Templesinindiainfo

Best Spiritual Website

Shri Hanumada Ashtottara Shatanama Stotram 9 Lyrics in Hindi | Hanuman Slokam

Sri Hanumada Ashtottara Shatanama Stotram 9 Lyrics in Hindi:

॥ श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः ९ ॥

श्रीपराशर उवाच ।
अन्यस्तोत्रं प्रवक्ष्यामि रामप्रोक्तं महामुने ।
अष्टोत्तरशतं नाम्नां हनुमत्प्रतिपादकम् ॥

ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य
श्रीरामचन्द्र ऋषिः ।
अनुष्टुप्छन्दः । श्रीहनुमान् देवता । मारुतात्मज इति बीजम् ।
अञ्जनासूनुरिति शक्तिः । वायुपुत्रेति कीलकम् ।
मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

नमस्तस्मै हनुमते येन तीर्णो महार्णवः ।
रामलक्ष्मणसीताप्युत्तीर्णशोकमहार्णवः ॥

सप्तषष्टिर्हितां कोटि वानराणां तरस्विनाम् ।
यस्समुज्जीवयामास तं वन्दे मारुतात्मजम् ॥

यो दक्षिणां दिशं गत्वा वैदेहीं राममुद्रया ।
अजीवयत्तममृतं प्रपद्ये पवनात्मजम् ॥

इतिहासपुराणेषु प्रकीर्णानामितस्ततः ।
शतमष्टोत्तरं नाम्नां सङ्ग्रहिष्ये हनूमतः ॥

श्रीरामचन्द्र उवाच ।
ॐ आयुष्मते । अप्रमेयात्मने । हनुमते नमः ।
मारुतात्मजाय ऽञ्जनातनयाय श्रीमते ।
बालार्कफलभुक्धिये । सूर्यपृष्ठगमनाय पुण्याय ।
सर्वशास्त्रार्थतत्त्वविदे । बहुश्रुतव्याकरणाय ।
रामसुग्रीवसख्यकृते । रामदासाय । रामदूताय ।
रामात्मने । रामदैवताय । रामभक्ताय ।
रामसखाय । रामनिधये । रामहर्षणाय ।
महानुभावाय । मेधाविने ।
महेन्द्रगिरिमर्दनाय । मैनाकमानिताय ।
मान्याय । महोत्साहाय । महाबलाय ।
देवमाताहृन्निवहाय । गोष्पदीकृतवारिधये ।
लङ्काद्वीपविचित्राङ्गाय । सीतान्वेषणकोविदाय ।
सीतादर्शनसन्तुष्टाय । रामपत्नीप्रियंवदाय ।
दशकण्ठशिरच्छेत्रे । स्तुततार्क्ष्याय ।
अभिदर्शनाय । धीराय । काञ्चनवर्णाङ्गाय ।
तरुणार्कनिभाय । दीप्तानलार्चिषे । द्युतिमते ।
वज्रदंष्ट्राय । नखायुधाय । मेरुमन्दरसङ्काशाय ।
विद्रुमप्रतिमाननाय । समर्थाय । विश्रान्ताय ।
दुर्धर्षाय । शत्रुकम्पनाय । अशोकवनिकाच्छेत्रे !
वीरकिङ्करसूदनाय । चैत्यप्रासादविध्वंसिने ।
जम्बुमालीनिषूदनाय । सीताप्रसादकाय ।
शौरये वस्त्रलाङ्गूलपावकाय । दग्धलङ्काय ।
अप्रमेयात्मने repeated 2 । महाजीमूतनिस्वनाय ।
संस्कारसम्पन्नवचसे । विभीषणविशोककृते ।
मुष्टिपिष्टदशास्याङ्गाय । लक्ष्मणोद्वाहनप्रियाय ।
धूम्राक्षघ्ने । अकम्पनध्ने । त्रिशिरध्ने । निकुम्भध्ने ।
पापराक्षससङ्घध्नाय । पापनाशनकीर्तनाय ।
मृतसञ्जीवनाय । योगिने । विष्णुचक्रपराक्रमाय ।
हस्तन्यस्तौषधिगिरये । चतुर्वर्गफलप्रदाय ।
लक्ष्मणोज्जीवनाय । श्लाध्याय । लक्ष्मणार्थहृतौषधये ।
दशग्रीववधोद्योगिने । सीतानुग्रहभाजनाय ।
रामं प्रत्यागताय । दिव्याय । वैदेहीदत्तभूषणाय ।
रामाद्भुतयशस्तम्भाय । यावद्रामकथास्थिताय ।
निष्कल्मषाय । ब्रह्मचारिणे । विद्युत्सङ्घातपिङ्गलाय ।
कदलीवनमध्यस्थाय । महालक्ष्मीसमाश्रयाय ।
भीमनिष्कम्पनाय । भीमाय । अव्यग्राय ।
भीमसेनाग्रजाय । युगाय । धनञ्जयरथारूढाय ।
शिवभक्ताय । शिवप्रियाय । चूर्णीकृताक्षदेहाय ।
ज्वलिताग्निनिभाननाय । पिङ्गाक्षाय ।
विभवे आक्लान्ताय । लङ्किणीप्राणघातकाय ।
पुच्छाग्निदग्धलङ्काय । माल्यवत्प्राणहारिणे ।
श्रीप्रदाय । अनिलसूनवे । वाग्मिने वानरनायकाय नमः ॥

इत्येवं कीर्तनं यस्य नाम्नामष्टोत्तरं शतम् ।
पुण्यं पवनपुत्रस्य पावनं परिकीर्तनम् ॥
कीर्तयन् श्रावयन् श‍ृण्वन् आयुष्मत्तामरोगताम् ।
विष्णुभक्तिं श्रियं दीप्तिं प्राप्नोत्येव परायणः ॥
महाभयेषु युद्धेषु चोरव्यालमृगेषु च ।
जपतां कुरुते नित्यं भगवान् पवनात्मजः ॥

॥ इति श्रीरामप्रोक्तं श्रीहनुमदष्टोत्तरशतनामस्तोत्रनामावलिः सम्पूर्णा ॥

Also Read:

Shri Hanumada Ashtottara Shatanama Stotram 9 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Hanumada Ashtottara Shatanama Stotram 9 Lyrics in Hindi | Hanuman Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top