Templesinindiainfo

Best Spiritual Website

Ambika Trishati Lyrics in English | 300 Names of Goddess Ambika | Ambika Stotrams

Ambika Trishati Lyrics in English:

॥ ambikatrisati ॥

gangadharamakhiviracita ।
paramabharanam sambhoh parvatanathasya punyaparipakah ।
nijalocanaviksanato raksitalokatrayam ca tadratnam ॥ 1 ॥

nigamantaparamavidya dadyadadya pramodamiha namatam ।
nikhilacaracaracinmayarupam raksakaram ca lokanam ॥ 2 ॥

adrtasivavamantamaryamaryabhimanyamahimanam ।
agamamaulivatamsam vande cidrupakandalam jananim ॥ 3 ॥

paramasivabhagadheyam suramunimanujadibhih sada dhyeyam ।
yannama karnapeyam patu sada vedamaulikameyam ॥ 4 ॥

jayati tavamba katakse ko va seveta kalpabhumiruham ।
kamadihanido’sau namatam sampatpradanakrtadiksah ॥ 5 ॥

bhuvanajanani purareh mahisi bhusayitamrtamayukha ।
kalikalusitajanamenam patu sudhakaramanjulapangaih ॥ 6 ॥

nikhilanigamantavedya vidya parama purarisarvasvam ।
yamapasabhitamenam raksatu janamenamadripatikanya ॥ 7 ॥

dhutapadanatajanapapa paracidrupapremayanijarupa ।
sasimaulibhagadheyam jayati nagesanakanyaka manya ॥ 8 ॥

tava bhudharendratanaye padabjam nigamadirghikaphullam ।
uttamsayanti purusa dhanyah kecit ta eva suramanyah ॥ 9 ॥

satamakhanilamaninam prabhayacchurita tavaksiyugalasrih ।
tarakavibhedivaham nrttonmukhamatanoti saradi pathi ॥ 10 ॥

kuvalayasampatpradamiha vilocanam mataracalatanaye te ।
mama manasam tu candram kalayati tapaprasantidam samaye ॥ 11 ॥

nijagatijitakadambamambamambhojalocanam vande ।
sambhavayati maheso yam kila kalesu hrdyanavyarasaih ॥ 12 ॥

lalitagunaratnabhusapeti sukamanyanaijavagdhati ।
asritakadambavati jayati paranandajataparipati ॥ 13 ॥

kusumasaravairikanta kantalakabharalalitaphalanta ।
nikhilanigamantasara sa rajati sambhubhagyadhara hi ॥ 14 ॥

karakamalakalitacape paramanandaikakandale sambhoh ।
kanakamanilalitakanthe tvamevaham bhajami paravrttyai ॥ 15 ॥

cintitaphalade pumsam prabalataramodakandale sambhoh ।
punyanam paripakam tvatpadapadmam praphullamiha citte ॥ 16 ॥

nijamaulilasanasasikaravilasidhammillakuvalayamodaih ।
tatamadhukaragitinam dambhadamba tvadiyavagraksa ॥ 17 ॥

lalitakutilalakanta kanta sambhorameyavibhavanta ।
sampadamiha nastanute kulabhudharanathabhagyaparinamah ॥ 18 ॥

janatacirataraviracitasucaritaparipakarupamamaredyam ।
kusumasaravairibhagyam lasatu kaliksobhahanaye manasi ॥ 19 ॥

vinatalivibhavada te kataksadhara vibhati lokamba ।
kusumasarasastrasiddhiprada girisasya yogihrddipa ॥ 20 ॥

nityakumari kale kapi payojasanadinutitusta ।
sitikanthabhagyaraksasutram tanute svavaibhavairhrdyaih ॥ 21 ॥

nikhilanigamantasaram yavadrupam madamba pasyami ।
sa tu niyamitadutagano dure yatyamitakopakopako’pi yamah ॥ 22 ॥

sivavamabhagabhusa kacid yosa natalikrtabhasa ।
tatankaratnabhusarucibharakasayitatmamukhavesa ॥ 23 ॥

vanisavinutamahima parama ca kala satam samaradhya ।
himabhudharavarakanya krtabhusurasaukhyasampadaranme ॥ 24 ॥

sithilitabhavabhititatim bhudharakanyamaham sadopasyam ।
anandadvaitakalam bhaje kaliksobhahanaye nibhrtam ॥ 25 ॥

navaratnakhacitabhusatatibhanirajitakhilangim tam ।
kamapi kalamupase satatanandaikakandalim jananim ॥ 26 ॥

mama hrdayakelibhavane vilasati tadrupamistadam pumsam ।
yadihadarena sambhurlokatrayaraksanaya cakame ca ॥ 27 ॥

gangadharavarabhusa bhangayasmakamakhiladuritanam ।
srngarasaravesa tunganandapradastu jagadamba ॥ 28 ॥

tena vayam paratantrah yacchasisekharamanasvaraisvaryam ।
sambhoriha lokanam cintamaniradimah sulabhyasca ॥ 29 ॥

nayananjanakalikeyam sambhorambhojalocana capala ।
srutisudatisutrakala mama hrdi bhavane vikasamupayati ॥ 30 ॥

kucakumbhankitasambhum karapadmadrtapayojamanimalam ।
natajanabharanasaktamambamambhojalocanam naumi ॥ 31 ॥

balamaralililam balam balivairivasavadinutam ।
jagadambamalambam nibidanitambam hitarthamavalambe ॥ 32 ॥

dhyanairvedyam tattvam minadhvajavairimahitabhagyam tat ।
bhudharakanyarupam viharati mama manase hatatamaske ॥ 33 ॥

munijanamanyacaritra nanadesesu lasitabahupitha ।
sarvasvasampradayah sambhoramba mamanjaliprita ॥ 34 ॥

vacamagocaram tat purataninamapiha natasulabham ।
girijarupam tejo bhatu girisardhamadaradaksnoh ॥ 35 ॥

mandasmitena madhura madhurapithasthita ca harabhagyam ।
sitalanayanasaraih sincati mamanjasa jaganmata ॥ 36 ॥

bhati purandhri sambhoriha purato’smakamattasumabana ।
sumabanavairicittakarsanakulika ca cinmayi parama ॥ 37 ॥

locanapate sita pata padambujattacittanam ।
sveta ca mandahasite svetaranyasthirapradipakala ॥ 38 ॥

puramathanamahisi citte kuru padavinyasamattakutuka tvam ।
tenaivaham dhanyah kuravai puravairipadapujam ca ॥ 39 ॥

satamakhamukhasuravandye kantaslesena pulakitangi tvam ।
manasa smarami dayase tenaivaham kalau yuge dhanyah ॥ 40 ॥

puramathanasyapi vapuh punatimambam nijakramanasaktya ।
cirapunyadarsaniyam smarami manasa param sutamadreh ॥ 41 ॥

kunkumakanalasitangim kuvalayadrsamabjalocanam vande ।
locanajitasarangim bhavamahisimardhacandrasekharinim ॥ 42 ॥

nanalilakhelam hararatilolam hitaikaparisilam ।
vande balam bhumidharapatikanyam suresabahumanyam ॥ 43 ॥

sarasijamrdulapadabjam padabjavinyasadhanyabhubhagam ।
manasi nayane ca vaci sphuratu mahesanamanyasamrajyam ॥ 44 ।
sambhoh kutumbini sa madhukaramalalasatsvadhammilla ।
saubhagyada sada me lasatu krpapuralalitapanga ॥ 45 ॥

urikrtapuramathana durikrtadustaraksasadigana ।
nari parama saisa bheribhasvatkaroruha bhati ॥ 46 ॥

nikhilopanisadvidyasaram samsarabandhamohaharam ।
haramanyam tat tejo bhati suresadiraksanopayam ॥ 47 ॥

sambhorutsavadhara navanavahara samasritadhara ।
samvidruparupa koparditadurjana ca sa jayati ॥ 48 ॥

punyasamudayasaranim purahutamukhairabhistutamambam ।
bhaja manasa bho nityam nityanandadvayatmikam devim ॥ 49 ॥

jivitasarvasvamidam sambhorambhojalocanam ratnam ।
yaccintanena dhanya vaimanikavanyakalitavisramah ॥ 50 ॥

antastamonihantri samdhyapurva vibhati giritanaya ।
udaye yasya vidusam vilasanti karambujani naktamapi ॥ 51 ॥

kulagirinathanuje lokamba tvatpadambujam jantuh ।
bhaktya smarati hrdi sve tatpadayugalam vahanti sirasanye ॥ 52 ॥

mahisasuramardani te bhimam rupam tadastu ripunetre ।
sadarakataksapatam purato mama bhatu saumyarupam te ॥ 53 ॥

adrtasukadivani vanisasuresaharimukhaih stutya ।
sumalasitamrdulaveni vilasati kailasapithikamadhye ॥ 54 ॥

dayamanamanasam tat smayamanamukham niriksya tattejah ।
niyamadividhutapapa vayamanandasrujharaparitangah ॥ 55 ॥

lalitagatim suravinutim lasitamatim kimca yatimanojustam ।
tava murtimamba parvati kada nu pasyan nayami kalikalam ॥ 56 ॥

kurute manasi madiye viharalilam nagendravarakanya ।
tavad vilasati cinmayatattvam tattvarthibhih samaradhyam ॥ 57 ॥

samkaramisritadeham srutisudatimaulibhusanam tejah ।
mukhajitacandram tanme prasidatu ksipranamrapapaharam ॥ 58 ॥

vidhumaulivibhramasrirvidrumarucisodaratmatanukantih ।
sincatyamrtamihaksnoscirapunyavasadihasevyam ॥ 59 ॥

parakaivalyanandapraptistesam dhruvam hi tanubhajam ।
yesam citte vittadhipamukhasevya viharabhag gauri ॥ 60 ॥

gauri tava padapadmam sasadharakalayankitatmamaulitale ।
mama cantimaprayane vilasatu netre smrtau ca hrdi vaci ॥ 61 ॥

samkarasukrtasamuha kimkaradevadirankavina ca ।
sankadimohahantri lasatu mamaksnoh sasankamaulitala ॥ 62 ॥

kucakumbhaslesavasadahrtaharacittavrttiramaranam ।
manujanamapi nityam daivatamesa cakasti girikanya ॥ 63 ॥

paritusta harabhajane nijagalakalagitivijitaparapusta ।
sucitasuraripukasta paramakalatram harasya tajjayati ॥ 64 ॥

satatalolitadayaya drsamba mam pasya sarasijataruca ।
paramasive nirvrttimahamavapya tenaiva tavako bhaktah ॥ 65 ॥

sarasakavita ca sampaccaksobhyam mandaladhipatyam ca ।
nanu jayate nrnam kila tava viksavaibhavena bhavakante ॥ 66 ॥

tvanmaulicandravisrmarakaradharabhih krtabhiseka tvam ।
dvigunitadayardrahrdaya paripusyasi mangalani bhaktanam ॥ 67 ॥

gauri nagadhipatanaye sasisekharadivyamahisi mam pahi ।
iti kila kalitanjalayah sevante suranaradayo nityam ॥ 68 ॥

paramesvaradayite tvatpadapadmayugarcanaratah santah ।
kalayanti gangasalilam puspanyapi bhaktibharasampannah ॥ 69 ॥

srngaragamasara tava lila jayati cetasi bhavasya ।
ata eva svange tvamaropayadasu vijitakamo’pi ॥ 70 ॥

nanu mataramba mandasmitaliladikamudiksya sasimaulih ।
virahasahisnuranisam vahati tvam naijavapusi sanandam ॥ 71 ॥

tava samkari bhusoragalasadurumanidambhatah sivah kale ।
nirajanamatanute bhaktahitarthi sumangalavaptyai ॥ 72 ॥

tava padabhaktiramba ksitidharatanaye tanoti kavisuktim ।
amarasriyamatha sahasa dharadhipatyadikam nrnam ॥ 73 ॥

alokanena matastava manujanam hrdi sthitam ca tamah ।
galati hathat papalih sahasamaralokasampadabhati ॥ 74 ॥

yah suktimalikabhistava padayugam samarcayati jantuh ।
tatpadayugmam tu surah kalpamahiruhasumaisca gangajalaih ॥ 75 ॥

parvati tava mukhakamalalokanato galitasamsayah santah ।
kaivalyarupakandalamasadya vidhanato jana bhanti ॥ 76 ॥

nanvadrisute mandasmitakantimisat tvadiyakirtijhari ।
diksaudhancalabhage vilasati nataraksanotthita jagati ॥ 77 ॥

karanavihinan mudhan naran suran pasi yogino’pi tatha ।
lokamba bhavanadyaih kale kale nagendratanaye tvam ॥ 78 ॥

nagarajavamsasampad divya kacid vibhati haramanya ।
ganapatimayuravahau yattanayau lokasampade jayatah ॥ 79 ॥

pratidinakalitamenamanjalikalikamagadhipatanuje ।
angikurusva dayaya tenaiva vayam krtarthah smah ॥ 80 ॥

kalyanakelibhajanamiha sarvasyapremayatustikala ।
candrakalavilasitanijamaulitala bhatu manase kapi ॥ 81 ॥

vinatajanabandhaharini kalyani purarisukrtaparipake ।
badhnimo vayamanjalimanudinamamitatmacitsukhavaptyai ॥ 82 ॥

kamdarpagamasara lasaduruhara ca mangalakara ।
taradhipavasalasanmaulitala bhatu manase devi ॥ 83 ॥

natahamsavaliresa gatijitahamsavali ca giritanaya ।
sisirikaroti locanamalamalapavijitasukavani ॥ 84 ॥

sukavanisadrsiyam mama vani harakutumbininikatam ।
na khalu karoti prapta mudamasya madhuramandahasajusah ॥ 85 ॥

sasisakalakalitamaulistrilocana kunkumacchaya ।
pati janani jananam kimnarayaksadigeyamahatmya ॥ 86 ॥

nijatanutejahprasaraurindukalottamsalasitamaulitala ।
purayati lokamata tribhuvanamidamattakautuka pithe ॥ 87 ॥

tava mataranghrisarasijabhaktivisesattavaibhava hi narah ।
vaimanikapadavisvapyasarahita visanti te dhama ॥ 88 ॥

tava haramaniprabhaya parsvasthitasambhucandramaulikala ।
sampraptapurnamandalasobha satatam virajate matah ॥ 89 ॥

ardhangasambhubhusanaphanamanipracurakantivicibhih ।
tava hastaharinapotah sasvad dhavati navinatrnabuddhya ॥ 90 ॥

nathakalanugunam te rupam jagadamba sarvabudhavandyam ।
parvatarajasute nah sreyahsrenyai tadastu kalitadayam ॥ 91 ॥

kairato veso va bhiksatanarupamanyadapi sambhoh ।
sarvam tat tvatkalaya lasitam bhatyatra bhudharendrasute ॥ 92 ॥

tripuravijayasca matastvatkopadarisu candramaulestu ।
asit sulabhakalah kila te kirtih kirtita disam valaye ॥ 93 ॥

tava padambujasevadarena matastava stutyam ।
yaih kalita matiresam caranau pujyau hi nakinam vrndaih ॥ 94 ॥

tava padabhaktibhumna pandityam sarvasammanyam ।
kirtim ca sukham labhate bhaktaste mataracalasute ॥ 95 ॥

pariphullakamalasusamasammanyaiste kataksairyah ।
bhatyankito dharanyam sa tu dhanado va mahendro va ॥ 96 ॥

kamalaksamukhairdevaih phakkrtagirbhistava stutau matah ।
kathamamba manuso’ham stotum tvam saknuyam mandah ॥ 97 ॥

tava padapadmabhaktirdharanidharendrasya kanyake kale ।
vacalikurute mam mandamapi stotumadarajjanani ॥ 98 ॥

janani vina punyanam khandam tvamiksitum nayanaih ।
sakta naiva hi manujaste rupam tat param jayati ॥ 99 ॥

nakinagarambujaksinitilasumamodavasitam matah ।
tava caranapankajam me krntati mohadikam hrdaye ॥ 100 ॥

paramesvarasya dayitapadapayojatapamsavo dhanyah ।
krtapunyanam murtisu bhasante sarvasuddhaye hyete ॥ 101 ॥

tava padajalajarenusparsanasamjatavaibhava manujah ।
dhikkrtanakesapadastava sarupyadisampadullasitah ॥ 102 ॥

janani tavalakaratnaprabhaprarohairgirisasirasi kala ।
candramasi sa bhajate japaprabhalepanam ramyam ॥ 103 ॥

kancyam va kailase merau va bhaktamanasambhoje ।
paramasivavamabhage rajati kale’mbika khyata ॥ 104 ॥

dhyanaparivahankurakalitam te kusumakomalam hi vapuh ।
yogihrdayambujantarjanani vibhati sphutakaram ॥ 105 ॥

yesamanjalikalikalasitam karayugamidam kale ।
na prerayati krtanto nijadutan tesu te param guravah ॥ 106 ॥

karunyakulitahrda tayambaya bhaktapapalih ।
na hi ganyate giriso’pyasmin satatam krtaprasadasca ॥ 107 ॥

jagatah pitaravetau raksahetornijanghribhaktanam ।
rajata iha bahurupau janadrkdrsyau ca devavandyau ca ॥ 108 ॥

sa bhagavati purastadastam nah samkari janani ।
yadviksalavahinah pidyante taptagatrasca ॥ 109 ॥

jataparakramakalika disi disi kimnarasugitanijayasasah ।
dhanya bhanti hi manuja yadviksalavavisesatah kale ॥ 110 ॥

vacam sanataninam visrantisthanakam hi yat sthanam ।
karunapalitalokatritayam tad bhati sukrtihrdayatate ॥ 111 ॥

srutimaulibhusanam te padaravindam janah kale ।
bhaktya pranamya bahujananagare simhasane lasati ॥ 112 ॥

syama candrakalojjvalamauliriyam samkari kale ।
dhyanajapadau punyatmanam hrdi prasphuratyamale ॥ 113 ॥

tribhuvanaraksahetorangikrtagirisadehayastiriyam ।
rajati rajatapithe tribhuvanasundararucattabahukone ॥ 114 ॥

niscaladipakala sa raksitamarudausnyahinanijarupa ।
sulisnehollasita janahrttamasam nihantri ca ॥ 115 ॥

nigamantamadhyavithimahamanih sarvamulya ca ।
bhaktikraya ca kale keyuramanisca sulino jayati ॥ 116 ॥

kalyanasamtaterya kalita janmasthaliti vibudhesaih ।
nah kalyanaya syat sa gauri medura dayaya ॥ 117 ॥

tava kesakantivisarai rahoh sanka sirahsthendoh ।
grasanadidainyahariprabhavamalocya te saumyah ॥ 118 ॥

mandasmitarucibharite purahsthale te’rcanahetoh ।
nyastani hi puspani bhramaraksepat sphutam bhanti ॥ 119 ॥

ksirasahodaramandasmitarucinirasitanatalihrttimira ।
sa jayati samkari kila samkarasamstuyamanavibhava ca ॥ 120 ॥

mandanamapi manjulakavitvarasadayini janani ।
kapi karunamayi sa lasatu purastat sadasmakam ॥ 121 ॥

tapaharasavivarsanakrtakutuka kapi nilanalinarucih ।
kadambini purastadastam nah samtatam janani ॥ 122 ॥

karunakataksalahari kamayastu prakamakrtaraksa ।
gaurya giripatimanya satsukhadane bhrsam khyata ॥ 123 ॥

aikyamaniyata nitaram yadadarenendumaulina purvam ।
tat tejo hrdi lasatu sthire ca niskalmase’smakam ॥ 124 ॥

yatpadarekha manya lekhadinam subhodaye nibhrtam ।
sa locane purastadastam nah sasikalollasanmaulih ॥ 125 ॥

yasyavirbhavavasanmanyo’bhud bhudharendro’pi ।
tat parvatiti samjnam gauri daksayani ca lokamba ॥ 126 ॥

mararatimanoharalavanya kusumamrdusarireyam ।
nijakarunapangasudhapuranakrtavaibhava bhati ॥ 127 ॥

dhanadhanyakirtikavitalalanasutaharmyamukhyakamaparaih ।
tairnunamarcitacalasutanghrijalajaistathabhutaih ॥ 128 ॥

girissariravihari tratajagat tat param jyotih ।
saradasarasijanayanam mama gaurirupamavirastu hrdi ॥ 129 ॥

acalasutaya sanatha vayamete dhutapapakalah ।
sasisikharam carmadharam gangadharamiksya modante ॥ 130 ॥

praudhandhakaranirasanacanametat parvatirupam ।
paramam jyotirlasati sphutam ca sadganasamavrtam hrdaye ॥ 131 ॥

daharakasavihari jyotsnalasaduttamangamidamadyam ।
cintaratnam girisaprakamabhagyam ca lokadipakala ॥ 132 ॥

punyankuravrddhikaram gaurirupam sada dhyaye ।
yacchivanetramahotsavanibhrtam raksitajagattritayam ॥ 133 ॥

suryasutakallolollalanadasaramyanetralaharibhih ।
sreyahsamtatimacirat tarangayati nah sada devi ॥ 134 ॥

bhudharakanya seyam sadaradattarhanadibahutosa ।
vadarasavijayadah nah padarasasaktakalitabahubhasa ॥ 135 ॥

praudhatamalavanalirucibharakamaniyanetravispharaih ।
disi disi kalita sampad yaya taya nah kulam jayati ॥ 136 ॥

nijatarunyaviharairmohakaram sulino’pi yat tejah ।
tat kumudinisakhandasphuracchirahkaralasaddhanurvaryam ॥ 137 ॥

samkarapunyankurakrtarupam pathojanayanam ca ।
prthujaghanakucayugam ca tratajagat dagdhadaityacayam ॥ 138 ॥

nilanalinisumalilalitakacam samkararhalalitakucam ।
kailasapithamadhye bhati sada dhyeyamaradhyam ॥ 139 ॥

smaranadasayapi kapi pradipika nasini tamasam ।
nigamatatisaudhavalabhiprakasini nityatejaska ॥ 140 ॥

puraripuvamankatalodbhasitagatram mahah kimapi ।
hrdi lasatu samtatam me nirastasamsrtitamorasi ॥ 141 ॥

nigamantamadhyapanjarasuki sukadyaih samaradhya ।
karadhrtapundreksukala sreyahsamtanadayini namatam ॥ 142 ॥

tava padapadmasobhacchuritam puratah sthalam gauryah ।
krtapallavasamstaranam matva tusnim babhuva te dasah ॥ 143 ॥

navajaladharanilaruca sammanyaiste kataksakantibharaih ।
samkalitanityatoranasobham te mantapasthanam ॥ 144 ॥

rakacandranibhasya sa kasyadisu krtatmabahupitha ।
nakadirajavinuta sokadiharaprabhavajanmakala ॥ 145 ॥

paravarasutadyairaratkalaniyanaijavibhava sa ।
viradhyanaijarupa darah kailasavasino jayati ॥ 146 ॥

dhiratmahrdayakamale dharadharanilacikurabharavati ।
ksiradihrdyavani dhara sa bhati parvatirupa ॥ 147 ॥

paramasivabhagyadhati kancanasati mamastu hrdi satatam ।
parimalitavaktraviti krtanatighoti gajadiparipati ॥ 148 ॥

sanmanasakasare krtaparamanandasamtatirjanani ।
samkaratattvonmesam kalyati kale dayasarat ॥ 149 ॥

enankalasitamaulih ksinanam raksini parama ।
panavadrtaharina vinanutilalita ca sa jayati ॥ 150 ॥

mukadinam puraharamaulyandolanakarojjvala vacah ।
yatkarunyat kale samullasantiha sa madiyadhanam ॥ 151 ॥

sarvesam devanamapi martyanam tatha girisasya ।
eka punyasreni gaurirupa hi sarvada jayati ॥ 152 ॥

pasupatipunyasreniparipakam parvatirupam ।
nijadrgraksitalokatrayamidamarad virajate tejah ॥ 153 ॥

sitalabhudharajanita dayaya ca punastatha sita ।
sitalalalayakataksa sa janani nah sada jayati ॥ 154 ॥

smrtimatratapahanyai kalitaptanam jananam sa ।
krtasamkalpanalpabharana bharanaya hrdi lasati ॥ 155 ॥

sukrtijanadrsyarupam duskrtijanaduragam ca tat tejah ।
karunyapurnahrdayam tadbhavanatam tatha jayati ॥ 156 ॥

tapinchastabakarucirjanani sa samkari bhajatam ।
nijadrkpataprasamitadaridryadirlasati pithe ॥ 157 ॥

paramasivasthanatale nityam khelanakrtadaram tejah
tad rajate muninam hrdaye nigamantasaudhe ca ॥ 158 ॥

niscalabhavabhrtam tanniscalarupam virajate tejah ।
hamsiva manase me manjulagatidayini sudrsam ॥ 159 ॥

madhuryam vacasi gatau gambhiryam netrayostaiksanyam ।
saitalyam hrdi ca sada yatra hi drsyam tadeva janani nah ॥ 160॥

nijasobhajitakandukakucayugalasrijitesahrdaya sa ।
manasi mama samnidhattam dattatreyadibhirvandya ॥ 161 ॥

nijamaulicandrakiranaprasarane’pyullasatsarojayugam ।
dadhati sravasoresa cakasti hrdaye para devi ॥ 162 ॥

mukhajitataranatha makhabhugganasevyacaranajalajata ।
nakhakantipataladambhad gatijitahamsavali vibhatu hrdi ॥ 163 ॥

kavitabhagyavidhatri parimalasamkrantamadhupaganakesa ।
mama nayanayoh kada va karnejapalocanam divyam ॥ 164 ॥

sasikhandavatamsasrih pasupatibhagyam ca tat tejah ।
mama nayanayoh kada va karnejapalocanam divyam ॥ 165 ॥

tat tejah sasvatamiha samanyam bhunivasakrtam ।
dyusadamapi jayati krtadaram tadastu sriyai kale ॥ 166 ॥

satamakhanilamaninam prabhavisarapralobhatanukantya ।
srutimaulisaudhadipasriya taya nathavanaham kale ॥ 167 ॥

kavikulasuktisrenisravananandollasadvatamsasuma ।
sa devi mama hrdaye krtasamnidhya krtatrana ॥ 168 ॥

puspesvagamasara purabhinmanasavibhedinijakelih ।
visvavimohanamurtih sa devi samkari jayati ॥ 169 ॥

kasikancyaditatasthirasana mekhalabhiramakatih ।
mugdhasmeramukhi sa ya gauri sampadam janani ॥ 170 ॥

mukhavijitacandramandalamidamambhoruhavilocanam tejah ।
dhyane jape ca japatam cakasti hrdaye kavisvaranam ca ॥ 171 ॥

manjulakavitasamtatibijankuradayini rasaloka ।
janani tavapangasrirjayati jagattranakalitadikseyam ॥ 172 ॥

amba tavapangasrirapangakelisatani janayanti ।
purahanturhrdi jayati vridamadamohakamasarakari ॥ 173 ॥

dinakarasutatarangavalisobhakrtakacakacisrisca ।
sasikhandavatamsasirah sa devi saranamarthinam paramam ॥ 174 ॥

kalakalaninadatkanci kancyaditalasthirasana devi ।
puraharabhusanamurtih sa devi saranamasmakam ॥ 175 ॥

puraharasahadharmacarim kacabharalasannisithinisakalam ।
kavikulamanyacaritram pavitritaksonibhrtkulam vande ॥ 176 ॥

bhaktajanavalikathitastutisatadattadaramimam devim ।
sarasakavanapradatrim bhusitasivavamabhagarekhantam ॥ 177 ॥

mangalamurtim kimnarakirtitanijakirtivallarim jananim ।
murtimatim kamakalam sambhorambhojalocanam naumi ॥ 178 ॥

jitamanmathamarakaladatrim sivagatradivyabhusam tam ।
trijagatsukhajanayitrimambamambudamanojnatanumurtim ॥ 179 ॥

khanditasuravairiganam candakaradyaih suraisca nutasadanam ।
manditapuraharadeham tandavinah sarvamangalam devim ॥ 180 ॥

nijalocanakrtasampadamajakamaleksanasacisasuravandyam ।
bhajanakrdantarjyotisamajatanayadyaisca nityasevyakalam ॥ 181 ॥

bharitabhuvanamaparnam sariduruvicivilolitatmakacam ।
girisakrtanityalilam varivasyadanatustanijahrdayam ॥ 182 ॥

jananutanityavibhutim kanadurubhusavalilasitadeham ।
manasapyaganyatattvam vanavasidhyanagocaratmakalam ॥ 183 ॥

nilambujakantimusam balarkanibhatmakarnapuravatim ।
malalamkrtakantham balam skandasya mataram vande ॥ 184 ॥

saranagatajanaraksanakrtadiksaviksanena jitasambhuh ।
kulabhudharavaratapasam paripakah ko’pi vijayate loke ॥ 185 ॥

kusumasaramathanamanasapyadaraniyatmakamakeliriyam ।
janani kalyanatatim bhajatam nah sadarat tarangayati ॥ 186 ॥

mattagajamanyagamana madhuralapa ca manyacarita sa ।
mandasmeramukhabja gauri mama hrdayasarase lasatu ॥ 187 ॥

puraharanetramahotsavatarunyasrirnirastanatasatruh ।
lalitalikucabhakucabharayugala drgvijitaharinasamdoha ॥ 188 ॥

karunyapurnanayana kalikalmasaharini ca sa gauri ।
mukhajitasaradakamala vaktrambhoje sada sphuratu kale ॥ 189 ॥

sulimanorathapatram samtaptasvarnakamyanijagatram ।
asritahimavadgotram raksitanatabahujacchatram ॥ 190 ॥

kavikulajihvalolam sasisekharakalitaramyabahulilam ।
nirasitanataduskalam vande tejah sadalinutasilam ॥ 191 ॥

kamalasusamanivasasthanakataksam ciraya krtaraksam ।
raksoganabhitikaram tejo bhati prakamamiha manasi ॥ 192 ॥

kumudavanisakridasthanayitakesabharayai ।
nama uktirastu matre vagjitapiyusadharayai ॥ 193 ॥

balakurangavilocanadhatiraksitasuradimanujantam ।
nayanayugasevyam tad bhatiha dharatale niyatam ॥ 194 ॥

kusalavidhaye tadastu prasunavisikharikrtalilam ।
kabalitapadanatadainyam tarunambudamecakam dhama ॥ 195 ॥

janani kada va nesyamyahamaradarcitatvadiyapadah ।
nimisamiva hanta divasan drstva tvamadarena kalyanim ॥ 196 ॥

kavivagvasantinam vasantalaksmih puraridayita nah ।
paramam mudam vidhatte kale kale mahabhutyai ॥ 197 ॥

tribhuvanasundararupam tejastad bhaktitah samabhyarcya ।
garudena yati kutukadathava hamsena surasevyah ॥ 198 ॥

tava padapadme bhaktirna me tathapi tavadiyakrpayaham ।
dhyayamyanvahamamba tvamaradadarat siddhyai ॥ 199 ॥

yo devyah padasarasijanatibhak tasyeha sidhyanti ।
sthiravibhuta satsangah sayujyam capi kalena ॥ 200 ॥

himagiritapahphalam tanmunijanahrdayabjanityakrtanrttam ।
karunalolapangam tat tejo bhatu nihsamam vadane ॥ 201 ॥

janani tarangaya nayane mayi dine te dayasnigdhe ।
tena vayam tu krtartha natah paramasti nah prarthyam ॥ 202 ॥

munihrdayapadmahamsi sivakelisadanaratnadipakala ।
himavatputri krpaya mamavati mahausadhi kalivyadheh ॥ 203 ॥

pratiphalatu bhavanayamasmakam sa sphuratkrpadhara ।
puraharadrksaphalyam kailase kimapi niscitam tejah ॥ 204 ॥

sajjanamanasadhamne nama uktirme srutidyanijabhumne ।
sivavamabhagadhamne mahavibhutyai hi samkarinamne ॥ 205 ॥

desikamanasaviharanakalajuse bhaktirastu me tasmai ।
yaccandramaulilocanacapalyam raksitasvabhaktaugham ॥ 206 ॥

nijalocanakelikalavasikrtaprasabanaripuhrdayam ।
dayaya lolitahrdayam tadastu tejah puro’smakam ॥ 207 ॥

satatam baddhanjaliputamupasmahe tacchubhapradam tejah ।
yanmarakatakantilasat prasunasaravairipunyaparipakam ॥ 208 ॥

tiram samsrtijaladheh puram samkaravilocanapriteh ।
saram nigamantanam duram durjanataterhi tat tejah ॥ 209 ॥

nagarajakanyaka sa lasatu puro’smakamadarakrtasrih ।
yatpranamanajjananam kavitonmesah sadidito lasati ॥ 210 ॥

sannayanasarasalipusa bhusa ca harasarirasya ।
himagiritanaya yosa bhasastotrapriya ca sa bhati ॥ 211 ॥

saphalayatu netrayugalam hatanatadurita hi sa para devi ।
dharanidharanayakapriyasuta ca somardhabhusitatmakaca ॥ 212 ॥

sumanovanchadane krtavadhanam dhanam sambhoh ।
dhisanajadyadiharam yadviksanamamananti jagati budhah ॥ 213 ॥

ko va na srayati budhah sreyo’rthi tamimamambam ।
yamardhacandrasekharasadharminimarcayanti suranathah ॥ 214 ॥

samitanataduritasamgha haraya nijanetrakalpitananga ।
krtasurasatravabhanga sa devi mangalaistunga ॥ 215 ॥

kavitarasaparimalitam karoti vadanam natanam ya ।
stotum tamahamarat sa devi suprasannastu ॥ 216 ॥

puraharavamotsange bhajami lasitam tu tat tejah ।
srstisthitilayakaryam yajjanayati kalabhedena ॥ 217 ॥

kalyanadanakalanat khyata sa samkari loke ।
tadvaibhavakirtanato vayamatrasah paranandah ॥ 218 ॥

mandahasitairvasikrtasamkarahrdaya hi bhaktanam ।
raksanakaryaya param samba kumbhodbhavadibhirvandya ॥ 219 ॥

nijamaulicandrakiranaprasaranadgangavicikapavanaih ।
tatksananirasitasuratasrama bhavaniha rajate bhutyai ॥ 220 ॥

mama gahate hi hrdayam nayanayugam tripuradamayiturbhagyam ।
yadakrtrimavaggumbhaih stutyam dhyeya sadabhyarcyam ॥ 221 ॥

karadhrtasuladyayudhajalanirastakhilaribrndeyam ।
kundabhadantavadananandayastu prakamamiha namatam ॥ 222 ॥

kucabharanamragatram nijajanipariputajanakavaragotram ।
suravairikalitakopam gaurirupam tadastu hatatapam ॥ 223 ॥

nitilattavahninetram lolalakametadadrtam tejah ।
nijakelyadhinasamkaramasmakam caksayam sthanam ॥ 224 ॥

tava mandasmitalaharivisesitarucirgirisasasisakalah ।
tava rupam girisasya svarupamapi bhati yoginam hrdaye ॥ 225 ॥

nilaravindalocanayugalamambamaham naumi ।
kalaricittaharane yallilah patavam nitah ॥ 226 ॥

sasadharabhusitamakuti kavikulavagabjasaradiyam devi ।
artatranaparayanavilocana himavatah putri ॥ 227 ॥

srutipanjarakelisuki samkaraparirambhanotsuka mata ।
bahirapyantayarminam cakasti lokambika krtatrana ॥ 228 ॥

cintitavastuvidhatri samtatamapi lokaraksanaikarata ।
samdanitanakilasatsamtanasumapragalbhadhammilla ॥ 229 ॥

kalitatrivargapadavimapavargadakalyasevanamambam ।
gangajalairnalinadalairaragvadhapatrajalakairarcyam ॥ 230 ॥

sasisekharasarvasvam purvacaryaih puraskrtam tejah ।
mamakacaksurvisayam kada nu kailasakalitacankramanam ॥ 231 ॥

mohitabhuvana devi sa hitakaranityacintana bhajatam ।
taditaripujanamanya piditanijabhaktabhavabhaya jayati ॥ 232 ॥

pratyangalasitabhusa satyam mata hi saranamasmakam ।
kktyam yamabhayamasyah stutyam jagatiha vaibhavam manujaih ॥ 233 ॥

amba tvameva kamalasanadivaibhavavidhatri ca ।
tam tvam saranam praptah loke’musmin kimasasyam ॥ 234 ॥

kunkumarucilasitangam kamalasanamattakamalam ca ।
hastambujadhrtapustakarudraksadi ca tatha rupam ॥ 235 ॥

jitamanmathavarivasyasaktam rupam ca te matah ।
kalanukulakalitam paratatvavidam cakasti hrdayatate ॥ 236 ॥

himavannagendrakanye bhusurakrtabahulapujaya dhanye ।
manye sumanahsamghaistvam kalaye hrdi sada hi katisunye ॥ 237 ॥

nirasitaniskamcanajanadainya kanya dharadharesasya ।
drkkantivijitaharina harinaradhya ca sa jayati ॥ 238 ॥

vinatajanitapavarga sargadikari ca sa devi ।
nijalilahrtabharga durgadisreyasam janani ॥ 239 ॥

kavanakrtam tosakrte jagadavanadikriyapesu bhavatu ।
samkarirupaya param nama uktirjyotise’smakam ॥ 240 ॥

phanipatibhusitadeha harabhajananandasamdoha ।
tattvairhatasamdeha cakastu hrdaye vidhutajanamoha ॥ 241 ॥

jayati janani tvadiyam rupam ravikotitulitamidam ।
etannanakaram kale krtaraksanam ca bhuvanedyam ॥ 242 ॥

madanarikanthasusamasaksibhutasvabahuyugala sa ।
kunkumapankankitatanuresa devi cakasti bahurupa ॥ 243 ॥

kancimanilasitakatih kancipurabhusanam ca taddhama ।
yanmanmatharipumanyam nijalilakalitabahurupam ॥ 244 ॥

karapankajadhrtamala srstisthityadibahulila ।
vitivilasitavadana viracitanataharmyavarasadana ॥ 245 ॥

visrmaratanukampa tam patakivargamadaradamba ।
raksati tanujitasampa sa nah saranam purah sphuratu ॥ 246 ॥

sulini surajanapalini katyayani devi mam pahi ।
suralokakusumamalini sivakhelini candike pahi ॥ 247 ॥

bharati bhairavi samkari kapalini namo’stu te nityam ।
stutvaivamamba vaca manasaradhyam namami te padam ॥ 248 ॥

kutilakacam likucakucam mrdubahulatam ca kankumacchayam ।
vilasati sasadharamauleh sarvasvam sukrtaparipakah ॥ 249 ॥

unmulayati subhetaravartamapyamba te nama ।
bhajanadapi kirtanatah kim va bhagyam tvadiyabhaktanam। ॥ 250 ॥

paramasivapunyakoti nijagatijitasanmaralagatidhati ।
krtanityakamakoti kotirollasitacandraparipati ॥ 251 ॥

candrabharanavatamsa kamsarimukhaih suraisca nutacarita ।
gajamukhasanmukhajanani sasmakam manase krtasthana ॥ 252 ॥

paramasivadivyajaya mayamohitasurasura janani ।
kunkumavilasitakayapayanmam raksatiha kavigeya ॥ 253 ॥

bhusitaratnabharana saranarthijanalikalpitabharana ।
muditanijantahkarana maranadidhvamsini sadavarana ॥ 254 ॥

srutisudatistabakayitacaranambhoja ca bhojadyaih ।
krtaparicarana vistrtakarunamba sailarajavaratanaya ॥ 255 ॥

adhare lasitarunyam tanau tu haramanyapurnatarunyam ।
locanadhrtakarunyam kare kusumbhadisambhrtarunyam ॥ 256 ॥

tattejo lasati hrdi smararisammanyabahulilam ।
srnipasankusahastam prasastamastodayadihinam ca ॥ 257 ॥

kalitacaracararaksanamaksinoddamavaibhavam kimapi ।
nikhilagamayantrakalasaram tallasati purabhida manyam ॥ 258 ॥

bhavacittarajahamsi bhavabhayamohadibhedini saranam ।
savaraksanakrtadiksa sivavamangollasitamurtih ॥ 259 ॥

tava carananyasavasat pariputa bhuriyam bhutyai ।
devesamaulisevya tam tvamaradhayami giritanaye ॥ 260 ॥

ksanamiha matardure syad yadi drstih subhamkari manya ।
astaisvaryo’pi tada vinastasobho vikalyasca ॥ 261 ॥

ata eva hi karunyallokamba tvam sadadrtabhavanga ।
kridasi raksasi kale janayasi mohadikanathava ॥ 262 ॥

paramasivakelirasike yah ko’pi janastava stavam kurvan ।
nirasitanakesapadastava sarupyam kramad bhajati ॥ 263 ॥

tava padapadmavisrmarakantijharim manasi kalayamstu ।
nirasitanarakadibhayo virajate nakisadasi suravandyah ॥ 264 ॥

balamaraligatyai suragiridhanuskamahitakalagityai ।
viracitanananityai ceto me sprhayate bahulakirtyai ॥ 265 ॥

vitaranakalaprasaktau cintamanikamadhenusuravrksah ।
te dure tam tvamahamaradhayitum krtaprayatno’smi ॥ 266 ॥

vinamadamaresasudatikacasumamakarandadharaya snigdham ।
tava padapadmametat kada nu mama murdhni bhusanam janani ॥ 267 ॥

tava harapuramdhri matascaranapayojam kramarcitam yena ।
tenaindrapadamapi drag virajate tat samakrantam ॥ 268 ॥

tava padasarojapamsunyasaddhanyottamangalasitasca ।
gayanti ca nrtyanti pramodakrtanuticayasca rajante ॥ 269 ॥

yatpranayakalahavartabhito nirasitasimesurapi vinayi ।
madanam tamapi vasantam manayitum sampravrttahrdayo’bhut ॥ 270 ॥

kusumairgangairvaribhiranunayavagbhisca namramukhah ।
sa puraharabhusa no manasi viharatam kiritalasadinduh ॥ 271 ॥

puraharaparatantram tad gatatandram vastu nistulamupase ।
tenaivaham dhanyo madvamsya nirasitatmatapabharah ॥ 272 ॥

mukhasusamajitapadmam padmajaharivasavadibudhasevyam ।
kavyarthasarametad gaurirupa hi vijayate tejah ॥ 273 ॥

yasyah padasarasijayorvibudhakiritavalirgauryah ।
nirajanavidhikalita sa me kuladaivatam lasatu ॥ 274 ॥

kavihrtkairavikasanacandrikaya samitatapabharah ।
mandasmitasriya kila yasyah sa bhati himavatah putri ॥ 275 ॥

nirasitatamahpracara purva samdhyeva nagapatestanaya ।
dvijasamghodayakalana sa me kuladaivatam lasatu ॥ 276 ॥

racayami namamsi bhrsam samkaramanditanijankavallaryai ।
punyatmane purareh parvatakularajatanayayai ॥ 277 ॥

puramathanabhagyadhati kavilokasamidyasuktirasadhati ।
mukhalasitasaraviti viharatu hrdi me krpaughaparipati ॥ 278 ॥

amba tava karunayaham raksitasamtanavaibhavo nityam ।
etadrsi tumahati kirtiste jrmbhate pratidisam hi ॥ 279 ॥

madanaparipanthimahisi mama manasakalpitasana jayati ।
srutimaulivihitacarana yogihrdambhojalalitapi muhuh ॥ 280 ॥

pasupatipuramdhri matastava padayugam pranamya janturiha ।
vidhutayamadutabhitistridisairapi manyate kalitasevah ॥ 281 ॥

surasudatilolalakamakarandarasavasitam tava padabjam ।
mama manase tu phullam bhavatu hi kale vayam tu dhanyah smah ॥ 282 ॥

tava nama yasya vaktre phale ca padabjakunkumacchaya ।
sa bhavati manyastridasairapi dhutasamastaduritajalah san ॥ 283 ॥

astam hi me purastat purajayinah punyaparimalollasi ।
jananirupam samtatamasritaraksaikaklrptadiksam tat ॥ 284 ॥

harinankamaulidayite yadi te drstistadadarat kavita ।
alingya modati ciram tena hi sarvajnata loke ॥ 285 ॥

dambhadidurgunaugho dhavati dure tvadiyapadabhaktam ।
tyaktva yadi te drstistena hi sarvah sriyah kale ॥ 286 ॥

tava matarmunimanyam padamaradhya prasunaughaih ।
labhate sahasranayananyathavastau punyasamvrtah purusah ॥ 287 ॥

nirdhutatamahkande mukundapadmasanadisevyapade ।
bhaktirmama hi sada syat tenaham dhanyacarito’smi ॥ 288 ॥

nupuramaniganaranjitapadabjam matarambike hrdaye ।
mama lasatu tava kataksannatah paramarthaniyam hi ॥ 289 ॥

muktamanibhusitaya kokilasukamanyavagvibhusitaya ।
himagirisutayaham kila sanayako dhutapapadih ॥ 290 ॥

nirdhutatamasi rupam tava matarmamake hrdaye ।
sphurati tavaiva hi dayaya na mamakaih karmabhisca vratagumbhaih ॥ 291 ॥

nigamantavedyavaibhavametat te rupamambike matah ।
sphurati mama nayanayoriha tatra tu hetustvadiyakaruna hi ॥ 292 ॥

trinayanasamrajyamidam tava rupam nikhiladevatopasyam ।
nanu matah sphuratu sada natah paramarthaniyam hi ॥ 293 ॥

harinankamaulyadhina kapipara saktirambika ksetre ।
maulau ca nityavacasam mama citte bhajatu nityaliladim ॥ 294 ॥

parisaranatavibudhalikiritamanikantivallarivisaraih ।
krtanirajanavidhi te mama tu sirobhusanam padasarojam ॥ 295 ॥

bhagirathiva vani tava nutirupa virajate parama ।
iha mataryadbhajanam sarvesam sarvasampadam hetuh ॥ 296 ॥

nagapatitanaye matah samkari mahesvariti namani ।
nityam japannaham tu tvadiyadaso’smi muktaye siddhah ॥ 297 ॥

nikhilacaracararaksam vitanvati samkari dayaya ।
mama kuladaivatamesa jayati sadaradhyamanyapadakamala ॥ 298 ॥

sarvajanaih samsevye samtatamapi vanchitaprade devi ।
amba tvameva saranam tenaham praptasarvakaryarthah ॥ 299 ॥

samkari katham nu varnyastava mahima vedamauliganavedyah ।
iti niscitya padabjam tava vande moksakamo’ham ॥ 300 ॥

tvamamba baliso’ham tvacamatkarairgiram gumbhaih ।
ayathayathakramam hi stuvannapi praptajanmasaphalyah ॥ 301 ॥

iti ambikatrisati samapta

Also Read 300 Names of Ambika Trishati:

Ambika Trishati Lyrics in Hindi | 300 Names of Goddess Ambika in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Ambika Trishati Lyrics in English | 300 Names of Goddess Ambika | Ambika Stotrams

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top