Templesinindiainfo

Best Spiritual Website

Brihannila’s Tantra Kali 1000 Names | Sahasranama Stotram Lyrics in Hindi

Kalisahasranamastotra from Brihannilatantra Lyrics in Hindi:

॥ कालीसहस्रनामस्तोत्रम् ॥
बृहन्नीलतन्त्रान्तर्गतम्

श्रीदेव्युवाच ।

पूर्वं हि सूचितं देव कालीनामसहस्रकम् ।
तद्वदस्व महादेव यदि स्नेहोऽस्ति मां प्रति ॥ १ ॥

श्रीभैरव उवाच ।

तन्त्रेऽस्मिन् परमेशानि कालीनामसहस्रकम् ।
श‍ृणुष्वैकमना देवि भक्तानां प्रीतिवर्द्धनम् ॥ २ ॥

ॐ अस्याः श्रीकालीदेव्याः मन्त्रसहस्रनामस्तोत्रस्य
महाकालभैरव ऋषिः । अनुष्टुप् छन्दः । श्रीकाली देवता ।
क्रीं बीजम् । हूं शक्तिः । ह्रीं कीलकम् । धर्मार्थकाममोक्षार्थे विनियोगः ॥

कालिका कामदा कुल्ला भद्रकाली गणेश्वरी ।
भैरवी भैरवप्रीता भवानी भवमोचिनी ॥ ३ ॥

कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ।
महाकालरता सूक्ष्मा कौलव्रतपरायणा ॥ ४ ॥

कोमलाङ्गी करालाङ्गी कमनीया वराङ्गना ।
गन्धचन्दनदिग्धाङ्गी सती साध्वी पतिव्रता ॥ ५ ॥

काकिनी वर्णरूपा च महाकालकुटुम्बिनी ।
कामहन्त्री कामकला कामविज्ञा महोदया ॥ ६ ॥

कान्तरूपा महालक्ष्मीर्महाकालस्वरूपिणी ।
कुलीना कुलसर्वस्वा कुलवर्त्मप्रदर्शिका ॥ ७ ॥

कुलरूपा चकोराक्षी श्रीदुर्गा दुर्गनाशिनी ।
कन्या कुमारी गौरी तु कृष्णदेहा महामनाः ॥ ८ ॥

कृष्णाङ्गी नीलदेहा च पिङ्गकेशी कृशोदरी ।
पिङ्गाक्षी कमलप्रीता काली कालपराक्रमा ॥ ९ ॥

कलानाथप्रिया देवी कुलकान्ताऽपराजिता ।
उग्रतारा महोग्रा च तथा चैकजटा शिवा ॥ १० ॥

नीला घना बलाका च कालदात्री कलात्मिका ।
नारायणप्रिया सूक्ष्मा वरदा भक्तवत्सला ॥ ११ ॥

वरारोहा महाबाणा किशोरी युवती सती ।
दीर्घाङ्गी दीर्घकेशा च नृमुण्डधारिणी तथा ॥ १२ ॥

मालिनी नरमुण्डाली शवमुण्डास्थिधारिणी ।
रक्तनेत्रा विशालाक्षी सिन्दूरभूषणा मही ॥ १३ ॥

घोररात्रिर्महारात्रिर्घोरान्तकविनाशिनी ।
नारसिंही महारौद्री नीलरूपा वृषासना ॥ १४ ॥

विलोचना विरूपाक्षी रक्तोत्पलविलोचना ।
पूर्णेन्दुवदना भीमा प्रसन्नवदना तथा ॥ १५ ॥

पद्मनेत्रा विशालाक्षी शरज्ज्योत्स्नासमाकुला ।
प्रफुल्लपुण्डरीकाभलोचना भयनाशिनी ॥ १६ ॥

अट्टहासा महोच्छ्वासा महाविघ्नविनाशिनी ।
कोटराक्षी कृशग्रीवा कुलतीर्थप्रसाधिनी ॥ १७ ॥

कुलगर्तप्रसन्नास्या महती कुलभूषिका ।
बहुवाक्यामृतरसा चण्डरूपातिवेगिनी ॥ १८ ॥

वेगदर्पा विशालैन्द्री प्रचण्डचण्डिका तथा ।
चण्डिका कालवदना सुतीक्ष्णनासिका तथा ॥ १९ ॥

दीर्घकेशी सुकेशी च कपिलाङ्गी महारुणा ।
प्रेतभूषणसम्प्रीता प्रेतदोर्दण्डघण्टिका ॥ २० ॥

शङ्खिनी शङ्खमुद्रा च शङ्खध्वनिनिनादिनी ।
श्मशानवासिनी पूर्णा पूर्णेन्दुवदना शिवा ॥ २१ ॥

शिवप्रीता शिवरता शिवासनसमाश्रया ।
पुण्यालया महापुण्या पुण्यदा पुण्यवल्लभा ॥ २२ ॥

नरमुण्डधरा भीमा भीमासुरविनाशिनी ।
दक्षिणा दक्षिणाप्रीता नागयज्ञोपवीतिनी ॥ २३ ॥

दिगम्बरी महाकाली शान्ता पीनोन्नतस्तनी ।
घोरासना घोररूपा सृक्प्रान्ते रक्तधारिका ॥ २४ ॥

महाध्वनिः शिवासक्ता महाशब्दा महोदरी ।
कामातुरा कामसक्ता प्रमत्ता शक्तभावना ॥ २५ ॥

समुद्रनिलया देवी महामत्तजनप्रिया ।
कर्षिता कर्षणप्रीता सर्वाकर्षणकारिणी ॥ २६ ॥

वाद्यप्रीता महागीतरक्ता प्रेतनिवासिनी ।
नरमुण्डसृजा गीता मालिनी माल्यभूषिता ॥ २७ ॥

चतुर्भुजा महारौद्री दशहस्ता प्रियातुरा ।
जगन्माता जगद्धात्री जगती मुक्तिदा परा ॥ २८ ॥

जगद्धात्री जगत्त्रात्री जगदानन्दकारिणी ।
जगज्जीवमयी हैमवती माया महाकचा ॥ २९ ॥

नागाङ्गी संहृताङ्गी च नागशय्यासमागता ।
कालरात्रिर्दारुणा च चन्द्रसूर्यप्रतापिनी ॥ ३० ॥

नागेन्द्रनन्दिनी देवकन्या च श्रीमनोरमा ।
विद्याधरी वेदविद्या यक्षिणी शिवमोहिनी ॥ ३१ ॥

राक्षसी डाकिनी देवमयी सर्वजगज्जया ।
श्रुतिरूपा तथाग्नेयी महामुक्तिर्जनेश्वरी ॥ ३२ ॥

पतिव्रता पतिरता पतिभक्तिपरायणा ।
सिद्धिदा सिद्धिसंदात्री तथा सिद्धजनप्रिया ॥ ३३ ॥

कर्त्रिहस्ता शिवारूढा शिवरूपा शवासना ।
तमिस्रा तामसी विज्ञा महामेघस्वरूपिणी ॥ ३४ ॥

चारुचित्रा चारुवर्णा चारुकेशसमाकुला ।
चार्वङ्गी चञ्चला लोला चीनाचारपरायणा ॥ ३५ ॥

चीनाचारपरा लज्जावती जीवप्रदाऽनघा ।
सरस्वती तथा लक्ष्मीर्महानीलसरस्वती ॥ ३६ ॥

गरिष्ठा धर्मनिरता धर्माधर्मविनाशिनी ।
विशिष्टा महती मान्या तथा सौम्यजनप्रिया ॥ ३७ ॥

भयदात्री भयरता भयानकजनप्रिया ।
वाक्यरूपा छिन्नमस्ता छिन्नासुरप्रिया सदा ॥ ३८ ॥

ऋग्वेदरूपा सावित्री रागयुक्ता रजस्वला ।
रजःप्रीता रजोरक्ता रजःसंसर्गवर्द्धिनी ॥ ३९ ॥

रजःप्लुता रजःस्फीता रजःकुन्तलशोभिता ।
कुण्डली कुण्डलप्रीता तथा कुण्डलशोभिता ॥ ४० ॥

रेवती रेवतप्रीता रेवा चैरावती शुभा ।
शक्तिनी चक्रिणी पद्मा महापद्मनिवासिनी ॥ ४१ ॥

पद्मालया महापद्मा पद्मिनी पद्मवल्लभा ।
पद्मप्रिया पद्मरता महापद्मसुशोभिता ॥ ४२ ॥

शूलहस्ता शूलरता शूलिनी शूलसङ्गिका ।
पिनाकधारिणी वीणा तथा वीणावती मघा ॥ ४३ ॥

रोहिणी बहुलप्रीता तथा वाहनवर्द्धिता ।
रणप्रीता रणरता रणासुरविनाशिनी ॥ ४४ ॥

रणाग्रवर्तिनी राणा रणाग्रा रणपण्डिता ।
जटायुक्ता जटापिङ्गा वज्रिणी शूलिनी तथा ॥ ४५ ॥

रतिप्रिया रतिरता रतिभक्ता रतातुरा ।
रतिभीता रतिगता महिषासुरनाशिनी ॥ ४६ ॥

रक्तपा रक्तसम्प्रीता रक्ताख्या रक्तशोभिता ।
रक्तरूपा रक्तगता रक्तखर्परधारिणी ॥ ४७ ॥

गलच्छोणितमुण्डाली कण्ठमालाविभूषिता ।
वृषासना वृषरता वृषासनकृताश्रया ॥ ४८ ॥

व्याघ्रचर्मावृता रौद्री व्याघ्रचर्मावली तथा ।
कामाङ्गी परमा प्रीता परासुरनिवासिनी ॥ ४९ ॥

तरुणा तरुणप्राणा तथा तरुणमर्दिनी ।
तरुणप्रेमदा वृद्धा तथा वृद्धप्रिया सती ॥ ५० ॥

स्वप्नावती स्वप्नरता नारसिंही महालया ।
अमोघा रुन्धती रम्या तीक्ष्णा भोगवती सदा ॥ ५१ ॥

मन्दाकिनी मन्दरता महानन्दा वरप्रदा ।
मानदा मानिनी मान्या माननीया मदातुरा ॥ ५२ ॥

मदिरा मदिरोन्मादा मदिराक्षी मदालया ।
सुदीर्घा मध्यमा नन्दा विनतासुरनिर्गता ॥ ५३ ॥

जयप्रदा जयरता दुर्जयासुरनाशिनी ।
दुष्टदैत्यनिहन्त्री च दुष्टासुरविनाशिनी ॥ ५४ ॥

सुखदा मोक्षदा मोक्षा महामोक्षप्रदायिनी ।
कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ॥ ५५ ॥

गुणातीता गुणप्रीता गुणरक्ता गुणात्मिका ।
सगुणा निर्गुणा सीता निष्ठा काष्ठा प्रतिष्ठिता ॥ ५६ ॥

धनिष्ठा धनदा धन्या वसुदा सुप्रकाशिनी ।
गुर्वी गुरुतरा धौम्या धौम्यासुरविनाशिनी ॥ ५७ ॥

निष्कामा धनदा कामा सकामा कामजीवना ।
चिन्तामणिः कल्पलता तथा शङ्करवाहिनी ॥ ५८ ॥

शङ्करी शङ्कररता तथा शङ्करमोहिनी ।
भवानी भवदा भव्या भवप्रीता भवालया ॥ ५९ ॥

महादेवप्रिया रम्या रमणी कामसुन्दरी ।
कदलीस्तम्भसंरामा निर्मलासनवासिनी ॥ ६० ॥

माथुरी मथुरा माया तथा सुरभिवर्द्धिनी ।
व्यक्ताव्यक्तानेकरूपा सर्वतीर्थास्पदा शिवा ॥ ६१ ॥

तीर्थरूपा महारूपा तथागस्त्यवधूरपि ।
शिवानी शैवलप्रीता तथा शैवलवासिनी ॥ ६२ ॥

कुन्तला कुन्तलप्रीता तथा कुन्तलशोभिता ।
महाकचा महाबुद्धिर्महामाया महागदा ॥ ६३ ॥

महामेघस्वरूपा च तथा कङ्कणमोहिनी ।
देवपूज्या देवरता युवती सर्वमङ्गला ॥ ६४ ॥

सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः ।
भगप्रीता भगरता भगप्रेमरता सदा ॥ ६५ ॥

भगसंमर्दनप्रीता भगोपरिनिवेशिता ।
भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी ॥ ६६ ॥

दक्षकन्या महादक्षा सर्वदक्षा प्रचण्डिका ।
दण्डप्रिया दण्डरता दण्डताडनतत्परा ॥ ६७ ॥

दण्डभीता दण्डगता दण्डसंमर्दने रता ।
सुवेदिदण्डमध्यस्था भूर्भुवःस्वःस्वरूपिणी ॥ ६८ ॥

आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ।
क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ॥ ६९ ॥

विशालावयवा मेघ्या त्रिवलीवलया शुभा ।
मदोन्मत्ता मदरता मत्तासुरविनाशिनी ॥ ७० ॥

मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ।
चण्डरूपा महाचण्डी चण्डिका चण्डनायिका ॥ ७१ ॥

चण्डोग्रा चण्डवर्णा प्रचण्डा चण्डावती शिवा ।
नीलाकारा नीलवर्णा नीलेन्दीवरलोचना ॥ ७२ ॥

खड्गहस्ता च मृद्वङ्गी तथा खर्परधारिणी ।
भीमा च भीमवदना महाभीमा भयानका ॥ ७३ ॥

कल्याणी मङ्गला शुद्धा तथा परमकौतुका ।
परमेष्ठी पररता परात्परतरा परा ॥ ७४ ॥

परानन्दस्वरूपा च नित्यानन्दस्वरूपिणी ।
नित्या नित्यप्रिया तन्द्री भवानी भवसुन्दरी ॥ ७५ ॥

त्रैलोक्यमोहिनी सिद्धा तथा सिद्धजनप्रिया ।
भैरवी भैरवप्रीता तथा भैरवमोहिनी ॥ ७६ ॥

मातङ्गी कमला लक्ष्मीः षोडशी विषयातुरा ।
विषमग्ना विषरता विषरक्षा जयद्रथा ॥ ७७ ॥

काकपक्षधरा नित्या सर्वविस्मयकारिणी ।
गदिनी कामिनी खड्गमुण्डमालाविभूषिता ॥ ७८ ॥

योगीश्वरी योगमाता योगानन्दस्वरूपिणी ।
आनन्दभैरवी नन्दा तथा नन्दजनप्रिया ॥ ७९ ॥

नलिनी ललना शुभ्रा शुभ्राननविभूषिता ।
ललज्जिह्वा नीलपदा तथा सुमखदक्षिणा ॥ ८० ॥

बलिभक्ता बलिरता बलिभोग्या महारता ।
फलभोग्या फलरसा फलदा श्रीफलप्रिया ॥ ८१ ॥

फलिनी फलसंवज्रा फलाफलनिवारिणी ।
फलप्रीता फलगता फलसंदानसन्धिनी ॥ ८२ ॥

फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विकी ।
सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी ॥ ८३ ॥

महारूपा महाभागा महामेघस्वरूपिणी ।
भयनासा गणरता गणप्रीता महागतिः ॥ ८४ ॥

सद्गतिः सत्कृतिः स्वक्षा शवासनगता शुभा ।
त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी ॥ ८५ ॥

महानन्दा सदानन्दा नित्यानित्यस्वरूपिका ।
सत्यगन्धा सत्यगणा सत्यरूपा महाकृतिः ॥ ८६ ॥

श्मशानभैरवी काली तथा भयविमर्दिनी ।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ८७ ॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।
महासप्तदशी षष्ठी सप्तमी चाष्टमी तथा ॥ ८८ ॥

नवमी दशमी देवप्रिया चैकादशी शिवा ।
द्वादशी परमा दिव्या नीलरूपा त्रयोदशी ॥ ८९ ॥

चतुर्दशी पौर्णमासी राजराजेश्वरी तथा ।
त्रिपुरा त्रिपुरेशी च तथा त्रिपुरमर्दिनी ॥ ९० ॥

सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोपवीतिनी ।
चामरी चामरप्रीता चमरासुरमर्दिनी ॥ ९१ ॥

मनोज्ञा सुन्दरी रम्या हंसी च चारुहासिनी ।
नितम्बिनी नितम्बाढ्या नितम्बगुरुशोभिता ॥ ९२ ॥

पट्टवस्त्रपरिधाना पट्टवस्त्रधरा शुभा ।
कर्पूरचन्द्रवदना कुङ्कुमद्रवशोभिता ॥ ९३ ॥

पृथिवी पृथुरूपा सा पार्थिवेन्द्रविनाशिनी ।
रत्नवेदिः सुरेशा च सुरेशी सुरमोहिनी ॥ ९४ ॥

शिरोमणिर्मणिग्रीवा मणिरत्नविभूषिता ।
उर्वशी शमनी काली महाकालस्वरूपिणी ॥ ९५ ॥

सर्वरूपा महासत्त्वा रूपान्तरविलासिनी ।
शिवा शैवा च रुद्राणी तथा शिवनिनादिनी ॥ ९६ ॥

मातङ्गिनी भ्रामरी च तथैवाङ्गनमेखला ।
योगिनी डाकिनी चैव तथा महेश्वरी परा ॥ ९७ ॥

अलम्बुषा भवानी च महाविद्यौघसंभृता ।
गृध्ररूपा ब्रह्मयोनिर्महानन्दा महोदया ॥ ९८ ॥

विरूपाक्षा महानादा चण्डरूपा कृताकृतिः ।
वरारोहा महावल्ली महात्रिपुरसुन्दरी ॥ ९९ ॥

भगात्मिका भगाधाररूपिणी भगमालिनी ।
लिङ्गाभिधायिनी देवी महामाया महास्मृतिः ॥ १०० ॥

महामेधा महाशान्ता शान्तरूपा वरानना ।
लिङ्गमाला लिङ्गभूषा भगमालाविभूषणा ॥ १०१ ॥

भगलिङ्गामृतप्रीता भगलिङ्गामृतात्मिका ।
भगलिङ्गार्चनप्रीता भगलिङ्गस्वरूपिणी ॥ १०२ ॥

स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमासना ।
स्वयम्भूकुसुमरता लतालिङ्गनतत्परा ॥ १०३ ॥

सुराशना सुराप्रीता सुरासवविमर्दिता ।
सुरापानमहातीक्ष्णा सर्वागमविनिन्दिता ॥ १०४ ॥

कुण्डगोलसदाप्रीता गोलपुष्पसदारतिः ।
कुण्डगोलोद्भवप्रीता कुण्डगोलोद्भवात्मिका ॥ १०५ ॥

स्वयम्भवा शिवा धात्री पावनी लोकपावनी ।
महालक्ष्मीर्महेशानी महाविष्णुप्रभाविनी ॥ १०६ ॥

विष्णुप्रिया विष्णुरता विष्णुभक्तिपरायणा ।
विष्णोर्वक्षःस्थलस्था च विष्णुरूपा च वैष्णवी ॥ १०७ ॥

अश्विनी भरणी चैव कृत्तिका रोहिणी तथा ।
धृतिर्मेधा तथा तुष्टिः पुष्टिरूपा चिता चितिः ॥ १०८ ॥

चितिरूपा चित्स्वरूपा ज्ञानरूपा सनातनी ।
सर्वविज्ञजया गौरी गौरवर्णा शची शिवा ॥ १०९ ॥

भवरूपा भवपरा भवानी भवमोचिनी ।
पुनर्वसुस्तथा पुष्या तेजस्वी सिन्धुवासिनी ॥ ११० ॥

शुक्राशना शुक्रभोगा शुक्रोत्सारणतत्परा ।
शुक्रपूज्या शुक्रवन्द्या शुक्रभोग्या पुलोमजा ॥ १११ ॥

शुक्रार्च्या शुक्रसंतुष्टा सर्वशुक्रविमुक्तिदा ।
शुक्रमूर्तिः शुक्रदेहा शुक्राङ्गी शुक्रमोहिनी ॥ ११२ ॥

देवपूज्या देवरता युवती सर्वमङ्गला ।
सर्वप्रियङ्करी भोग्या भोगरूपा भगाकृतिः ॥ ११३ ॥

भगप्रेता भगरता भगप्रेमपरा तथा ।
भगसंमर्दनप्रीता भगोपरि निवेशिता ॥ ११४ ॥

भगदक्षा भगाक्रान्ता भगसौभाग्यवर्द्धिनी ।
दक्षकन्या महादक्षा सर्वदक्षा प्रदन्तिका ॥ ११५ ॥

दण्डप्रिया दण्डरता दण्डताडनतत्परा ।
दण्डभीता दण्डगता दण्डसंमर्दने रता ॥ ११६ ॥

वेदिमण्डलमध्यस्था भूर्भुवःस्वःस्वरूपिणी ।
आद्या दुर्गा जया सूक्ष्मा सूक्ष्मरूपा जयाकृतिः ॥ ११७ ॥

क्षेमङ्करी महाघूर्णा घूर्णनासा वशङ्करी ।
विशालावयवा मेध्या त्रिवलीवलया शुभा ॥ ११८ ॥

मद्योन्मत्ता मद्यरता मत्तासुरविलासिनी ।
मधुकैटभसंहन्त्री निशुम्भासुरमर्दिनी ॥ ११९ ॥

चण्डरूपा महाचण्डा चण्डिका चण्डनायिका ।
चण्डोग्रा च चतुर्वर्गा तथा चण्डावती शिवा ॥ १२० ॥

नीलदेहा नीलवर्णा नीलेन्दीवरलोचना ।
नित्यानित्यप्रिया भद्रा भवानी भवसुन्दरी ॥ १२१ ॥

भैरवी भैरवप्रीता तथा भैरवमोहिनी ।
मातङ्गी कमला लक्ष्मीः षोडशी भीषणातुरा ॥ १२२ ॥

विषमग्ना विषरता विषभक्ष्या जया तथा ।
काकपक्षधरा नित्या सर्वविस्मयकारिणी ॥ १२३ ॥

गदिनी कामिनी खड्गा मुण्डमालाविभूषिता ।
योगेश्वरी योगरता योगानन्दस्वरूपिणी ॥ १२४ ॥

आनन्दभैरवी नन्दा तथानन्दजनप्रिया ।
नलिनी ललना शुभ्रा शुभाननविराजिता ॥ १२५ ॥

ललज्जिह्वा नीलपदा तथा संमुखदक्षिणा ।
बलिभक्ता बलिरता बलिभोग्या महारता ॥ १२६ ॥

फलभोग्या फलरसा फलदात्री फलप्रिया ।
फलिनी फलसंरक्ता फलाफलनिवारिणी ॥ १२७ ॥

फलप्रीता फलगता फलसन्धानसन्धिनी ।
फलोन्मुखी सर्वसत्त्वा महासत्त्वा च सात्त्विका ॥ १२८ ॥

सर्वरूपा सर्वरता सर्वसत्त्वनिवासिनी ।
महारूपा महाभागा महामेघस्वरूपिणी ॥ १२९ ॥

भयनाशा गणरता गणगीता महागतिः ।
सद्गतिः सत्कृतिः साक्षात् सदासनगता शुभा ॥ १३० ॥

त्रैलोक्यमोहिनी गङ्गा स्वर्गङ्गा स्वर्गवासिनी ।
महानन्दा सदानन्दा नित्या सत्यस्वरूपिणी ॥ १३१ ॥

शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी ।
महाशुक्रा शुक्ररता शुक्रसृष्टिविधायिनी ॥ १३२ ॥

सारदा साधकप्राणा साधकप्रेमवर्द्धिनी ।
साधकाभीष्टदा नित्यं साधकप्रेमसेविता ॥ १३३ ॥

साधकप्रेमसर्वस्वा साधकाभक्तरक्तपा ।
मल्लिका मालती जातिः सप्तवर्णा महाकचा ॥ १३४ ॥

सर्वमयी सर्वशुभ्रा गाणपत्यप्रदा तथा ।
गगना गगनप्रीता तथा गगनवासिनी ॥ १३५ ॥

गणनाथप्रिया भव्या भवार्चा सर्वमङ्गला ।
गुह्यकाली भद्रकाली शिवरूपा सतांगतिः ॥ १३६ ॥

सद्भक्ता सत्परा सेतुः सर्वाङ्गसुन्दरी मघा ।
क्षीणोदरी महावेगा वेगानन्दस्वरूपिणी ॥ १३७ ॥

रुधिरा रुधिरप्रीता रुधिरानन्दशोभना ।
पञ्चमी पञ्चमप्रीता तथा पञ्चमभूषणा ॥ १३८ ॥

पञ्चमीजपसम्पन्ना पञ्चमीयजने रता ।
ककारवर्णरूपा च ककाराक्षररूपिणी ॥ १३९ ॥

मकारपञ्चमप्रीता मकारपञ्चगोचरा ।
ऋवर्णरूपप्रभवा ऋवर्णा सर्वरूपिणी ॥ १४० ॥

सर्वाणी सर्वनिलया सर्वसारसमुद्भवा ।
सर्वेश्वरी सर्वसारा सर्वेच्छा सर्वमोहिनी ॥ १४१ ॥

गणेशजननी दुर्गा महामाया महेश्वरी ।
महेशजननी मोहा विद्या विद्योतनी विभा ॥ १४२ ॥

स्थिरा च स्थिरचित्ता च सुस्थिरा धर्मरञ्जिनी ।
धर्मरूपा धर्मरता धर्माचरणतत्परा ॥ १४३ ॥

धर्मानुष्ठानसन्दर्भा सर्वसन्दर्भसुन्दरी ।
स्वधा स्वाहा वषट्कारा श्रौषट् वौषट् स्वधात्मिका ॥ १४४ ॥

ब्राह्मणी ब्रह्मसंबन्धा ब्रह्मस्थाननिवासिनी ।
पद्मयोनिः पद्मसंस्था चतुर्वर्गफलप्रदा ॥ १४५ ॥

चतुर्भुजा शिवयुता शिवलिङ्गप्रवेशिनी ।
महाभीमा चारुकेशी गन्धमादनसंस्थिता ॥ १४६ ॥

गन्धर्वपूजिता गन्धा सुगन्धा सुरपूजिता ।
गन्धर्वनिरता देवी सुरभी सुगन्धा तथा ॥ १४७ ॥

पद्मगन्धा महागन्धा गन्धामोदितदिङ्मुखा ।
कालदिग्धा कालरता महिषासुरमर्दिनी ॥ १४८ ॥

विद्या विद्यावती चैव विद्येशा विज्ञसंभवा ।
विद्याप्रदा महावाणी महाभैरवरूपिणी ॥ १४९ ॥

भैरवप्रेमनिरता महाकालरता शुभा ।
माहेश्वरी गजारूढा गजेन्द्रगमना तथा ॥ १५० ॥

यज्ञेन्द्रललना चण्डी गजासनपराश्रया ।
गजेन्द्रमन्दगमना महाविद्या महोज्ज्वला ॥ १५१ ॥

बगला वाहिनी वृद्धा बाला च बालरूपिणी ।
बालक्रीडारता बाला बलासुरविनाशिनी ॥ १५२ ॥

बाल्यस्था यौवनस्था च महायौवनसंरता ।
विशिष्टयौवना काली कृष्णदुर्गा सरस्वती ॥ १५३ ॥

कात्यायनी च चामुण्डा चण्डासुरविघातिनी ।
चण्डमुण्डधरा देवी मधुकैटभनाशिनी ॥ १५४ ॥

ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।
रुद्रकाली विशालाक्षी भैरवी कालरूपिणी ॥ १५५ ॥

महामाया महोत्साहा महाचण्डविनाशिनी ।
कुलश्रीः कुलसंकीर्णा कुलगर्भनिवासिनी ॥ १५६ ॥

कुलाङ्गारा कुलयुता कुलकुन्तलसंयुता ।
कुलदर्भग्रहा चैव कुलगर्तप्रदायिनी ॥ १५७ ॥

कुलप्रेमयुता साध्वी शिवप्रीतिः शिवाबलिः ।
शिवसक्ता शिवप्राणा महादेवकृतालया ॥ १५८ ॥

महादेवप्रिया कान्ता महादेवमदातुरा ।
मत्तामत्तजनप्रेमधात्री विभववर्द्धिनी ॥ १५९ ॥

मदोन्मत्ता महाशुद्धा मत्तप्रेमविभूषिता ।
मत्तप्रमत्तवदना मत्तचुम्बनतत्परा ॥ १६० ॥

मत्तक्रीडातुरा भैमी तथा हैमवती मतिः ।
मदातुरा मदगता विपरीतरतातुरा ॥ १६१ ॥

वित्तप्रदा वित्तरता वित्तवर्धनतत्परा ।
इति ते कथितं सर्वं कालीनामसहस्रकम् ॥ १६२ ॥

सारात्सारतरं दिव्यं महाविभववर्द्धनम् ।
गाणपत्यप्रदं राज्यप्रदं षट्कर्मसाधकम् ॥ १६३ ॥

यः पठेत् साधको नित्यं स भवेत् सम्पदां पदम् ।
यः पठेत् पाठयेद्वापि श‍ृणोति श्रावयेदथ ॥ १६४ ॥

न किञ्चिद् दुर्लभं लोके स्तवस्यास्य प्रसादतः ।
ब्रह्महत्या सुरापानं सुवर्णहरणं तथा ॥ १६५ ॥

गुरुदाराभिगमनं यच्चान्यद् दुष्कृतं कृतम् ।
सर्वमेतत्पुनात्येव सत्यं सुरगणार्चिते ॥ १६६ ॥

रजस्वलाभगं दृष्ट्वा पठेत् स्तोत्रमनन्यधीः ।
स शिवः सत्यवादी च भवत्येव न संशयः ॥ १६७ ॥

परदारयुतो भूत्वा पठेत् स्तोत्रं समाहितः ।
सर्वैश्वर्ययुतो भूत्वा महाराजत्वमाप्नुयात् ॥ १६८ ॥

परनिन्दां परद्रोहं परहिंसां न कारयेत् ।
शिवभक्ताय शान्ताय प्रियभक्ताय वा पुनः ॥ १६९ ॥

स्तवं च दर्शयेदेनमन्यथा मृत्युमाप्नुयात् ।
अस्मात् परतरं नास्ति तन्त्रमध्ये सुरेश्वरि ॥ १७० ॥

महाकाली महादेवी तथा नीलसरस्वती ।
न भेदः परमेशानि भेदकृन्नरकं व्रजेत् ॥ १७१ ॥

इदं स्तोत्रं मया दिव्यं तव स्नेहात् प्रकथ्यते ।
उभयोरेवमेकत्वं भेदबुद्ध्या न तां भजेत् ।
स योगी परमेशानि समो मानापमानयोः ॥ १७२ ॥

॥ इति श्रीबृहन्नीलतन्त्रे भैरवपार्वतीसंवादे
कालीसहस्रनामनिरूपणं द्वाविंशः पटलः ॥ २२ ॥

Also Read 1000 Names of Mata Kali :

Brihannila’s Tantra Kali 1000 Names | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Brihannila’s Tantra Kali 1000 Names | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top