalusyarahitakarah kalusyaikavinasanah ।
karagrhavimuktatma karagrhavimocanah ॥ 208 ॥

kamatma kamadah kami kamesah kamapurakah ।
kamahrtkamajanakah kamikamapradayakah ॥ 209 ॥

kamapalah kamabharta kamakelikalanidhih ।
kamakelikalasaktah kamakelikalapriyah ॥ 210 ॥

kamabijaikavaradah kamabijasamanvitah ।
kamajitkamavaradah kamakridatilalasah ॥ 211 ॥

kamartisamanah kamalaṅkrtah kamasamstutah ।
kaminikamajanakah kaminikamavardhanah ॥ 212 ॥

kaminikamarasikah kaminikamapurakah ।
kaminimanadah kamakalakautuhalapriyah ॥ 213 ॥

kaminipremajanakah kaminipremavardhanah ।
kaminihavabhavajnah kaminipritivardhanah ॥ 214 ॥

kaminiruparasikah kaminirupabhusanah ।
kaminimanasollasi kaminimanasaspadah ॥ 215 ॥

kamibhaktajanatrata kamibhaktajanapriyah ।
kamesvarah kamadevah kamabijaikajivanah ॥ 216 ॥

kalindivisasamharta kalindipranajivanah ।
kalindihrdayanandi kalindiniravallabhah ॥ 216 ॥

kalindikelikusalah kalindipritivardhanah ।
kalindikelirasikah kalindikelilalasah ॥ 218 ॥

kalindinirasaṅkheladgopiyuthasamavrtah ।
kalindiniramadhyasthah kalindinirakelikrt ॥ 219 ॥

kalindiramanasaktah kalinagamadapahah ।
kamadhenuparitrata kamadhenusamavrtah ॥ 220 ॥

kancanadrisamanasrih kancanadrinivasakrt ।
kancanabhusanasaktah kancanaikavivardhanah ॥ 221 ॥

kancanabhasriyasaktah kancanabhasriyasritah ।
kartikeyaikavaradah kartaviryamadapahah ॥ 222 ॥

kisorinayikasaktah kisorinayikapriyah ।
kisorikelikusalah kisoripranajivanah ॥ 223 ॥

kisorivallabhakarah kisoripranavallabhah ।
kisoripritijanakah kisoripriyadarsanah ॥ 224 ॥

kisorikelisamsaktah kisorikelivallabhah ।
kisorikelisamyuktah kisorikelilolupah ॥ 225 ॥

kisorihrdayanandi kisorihrdayaspadah ।
kisorisah kisoratma kisorah kimsukakrtih ॥ 226 ॥

kimsukabharanalaksyah kimsukabharananvitah ।
kirtimankirtijanakah kirtaniyaparakramah ॥ 227 ॥

kirtaniyayasorasih kirtisthah kirtanapriyah ।
kirtisrimatidah kisah kirtijnah kirtivardhanah ॥ 228 ॥

kriyatmakah kriyadharah kiryabhasah kriyaspadah ।
kilalamalacidvrttih kilalasrayakaranah ॥ 229 ॥

kuladharmadhipadhisah kuladharmadhipapriyah ।
kuladharmaparitrata kuladharmapatistutah ॥ 230 ॥

kuladharmapadadharah kuladharmapadasrayah ।
kuladharmapatipranah kuladharmapatipriyah ॥ 231 ॥

kuladharmapatitrata kuladharmaikaraksakah ।
kuladharmasamasaktah kuladharmaikadohanah ॥ 232 ॥

kuladharmasamuddharta kuladharmaprabhavavit ।
kuladharmasamaradhyah kuladharmadhurandharah ॥ 233 ॥

kulamargaratasaktah kulamargaratasrayah ।
kulamargasamasinah kulamargasamutsukah ॥ 234 ॥

kuladharmadhikarasthah kuladharmavivardhanah ।
kulacaravicarajnah kulacarasamasritah ॥ 235 ॥

kulacarasamayuktah kulacarasukhapradah ।
kulacaraticaturah kulacarativallabhah ॥ 236 ॥

kulacarapavitraṅgah kulacarapramanakrt ।
kulavrksaikajanakah kulavrksavivardhanah ॥ 237 ॥

kulavrksaparitrata kulavrksaphalapradah ।
kulavrksaphaladhisah kulavrksaphalasanah ॥ 238 ॥

kulamargakalabhijnah kulamargakalanvitah ।
kukarmaniratatitah kukarmaniratantakah ॥ 239 ॥

kukarmamargarahitah kukarmaikanisudanah ।
kukarmarahitadhisah kukarmarahitatmakah ॥ 240 ॥

kukarmarahitakarah kukarmarahitaspadah ।
kukarmarahitacarah kukarmarahitotsavah ॥ 241 ॥

kukarmarahitoddesah kukarmarahitapriyah ।
kukarmarahitantasthah kukarmarahitesvarah ॥ 242 ॥

kukarmarahitastrisah kukarmarahitaprajah ।
kukarmodbhavapapaghnah kukarmodbhavaduhkhaha ॥ 243 ॥

kutarkarahitadhisah kutarkarahitakrtih ।
kutasthasaksi kutatma kutasthaksaranayakah ॥ 244 ॥

kutasthaksarasamsevyah kutasthaksarakaranah ।
kuberabandhuh kusalah kumbhakarnavinasanah ॥ 245 ॥

kurmakrtidharah kurmah kurmasthavanipalakah ।
kumarivaradah kusthah kumariganasevitah ॥ 246 ॥

kusasthalisamasinah kusadaityavinasanah ।
kesavah klesasamharta kesidaityavinasanah ॥ 247 ॥

klesahinamanovrttih klesahinaparigrahah ।
klesatitapadadhisah klesatitajanapriyah ॥ 248 ॥

klesatitasubhakarah klesatitasukhaspadah ।
klesatitasamajasthah klesatitamahamatih ॥ 249 ॥

klesatitajanatrata klesahinajanesvarah ।
klesahinasvadharmasthah klesahinavimuktidah ॥ 250 ॥

klesahinanaradhisahklesahinanarottamah ।
klesatiriktasadanah klesamulanikandanah ॥ 251 ॥

klesatiriktabhavasthah klesahinaikavallabhah ।
klesahinapadantasthah klesahinajanarddanah ॥ 252 ॥

kesaraṅkitabhalasrih kesaraṅkitavallabhah ।
kesaraliptahrdayah kesaraliptasadbhujah ॥ 253 ॥

kesaraṅkitavasasrih kesaraṅkitavigrahah ।
kesarakrtigopisah kesaramodavallabhah ॥ 254 ॥

kesaramodamadhupah kesaramodasundarah ।
kesaramodamuditah kesaramodavardhanah ॥ 255 ॥

kesararcitabhalasrih kesararcitavigrahah ।
kesararcitapadabjah kesararcitakundalah ॥ 256 ॥

kesaramodasampannah kesaramodalolupah ।
ketakikusumasaktahketakikusumapriyah ॥ 257 ॥

ketakikusumadhisahketakikusumaṅkitah ।
ketakikusumamodavardhanah ketakipriyah ॥ 258 ॥

ketakisobhitakarah ketakisobhitambarah ।
ketakikusumamodavallabhah ketakisvarah ॥ 259 ॥

ketakisaurabhanandi ketakisaurabhapriyah ।
keyuralaṅkrtabhujah keyuralaṅkrtatmakah ॥ 260 ॥

keyuralaṅkrtasrisahkeyurapriyadarsanah ।
kedaresvarasamyuktah kedaresvaravallabhah ॥ 261 ॥

kedaresvaraparsvasthah kedaresvarabhaktapah ।
kedarakalpasarajnah kedarasthalavasakrt ॥ 262 ॥

kedarasritabhitighnah kedarasritamuktidah ।
kedaravasivaradah kedarasritaduhkhaha ॥ 263 ॥

kedaraposakah kesah kedarannavivarddhanah ।
kedarapustijanakah kedarapriyadarsanah ॥ 264 ॥

kailasesasamajasthah kailasesapriyaṅkarah ।
kailasesasamayuktah kailasesaprabhavavit ॥ 265 ॥

kailasadhisatrughnah kailasapatitosakah ।
kailasadhisasahitah kailasadhisavallabhah ॥ 266 ॥

kaivalyamuktijanakah kaivalyapadavisvarah ।
kaivalyapadavitrata kaivalyapadavipriyah ॥ 267 ॥

kaivalyajnanasampannah kaivalyajnanasadhanah ।
kaivalyajnanagamyatma kaivalyajnanadayakah ॥ 268 ॥

kaivalyajnanasamsiddhah kaivalyajnanadipakah ।
kaivalyajnanavikhyatah kaivalyaikapradayakah ॥ 269 ॥

krodhalobhabhayatitah krodhalobhavinasanah ।
krodharih krodhahinatma krodhahinajanapriyah ॥ 270 ॥

krodhahinajanadhisah krodhahinaprajesvarah ।
kopatapopasamanah kopahinavarapradah ॥ 271 ॥

kopahinanaratrata kopahinajanadhipah ।
kopahinanarantahsthah kopahinaprajapatih ॥ 272 ॥

kopahinapriyasaktah kopahinajanartiha ।
kopahinapadadhisah kopahinapadapradah ॥ 273 ॥

kopahinanarasvami kopahinasvarupadhrk ।
kokilalapasaṅgitah kokilalapavallabhah ॥ 274 ॥

kokilalapalinatma kokilalapakarakah ।
kokilalapakantesah kokilalapabhavavit ॥ 275 ॥

kokilaganarasikah kokilavaravallabhah ।
kotisuryasamanasrih koticandramrtatmakah ॥ 276 ॥

kotidanavasamharta kotikandarpadarpaha ।
kotidevendrasamsevyah kotibrahmarcitakrtih ॥ 277 ॥

kotibrahmandamadhyasthah kotividyutsamadyutih ।
kotyasvamedhapapaghnah kotikamesvarakrtih ॥ 278 ॥

kotimeghasamodarah kotivahnisuduhsahah ।
kotipathodhigambhirah kotimerusamasthirah ॥ 279 ॥

kotigopijanadhisah kotigopaṅganavrtah ।
kotidaityesadapraghnah kotirudraparakarmah ॥ 280 ॥

kotibhaktartisamanah kotidustavimardanah ।
kotibhaktajanoddharta kotiyajnaphalapradah ॥ 281 ॥

kotidevarsisamsevyah kotibrahmarsimuktidah ।
kotirajarsisamstutyah kotibrahmandamandanah ॥ 282 ॥

kotyakasaprakasatma kotivayumahabalah ।
kotitejomayakarah kotibhumisamaksami ॥ 283 ॥

kotinirasamasvacchah kotidigjnanadayakah ।
kotibrahmandajanakah kotibrahmandapalakah ॥ 284 ॥

kotibrahmandasamharta kotibrahmandabodhakah ।
kotivakpativacalah kotisukrakavisvarah ॥ 285 ॥

kotidvijasamacarah kotiherambavighnaha ।
kotimanasahamsatma kotimanasasamsthitah ॥ 286 ॥

koticchalakararatih kotidambhikanasanah ।
kotisunyapathacchetta kotipakhandakhandanah ॥ 287 ॥

kotisesadharadharah kotikalaprabodhakah ।
kotivedantasamvedyah kotisiddhantaniscayah ॥ 288 ॥

kotiyogisvaradhisah kotiyogaikasiddhidah ।
kotidhamadhipadhisah kotilokaikapalakah ॥ 289 ॥

kotiyajnaikabhokta ca kotiyajnaphalapradah ।
kotibhaktahrdantasthah kotibhaktabhayapradah ॥ 290 ॥

kotijanmartisamanah kotijanmaghanasanah ।
kotijanmantarajnanapradata kotibhaktapah ॥ 291 ॥

kotisaktisamayuktah koticaitanyabodhakah ।
koticakravrtakarah koticakrapravartakah ॥ 292 ॥

koticakrarcanatrata kotiviravalivrtah ।
kotitirthajalantasthah kotitirthaphalapradah ॥ 293 ॥

komalamalacidvrttih komalamalamanasah ।
kaustubhodbhasitoraskah kaustubhodbhasitakrtih ॥ 294 ॥

kauravanikasamharta kauravarnavakumbhabhuh ।
kaunteyasritapadabjah kaunteyabhayadayakah ॥ 295 ॥

kaunteyaratisamharta kaunteyapratipalakah ।
kaunteyanandajanakah kaunteyapranajivanah ॥ 296 ॥

kaunteyacalabhavajnah kaunteyacalamuktidah ।
kaumudimuditakarah kaumudimuditananah ॥ 297 ॥

kaumudimuditapranah kaumudimuditasayah ।
kaumudimodamuditah kaumudimodavallabhah ॥ 298 ॥

kaumudimodamadhupah kaumudimodavardhanah ।
kaumudimodamanatma kaumudimodasundarah ॥ 299 ॥

kaumudidarsananandi kaumudidarsanotsukah ।
kausalyaputrabhavasthah kausalyanandavardhanah ॥ 300 ॥

kamsarih kamsahinatma kamsapaksanikandanah ।
kaṅkalah kaṅkavaradah kantakaksayakarakah ॥ 301 ॥

kandarpadarpasamanah kandarpabhimanoharah ।
kandarpakamanahinah kandarpajvaranasanah ॥ 302 ॥

kandarpajvaranasana Om̃ nama iti
iti srisarvasaubhagyavardhanam sripatipriyam ।
namnamaksarakadinam sahasram parikirtitam ॥ 303 ॥

sarvaparadhasamanam rahasyam srutigocaram ।
kalikalaikadamanam krurasatrunikandanam ॥ 304 ॥

krurapapasamuhaghnam krurakarmavinasanam ।
krurasuraughasamharakarakam klesanasanam ॥ 305 ॥

kumargadalanam kastaharanam kalmasapaham ।
kubuddhisamanam krodhakandanam kantivarddhanam ॥ 306 ॥

kuvidyadamanam kamamardanam kirtidayakam ।
kutarkanasanam kantam kupatharnavasosanam ॥ 307 ॥

kotijanmarjitaristaharam kalabhayapaham ।
kotijanmarjitajnananasanaikadivakaram ॥ 308 ॥

kapatyapataladhvamsikarpanyaikahutasanam ।
kalusyabhavasamanam kirtisrimatidam satam ॥ 309 ॥

kopopatapasamanam kamsarismrtidayakam ।
kulacaravicarastham kuladharmapravartakam ॥ 310 ॥

kuladharmaratabhistasiddhidam kuladipakam ।
kutsamarganirakartr kupathacaravarjitam ॥ 311 ॥

kalyanamaṅgalagaram kalpavrksasamam satam ।
kautilyabhavasamanam kasivasaphalapradam ॥ 312 ॥

atiguhyataram pumsam bhogamoksaikasadhanam ।
atyantasnehabhavena yusmadagre prakasitam ॥ 313 ॥

na vaktavyam na vaktavyam na vaktavyam kadacana ।
papyagre kutilagre ca ragyagre pisunaya vai ॥ 314 ॥

drohyagre malinaghre ca kapatyagre visesatah ।
lampatagre’bhimanyagre kamyate krodhine tatha ॥ 315 ॥

lobhyagre taskaragre ca garvahaṅkarabhajine ।
samsarasaktacittagre vadyagre ghatine’pi va ॥ 316 ॥

matabhimanine gopyam madiyam stotramuttamam ।
vacyam santaya bhaktaya nirmalaya dayalave ॥ 317 ॥

santosine susilaya supatraya dvijataye ।
vivekine jnanine ca madbhaktaya visesatah ॥ 318 ॥

ya idam sa‍rnute nityam pathate’harnisam janah ।
mahatmyam tasya punyasya maya vaktum na sakyate ॥ 319 ॥

ekavaramidam stotram yah sa‍rnoti narottamah ।
bhogamoksapradhanah sa bhavisyati na samsayah ॥ 320 ॥

kim punah pathanadasya sarvasiddhah kare sthita ।
bhogarthi labhate bhoganyogarthi yogasadhanam ॥ 321 ॥

kamarthi labhate kamanprajarthi labhate prajam ।
vidyarthi labhate vidyam moksarthi moksamavyayam ॥ 322 ॥

dravyathi labhate dravyam priyarthi labhate priyam ।
manarthi labhate manam rajyarthi rajyamuttamam ॥ 323 ॥

jnanarthi labhate jnanam sukharthi labhate sukham ।
kirtyarthi labhate kirtim brahmarthi brahma nirgunam ॥ 324 ॥

pustyarthi labhate pustim tustyarthi tustimatmani ।
niriho labhate nunam matpadam devadurlabham ॥ 325 ॥

kim danaih kim vrataistirthairyajnayagadibhistatha ।
asya sravanamatrena sarvayajnaphalam labhet ॥ 326 ॥

natah parataram jnanam natah parataram tapah ।
natah parataram dhyanam natah parataro japah ॥ 327 ॥

natah paratara siddhirnatah parataro makhah ।
natah parataram dravyam natah paratara kriya ॥ 328 ॥

ya idam pathate bhaktya sa‍rnuyadva samahitah ।
sa jnani sa tapasvi ca sa dhyani jayatatparah ॥ 329 ॥

sa siddho bhagyavan sriman kriyavanbuddhimanapi ।
jitam tena jagatsarvam yenedam pathitam srutam ॥ 330 ॥

kim punarbhaktibhavena bhogamoksapradam drutam ।
kotijanmarjitaih punyairlabhyate bhagyato yada ॥ 331 ॥

tada bhagyodayah pumsam natra karya vicarana ।
saratsarataram sastram tatrapi jnanadayakam ॥ 332 ॥

jnanaddhyanam param srestham tatrapi layata yatha ।
tathaivedam mahastotram vina matkrpaya kila ॥ 333 ॥

durlabham trisu lokesu sarvasiddhipradam satam ।
yatha bhaktistrilokesu durlabha mama dehinam ॥ 334 ॥

tathaivedam mahastotram sadyah sayujyadayakam ।
sarvaparadhasamanam loke kalpadrumaprabham ॥ 335 ॥

yatha sudarsanam loke dustadaityanibarhanam ।
tathaivedam param stotram kamadikabhayapaham ॥ 336 ॥

asyaikavartanatpapam nasyatyajanmasancitam ।
dasavartanatah pumsam satajanmantararcitam ॥ 337 ॥

satavartanamatrena devarupo bhavennarah ।
avartanasahasraisca madgatim labhate’calam ॥ 338 ॥

laksato mama sayujyam dasalaksatsvayam harih ।
tasmannaiva pradatavyam madiyam stotramuttamam ॥ 339 ॥

putrakamo’yutanpathankarayitva mamalaye ।
sahasranamabhirdivyairjuhuyadghrtapayasaih ॥ 340 ॥

sarkaramadhusamyuktairbilvidalasamanvitah ।
brahmananbhojayedbhaktya namasaṅkhyamitaniha ॥ 341 ॥

rajyakamo’yutannityam pathedva pathayeddvijan ।
sivalaye sahasraisca homayedajyapayasaih ॥ 342 ॥

brahmananbhojayennunamayutaikam yathavidhi ।
daksinam dapayecchaktya vittasadhyam na karayet ॥ 343 ॥

sahasramekam kanyarthi pathedva pathayetkila ।
devyalaye tatha nityam dhanakamo’pi pathayet ॥ 344 ॥

kirtikamo’yutam bhaktya pathedvrndavane sada ।
jayakamo hi durgayam satrusamharakarakah ।
ayuh kamo naditire jnanarthi parvatopari ॥ 345 ॥

moksarthi bhaktibhavena mandire mama sannidhau ।
pathasaṅkhyandvijanbhojyanpayasaih sarkaraplutaih ॥ 346 ॥

juhuyadghrtadharabhirmama pritivivardhanaih ।
sarvakamapradam namnam sahasram mama durlabham ॥ 347 ॥

kamanarahitanam ca muktidam bhavasagarat ।
idam sahasranamakhyam stotramanandavarddhanam ॥ 348 ॥

sarvaparadhasamanam pathitavyamaharnisam ।
anyatha na gatirnunam trisu lokesu kutracit ॥ 349 ॥

vaisnavanam visesena vaisnava mamaka janah ।
durlabham dustajivanam madiyam stotramadbhutam ॥ 350 ॥

loke’smindurlabho gopyo muktimargo manisinam ।
sulabho mama bhaktanam stotrenanena niscitam ॥ 351 ॥

tavadgarjanti papani tavadgarjanti satravah ।
tavadgarjati daridryam yavatstotram na labhyate ॥ 352 ॥

kimatra bahunoktena tvadagre gopika maya ।
mama pranadhikam stotram sada”nandavivardhanam ॥ 353 ॥

atyantasnehabhavena tvadiyena vrajaṅganah ।
maya prakasitam stotram tvadbhaktya’ham vasikrtah ॥ 354 ॥

evamuktva hrsikesah saranagatavatsalah ।
prahasansahasotthaya kridam cakre punarjale ॥ 355 ॥

narada uvaca-
etadguhyataram stotram durlabham dehadharinam ।
maya tadajnaya proktam tavagre vyasabhavana ॥ 356 ॥

tvayaitannaiva vaktavyam kasyagre’pi vina”jnaya ।
svasisyagre sukagre va gopaniyam dharatale ॥ 357 ॥

etadeva svayam saksadagatinam gatipradah ।
buddhyavistanijamsena purnanandah svalilaya ॥ 358 ॥

kaligrastan janansviyanuddhartum karunanidhih ।
svayamevatra vikhyatam karisyati na samsayah ॥ 359 ॥

etaddivyasahasranama paramanandaikasamvardhanam
lokesminkila kadinamaracanalaṅkarasobhanvitam ।
yesam karnapute patisyati mahabhagyadihalaukikam
tesam naiva kimapyalabhyamaciratkalpadrumabham satam ॥ 360 ॥

iti sribrahmandapurane’dhyatmakabhagavate srutirahasye
kakaradi srikrsnasahasranamastotram sampurnam ।

Also Read 1000 Names of Kakaradi Shri Krishna:

1000 Names of Kakaradi Sri Krishna | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Kakaradi Sri Krishna | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top