Templesinindiainfo

Best Spiritual Website

1000 Names of Mahaganapati | Sahasranama Stotram 2 Lyrics in English

Maha Ganapati Sahasranamastotram 2 Lyrics in English:

॥ mahaganapatisahasranamastotram 2 athava varadaganesasahasranamastotram ॥

sriganesaya namah ।

sribhairava uvaca –
sa‍rnu devi rahasyam me yatpura sucitam maya ।
tava bhaktya ganesasya vaksye namasahasrakam ॥ 1 ॥

sridevyuvaca –
bhagavan gananathasya varadasya mahatmanah ।
srotum namasahasram me hrdayam protsukayate ॥ 2 ॥

sribhairava uvaca –
pran me tripuranase tu jata vighnakulah sive ।
mohena muhyate cetaste sarve baladarpitah ॥ 3 ॥

tada prabhum ganadhyaksam stutva namasahasrakaih ।
vighna durat palayanta kalarudradiva prajah ॥ 4 ॥

tasyanugrahato devi jato’ham tripurantakah ।
tamadyapi ganesanam staumi namasahasrakaih ॥ 5 ॥

tamadya tava bhaktyaham sadhakanam hitaya ca ।
mahaganapatervaksye divyam namasahasrakam ॥ 6 ॥

(pathakanam ca datṝnam sukhasampatpradayakam ।
duhkhapaham ca srotṝnam mantranamasahasrakam) ॥ 7 ॥

asya srivaradaganesasahasranamastotramantrasya sribhairava rsih ।
gayatri chandah । srimahaganapatirdevata । gam bijam । hrim saktih ।
kuru kuru kilakam ।
dharmarthakamamoksarthe sahasranamastavapathe viniyogah ।

dhyanam-
Om hrimsrimklim-ganadhyakso glaumgam-ganapatirguni ।
gunadyo nirguno gopta gajavaktro vibhavasuh ॥ 8 ॥

visvesvaro vibhadipto dipano dhivaro dhani ।
sadasanto jagattato visvakseno vibhakarah ॥ 9 ॥

visrambhi vijayi vaidyo varannidhiranuttamah ।
aniyan vibhavi srestho jyestho gathapriyo guruh ॥ 10 ॥

srstikarta jagaddharta visvabharta jagannidhih ।
patih pitavibhusango raktakso lohitambarah ॥ 11 ॥

virupakso vimanastho vinayah sanayah sukhi ।
surupah sattvikah satyah suddhah sankaranandanah ॥ 12 ॥

nandisvaro sadanandi vandistutyo vicaksanah ।
daityamardi madaksibo madirarunalocanah ॥ 11 ॥

saratma visvasarasca visvacari vilepanah ।
param brahma param jyotih saksi tryakso vikatthanah ॥ 14 ॥

viresvaro viraharta saubhagyo bhagyavardhanah ।
bhrngiriti bhrngamali bhrngakujitanaditah ॥ 15 ॥

vinartako vinetapi vinatanandano’rcitah ।
vainateyo vinamrango visvaneta vinayakah ॥ 16 ॥

viratako viratasca vidagdho vidhiratmabhuh ।
puspadantah puspahari puspamalavibhusanah ॥ 17 ॥

puspesurmathanah pusto vikarta kartarikarah ।
antyo’ntakascittaganascittacintapaharakah ॥ 18 ॥

acintyo’cintyarupasca candanakulamundakah ।
lipito lohito lupto (100) lohitakso vilobhakah ॥ 19 ॥

lubdhasayo lobharato labhado’langhyagatrakah ।
sundarah sundariputrah samastasuraghatanah ॥ 20 ॥

nupuradhyo vibhavado naro narayano ravih ।
vicari vantado vagmi vitarki vijayesvarah ॥ 21 ॥

supto buddhah sadarupah sukhadah sukhasevitah ।
vikartano viyaccari vinato nartako natah ॥ 22 ॥

natyo natyapriyo nado’nanto’nantagunatmakah ।
visvamurvisvaghati ca vinatasyo vinartakah ॥ 23 ॥

karalah kamadah kantah kamaniyah kaladharah ।
karunyarupah kutilah kulacari kulesvarah ॥ 24 ॥

vikaralo ganasresthah samharo harabhusanah ।
ruru ramyamukho rakto revatidayito rasah ॥ 25 ॥

mahakalo mahadamstro mahoragabhayapahah ।
unmattarupah kalagniragnisuryendulocanah ॥ 26 ॥

sitasyah sitamalyasca sitadantah sitamsuman ।
asitatma bhairaveso bhagyavan bhagavan bhagah ॥

bhargatmajo bhagavaso bhagado bhagavardhanah ।
subhankarah sucih santah sresyah sravyah sacipatih ॥ 28 ॥

vedadyo vedakarta ca vedavedyah sanatanah ।
vidyaprado vedasaro vaidiko vedaparagah ॥ 29 ॥

vedadhvanirato viro varo vedagamarthavit ।
tattvajñah savargah sadhuh sadayah sad (200) asanmayah ॥ 30 ॥

niramayo nirakaro nirbhayo nityarupabhrt । ।
nirvairo vairividhvamsi mattavaranasannibhah ॥ 31 ॥

sivankarah sivasutah sivah sukhavivardhanah ।
svaityah svetah satamukho mugdho modakabhojanah ॥ 32 ॥

devadevo dinakaro dhrtiman dyutiman dhavah ।
suddhatma suddhamatimañchuddhadiptih sucivratah ॥ 33 ॥

saranyah saunakah surah saradambhojadharakah ।
darakah sikhivahestah sitah sankaravallabhah ॥ 34 ॥

sankaro nirbhavo nityo layakrllasyatatparah । nirbhayo
luto lilarasollasi vilasi vibhramo bhramah ॥ 35 ॥

bhramanah sasabhrt suryah sanirdharaninandanah ।
buddho vibudhasevyasca budharajo balandharah ॥ 36 ॥

jivo jivaprado jaitrah stutyo nutyo natipriyah ।
janako jinamargajño jainamarganivartakah ॥ 37 ॥

gaurisuto gururavo gaurango gajapujitah ।
param padam param dhama paramatma kavih kujah ॥ 38 ॥

rahurdaityasiraschedi ketuh kanakakundalah ।
grahendro grahito grahyo’granirghurghuranaditah ॥ 39 ॥

parjanyah pivaro potri pinavaksah pararjitah ।
vanecaro vanapatirvanavasah smaropamah ॥ 40 ॥

punyam putah pavitram ca paratma purnavigrahah ।
purnendusakalakaro manyuh purnamanorathah ॥ 41 ॥

yugatma yugabhrd yajva (300) yajñiko yajñavatsalah । yogabhrd
yasasvi yajamanesto vrajabhrd vajrapañjarah ॥ 42 ॥

manibhadro manimayo manyo minadhvajasritah ।
minadhvajo manohari yoginam yogavardhanah ॥ 43 ॥

drasta srasta tapasvi ca vigrahi tapasapriyah ।
tapomayastapomurtistapanasca tapodhanah ॥ 44 ॥

rucako mocako rustastustastomaradharakah ।
dandi candamsuravyaktah kamandaludharo’naghah ॥ 45 ॥

kami karmaratah kalah kolah kranditadiktatah ।
bhramako jatipujyasca jadyaha jadasudanah ॥ 46 ॥

jalandharo jagadvasi hasakrd havano havih ।
havisman havyavahakso hatako hatakangadah ॥ 47 ॥

sumerurhimavan hota haraputro halankasah ।
halapriyo hrdasantah kantahrdayaposanah ॥ 48 ॥

sosanah klesaha krurah kathorah kathinakrtih ।
kuvaro dhimayo dhyata dhyeyo dhiman dayanidhih ॥

davistho damano dyustho data trata sitah samah ।
nirgato naigami gamyo nirjeyo jatilo’jarah ॥ 50 ॥

janajivo jitaratirjagadvyapi jaganmayah ।
camikaranibho’nadyo nalinayatalocanah ॥ 51 ॥

rocano mocano mantri mantrakotisamasritah ।
pañcabhutatmakah pañcasayakah pañcavaktrakah ॥ 52 ॥

pañcamah pascimah purvah ( 400) purnah kirnalakah kunih ।
kathorahrdayo grivalankrto lalitasayah ॥ 53 ॥

lolacitto brhannaso masapaksarturupavan ।
dhruvo drutagatirdharmyo dharmi nakipriyo’nalah ॥ 54 ॥

agastyo grastabhuvano bhuvanaikamalapahah ।
sagarah svargatih svaksah sanandah sadhupujitah ॥ 55 ॥

satipatih samarasah sanakah saralah surah ।
surapriyo vasupatirvasavo vasupujitah ॥ 56 ॥

vittado vittanathasca dhaninam dhanadayakah ।
raji rajivanayanah smrtidah krttikambarah ॥ 57 ॥

asvino’svamukhah subhro bharano bharanipriyah ।
krttikasanagah kolo rohi rohanapadukah ॥ 58 ॥

rbhuvesto’rimardi ca rohinimohano’mrtam ।
mrgarajo mrgasira madhavo madhuradhvanih ॥ 59 ॥

ardranano mahabuddhirmahoragavibhusanah ।
bhruksepadattavibhavo bhrukaralah punarmayah ॥ 60 ॥

punardevah punarjeta punarjivah punarvasuh ।
tittiristimiketusca timicarakaghatanah ॥ 61 ॥

tisyastuladharo jambhyo visleso’slesa enarat ।
manado madhavo magho vacalo maghavopamah ॥ 62 ॥

medhyo maghapriyo megho mahamundo mahabhujah ।
purvaphalgunikah sphitah phalguruttaraphalgunah ॥ 63 ॥

phenilo brahmado brahma saptatantusamasrayah ।
ghonahastascaturhasto hastivaktro halayudhah ॥ 64 ॥

citrambaro(500)’rcitapadah svaditah svativigrahah ।
visakhah sikhisevyasca sikhidhvajasahodarah ॥ 65 ॥

anu renuh kalaspharo’nuru renusuto narah ।
anuradhapriyo radhyah srimañchuklah sucismitah ॥ 66 ॥

jyesthah srestharcitapado mulam trijagato guruh ।
sucih purvastathasadhascottarasadha isvarah ॥ 67 ॥

sravyo’bhijidanantatma sravo vepitadanavah ।
sravanah sravanah srota dhani dhanyo dhanisthakah ॥ 68 ॥

satatapah satakumbhah satamjyotih satambhisak ।
purvabhadrapado bhadrascottarabhadrapaditah ॥ 69 ॥

renukatanayo ramo revatiramano rami ।
asviyuk kartikeyesto margasirso mrgottamah ॥ 70 ॥

pusyasauryah phalgunatma vasantascitrako madhuh ।
rajyado’bhijidatmiyastaresastarakadyutih ॥ 71 ॥

pratitah projjhitah pritah paramah paramo hitah ।
paraha pañcabhuh pañcavayuh pujyah param mahah ॥ 72 ॥

puranagamavid yogyo mahiso rasabho’gragah ।
graho meso vrso mando manmatho mithunarcitah ॥ 73 ॥

kalkabhrt katako dino markatah karkato ghrni ।
kukkuto vanajo hamsah parahamsah sa‍rgalakah ॥ 74 ॥

simhah simhasano muso mohyo musakavahanah (600) ।
putrado narakatrata kanyapritah kulodvahah ॥ 75 ॥

atulyarupo baladastulabhrt tulyasaksikah ।
alicapadharo dhanvi kacchapo makaro manih ॥ 76 ॥

sthirah prabhurmahakarmi mahabhogi mahayasah ।
vasumurtidharo vyagro’surahari yamantakah ॥ 77 ॥

devagranirganadhyakso hyambujalo mahamatih ।
angadi kundali bhaktipriyo bhaktavivardhanah ॥ 78 ॥

ganapatyaprado mayi vedavedantaparagah ।
katyayanisuto brahmapujito vighnanasanah ॥ 79 ॥

samsarabhayavidhvamsi mahorasko mahidharah ।
vighnantako mahagrivo bhrsam modakamoditah ॥ 80 ॥

varanasipriyo mani gahana akhuvahanah ।
guhasrayo visnupaditanayah sthanado dhruvah ॥ 81 ॥

pararddhistusto vimalo mauliman vallabhapriyah ।
caturdasipriyo manyo vyavasayo madanvitah ॥ 82 ॥

acintyah simhayugalanivisto balarupadhrt ।
dhirah saktimatam srestho mahabalasamanvitah ॥ 83 ॥

sarvatma hitakrd vaidyo mahakuksirmahamatih ।
karanam mrtyuhari ca papasanghanivartakah ॥ 84 ॥

udbhid vajri mahadaityasudano dinaraksakah ।
bhutacari pretacari buddhirupo manomayah ॥ 85 ॥

ahankaravapuh sankhyapurusastrigunatmakah ।
tanmatrarupo bhutatma indriyatma vasikarah ॥ 86 ॥

malatrayabahirbhuto hyavasthatrayavarjitah ।
nirupo bahurupasca kinnaro nagavikramah ॥ 87 ॥

ekadanto mahavegah senani stridasadhipah ।
visvakarta visvabijam (700) srih sampadahrirdhrtirmatih ॥ 88 ॥

sarvasosakaro vayuh suksmarupah suniscalah ।
samharta srstikarta ca sthitikarta layasritah ॥ 89 ॥

samanyarupah samasyo’tharvasirsa yajurbhujah ।
rgiksanah kavyakarta siksakari niruktavit ॥ 90 ॥

sesarupadharo mukhyah sabdabrahmasvarupabhak ।
vicaravañsankhadhari satyavrataparayanah ॥ 91 ॥

mahatapa ghoratapah sarvado bhimavikramah ।
sarvasampatkaro vyapi meghagambhiranadabhrt ॥ 92 ॥

samrddho bhutido bhogi vesi sankaravatsalah ।
sambhubhaktirato moksadata bhavadavanalah ॥ 93 ॥

satyastapa dhyeyamurtih karmamurtirmahamstatha ।
samastivyastirupasca pañcakosaparanmukhah ॥ 94 ॥

tejonidhirjaganmurtiscaracaravapurdharah ।
pranado jñanamurtisca nadamurtiyuto’ksarah ॥ 95 ॥

bhutadyastaijaso bhavo niskalascaiva nirmalah ।
kutasthascetano rudrah ksetravit puruso budhah ॥ 96 ॥

anadharo’pyanakaro dhata ca visvatomukhah ।
apratarkyavapuh skandanujo bhanurmahaprabhah ॥ 97 ॥

yajñaharta yajñakarta yajñanam phaladayakah ।
yajñagopta yajñamayo daksayajñavinasakrt ॥ 98 ॥

vakratundo mahakayah kotisuryasamaprabhah ।
ekadamstrah krsnapingo vikato dhumravarnakah ॥ 99 ॥

tankadhari jambukasca nayakah surpakarnakah ।
suvarnagarbhah sumukhah srikarah sarvasiddhidah ॥ 100 ॥

suvarnavarno hemango mahatma candanacchavih ।
svangah svaksah (800) satanando lokavillokavigrahah ॥ 101 ॥

indro jisnurdhumaketurvahnih pujyo davantakah ।
purnanandah paranandah puranapurusottamah ॥ 102 ॥

kumbhabhrt kalasi kubjo minamamsasutarpitah ।
rasitaragrahamayastithirupo jagadvibhuh ॥ 103 ॥

pratapi pratipatapreyan dvitiyo’dvaitaniscitah ।
trirupasca trtiyagnistrayirupastrayitanuh ॥ 104 ॥

caturthivallabho devo paragah pañcamiravah ।
sadrasasvadako’jatah sasthi sastikavatsarah ॥ 105 ॥

saptarnavagatih sarah saptamisvara ihitah ।
astaminandano’narto navamibhaktibhavitah ॥ 106 ॥

dasadikpatipujyasca dasami druhino drutah ।
ekadasatma ganapo dvadasiyugacarcitah ॥ 107 ॥

trayodasamanustutyascaturdasasurapriyah ।
caturdasendrasamstutyah purnimanandavigrahah ॥ 108 ॥

darsadarso darsanasca vanaprastho munisvarah ।
mauni madhuravanmulam murtiman meghavahanah ॥ 109 ॥

mahagajo jitakrodho jitasatrurjayasrayah ।
raudro rudrapriyo rukmo rudraputro’ghatapanah ॥ 110 ॥

bhavapriyo bhavanisto bharabhrd bhutabhavanah ।
gandharvakusalo’kuntho vaikuntho visnusevitah ॥ 111 ॥

vrtraha vighnaha sirah samastaduritapahah ।
mañjulo marjano matto durgaputro duralasah ॥ 112 ॥

anantacitsudhadharo viro viryaikasadhakah ।
bhasvanmukutamanikyah kujatkinkinijalakah ॥ 113 ॥

sundadhari tundacalah kundali mundamalakah ।
padmaksah padmahastasca (900) padmanabhasamarcitah ॥ 114 ॥

udgitho naradantadhyamalabhusanabhusitah ।
narado varano lolasravanah surpakasravah ॥ 115 ॥

brhadullasanasadhyavyaptatrailokyamandalah ।
ilamandalasambhrantakrtanugrahajivakah ॥ 116 ॥

brhatkarnañcalodbhutavayuvijitadiktatah ।
brhadasyaravakrantabhimabrahmandabhandakah ॥ 117 ॥

brhatpadasamakrantasaptapatalavepitah ।
brhaddantakrtatyugrarananandarasalasah ॥ 118 ॥

brhaddhastadhrtasesayudhanirjitadanavah ।
sphuratsinduravadanah sphurattejo’gnilocanah ॥ 119 ॥

uddipitamanisphurjannupuradhvaninaditah ।
calattoyapravahadhyanadijalakanakulah ॥ 120 ॥

bhramatkuñjarasanghatavanditanghrisaroruhah ।
brahmacyutamaharudrapurahsarasurarcitah ॥ 121 ॥

asesasesaprabhrtivyalajalopasevitah ।
gurjatpañcananaravapraptakasadharatalah ॥ 122 ॥

hahahuhukrtatyugrasuravibhrantamanasah ।
pañcasadvarnabijadhyamantramantritavigrahah ॥ 123 ॥

vedantasastrapiyusadharaplavitabhutalah ।
sankhadhvanisamakrantapataladinabhastalah ॥ 124 ॥

cintamanirmahamallo bhallahasto balih kalih ।
krtatretayugollasabhasamanajagattrayah ॥ 125 ॥

dvaparah paralokaikakarmadhvantasudhakarah ।
sudhasiktavapurvyaptabrahmandadikatahakah ॥ 126 ॥

akaradiksakarantavarnapanktisamujjvalah ।
akarakaraprodgitataranadaninaditah ॥ 127 ॥

ikarekaramantradhyamalabhramanalalasah ।
ukarokaraprodgarighoranagopavitakah ॥ 128 ॥

rvarnankitaṝkarapadmadvayasamujjvalah ।
lrkarayutalṝkarasankhapurnadigantarah ॥ 129 ॥

ekaraikaragirijastanapanavicaksanah ।
okaraukaravisvadikrtasrstikramalasah ॥ 130 ॥

amahvarnavalivyaptapadadisirsamandalah ।
karnatalakrtatyuccairvayuvijitanirjarah ॥ 131 ॥

khagesadhvajaratnankakiritarunapadakah ।
garvitasesagandharvagitatatparasrotrakah ॥ 132 ॥

ghanavahanavagisapurahsarasurarcitah ।
navarnamrtadharadhyasobhamanaikadantakah ॥ 133 ॥

candrakunkumajambalaliptasundaravigrahah ।
chatracamararatnadhyamukutalankrtananah ॥ 134 ॥

jatabaddhamahanarghamanipanktivirajitah ।
jhankarimadhupavratagananadaninaditah ॥ 135 ॥

ñavarnakrtasamharadaityasrkpurnamudgarah ।
tankarukaphalasvadavepitasesamurdhajah ॥ 136 ॥

thakaradhyadakarankadhakaranandatositah ।
navarnamrtapiyusadharadharasudhadharah ॥ 137 ॥

tamrasindurapuñjadhyalalataphalakacchavih ।
thakaradhanapanktyadhyasantositadvijavrajah ॥ 18 ॥

dayamayahrdambhojadhrtatrailokyamandalah ।
dhanadadimahayaksasamsevitapadambujah ॥ 139 ॥

namitasesadevaughakiritamanirañjitah ।
paravargapavargadimargacchedanadaksakah ॥ 140 ॥

phanicakrasamakrantagalamandalamanditah ।
baddhabhruyugabhimograsantarjitasurasurah ॥ 141 ॥

bhavanihrdayanandavardhanaikanisakarah ।
madirakalasasphitakaralaikakarambujah ॥ 142 ॥

yajñantarayasanghataghatasajjikrtayudhah ।
ratnakarasutakantakantikirtivivardhanah ॥ 143 ॥

lambodaramahabhimavapurdinikrtasurah ।
varunadidigisanaracitarcanacarcitah ॥ 144 ॥

sankaraikapriyapremanayananandavardhanah ।
sodasasvaritalapagitaganavicaksanah ॥ 145 ॥

samastadurgatisarinnathottaranakodupah ।
haradibrahmavaikunthabrahmagitadipathakah ॥ 146 ॥

ksamapuritahrtpadmasamraksitacaracarah ।
tarankamantravarnaikavigrahojjvalavigrahah ॥ 147 ॥

akaradiksakarantavidyabhusitavigrahah ।
Omsrimvinayako Omhrimvighnadhyakso ganadhipah ॥ 148 ॥

herambo modakaharo vaktratundo vidhismrtah ।
vedantagito vidyarthi suddhamantrah sadaksarah ॥ 149 ॥

ganeso varado devo dvadasaksaramantritah ।
saptakotimahamantramantritasesavigrahah ॥ 150 ॥

gangeyo ganasevyasca Omsrindvaimaturah sivah ।
Omhrimsrimklimglaumgamdevo mahaganapatih prabhuh (1000) ॥ 151 ॥

idam namnam sahasram te mahaganapateh smrtam ।
guhyam gopyatamam guptam sarvatantresu gopitam ॥ 152 ॥

sarvamantranidhim divyam sarvavighnavinasanam ।
grahataramayam rasivarnapanktisamanvitam ॥ 153 ॥

sarvavidyamayam brahmasadhanam sadhakapriyam ।
ganesasya ca sarvasvam rahasyam tridivaukasam ॥ 154 ॥

yathestaphaladam loke manorathaprapuranam ।
astasiddhimayam sadhyam sadhakanam jayapradam ॥ 155 ॥

vinarcanam vina homam vina nyasam vina japam ।
animadyastasiddhinam sadhanam smrtimatratah ॥ 156 ॥

caturthyamardharatre tu pathenmantri catuspathe ।
likhedbhurje ravau devi punyam namnam sahasrakam ॥ 157 ॥

dharayettu caturdasyam madhyahne murdhni va bhuje ।
yosidvamakare baddhva puruso daksine bhuje ॥ 158 ॥

stambhayedapi brahmanam mohayedapi sankaram ।
vasayedapi trailokyam marayedakhilan ripun ॥ 159 ॥

uccatayecca girvanan samayecca dhanañjayam ।
vandhya putramllabhecchighram nirdhano dhanamapnuyat ॥ 160 ॥

trivaram yah pathedratrau ganesasya purah sive ।
nagnah saktiyuto devi bhuktva bhogan yathepsitan ॥ 161 ॥

pratyaksam varadam pasyedganesam sadhakottamah ।
ya enam pathate namnam sahasram bhaktipurvakam ॥ 162 ॥

tasya vittadivibhavo darayuhsampadah sada ।
rane rajabhaye dyute pathennamnam sahasrakam ॥ 163 ॥

sarvatra jayamapnoti ganesasya prasadatah ।
itidam punyasarvasvam mantranamasahasrakam ॥ 164 ॥

mahaganapaterguhyam gopaniyam svayonivat ।

॥ iti srirudrayamale tantre sridevirahasye
mahaganapatisahasranamastotram sampurnam ॥

Also Read 1000 Names of Varada Ganesha:

1000 Names of Sri Mahaganapati | Sahasranama 2 Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Mahaganapati | Sahasranama Stotram 2 Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top