Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram Lyrics in English

Shri Bhuvaneshwari Sahasranamastotram Lyrics in English:

॥ sribhuvanesvarisahasranamastotram ॥

sriganesaya namah ।

sridevyuvaca – sriparvatyuvaca –
deva deva mahadeva sarvasastravisarada ! ।
kapalakhatvangadhara ! citabhasmanulepana ! ॥ 1 ॥

ya adya prakrtirnitya sarvasastresu gopita ।
tasyah sribhuvanesvarya namnam punyam sahasrakam ॥ 2 ॥

kathayasva mahadeva ! yatha devi prasidati ।

isvara uvaca – srimahesvara uvaca –
sadhu prstam mahadevi ! sadhakanam hitaya vai ॥ 3 ॥ sadhu lokahitaya ca

ya adya prakrtirnitya sarvasastresu gopita ।
yasyah smaranamatrena sarvapapaih pramucyate ॥ 4 ॥

aradhanadbhavedyasya jivanmukto na samsayah ।
tasya namasahasram vai kathayami samasatah ॥ 5 ॥
var tasya namasahasrani kathayami srunusva tat

viniyogah –
asya sribhuvanesvarya sahasranamastotrasya daksinamurtirsih,
panktischandah, adya sribhuvanesvaridevata, hrim bijam,
srim saktih, klim kilakam, mama sridharmarthakamamoksarthe
jape viniyogah ।

rsyadinyasah –
sridaksinamurtirsaye namah sirasi ।
panktischandase namah mukhe ।
adya sribhuvanesvaridevatayai namah hrdi ।
hrim bijaya namah guhye ।
srim saktaye namah nabhau ।
klim kilakaya namah padayoh ।
dharmarthakamamoksarthe viniyogaya namah sarvange ।

atha sahasranamastotram ।
adya maya para saktih srim hrim klim bhuvanesvari ।
var adya kamala vani maya sribhuvanesvari
bhuvana bhavana bhavya bhavani bhavabhavini ॥ 6 ॥ bhavamocani

rudrani rudrabhakta ca tatha rudrapriya sati ।
uma katyayani durga mangala sarvamangala ॥ 7 ॥ uma kamesvari

tripura paramesani tripura sundari priya ।
ramana ramani rama ramakaryakari subha ॥ 8 ॥

brahmi narayani candi camunda mundanayika ।
mahesvari ca kaumari varahi caparajita ॥ 9 ॥

mahamaya muktakesi mahatripurasundari ।
sundari sobhana rakta raktavastrapidhayini ॥ 10 ॥

raktaksi raktavastra ca raktabijatisundari ।
raktacandanasiktangi raktapuspasadapriya ॥ 11 ॥

kamala kamini kanta kamadevasadapriya ।
laksmi lola cancalaksi cancala capala priya ॥ 12 ॥

bhairavi bhayahartri ca mahabhayavinasini ।
bhayankari mahabhima bhayaha bhayanasini ॥ 13 ॥

smasane prantare durge samsmrta bhayanasini ।
jaya ca vijaya caiva jayapurna jayaprada ॥ 14 ॥

yamuna yamuna yamya yamunaja yamapriya ।
sarvesam janika janya janaha janavardhini ॥ 15 ॥

kali kapalini kulla kalika kalaratrika ।
mahakalahrdistha ca kalabhairavarupini ॥ 16 ॥

kapalakhatvangadhara pasankusavidharini ।
abhaya ca bhaya caiva tatha ca bhayanasini ॥ 17 ॥

mahabhayapradatri ca tatha ca varahastini ।
gauri gaurangini gaura gauravarna jayaprada ॥ 18 ॥

ugra ugraprabha santih santida’santinasini ।
ugratara tatha cogra nila caikajata tatha ॥ 19 ॥

ham ham hum hum tatha tara tatha ca siddhikalika ।
tara nila ca vagisi tatha nilasarasvati ॥ 20 ॥

ganga kasi sati satya sarvatirthamayi tatha ।
tirtharupa tirthapunya tirthada tirthasevika ॥ 21 ॥

punyada punyarupa ca punyakirtiprakasini ।
punyakala punyasamstha tatha punyajanapriya ॥ 22 ॥

tulasi totulastotra radhika radhanapriya ।
satyasatya satyabhama rukmini krsnavallabha ॥ 23 ॥

devaki krsnamata ca subhadra bhadrarupini ।
manohara tatha saumya syamangi samadarsana ॥ 24 ॥

ghorarupa ghorateja ghoravatpriyadarsana ।
kumari balika ksudra kumarirupadharini ॥ 25 ॥

yuvati yuvatirupa yuvatirasaranjaka ।
pinastani ksudramadhya praudha madhya jaratura ॥ 26 ॥

ativrddha sthanurupa calangi cancala cala ।
devamata devarupa devakaryakari subha ॥ 27 ॥

devamata ditirdaksa sarvamata sanatani ।
panapriya payani ca palana palanapriya ॥ 28 ॥

matsyasi mamsabhaksya ca sudhasi janavallabha ।
tapasvini tapi tapya tapahsiddhipradayini ॥ 29 ॥

havisya ca havirbhoktri havyakavyanivasini ।
yajurveda vasyakari yajnangi yajnavallabha ॥ 30 ॥

daksa daksayini durga daksayajnavinasini ।
parvati parvataprita tatha parvatavasini ॥ 31 ॥

haimi harmya hemarupa mena manya manorama ।
kailasavasini mukta sarvakridavilasini ॥ 32 ॥

carvangi carurupa ca suvaktra ca subhanana ।
calatkundalagandasrirlasatkundaladharini ॥ 33 ॥

mahasimhasanastha ca hemabhusanabhusita ।
hemangada hemabhusa ca suryakotisamaprabha ॥ 34 ॥

baladityasamakantih sindurarcitavigraha ।
yava yavakarupa ca raktacandanarupadhrk ॥ 35 ॥

kotari kotaraksi ca nirlajja ca digambara ।
putana balamata ca sunyalayanivasini ॥ 36 ॥

smasanavasini sunya hrdya caturavasini ।
madhukaitabhahantri ca mahisasuraghatini ॥ 37 ॥

nisumbhasumbhamathani candamundavinasini ।
sivakhya sivarupa ca sivaduti sivapriya ॥ 38 ॥

sivada sivavaksahstha sarvani sivakarini ।
indrani cendrakanya ca rajakanya surapriya ॥ 39 ॥

lajjasila sadhusila kulastri kulabhusika ।
mahakulina niskama nirlajja kulabhusana ॥ 40 ॥

kulina kulakanya ca tatha ca kulabhusita ।
anantanantarupa ca anantasuranasini ॥ 41 ॥

hasanti sivasangena vanchitanandadayini ।
nagangi nagabhusa ca nagaharavidharini ॥ 42 ॥

dharini dharini dhanya mahasiddhipradayini ।
dakini sakini caiva rakini hakini tatha ॥ 43 ॥

bhuta preta pisaci ca yaksini dhanadarcita ।
dhrtih kirtih smrtirmedha tustihpustiruma rusa ॥ 44 ॥

sankari sambhavi mina ratih pritih smaratura ।
anangamadana devi anangamadanatura ॥ 45 ॥

bhuvanesi mahamaya tatha bhuvanapalini ।
isvari cesvariprita candrasekharabhusana ॥ 46 ॥

cittanandakari devi cittasamstha janasya ca ।
arupa bahurupa ca sarvarupa cidatmika ॥ 47 ॥

anantarupini nitya tathanantapradayini ।
nanda canandarupa ca tatha’nandaprakasini ॥ 48 ॥

sadananda sadanitya sadhakanandadayini ।
vanita taruni bhavya bhavika ca vibhavini ॥ 49 ॥

candrasuryasama dipta suryavatparipalini ।
narasimhi hayagriva hiranyaksavinasini ॥ 50 ॥

vaisnavi visnubhakta ca salagramanivasini ।
caturbhuja castabhuja sahasrabhujasamjnita ॥ 51 ॥

adya katyayani nitya sarvadya sarvadayini ।
sarvacandramayi devi sarvavedamayi subha ॥ 52 ॥

savadevamayi devi sarvalokamayi pura ।
sarvasammohini devi sarvalokavasankari ॥ 53 ॥

rajini ranjini raga dehalavanyaranjita ।
nati natapriya dhurta tatha dhurtajanardini ॥ 54 ॥

mahamaya mahamoha mahasattvavimohita ।
balipriya mamsarucirmadhumamsapriya sada ॥ 55 ॥

madhumatta madhavika madhumadhavarupika ।
divamayi ratrimayi sandhya sandhisvarupini ॥ 56 ॥

kalarupa suksmarupa suksmini catisuksmini ।
tithirupa vararupa tatha naksatrarupini ॥ 57 ॥

sarvabhutamayi devi pancabhutanivasini ।
sunyakara sunyarupa sunyasamstha ca stambhini ॥ 58 ॥

akasagamini devi jyotiscakranivasini ।
grahanam sthitirupa ca rudrani cakrasambhava ॥ 59 ॥

rsinam brahmaputranam tapahsiddhipradayini ।
arundhati ca gayatri savitri sattvarupini ॥ 60 ॥

citasamstha citarupa cittasiddhipradayini ।
savastha savarupa ca savasatrunivasini ॥ 61 ॥

yogini yogarupa ca yoginam malaharini ।
suprasanna mahadevi yamuni muktidayini ॥ 62 ॥

nirmala vimala suddha suddhasatva jayaprada ।
mahavidya mahamaya mohini visvamohini ॥ 63 ॥

karyasiddhikari devi sarvakaryanivasini ।
karyakaryakari raudri mahapralayakarini ॥ 64 ॥

stripumbhedahyabhedya ca bhedini bhedanasini ।
sarvarupa sarvamayi advaitanandarupini ॥ 65 ॥

pracanda candika canda candasuravinasini ।
sumasta bahumasta ca chinnamasta’sunasini ॥ 66 ॥

arupa ca virupa ca citrarupa cidatmika ।
bahusastra asastra ca sarvasastrapraharini ॥ 67 ॥

sastrartha sastravada ca nana sastrarthavadini ।
kavyasastrapramoda ca kavyalankaravasini ॥ 68 ॥

rasajna rasana jihva rasamoda rasapriya ।
nanakautukasamyukta nanarasavilasini ॥ 69 ॥

arupa ca svarupa ca virupa ca surupini ।
rupavasya tatha jiva vesyadya vesadharini ॥ 70 ॥

nanavesadhara devi nanavesesu samsthita ।
kurupa kutila krsna krsnarupa ca kalika ॥ 71 ॥

laksmiprada mahalaksmih sarvalaksanasamyuta ।
kuberagrhasamstha ca dhanarupa dhanaprada ॥ 72 ॥

nanaratnaprada devi ratnakhandesu samsthita ।
varnasamstha varnarupa sarvavarnamayi sada ॥ 73 ॥

onkararupini vacya adityajyotirupini ।
samsaramocini devi sangrame jayadayini ॥ 74 ॥

jayarupa jayakhya ca jayini jayadayini ।
manini manarupa ca manabhangapranasini ॥ 75 ॥

manya manapriya medha manini manadayini ।
sadhakasadhakasadhya sadhika sadhanapriya ॥ 76 ॥

sthavara jangama prokta capala capalapriya ।
rddhida rddhirupa ca siddhida siddhidayini ॥ 77 ॥

ksemankari sankari ca sarvasammohakarini ।
ranjita ranjini ya ca sarvavanchapradayini ॥ 78 ॥

bhagalingapramoda ca bhagalinganivasini ।
bhagarupa bhagabhagya lingarupa ca lingini ॥ 79 ॥

bhagagitirmahapritirlingagitirmahasukha ।
svayambhuh kusumaradhya svayambhuh kusumakula ॥ 80 ॥

svayambhuh pusparupa ca svayambhuh kusumapriya ।
sukrakupa mahakupa sukrasavanivasini ॥ 81 ॥

sukrastha sukrini sukra sukrapujakapujita ।
kamaksa kamarupa ca yogini pithavasini ॥ 82 ॥

sarvapithamayi devi pithapujanivasini ।
aksamaladhara devi panapatravidharini ॥ 83 ॥

sulini sulahasta ca pasini pasarupini ।
khadgini gadini caiva tatha sarvastradharini ॥ 84 ॥

bhavya bhavya bhavani sa bhavamuktipradayini ।
catura caturaprita caturananapujita ॥ 85 ॥

devastavya devapujya sarvapujya suresvari ।
janani janarupa ca jananam cittaharini ॥ 86 ॥

jatila kesabaddha ca sukesi kesabaddhika ।
ahimsa dvesika dvesya sarvadvesavinasini ॥ 87 ॥

uccatini dvesini ca mohini madhuraksara ।
krida kridakalekhankakaranakarakarika ॥ 88 ॥

sarvajna sarvakarya ca sarvabhaksa surariha ।
sarvarupa sarvasanta sarvesam pranarupini ॥ 89 ॥

srstisthitikari devi tatha pralayakarini ।
mugdha sadhvi tatha raudri nanamurtividharini ॥ 90 ॥

uktani yani devesi anuktani mahesvari ।
yat kincid drsyate devi tat sarvam bhuvanesvari ॥ 91 ॥

iti sribhuvanesvarya namani kathitani te ।
sahasrani mahadevi phalam tesam nigadyate ॥ 92 ॥

yah pathet pratarutthaya carddharatre tatha priye ।
pratahkale tatha madhye sayahne haravallabhe ॥ 93 ॥

yatra tatra pathitva ca bhaktya siddhirna samsayah ।
pathed va pathayed vapi srnuyacchravayettatha ॥ 94 ॥

tasya sarvam bhavet satyam manasa yacca vanchitam ।
astamyam ca caturdasyam navamyam va visesatah ॥ 95 ॥

sarvamangalasamyukte sankratau sanibhaumayoh ।
yah pathet paraya bhaktya devya namasahasrakam ॥ 96 ॥

tasya dehe ca samsthanam kurute bhuvanesvari ।
tasya karyam bhaved devi anyatha na kathancana ॥ 97 ॥

smasane prantare vapi sunyagare catuspathe ।
catuspathe caikalinge merudese tathaiva ca ॥ 98 ॥

jalamadhye vahnimadhye sangrame gramasantaye ।
japatva mantrasahasram tu pathennamasahasrakam ॥ 99 ॥

dhupadipadibhiscaiva balidanadikaistatha ।
nanavidhaistatha devi naivedyairbhuvanesvarim ॥ 100 ॥

sampujya vidhivajjaptva stutva namasahasrakaih ।
acirat siddhimapnoti sadhako natra samsayah ॥ 101 ॥

tasya tusta bhaved devi sarvada bhuvanesvari ।
bhurjapatre samalikhya kunakumad raktacandanaih ॥ 102 ॥

tatha gorocanadyaisca vilikhya sadhakottamah ।
sutithau subhanaksatre likhitva daksine bhuje ॥ 103 ॥

dharayet paraya bhaktya devirupena parvati ! ।
tasya siddhirmahesani aciracca bhavisyati ॥ 104 ॥

rane rajakule va’pi sarvatra vijayi bhavet ।
devata vasamayati kim punarmanavadayah ॥ 105 ॥

vidyastambham jalastambham karotyeva na samsayah ।
pathed va pathayed va’pi devibhaktya ca parvati ॥ 106 ॥

iha bhuktva varan bhogan krtva kavyarthavistaran ।
ante devya ganatvam ca sadhako muktimapnuyat ॥ 107 ॥

prapnoti devadevesi sarvarthannatra samsayah ।
hinange catiriktange sathaya parasisyake ॥ 108 ॥

na datavyam mahesani pranante’pi kadacana ।
sisyaya matisuddhaya vinitaya mahesvari ॥ 109 ॥

datavyah stavarajasca sarvasiddhiprado bhavet ।
likhitva dharayed dehe duhkham tasya na jayate ॥ 110 ॥

ya idam bhuvanesvaryah stavarajam mahesvari ।
iti te kathitam devi bhuvanesyah sahasrakam ॥ 111 ॥

yasmai kasmai na datavyam vina sisyaya parvati ।
surataruvarakantam siddhisadhyaikasevyam
yadi pathati manusyo nanyacetah sadaiva ।
iha hi sakalabhogan prapya cante sivaya
vrajati parasamipam sarvada muktimante ॥ 112 ॥

॥ iti srirudrayamale tantre bhuvanesvarisahasranamakhyam
stotram sampurnam ॥ srirastu ॥

Also Read 1000 Names of Sri Bhuvaneshvari :

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top