Templesinindiainfo

Best Spiritual Website

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in English

Sri Batukabhairava Ashtottarashatanama Stotram in English:

॥ sribatukabhairavastottarasatanamastotram ॥
apaduddharakabatukabhairavastotram

॥ sriganesaya namah ॥

॥ sriumamahesvarabhyam namah ॥

॥ srigurave namah ॥

॥ sribhairavaya namah ॥

meruprsthe sukhasinam devadevam trilocanam ।
sankaram paripapraccha parvati paramesvaram ॥ 1 ॥

sriparvatyuvaca –
bhagavansarvadharmajna sarvasastragamadisu ।
apaduddharanam mantram sarvasiddhikaram param ॥ 2 ॥

sarvesam caiva bhutanam hitartham vanchitam maya ।
visesamatastu rajnam vai santipustiprasadhanam ॥ 3 ॥

anganyasakaranyasadehanyasasamanvitam ।
vaktumarhasi devesa mama harsavivarddhanam ॥ 4 ॥

sankara uvaca –
srnu devi mahamantramapaduddharahetukam ।
sarvaduhkhaprasamanam sarvasatruvinasanam ॥ 5 ॥

apasmaradi roganam jvaradinam visesatah ।
nasanam smrtimatrena mantrarajamimam priye ॥ 6 ॥

graharogatrananam ca nasanam sukhavarddhanam ।
snehadvaksyami tam mantram sarvasaramimam priye ॥ 7 ॥

sarvakamarthadam punyam rajyam bhogapradam nrnam ।
apaduddharanamiti mantram vaksyamyasesatah ॥ 8 ॥

pranavam purvamuddhrtya devi pranavamuddharet ।
batukayeti vai pascadapaduddharanaya ca ॥ 9 ॥

kuru dvayam tatah pascadvatukaya punah ksipet ।
devim pranavamuddhrtya mantroddharamimam priye ॥ 10 ॥

mantroddharamidam devi trailokyasyapi durlabham ।
Om hrim batukaya apaduddharanaya kuru-kuru batukaya hrim ।
aprakasyamimam mantram sarvasaktisamanvitam ॥ 11 ॥

smaranadeva mantrasya bhutapretapisacakah ।
vidravantyatibhita vai kalarudradiva dvijah ॥ 12 ॥

pathedva pathayedvapi pujayedvapi pustakam ।
agnicaurabhayam tasya graharajabhayam tatha ॥ 13 ॥

na ca maribhayam kincitsarvatraiva sukhi bhavet ।
ayurarogyamaisvaryam putrapautradi sampadah ॥ 14 ॥

bhavanti satatam tasya pustakasyapi pujanat ।
na daridryam na daurbhagyam napadam bhayameva ca ॥ 15 ॥

sriparvatyuvaca –
ya esa bhairavo nama apaduddharako matah ।
tvaya ca kathito deva bhairavahkalpavittamah ॥ 16 ॥

tasya nama sahasrani ayutanyarbudani ca ।
saram samuddhrtya tesam vai namastasatakam vada ॥ 17 ॥

yani sankirtayanmartyah sarvaduhkhavivarjitah ।
sarvankamanavapnoti sadhakahsiddhimeva ca ॥ 18 ॥

isvara uvaca –
srnu devi pravaksyami bhairavasya mahatmanah ।
apaduddharakasyedam namastasatamuttamam ॥ 19 ॥

sarvapapaharam punyam sarvapattivinasanam ।
sarvakamarthadam devi sadhakanam sukhavaham ॥ 20 ॥

sarvamangalamangalyam sarvopadravanasanam ।
ayuskaram pustikaram srikaram ca yasaskaram ॥ 21 ॥

namastasatakasyasya chando’nustup prakirtitah ।
brhadaranyako nama rsirdevo’tha bhairavah ॥ 22 ॥

lajjabijam bijamiti batukameti saktikam ।
pranavah kilakam proktamistasiddhau niyojayet ॥ 23 ॥

astabahum trinayanamiti bijam samahitah ।
saktih hrim kilakam sesamistasiddhau niyojayet ॥ 24 ॥

Om asya srimadapaduddharaka-batukabhairavastottarasatanamastotrasya
brhadaranyaka rsih । anustup chandah।
srimadapaduddharaka-batukabhairavo devata ।
bam bijam । hrim vatukaya iti saktih । pranavah kilakam ।
mamabhistasiddhyarthe jape viniyogah ॥

॥ rsyadi nyasah ॥

sribrhadaranyakarsaye namah (sirasi)।
anustap chandase namah (mukhe)।
sribatukabhairava devatayai namah (hrdaye)।
Om bam bijaya namah (guhye)।
Om hrim vatukayeti saktaye namah padayoh ।
Om kilakaya namah (nabhau)।
viniyogaya namah sarvange ।
॥ iti rsyadi nyasah ॥

॥ atha karanyasah ॥

Om hram vam isanaya namah angusthabhyam namah ।
Om hrim vim tatpurusaya namah tarjanibhyam namah ।
Om hrum vum aghoraya namah madhyamabhyam namah ।
Om hraim vaim vamadevaya namah anamikabhyam namah ।
Om hraum vaum sadyojataya namah kanisthikabhyam vamah ।
Om hrah vah pancavaktraya mahadevaya namah karatalakaraprsthabhyam namah ।
॥ iti karanyasah ॥

॥ atha hrdayadi nyasah ॥

Om hram vam isanaya namah hrdayaya namah ।
Om hrim vim tatpurusaya namah sirase svaha ।
Om hrum vum aghoraya namah sikhayai vasat ।
Om hraim vaim vamadevaya namah kavacaya hum ।
Om hraum vaum sadyojataya namah netratrayaya vausat ।
Om hrah vah pancavaktraya mahadevaya namah astraya phat ।
॥ iti hrdayadi nyasah ॥

atha dehanyasah ।
bhairavam murdhni vinyasya lalate bhimadarsanam ।
netrayorbhutahananam sarameyanugam bhruvoh ॥ 25 ॥

karnayorbhutanatham ca pretabahum kapolayoh ।
nasausthayoscaiva tatha bhasmangam sarpavibhusanam ॥ 26 ॥

anadibhutabhasyau ca saktihastakhale nyaset ।
skandhayordaityasamanam vahvoratulatejasah ॥ 27 ॥

panyoh kapalinam nyasya hrdaye munḍamalinam ।
santam vaksasthale nyasya stanayoh kamacarinam ॥ 28 ॥

udare ca sada tustam ksetresam parsvayostatha ।
ksetrapalam prsthadese ksetrajnam nabhidesake ॥ 29 ॥

papaughanasanam katyam batukam lingadesake ।
gude raksakaram nyasyettathorvorraktalocanam ॥ 30 ॥

janunorghurghuraravam janghayo raktapaninam ।
gulphayoh padukasiddham padaprsthe suresvaram ॥ 31 ॥

apadamastakam caiva apaduddharakam tatha ।
purve ḍamaruhastam ca daksine danḍadharinam ॥ 32 ॥

khaḍgahaste pascimayam ghantavadinamuttare ।
agneyyamagnivarnam ca nairrtye ca digambaram ॥ 33 ॥

vayavyam sarvabhutasthamaisanye castasiddhidam ।
urdhvam khecarinam nyasya patale raudrarupinam ॥ 34 ॥

evam vinyasya svadehasya saḍangesu tato nyaset ।
rudram mukhosthayornyasya tarjanyosca divakaram ॥ 35 ॥

sivam madhyamayornyasya nasikayam trisulinam ।
brahmanam tu kanisthikyam stanayostripurantakam ॥ 36 ॥

mamsasinam karagre tu karaprsthe digambaram ।

atha namanganyasah ।
hrdaye bhutanathaya adinathaya murddhani ॥ 37 ॥

anandapadapurvaya nathaya ca sikhasu ca ।
siddhasamaranathaya kavacam vinyasettatah ॥ 38 ॥

sahajanandanathaya nyasennetratrayesu ca ।
paramanandanathaya astram caiva prayojayet ॥ 39 ॥

evam nyasavidhim krtva yathavattadanantaram ।
tasya dhyanam pravaksyami yatha dhyatva pathennarah ॥ 40 ॥

suddhasphatikasankasam nilanjanasamaprabham ।
astabahum trinayanam caturbahum dvibahukam ॥ 41 ॥

damstrakaralavadanam nupuraravasankulam ।
bhujangamekhalam devamagnivarnam siroruham ॥ 42 ॥

digambaram kumarisam batukakhyam mahabalam ।
khatvangamasipasam ca sulam daksinabhagatah ॥ 43 ॥

ḍamarum ca kapolam ca varadam bhujagam tatha ।
agnivarnam samopetam sarameyasamanvitam ॥ 44 ॥

dhyatva japetsusamsprstah sarvankamanavapnuyat ॥

dhyatva japetsusamsprstah sarvankamanavapnuyat ॥

mantramaharnave sattvikadhyanam –
vande balam sphatikasadrsam kunḍalobhasitangam
divyakalpairnavamanimayaih kinkininupuraḍhyaih ॥

diptakaram visadavasanam suprasannam trinetram
hastagrabhyambatukesam suladanḍairdadhanam ॥ 1 ॥

mantramaharnave rajasadhyanam –
udyadbhaskarasannibham trinayanam raktangaragasrajam
smerasyam varadam kapalamabhayam sulam dadhanam karaih ॥

nilagrivamudarabhusanayutam sitamsukhanḍojjvalam
bandhukarunavasasam bhayaharam devam sada bhavaye ॥ 2 ॥

mantramaharnave tamasadhyanam –
dhyayenniladrikantim sasisakaladharam munḍamalam mahesam
digvastram pingalaksam ḍamarumatha srnim khaḍgapasabhayani ॥

nagam ghantam kapalam karasarasiruhairbibhratam bhimadamstram,
divyakalpam trinetram manimayavilasatkinkininupuraḍhyam ॥ 3 ॥

॥ iti dhyanatrayam ॥

sattvikam dhyanamakhyatancaturvargaphalapradam ।
rajasam karyasubhadam tamasam satrunasanam ॥ 1 ॥

dhyatva japetsusamhrstah sarvankamanavapnuyat ।
ayurarogyamaisvaryam siddhyartham viniyojayet ॥ 2 ॥

viniyogah
Om asya sribatukabhairavanamastasatakasya apaduddharanastomantrasya,
brhadaranyako nama rsih, sribatukabhairavo devata, anustup chandah,
hrim bijam, batukayeti saktih, pranavah kilakam, abhistatam siddhyirthe
jape viniyogah ॥ hrim hraum namah sivaya iti namaskara mantrah ॥

॥ atha dhyanam ॥

vande balam sphatikasadrsam kunḍalodbhasivaktram
divyakalpairnavamanimayaih kinkininupuraḍhyaih ।
diptakaram visadavadanam suprasannam trinetram
hastagrabhyam vatukamanisam suladanḍau dadhanam ॥
karakalitakapalah kunḍali danḍapanih
tarunatimiranilo vyalayajnopaviti ।
kratusamayasaparyavighnavicchiptihetuh
jayati vatukanathah siddhidah sadhakanam ॥

suddhasphatikasankasam sahasradityavarcasam ।
nilajimutasankasam nilanjanasamaprabham ॥

astabahum trinayanam caturbahum dvibahukam ।
dasabahumathogram ca divyambaraparigraham ॥

damstrakaralavadanam nupuraravasankulam ।
bhujangamekhalam devamagnivarnam siroruham ॥

digambaramakuresam batukakhyam mahabalam ।
khatvangamasipasam ca sulam daksinabhagatah ॥

ḍamarum ca kapalam ca varadam bhujagam tatha ।
atmavarnasamopetam sarameyasamanvitam ॥

॥ iti dhyanam ॥

॥ mulamantrah ॥

Om hrim batukayapaduddharanaya kuru kuru batukaya hrim Om
isaka japa 11 21 51 ya 108 bara kare

॥ atha stotram ॥
Om hrim bhairavo bhutanathasca bhutatma bhutabhavanah ।
ksetradah ksetrapalasca ksetrajnah ksatriyo virat ॥ 1 ॥

smasanavasi mamsasi kharparasi smarantakah ।
raktapah panapah siddhah siddhidah siddhasevitah ॥ 2 ॥

kankalah kalasamanah kalakasthatanuh kavih ।
trinetro bahunetrasca tatha pingalalocanah ॥ 3 ॥

sulapanih khangapanih kankali dhumralocanah ।
abhirurbhairavinatho bhutapo yoginipatih ॥ 4 ॥

dhanado’dhanahari ca dhanavanpritivardhanah । pratibhanavan
nagaharo nagakeso vyomakeso kapalabhrt ॥ 5 ॥ nagapaso
kalah kapalamali ca kamaniyah kalanidhih ।
trilocano jvalannetrastrisikhi ca trilokabhrt ॥ trilokapah
trinetratanayo ḍimbhah santah santajanapriyah ।
batuko batuvesasca khatvangavaradharakah ॥ 7 ॥

bhutadhyakso pasupatirbhiksukah paricarakah ।
dhurto digambarah suro harinah panḍulocanah ॥ 8 ॥

prasantah santidah suddhah sankarapriyabandhavah ।
astamurtirnidhisasca jnanacaksustapomayah ॥ 9 ॥

astadharah saḍadharah sarpayuktah sikhisakhah ।
bhudharo bhudharadhiso bhupatirbhudharatmajah ॥ 10 ॥

kankaladhari munḍi ca antrayajnopavitavan ।
variation kapaladhari munḍi ca nagayajnopavitavan ।
jrmbhano mohanah stambhi maranah ksobhanastatha ॥ 11 ॥

suddhanilanjanaprakhyo daityaha munḍavibhusitah ।
balibhug balibhunnatho balo’balaparakramah ॥ 12 ॥

sarvapattarano durgo dustabhutanisevitah ।
kami kalanidhih kantah kaminivasakrdvasi ॥ 13 ॥

jagadraksakaro’nanto mayamantrausadhimayah ।
sarvasiddhiprado vaidyah prabhavisnuritiva hi hrim om ॥ 14 ॥

phalasrutih ।
astottarasatam namnam bhairavaya mahatmanah ।
maya te kathitam devi rahasyam sarvakamadam ॥ 15 ॥

ya idam pathati stotram namastasatamuttamam ।
na tasya duritam kincinna rogebhyo bhayam bhavet ॥ 16 ॥

na ca maribhayam kincinna ca bhutabhayam kvacit ।
na satrubhyo bhayam kincitprapnuyanmanavah kvacit ॥ 17 ॥

patakebhyo bhayam naiva yah pathetstotramuttamam ।
maribhaye rajabhaye tatha cauragnije bhaye ॥ 18 ॥

autpattike mahaghore tatha duhkhapradarsane ।
bandhane ca tatha ghore pathetstotramanuttamam ॥ 19 ॥

sarvam prasamamayati bhayam bhairavakirtanat ।
ekadasasahasram tu purascaranamucyate ॥ 20 ॥

yastrisandhyam patheddevi samvatsaramatandritah ।
sa siddhim prapnuyadistam durlabhamapi manavah ॥ 21 ॥

sanmasam bhumikamastu japitba prapnuyanmahim ।
rajasatryuvinasartham pathenmasastakam punah ॥ 22 ॥

ratrau varatrayam caiva nasayatyeva satravan ।
japenmasatrayam martyo rajanam vasamanayet ॥ 23 ॥

dhanarthi ca sutarthi ca dararthi capi manavah ।
pathen (japen) masatrayam devi varamekam tatha nisi ॥ 24 ॥

dhanam putram tatha daranprapnuyannatra samsayah ।
rogi bhayatpramucyeta baddho mucyeta bandhanat ॥ 25 ॥

bhito bhayatpramucyeta devi satyam na samsayah ।
nigaḍiscapi baddho yah karagehe nipatitah ॥ 26 ॥

srnkhalabandhanam praptam patheccaiva divanisi ।
yam yam cintayate kamam tam tam prapnoti niscitam ।
aprakasyam param guhyam na deyam yasya kasyacit ॥ 27 ॥

sukulinaya santaya rjave dambhavarjite ।
dadyatstotramimam punyam sarvakamaphalapradam ॥ 28 ॥

jajapa paramam prapyam bhairavasya mahatmanah ।
bhairavasya prasannabhutsarvalokamahesvari ॥ 29 ॥

bhairavastu prahrsto’bhutsarvagah paramesvarah ।
jajapa paraya bhaktya sada sarvesvaresvarim ॥ 30 ॥

॥ iti sribatukabhairavastottarasatanamastotram sampurnam ॥

Also Read:

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Batukabhairava Ashtottara Shatanama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top