Templesinindiainfo

Best Spiritual Website

Achyuta Ashtakam Lyrics in English | Hindu Ashtak

Achyutashtakam Lyrics in English:

 ॥ acyutasatakam ॥ 

vedantadesikaviracitam ।
(tiruvahindrapurakhye ausadhagirau)
(idam satakam mulam prakrtabhasayamaste ।)
(lekhakaireva samskrte parivartitam mulameva atra diyate ।)
namata tridasanam natham satyam dasanamacyutam sthirajyotih ।
garuḍanaditatatamalam ahindranagarausadhacalaikagajendram ॥ 1 ॥

kinkarasatya stutistava svayambhu gehini vilasavyahrtimayi ।
phanita balena maya panjarasuka jalpitamiva karotu prasadam ॥ 2 ॥

malinamapi bhasitam mama kinkarasatya tava kirtijyotsnaprasare ।
lagnam labhatam visuddhim salilamiva tripathagasrotogatam ॥ 3 ॥

trastari nayena sthapita sobhatam tridasanam natha tava samaje ।
vanditva mahitanam madhye srutinam balisa mama stutih ॥ 4 ॥

asmadgurunamacyuta jihvasimhasane labdhapratisthah ।
pratipaditaparamartho varayasyapanḍitatvamasmakam ॥ 5 ॥

hrdayesu desikanam jahnavilaharisu purnacandra iva sphutah ।
kalusajalesviva hamsah kasayakarburesu tisthasyacyuta na ksanam ॥ 6 ॥

agamamatrapramanah agopijanam prakasa nijamahatmyah ।
sraddhitahrdayasulabho duram muncasi natasatya dolayamanan ॥ 7 ॥

sada ksapitasakalaheyam saranagatasatya satyajnananandam ।
ullanghitatrividhantamupanisadam satani gayanti tvam ॥ 8 ॥

karosi na kriyase kenapi sthapayasi na samsthapyase’nanyasthitah ।
harasi nikhilam na hriyase ahindranagarendranaghajyotissphuran ॥ 9 ॥

anupramitasyapyacyuta saktistava sakaladharanadiprabhuta ।
tena prativastupurnah sruyase’pratihatanijasthitih sarvagatah ॥ 10 ॥

sakalanam dharananiyamanasvamitvaniyamasamsthitah sarvatanuh ।
sruyase’cyuta sarvah sada darsitakaryakaranatvakarburah ॥ 11 ॥

purusapradhanasariro bhuvananam bhavasyacyutopadanam ।
nijasankalpasanatho vahasi nimittattvamapyadbhutasaktih ॥ 12 ॥

visamagunankuraprakare jalamiva samanyakaranam tava kelih ।
nijakarmasaktiniyata acyuta brahmadi sthavarantavisesah ॥ 13 ॥

purusastava vibhutih acyuta laksmyah strisamjnah ।
nasti param yuvayoh sapi srirbhavati tava kim punaritarat ॥ 14 ॥

na khalu tava sadrsabhyadhikah natha tvameva sarvalokasaranyah ।
etavajjnanasaramiti jnatum tridasanathetaravicinta ॥ 15 ॥

bhati phanindrapuradhipa pratipalayatsu prakataprabhutaphala ।
api druhinapramukhaih ajnaptistavalanghaniyaprabhava ॥ 16 ॥

niyamavidhinam pravrttih sarvesamapi dasasatyoddisya tvam ।
sraddhanimantritabrahmanasamadhisiddham labhante tridasa bhuktam ॥ 17 ॥

aradhya tridasavilaye’cyuta nityam na tisthasi yadi nama tvam ।
karmanam kalpitanam karisyati kalpantaresu ko nirvesam ॥ 18 ॥

kalpayasi kanksitani kalpadruma iva srikancanalatasahitah ।
natasatya sadaphalani nijacchayanirbhinnanityatapatribhuvanah ॥ 19 ॥

sakalagamanam nistha sakalasuranamapyantara atma ।
sakalaphalanam prasutih sakalajananam samah khalu natasatya tvam ॥ 20 ॥

iti sarvesam samanah satyasthito dasasatya sada paripurnah ।
katham vahasi paksapatam panḍavapramukhesu presanamapi sahamanah ॥ 21 ॥

visame karmamarge vipariskhalatam vihvalitakarananam ।
natha nikhilanamanyo nasti tvannatasatya hastalambah ॥ 22 ॥

jnanasya ko’visayo’cyuta karunayastava ko durasthitah ।
sakteh ko’tibharastasmatkhalupayastvameva svayam siddhah ॥ 23 ॥

sankalpakarnadharah kinkarasatya bhavasagare’tigabhire ।
anaghastvam khalu pota atmanah krpasamiranena prayuktah ॥ 24 ॥

acyuta na dadati moksamisvarabhavena bhavita itarasurah ।
ratrim parivartayitum laksamalekhya dinakaranamapi na ksamam ॥ 25 ॥

amrtarasasagarasyeva ahindrapuranatha nirmalamaharghani ।
tiryante na viganayitum ananyasulabhani tava gunaratnani ॥ 26 ॥

bhusitasrutisimanto bhujagendrapuresa sarvagunasimantah ।
ksapitatrsa malamoho muninam hrdayesu sphurasi syamalamayukhah ॥ 27 ॥

subhalaksanasrivatsah sobhase nirmuktavirahaksanasrivatsah ।
ranadevana savihagah udbhatagaruḍanaditiravanasavidhagatah ॥ 28 ॥

akumarayauvanasthitamahindrapuranathabhimatamanurupam ।
nityam svabhavasiddham sruyate surimahitam sukham tava rupam ॥ 29 ॥

trigunam tasya vikarah acyuta purusa ityagamaganyamanah ।
arthastava khalu samastah parasmin rupe bhusanastrasvarupah ॥ 30 ॥

niryanti tvatto’cyuta niksapitavipaksanisthuraparakramanah ।
samsthapitaparamadharmah sadhu paritranasatphala avatarah ॥ 31 ॥

harimanisadrksa nijaruciharitayamana bhujagendrapuraparyantah ।
kale dasajananam krsna ghano bhavasi dattakarunyarasah ॥ 32 ॥

garuḍanadikaccharanye laksyase laksmi mahi karenu manoharah ।
drsyamanabahuladano disa gajendra iva khanḍitadanujendradrumah ॥ 33 ॥

mukhacandramauli dinakaramadhyasthitastava cikurabharandhakarah ।
aghatitaghatanasaktim satyam sthapayati dasasatya samagram ॥ 34 ॥

parihasitapurnacandram padmasadrksaprasannalocanayugalam ।
sankalpitaduritanyapi samsmrtam harati dasasatya tava mukham ॥ 35 ॥

mahatmyam tava mahitam mangalikam tulasikaustubhapramukhanam ।
acyuta sthiravanamalam vatsam darsayati laksmi laksanasubhagam ॥ 36 ॥

nirvisati nityatapo devajano devanayaka vidhipramukhah ।
sitalasantaprabhutam chayam tava vipulabahukalpadrumanam ॥ 37 ॥

sankalpacandraksobhitatrigunodadhi vipulabudbudaprakaraih ।
brahmanḍairapi bharitam kinkarasatya tava kasmannu krsamudaram ॥ 38 ॥

nabhiruham tava nalinam bhujagesvaranagaranatha sobhate subhagam ।
madhyasthitabrahmabhramaram vatsasanalaksmipadapithasadrksam ॥ 39 ॥

drḍhapiḍitamadhukaitabhasonitapatalaparipatalambaraghatita ।
rajatyacyuta mukhara ratinatha gajendrasrnkhala tava rasana ॥ 40 ॥

dasanam satya drsyate danavaviranam dirghanidrasayanam ।
tavodarasthitatribhuvanaprasadastambhasacchayamuruyugam ॥ 41 ॥

janumanidarpanena ca janghamarakatakalacikaya ca dhanya ।
acyuta na muncati kantah laksmiriva sarojalanchanau tava caranau ॥ 42 ॥

srutisimantaprasunam sobhate natasatya tava sarvasaranyam ।
kramanaksanajanitasuranadiprasamitatrailokyapatakam padapadmam ॥ 43 ॥

iti tribhuvanaikamulamasvadayantyanagha amrtasvadurasam ।
osadhimahidharaparsva uditam tvamosadhimiva dasarujam ॥ 44 ॥

siddhanjanamiva syamam tava tanum nijavilocanesu ksipantah ।
acyuta laksminivasam nityaniguḍham nidhimiva pasyanti tvam ॥ 45 ॥

vighatita nibiḍandhakaro ghatamanajyotistrilokaikagrahapatih ।
drstagato yesam tvam namatsatya na khalu tesam mohatriyama ॥ 46 ॥

visayarase viraktah vikarajananairapi ca na khalu vikriyamanah ।
jivanmuktasadrsa acyuta drsyante pavanastava bhaktah ॥ 47 ॥

gandharvanagarasvapnasadrksanam sriyam vanasaritam ।
na smarati tvadgrhitah saranagatasadamado jivagajah ॥ 48 ॥

na mahayanti jnanavantah tarangaḍinḍirabudbudasadrksani ।
vidhipramukhanam padani ghanakandalikanda kadalistambhasamani ॥ 49 ॥

drstasvaparasvabhavah purusa grhitva svaminastava silam ।
natha natasatya saghrnah na muncati kathamapi sarvajanasauhardam ॥ 50 ॥

manamadersyamatsaradambhasuyabhayamarsalobhamukhah ।
drsyante na mohasutah dosa dasanam satya tava bhaktanam ॥ 51 ॥

yesam matiritaramukhi kalah sakalo’pi tesam kalivistarah ।
ye tava pade pravanah nasti kalirnagapatinagarapate tesam ॥ 52 ॥

atyasannavinasah acyuta pasyanti tavake bhaktajane ।
moksarucinam muḍha divasakaramanḍala iva cchidram ॥ 53 ॥

nitrutitadurmanaghanah nirmalagunaghatitatarakapragbharah ।
bhasamanabhaktijyotsnah natasatya sphuranti nabhonibhastava bhaktah ॥

na khalu yamavisaye gatirnatasatya padambujam tava prapannanam ।
skhalitanamapi yathayogyam siksa suddhantakinkaranamiva laghvi ॥ 55 ॥

karmagatidosaduhkhitah krtantabhrukutibhujangidarsanatrastah ।
arcanti tava caranau acyuta prabhrastamanmatharasasvadah ॥ 56 ॥

alagati tava caranau acyuta vidhina’pyarcana”carita ।
yaikantaprayukta sesamiva svayam sirasa pratigrhnasi tam ॥ 57 ॥

tava mukhajyotsna dravitamanasasasikantapravahasannibhabaspan ।
acyuta na muncasi bhaktan kadambagolanibhakantakayamananijangan ॥

sarve’pi nirvairah saranagatasatya grhitasasvatadharmah ।
gatasangastava bhaktah yanti tvameva durlabhamitaraih ॥ 59 ॥

ahipatinagarendra tvam asannamapi gaganamiva sada durgraham ।
visayesu vilagantah tvaramana api na labhante ḍolayamanamanasah ॥ 60 ॥

bhaktastavakasevarasabharitah sakalaraksanotsukarucina ।
karanani dharanti ciram kanksitamoksa apyacyuta tvaya sthapitah ॥

sthiragunagirijanitaih santarayasi natasatya nijabhaktaih ।
janmaparipatijaladhim jangamasthirasetudarsaniyairjanan ॥ 62 ॥

prasamitabhavantarabhayah praptam praptam hitamiti paripasyantah ।
bhavayanti tava bhaktah priyatithimiva natasatya pascimadivasam ॥ 63 ॥

prakatatimire bhuvane patrapratisthapitaparamajnanapradipah ।
niyante’cyuta tvaya nijam padam sada svayamprabham krtakaryah ॥ 64 ॥

drḍhativrabhaktinayanah paripasyanto’hindrapuranatha tvam ।
praptastava sayujyam panktim purayanti pannagendramukhanam ॥ 65 ॥

sannatasulabhamacyuta samadhisopanakramavilambavimukhitah ।
saranam gatva tvam mukta mucukunda ksatrabandhupramukhah ॥ 66 ॥

devanam pasusamano janturgatva devanatha tava padam ।
taireva sarvaih samsaramanairbhavati sada dattabalih ॥ 67 ॥

mohandhakaramaharnavamurcchitamayamaharajanipratyusah ।
acyuta tava katakso vimuktiprasthanaprathamaparikarabandhah ॥ 68 ॥

moksasukhavrksamulam mohajaraturamaharasayanapravaram ।
sakalakusalaikaksetram kinkarasatya tava kirtanamamrtanibham ॥ 69 ॥

nastyabhikramanaso vicchede’pi pratyavayaprasangah ।
svalpa’pi tava saparya raksatyacyuta mahattaradbhayat ॥ 70 ॥

aprasade aprasannastava prasade dasasatya prasannah ।
aradhya bhavanti pare kim taih prasangalambhitaprabhavaih ॥ 71 ॥

itaratridasah prasannah kinkarasatya mama kim nu karisyanti hitam ।
niharaghanasatairna khalu puryate kathamapi catakatrsna ॥ 72 ॥

anugatasukhamrgatrsna acyuta visramyati tava mamakatrsna ।
pravahesu prasrtayah asritapravahaddhanakrpasaritah ॥ 73 ॥

vikalasakalangavisaman dharman natasatya dhvajanibhan dharayan ।
kantarapanthaka iva skhalaccarano’smi kataravisiryamanah ॥ 74 ॥

sthiradharmavarmasthagitam adharmapravananamagraskandhapravrttam ।
aghatamanavipratisaramacyuta mam hasasi nunam laksmisamaksam ॥ 75 ॥

taritumacyuta duritamasmin deha eka divase’pi krtam ।
kalo’lam na sakalah karunayastava purnapatramasmyayam ॥ 76 ॥

acyuta tava gunanam mama dosanamapi nasti kutrapi ganana ।
tathapi jayah prathamanamadhikam linanam bhavati na khalu daurbalyam ॥ 77 ॥

ratrim divasamacyuta trutitah patantyayurdrumakhanḍani ।
drstvapi drptamanasam balamidanimapi bharasva mamapramattah ॥ 78 ॥

nisvasasankaniye dehe patalantasalilabindusadrkse ।
janasi natasatya tvam jaratkarane’pi dirghayauvanatrsnam ॥ 79 ॥

ajnatanijakartavyam yadrcchaya jnatesu mamapi pratikulagatim ।
iti nijasvabhavavrilitam hatum dasanam satya na khalu tava yuktam ॥ 80 ॥

ko’ham kim karaniyam pariharaniyamapi kimiti janasi sarvam ।
saknosi ca taddhitam mama tridasesvara kurusva nijahrdayaniksiptam ॥ 81 ॥

idanimuparyapyayam gunagrhito daruputraka iva paravasah ।
tasyapi mama tridasesvara trisvapi karanesu bhava sukhasankalpah ॥ 82 ॥

nijakarmanigalayugalamacyuta krtva mama priyapriyavarge ।
kada ghorakalebarakaragrhakuharanirgatam karisyasi mam ॥ 83 ॥

harde tvayi kada visrantam brahmadhamanimargam gamisyantam ।
dinakaradattagrakaramacyuta draksyasi dayita ḍimbhamiva mam ॥ 84 ॥

kada amanavantah agnimukha ativahikastava purusah ।
atilanghayisyanti mamacyuta tamogahanatrigunamarukantaram ॥ 85 ॥

langhitavirajasaritam lambhita sada suddhasattvamaya saumyatanum ।
krtabrahmalankaram karisyasi natasatya kinkaram kada mam ॥ 86 ॥

samsarasagaradutksiptam tridasanatha sphuritalokam ।
kada karisyasi hrdaye kaustubhamanidarpanamiva laksmipulakitam ॥ 87 ॥

kada tava padapadme bhavisyami natasatya kelikranta tribhuvane
madanaripumakutamanḍanasurasaritsrotah sucitamadhupravahe ॥ 88 ॥

upanisacchirah kusumamuttamsayitva tava padambujayugaḷam ।
dayito bhavisyami kada daso dasanam satya surisadrksah ॥ 89 ॥

apunarnivrttiyogyamavataraviharasahacaratvadhanyam ।
atmasamabhogamatramanubhavisyasi devanatha kada nu mam ॥ 90 ॥

iti sphutamanoratham mametadrsavacanamatrasaram vasagam ।
kurusva nijagunaganaih satyam dasanam satya sada svacchandah ॥ 91 ॥

balaplavaga iva taraḷo marutijatiriti sagaram taritumanah ।
prarthaye tvamacyuta kanksitapadapadma ksamasva mama kapeyam ॥ 92 ॥

acyutavisayakrantam bhavarnavavartabhrami nistrutyamanam ।
janani stanandhayamiva mamuddhrtya sevasva svayam pathyam ॥ 93 ॥

karmamayagharmataptam sukhamrgatrsnabhih kada’pyatrsnakam ।
karaya nirvrtam mam karakasisirairacyuta kataksaih ॥ 94 ॥

tava cintanavimukhanam drstavisanamiva darsananmocayan ।
amrtamukhanamiva mamacyuta bhaktanam nayasva nayanasaram ॥ 95 ॥

visamilitamadhunibhesu ca trnapratimesu ca pratigrahesu praluthitam ।
amrtanidhavivacyuta sthapaya tvayi nirmamam mama hrdayam ॥ 96 ॥

nityamasmin krpane niksipa namatsatya nidhisadrksau ।
pravahannakhaprabhajharaprasamitapranamatsanjvarau tava caranau ॥ 97 ॥

saranagata iti janite janavade’pi yadyacyuta na raksasi mam ।
bhavetkhalu sagaraghosah sagarapuline tadrsam tava vacanam ॥ 98 ॥

niksipto’smi cagatih nipunaistvayi natha karunikaih ।
tamstava drstva priyan bhrtam natasatya bharasvatmano bharam ॥ 99 ॥

natasatya pakkananitagalitakiratabhramanijakumaramiva nrpah ।
bhavisyadyauvanavadhum vara iva mam labhasva mantrajanavijnapitam ॥ 100 ॥

iti kavitarkikakesari vedantacarya venkatesaviracitam ।
subhagamacyutasatakam sahrdayahrdayesu sobhatam samagragunam ॥ 101 ॥

iti vedantadesikaviracitam acyutasatakam sampurnam ।

Also Read Achyutashtakam:

Achyuta Ashtakam in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Achyuta Ashtakam Lyrics in English | Hindu Ashtak

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top